Vin1/00103/ mahāvagga
Vin1/00104/ namo tassa bhagavato arahato sammāsambuddhassa
Vin1/00106/ tena samayena buddho bhagavā uruvelāyaṃ viharati
Vin1/00107/ najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho
Vin1/00108/ atha kho bhagavā bodhirukkhamūle sattāhaṃ ekapallaṅkena
Vin1/00109/ nisīdi vimuttisukhapaṭisaṃvedī/ atha kho
Vin1/00110/ bhagavā rattiyā paṭhamaṃ yāmaṃ paṭiccasamuppādaṃ
Vin1/00111/ anulomapaṭilomaṃ manasākāsi/ avijjāpaccayā saṃkhārā
Vin1/00112/ saṃkhārapaccayā viññāṇaṃ/ viññāṇapaccayā nāmarūpaṃ
Vin1/00113/ nāmarūpapaccayā saḷāyatanaṃ/ saḷāyatanapaccayā phasso
Vin1/00114/ phassapaccayā vedanā/ vedanāpaccayā taṇhā/ taṇhāpaccayā
Vin1/00115/ upādānaṃ/ upādānapaccayā bhavo/ bhavapaccayā jāti/ jātipaccayā
Vin1/00116/ jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā
Vin1/00117/ sambhavanti/ evam etassa kevalassa dukkhakkhandhassa
Vin1/00118/ samudayo hoti/ avijjāya tv eva asesavirāganirodhā saṃkhāranirodho
Vin1/00119/ saṃkhāranirodhā viññāṇanirodho/ viññāṇanirodhā
Vin1/00120/ nāmarūpanirodho/ nāmarūpanirodhā saḷāyatananirodho/ saḷāyatananirodhā
Vin1/00121/ phassanirodho/ phassanirodhā vedanānirodho
Vin1/00122/ vedanānirodhā taṇhānirodho/ taṇhānirodhā upādānanirodho
Vin1/00123/ upādānanirodhā bhavanirodho/ bhavanirodhā jātinirodho/ jātinirodhā
Vin1/00124/ jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā
Vin1/00125/ nirujjhanti/ evam etassa kevalassa dukkhakkhandhassa
Vin1/00201/ nirodho hotīti/ atha kho bhagavā etam atthaṃ viditvā
Vin1/00202/ tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
Vin1/00203/ yadā have pātubhavanti dhammā ātāpino jhāyato brāhmaṇassa
Vin1/00205/ athassa kaṅkhā vapayanti sabbā yato pajānāti sahetudhamman
Vin1/00206/ ti
Vin1/00207/ atha kho bhagavā rattiyā majjhimaṃ yāmaṃ paṭiccasamuppādaṃ
Vin1/00208/ anulomapaṭilomaṃ manasākāsi/ avijjāpaccayā
Vin1/00209/ saṃkhārā/ saṃkhārapaccayā viññāṇaṃ/ viññāṇapaccayā nāmarūpaṃ
Vin1/00210/ - la - evam etassa kevalassa dukkhakkhandhassa
Vin1/00211/ samudayo hoti/ pa/ nirodho hotīti/ atha kho bhagavā
Vin1/00212/ etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
Vin1/00213/ yadā have pātubhavanti dhammā ātāpino jhāyato brāhmaṇassa
Vin1/00215/ athassa kaṅkhā vapayanti sabbā yato khayaṃ paccayānaṃ
Vin1/00216/ avedīti
Vin1/00217/ atha kho bhagavā rattiyā pacchimaṃ yāmaṃ paṭiccasamuppādaṃ
Vin1/00218/ anulomapaṭilomaṃ manasākāsi/ avijjāpaccayā
Vin1/00219/ saṃkhārā/ saṃkhārapaccayā viññāṇaṃ/ gha/ evam etassa
Vin1/00220/ kevalassa dukkhakkhandhassa samudayo hoti/ pa/ nirodho
Vin1/00221/ hotīti/ atha kho bhagavā etam atthaṃ viditvā tāyaṃ
Vin1/00222/ velāyaṃ imaṃ udānaṃ udānesi
