본문 바로가기

종단개혁

범계(犯戒)를 범계(犯戒)가 아니라고 말한다

12장 범계가 아님 등의 품(A1:12:1~20)

Anāpattivagga

 

1. “비구들이여, 비구들이 있어 그들은 범계(犯戒)가 아닌 것을 범계(犯戒)라고 말한다.이러한 비구들은 많은 사람들에게 손해가 되고 많은 사람들에게 불행이 되고 많은 신과 인간들에게 해로움이 되고 손해가 되고 괴로움이 되게 하고 많은 악덕(惡德)을 쌓고 정법(正法)을 사라지게 한다.”

“Ye te, bhikkhave, bhikkhū anāpattiṃ āpattīti dīpenti te, bhikkhave, bhikkhū bahu­jana­ahitāya paṭipannā bahu­jana­a­su­khāya, bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te, bhikkhave, bhikkhū apuññaṃ pasavanti, te cimaṃ saddhammaṃ antaradhāpentī”ti.

 

 

2.“비구들이여, 비구들이 있어 그들은 범계(犯戒)를 범계(犯戒)가 아니라고 말한다.이러한 비구들은 많은 사람들에게 손해가 되고 많은 사람들에게 불행이 되고 많은 신과 인간들에게 해로움이 되고 손해가 되고 괴로움이 되게 하고 많은 악덕(惡德)을 쌓고 정법(正法)을 사라지게 한다.” “Ye te, bhikkhave, bhikkhū āpattiṃ anāpattīti dīpenti te, bhikkhave, bhikkhū bahu­jana­ahitāya paṭipannā bahu­jana­a­su­khāya, bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te, bhikkhave, bhikkhū apuññaṃ pasavanti, te cimaṃ saddhammaṃ antaradhāpentī”ti. Dutiyaṃ.

 

3. 가벼운 범계를 무거운 범계라고 말한다.

 

4. 무거운 범계를 가벼운 범계라고 말한다.

 

5. 추악한 범계를 추악한 범계가 아니라고 말한다.

 

6. 추악한 범계가 아닌 것을 추악한 범계라고 말한다.

 

7. 구제할 수 있는 범계를 구제할 수 없는 범계라고 말한다.

 

8. 구제할 수 없는 범계를 구제할 수 있는 범계라고 말한다.

 

9. 참회하여 면제받을 수 있는 범계를 면제받을 수 없는 범계라고 말한다.

 

10. 참회하여 면제받을 수 없는 범계를 면제받을 수 있는 범계라고 말한다. 그들은 정법을 사라지게 한다.”

appaṭikammaṃ āpattiṃ sappaṭikammā āpattīti dīpenti te, bhikkhave, bhikkhū bahu­jana­ahitāya paṭipannā bahu­jana­a­su­khāya, bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te, bhikkhave, bhikkhū apuññaṃ pasavanti, te cimaṃ saddhammaṃ antaradhāpentī”ti. Dasamaṃ.

 

 

11. 비구들이여, 여기 비구들이 있어 그들은 범계가 아닌 것을 범계가 아니라고 말한다. 비구들이여, 그들은 많은 사람에게 이익이 되도록 행동하고 많은 사람들에게 행복이 되도록 하고 많은 신과 인간들에게 이로움이 되고 이익이 되고 행복이 되도록 한다. 또한 그들은 많은 복덕을 쌓고 정법을 굳건히 머물게 한다.”

“Ye te, bhikkhave, bhikkhū anāpattiṃ anāpattīti dīpenti te, bhikkhave, bhikkhū bahujanahitāya paṭipannā bahu­jana­su­khāya, bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te, bhikkhave, bhikkhū puññaṃ pasavanti, te cimaṃ saddhammaṃ ṭhapentī”ti. Ekādasamaṃ.

 

12. 범계를 범계라고 말한다.

 

13. 가벼운 범계를 가벼운 범계라고 말한다.

 

14. 무거운 범계를 무거운 범계라고 말한다.

 

15. 추악한 범계를 추악한 범계라고 말한다.

 

16. 추악한 범계가 아닌 것을 추악한 범계가 아니라고 말한다.