Vin1/00223/ yadā have pātubhavanti dhammā ātāpino jhāyato brāhmaṇassa
Vin1/00225/ vidhūpayaṃ tiṭṭhati mārasenaṃ suriyova obhāsayam
Vin1/00226/ antalikkhan ti
Vin1/00227/ bodhikathā niṭṭhitā
Vin1/00228/ atha kho bhagavā sattāhassa accayena tamhā samādhimhā
Vin1/00229/ vuṭṭhahitvā bodhirukkhamūlā yena ajapālanigrodho tenupasaṃkami
Vin1/00230/ upasaṃkamitvā ajapālanigrodharukkhamūle
Vin1/00231/ sattāhaṃ ekapallaṅkena nisīdi vimuttisukhapaṭisaṃvedī
Vin1/00232/ atha kho aññataro huhuṅkajātiko brāhmaṇo yena bhagavā
Vin1/00233/ tenupasaṃkami/ upasaṃkamitvā bhagavatā saddhiṃ
Vin1/00234/ sammodi/ sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ
Vin1/00235/ aṭṭhāsi/ ekamantaṃ ṭhito kho so brāhmaṇo bhagavantaṃ
Vin1/00301/ etad avoca/ kittāvatā nu kho bho gotama brāhmaṇo
Vin1/00302/ hoti katame ca pana brāhmaṇakaraṇā dhammāti
Vin1/00303/ atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ
Vin1/00304/ udānaṃ udānesi
Vin1/00305/ yo brāhmaṇo bāhitapāpadhammo nihuhuṅko nikasāvo
Vin1/00306/ yatatto
Vin1/00307/ vedantagū vusitabrahmacariyo/ dhammena so brāhmaṇo
Vin1/00308/ brahmavādaṃ vadeyya
Vin1/00309/ yassussadā natthi kuhiñci loketi
Vin1/00310/ ajapālakathā niṭṭhitā
Vin1/00311/ atha kho bhagavā sattāhassa accayena tamhā samādhimhā
Vin1/00312/ vuṭṭhahitvā ajapālanigrodhamūlā yena mucalindo tenupasaṃkami
Vin1/00313/ upasaṃkamitvā mucalindamūle sattāhaṃ ekapallaṅkena
Vin1/00314/ nisīdi/ vimuttisukhapaṭisaṃvedī/ tena kho
Vin1/00315/ pana samayena mahākālamegho udapādi sattāhavaddalikā
Vin1/00316/ sītavātaduddinī/ atha kho mucalindo nāgarājā sakabhavanā
Vin1/00317/ nikkhamitvā bhagavato kāyaṃ sattakkhattuṃ bhogehi parikkhipitvā
Vin1/00318/ upari muddhani mahantaṃ phaṇaṃ karitvā
Vin1/00319/ aṭṭhāsi/ mā bhagavantaṃ sītaṃ/ mā bhagavantaṃ uṇhaṃ
Vin1/00320/ mā bhagavantaṃ ḍaṃsamakasavātātapasiriṃsapasamphassoti
Vin1/00321/ atha kho mucalindo nāgarājā sattāhassa accayena
Vin1/00322/ viddhaṃ vigatavalāhakaṃ devaṃ viditvā bhagavato kāyā
Vin1/00323/ bhoge viniveṭhetvā sakavaṇṇaṃ paṭisaṃharitvā māṇavakavaṇṇaṃ
Vin1/00324/ abhinimminitvā bhagavato purato aṭṭhāsi añjaliko
Vin1/00325/ bhagavantaṃ namassamāno/ atha kho bhagavā etam
Vin1/00326/ atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
Vin1/00327/ sukho viveko tuṭṭhassa sutadhammassa passato
Vin1/00328/ avyāpajjhaṃ sukhaṃ loke pāṇabhūtesu saṃyamo/
Vin1/00329/ sukhā virāgatā loke kāmānaṃ samatikkamo
Vin1/00330/ asmimānassa yo vinayo etaṃ ve paramaṃ sukhan ti
Vin1/00331/ mucalindakathā niṭṭhitā
Vin1/00332/ atha kho bhagavā sattāhassa accayena tamhā samādhimhā
Vin1/00333/ vuṭṭhahitvā mucalindamūlā yena rājāyatanaṃ tenupasaṃkami
Vin1/00334/ upasaṃkamitvā rājāyatanamūle sattāhaṃ ekapallaṅkena
Vin1/00335/ nisīdi vimuttisukhapaṭisaṃvedī/ tena kho
Vin1/00401/ pana samayena tapussabhallikā vāṇijā ukkalā taṃ
Vin1/00402/ desaṃ addhānamaggapaṭipannā honti/ atha kho tapussabhallikānaṃ
Vin1/00403/ vāṇijānaṃ ñāti sālohitā devatā tapussabhallike
Vin1/00404/ vāṇije etad avoca/ ayaṃ mārisā bhagavā rājāyatanamūle
Vin1/00405/ viharati paṭhamābhisambuddho/ gacchatha taṃ bhagavantaṃ
Vin1/00406/ manthena ca madhupiṇḍikāya ca paṭimānetha/ taṃ
Vin1/00407/ vo bhavissati dīgharattaṃ hitāya sukhāyāti/ atha kho
Vin1/00408/ tapussabhallikā vāṇijā manthañ ca madhupiṇḍikañ ca ādāya
Vin1/00409/ yena bhagavā tenupasaṃkamiṃsu/ upasaṃkamitvā bhagavantaṃ
Vin1/00410/ abhivādetvā ekamantaṃ aṭṭhaṃsu/ ekamantaṃ ṭhitā
Vin1/00411/ kho tapussabhallikā vāṇijā bhagavantaṃ etad avocuṃ/ paṭigaṇhātu
Vin1/00412/ no bhante bhagavā manthañ ca madhupiṇḍikañ ca
Vin1/00413/ yaṃ amhākaṃ assa dīgharattaṃ hitāya sukhāyāti
Vin1/00414/ atha kho bhagavato etad ahosi/ na kho tathāgatā hatthesu
Vin1/00415/ paṭigaṇhanti/ kimhi nu kho ahaṃ paṭigaṇheyyaṃ manthañ
Vin1/00416/ ca madhupiṇḍikañ cāti/ atha kho cattāro mahārājāno
Vin1/00417/ bhagavato cetasā cetoparivitakkaṃ aññāya catuddisā cattāro
Vin1/00418/ selamaye patte bhagavato upanāmesuṃ/ idha bhante bhagavā
Vin1/00419/ paṭigaṇhātu manthañ ca madhupiṇḍikañ cāti/ paṭiggahesi
Vin1/00420/ bhagavā paccagghe selamaye patte manthañ ca madhupiṇḍikañ
Vin1/00421/ ca paṭiggahetvā ca paribhuñji/ atha kho tapussabhallikā
Vin1/00422/ vāṇijā bhagavantaṃ onītapattapāṇiṃ viditvā bhagavato
Vin1/00423/ pādesu sirasā nipatitvā bhagavantaṃ etad avocuṃ/ ete
Vin1/00424/ mayaṃ bhante bhagavantaṃ saraṇaṃ gacchāma dhammañ
Vin1/00425/ ca/ upāsake no bhagavā dhāretu ajjatagge pāṇupete saraṇaṃ
Vin1/00426/ gateti/ teva loke paṭhamaṃ upāsakā ahesuṃ dvevācikā
Vin1/00428/ rājāyatanakathā niṭṭhitā
Vin1/00429/ atha kho bhagavā sattāhassa accayena tamhā samādhimhā
Vin1/00430/ vuṭṭhahitvā rājāyatanamūlā yena ajapālanigrodho tenupasaṃkami
Vin1/00431/ upasaṃkamitvā tatra sudaṃ bhagavā ajapālanigrodhamūle
Vin1/00432/ viharati/ atha kho bhagavato rahogatassa
Vin1/00433/ paṭisallīnassa evaṃ cetaso parivitakko udapādi/ adhigato
Vin1/00434/ kho my āyaṃ dhammo gambhīro duddaso duranubodho santo
Vin1/00435/ paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo/ ālayarāmā kho
Vin1/00436/ panāyaṃ pajā ālayaratā ālayasammuditā/ ālayarāmāya kho
Vin1/00437/ pana pajāya ālayaratāya ālayasammuditāya duddasaṃ idaṃ
Vin1/00501/ ṭhānaṃ yad idaṃ idappaccayatā paṭiccasamuppādo/ idam pi
Vin1/00502/ kho ṭhānaṃ sududdasaṃ yad idaṃ sabbasaṃkhārasamatho
Vin1/00503/ sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ
Vin1/00504/ ahañ ceva kho pana dhammaṃ deseyyaṃ pare ca me na