 

17. 구제할 수 있는 범계를 구제할 수 있는 범계라고 말한다.

 

18. 구제할 수 없는 범계를 구제할 수 없는 범계라고 말한다.

 

19. 참회하여 면제받을 수 있는 범계를 면제받을 수 있는 범계라고 말한다.

 

20. 참회하여 면제받을 수 없는 범계를 면제받을 수 없는 범계라고 말한다. 그들은 정법을 굳건히 머물게 한다.”

 

appaṭikammaṃ āpattiṃ appaṭikammā āpattīti dīpenti; te, bhikkhave, bhikkhū bahujanahitāya paṭipannā bahu­jana­su­khāya, bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te, bhikkhave, bhikkhū puññaṃ pasavanti, te cimaṃ saddhammaṃ ṭhapentī”ti.

 

 
 
 

Aṅguttara Nikāya 1

12. Anāpattivagga

150

“Ye te, bhikkhave, bhikkhū anāpattiṃ āpattīti dīpenti te, bhikkhave, bhikkhū bahu­jana­ahitāya paṭipannā bahu­jana­a­su­khāya, bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te, bhikkhave, bhikkhū apuññaṃ pasavanti, te cimaṃ saddhammaṃ antaradhāpentī”ti.

Paṭhamaṃ.

151 

“Ye te, bhikkhave, bhikkhū āpattiṃ anāpattīti dīpenti te, bhikkhave, bhikkhū bahu­jana­ahitāya paṭipannā bahu­jana­a­su­khāya, bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te, bhikkhave, bhikkhū apuññaṃ pasavanti, te cimaṃ saddhammaṃ antaradhāpentī”ti.

Dutiyaṃ.

152–​159 

“Ye te, bhikkhave, bhikkhū lahukaṃ āpattiṃ garukā āpattīti dīpenti … pe … garukaṃ āpattiṃ lahukā āpattīti dīpenti … pe … duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpenti … pe … aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpenti … pe … sāvasesaṃ āpattiṃ anavasesā āpattīti dīpenti … pe … anavasesaṃ āpattiṃ sāvasesā āpattīti dīpenti … pe … sappaṭikammaṃ āpattiṃ appaṭikammā āpattīti dīpenti … pe … appaṭikammaṃ āpattiṃ sappaṭikammā āpattīti dīpenti te, bhikkhave, bhikkhū bahu­jana­ahitāya paṭipannā bahu­jana­a­su­khāya, bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te, bhikkhave, bhikkhū apuññaṃ pasavanti, te cimaṃ saddhammaṃ antaradhāpentī”ti.

Dasamaṃ.

160 

“Ye te, bhikkhave, bhikkhū anāpattiṃ anāpattīti dīpenti te, bhikkhave, bhikkhū bahujanahitāya paṭipannā bahu­jana­su­khāya, bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te, bhikkhave, bhikkhū puññaṃ pasavanti, te cimaṃ saddhammaṃ ṭhapentī”ti.

Ekādasamaṃ.

161 

“Ye te, bhikkhave, bhikkhū āpattiṃ āpattīti dīpenti te, bhikkhave, bhikkhū bahujanahitāya paṭipannā bahu­jana­su­khāya, bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te, bhikkhave, bhikkhū puññaṃ pasavanti, te cimaṃ saddhammaṃ ṭhapentī”ti.

Dvādasamaṃ.

162–​169 

“Ye te, bhikkhave, bhikkhū lahukaṃ āpattiṃ lahukā āpattīti dīpenti … garukaṃ āpattiṃ garukā āpattīti dīpenti … duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpenti … aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpenti … sāvasesaṃ āpattiṃ sāvasesā āpattīti dīpenti … anavasesaṃ āpattiṃ anavasesā āpattīti dīpenti … sappaṭikammaṃ āpattiṃ sappaṭikammā āpattīti dīpenti … appaṭikammaṃ āpattiṃ appaṭikammā āpattīti dīpenti; te, bhikkhave, bhikkhū bahujanahitāya paṭipannā bahu­jana­su­khāya, bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te, bhikkhave, bhikkhū puññaṃ pasavanti, te cimaṃ saddhammaṃ ṭhapentī”ti.

728x90