Vin1/00505/ ājāneyyuṃ/ so mamassa kilamatho/ sā mamassa vihesāti
Vin1/00506/ apissu bhagavantaṃ imā anacchariyā gāthāyo
Vin1/00507/ paṭibhaṃsu pubbe assutapubbā
Vin1/00508/ kicchena me adhigataṃ halaṃ dāni pakāsituṃ
Vin1/00509/ rāgadosaparetehi nāyaṃ dhammo susambudho/
Vin1/00510/ paṭisotagāmi nipuṇaṃ gambhīraṃ duddasaṃ aṇuṃ
Vin1/00511/ rāgarattā na dakkhanti tamokhandhena āvuṭāti
Vin1/00512/ iti ha bhagavato paṭisañcikkhato appossukkatāya cittaṃ
Vin1/00513/ namati no dhammadesanāya/ atha kho brahmuno sahampatissa
Vin1/00514/ bhagavato cetasā cetoparivitakkaṃ aññāya etad ahosi
Vin1/00515/ nassati vata bho loko/ vinassati vata bho loko/ yatra hi nāma
Vin1/00516/ tathāgatassa arahato sammāsambuddhassa appossukkatāya
Vin1/00517/ cittaṃ namati no dhammadesanāyāti/ atha kho
Vin1/00518/ brahmā sahampati/ seyyathāpi nāma balavā puriso sammiñjitaṃ
Vin1/00519/ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya
Vin1/00520/ evam eva brahmaloke antarahito bhagavato purato
Vin1/00521/ pāturahosi/ atha kho brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ
Vin1/00522/ karitvā dakkhiṇañ jānumaṇḍalaṃ paṭhaviyaṃ nihantvā
Vin1/00523/ yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ
Vin1/00524/ etad avoca/ desetu bhante bhagavā dhammaṃ/ desetu sugato
Vin1/00525/ dhammaṃ/ santi sattā apparajakkhajātikā assavanatā dhammassa
Vin1/00526/ parihāyanti/ bhavissanti dhammassa aññātāroti
Vin1/00527/ idaṃ avoca brahmā sahampati/ idaṃ vatvā athāparaṃ etad
Vin1/00528/ avoca
Vin1/00529/ pāturahosi magadhesu pubbe dhammo asuddho samalehi
Vin1/00530/ cintito
Vin1/00531/ apāpuretaṃ amatassa dvāraṃ suṇantu dhammaṃ vimalenānubuddhaṃ
Vin1/00532/
Vin1/00533/ sele yathā pabbatamuddhini ṭhito yathāpi passe janataṃ
Vin1/00534/ samantato
Vin1/00535/ tathūpamaṃ dhammamayaṃ sumedha pāsādam āruyha
Vin1/00536/ samantacakkhu
Vin1/00601/ sokāvatiṇṇañ janataṃ apetasoko avekkhassu jātijarābhibhūtaṃ
Vin1/00602/
Vin1/00603/ uṭṭhehi vīra vijitasaṃgāma satthavāha anaṇa vicara loke
Vin1/00604/ desetu bhagavā dhammaṃ aññātāro bhavissantīti
Vin1/00605/ evaṃ vutte bhagavā brahmānaṃ sahampatiṃ etad avoca
Vin1/00606/ mayhaṃ kho brahme etad ahosi/ adhigato kho my āyaṃ
Vin1/00607/ dhammo gambhīro duddaso duranubodho/ sā mamassa
Vin1/00608/ vihesāti/ apissu maṃ brahme imā anacchariyā gāthāyo
Vin1/00609/ paṭibhaṃsu pubbe me assutapubbā/ āvuṭāti/ iti ha
Vin1/00610/ me brahme paṭisañcikkhato appossukkatāya cittaṃ namati
Vin1/00611/ no dhammadesanāyāti
Vin1/00612/ dutiyam pi kho brahmā sahampati bhagavantaṃ etad
Vin1/00613/ avoca/ desetu bhante bhagavā dhammaṃ/ aññātāro
Vin1/00614/ bhavissantīti/ dutiyam pi kho bhagavā brahmānaṃ sahampatiṃ
Vin1/00615/ etad avoca/ mayham pi kho brahme etad ahosi
Vin1/00616/ adhigato kho my āyaṃ dhammo gambhīro duddaso duranubodho
Vin1/00617/ sā mamassa vihesāti/ apissu maṃ brahme
Vin1/00618/ imā anacchariyā gāthāyo paṭibhaṃsu pubbe me assutapubbā
Vin1/00619/ āvuṭāti/ iti ha me brahme paṭisañcikkhato appossukkatāya
Vin1/00620/ cittaṃ namati no dhammadesanāyāti
Vin1/00621/ tatiyam pi kho brahmā sahampati bhagavantaṃ etad
Vin1/00622/ avoca/ desetu bhante bhagavā dhammaṃ/ aññātāro
Vin1/00623/ bhavissantīti/ atha kho bhagavā brahmuno ca ajjhesanaṃ
Vin1/00624/ viditvā sattesu ca kāruññataṃ paṭicca buddhacakkhunā lokaṃ
Vin1/00625/ accayena/ addasa kho bhagavā buddhacakkhunā lokaṃ
Vin1/00626/ volokento satte apparajakkhe mahārajakkhe tikkhindriye
Vin1/00627/ mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce
Vin1/00628/ paralokavajjabhayadassāvino viharante/ seyyathāpi
Vin1/00629/ nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ
Vin1/00630/ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā
Vin1/00631/ udake jātāni udake saṃvaḍḍhāni udakānuggatāni antonimuggaposīni
Vin1/00632/ appekaccāni uppalāni vā padumāni vā puṇḍarīkāni
Vin1/00633/ vā udake jātāni udake saṃvaḍḍhāni samodakaṇ ṭhitāni
Vin1/00634/ appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake
Vin1/00635/ jātāni udake saṃvaḍḍhāni udakā accuggamma ṭhitāni anupalittāni
Vin1/00636/ udakena/ evam eva bhagavā buddhacakkhunā
Vin1/00637/ lokaṃ volokento addasa satte apparajakkhe mahārajakkhe
Vin1/00701/ tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye
Vin1/00702/ appekacce paralokavajjabhayadassāvino viharante
Vin1/00703/ disvāna brahmānaṃ sahampatiṃ gāthāya ajjhabhāsi
Vin1/00704/ apārutā tesaṃ amatassa dvārā ye sotavanto/ pamuñcantu
Vin1/00705/ saddhaṃ
Vin1/00706/ vihiṃsasaññī paguṇaṃ na bhāsi dhammaṃ paṇītaṃ manujesu
Vin1/00707/ brahmeti
Vin1/00708/ atha kho brahmā sahampati katāvakāso khomhi bhagavatā
Vin1/00709/ dhammadesanāyāti bhagavantaṃ abhivādetvā padakkhiṇaṃ
Vin1/00710/ katvā tatthevantaradhāyi
Vin1/00711/ brahmayācanakathā niṭṭhitā
Vin1/00712/ atha kho bhagavato etad ahosi/ kassa nu kho ahaṃ paṭhamaṃ
Vin1/00713/ dhammaṃ deseyyaṃ/ ko imaṃ dhammaṃ khippam eva
Vin1/00714/ ājānissatīti/ atha kho bhagavato etad ahosi/ ayaṃ kho
Vin1/00715/ āḷāro kālāmo paṇḍito vyatto medhāvī dīgharattaṃ apparajakkhajātiko
Vin1/00716/ yaṃ nūnāhaṃ āḷārassa kālāmassa paṭhamaṃ
Vin1/00717/ dhammaṃ deseyyaṃ/ so imaṃ dhammaṃ khippam eva
Vin1/00718/ ājānissatīti/ atha kho antarahitā devatā bhagavato ārocesi
Vin1/00719/ sattāhakālaṃkato bhante āḷāro kālāmoti/ bhagavato
Vin1/00720/ pi kho ñāṇaṃ udapādi sattāhakālaṃ kato āḷāro kālāmoti
Vin1/00721/ atha kho bhagavato etad ahosi/ mahājāniyo kho āḷāro
Vin1/00722/ kālāmo/ sace hi so imaṃ dhammaṃ suṇeyya/ khippam eva
Vin1/00723/ ājāneyyāti/ atha kho bhagavato etad ahosi/ kassa nu
Vin1/00724/ kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ/ ko imaṃ dhammaṃ
Vin1/00725/ khippam eva ājānissatīti/ atha kho bhagavato etad
Vin1/00726/ ahosi/ ayaṃ kho uddako rāmaputto paṇḍito vyatto
Vin1/00727/ medhāvī dīgharattaṃ apparajakkhajātiko/ yaṃ nūnāhaṃ
Vin1/00728/ uddakassa rāmaputtassa paṭhamaṃ dhammaṃ deseyyaṃ/ so
Vin1/00729/ imaṃ dhammaṃ khippam eva ājānissatīti/ atha kho
Vin1/00730/ antarahitā devatā bhagavato ārocesi/ abhidosakālaṃkato
Vin1/00731/ bhante uddako rāmaputtoti/ bhagavato pi kho ñāṇaṃ
Vin1/00732/ udapādi abhidosakālaṃkato uddako rāmaputtoti/ atha
Vin1/00733/ kho bhagavato etad ahosi/ mahājāniyo kho uddako rāmaputto
Vin1/00734/ sace hi so imaṃ dhammaṃ suṇeyya/ khippam eva
Vin1/00735/ ājāneyyāti/ atha kho bhagavato etad ahosi/ kassa nu
Vin1/00736/ kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ/ ko imaṃ dhammaṃ
Vin1/00801/ khippam eva ājānissatīti/ atha kho bhagavato etad
Vin1/00802/ ahosi/ bahūpakārā khome pañcavaggiyā bhikkhū/ ye
Vin1/00803/ maṃ padhānapahitattaṃ upaṭṭhahiṃsu/ yaṃ nūnāhaṃ pañcavaggiyānaṃ
Vin1/00804/ bhikkhūnaṃ paṭhamaṃ dhammaṃ deseyyan
Vin1/00805/ ti/ atha kho bhagavato etad ahosi/ kahaṃ nu kho
Vin1/00806/ etarahi pañcavaggiyā bhikkhū viharantīti/ addasa kho bhagavā
Vin1/00807/ dibbena cakkhunā visuddhena atikkantamānusakena
Vin1/00808/ pañcavaggiye bhikkhū bārāṇasiyaṃ viharante isipatane migadāye
Vin1/00809/ atha kho bhagavā uruvelāyaṃ yathābhirantaṃ viharitvā
Vin1/00810/ yena bārāṇasī tena cārikaṃ pakkāmi/ addasa
Vin1/00811/ kho upako ājīviko bhagavantaṃ antarā ca gayaṃ antarā
Vin1/00812/ ca bodhiṃ addhānamaggapaṭipannaṃ/ disvāna bhagavantaṃ
Vin1/00813/ etad avoca/ vippasannāni kho te āvuso indriyāni/ parisuddho
Vin1/00814/ chavivaṇṇo pariyodāto/ kaṃsi tvaṃ āvuso uddissa pabbajito
Vin1/00815/ ko vā te satthā/ kassa vā tvaṃ dhammaṃ rocesīti
Vin1/00816/ evaṃ vutte bhagavā upakaṃ ājīvikaṃ gāthāhi ajjhabhāsi
Vin1/00817/ sabbābhibhū sabbavidūham asmi sabbesu dhammesu anupalitto
Vin1/00819/ sabbañjaho taṇhakkhaye vimutto/ sayaṃ abhiññāya kam
Vin1/00820/ uddiseyyaṃ/
Vin1/00821/ na me ācariyo atthi/ sadiso me na vijjati
Vin1/00822/ sadevakasmiṃ lokasmiṃ natthi me paṭipuggalo/
Vin1/00823/ ahaṃ hi arahā loke/ ahaṃ satthā anuttaro
Vin1/00824/ ekomhi sammāsambuddho/ sītibhūtosmi nibbuto/
Vin1/00825/ dhammacakkaṃ pavattetuṃ gacchāmi kāsinaṃ puraṃ
Vin1/00826/ andhabhūtasmi lokasmiṃ āhañhi amatadudrabhin ti
Vin1/00827/ yathā kho tvaṃ āvuso paṭijānāsi arahasi anantajinoti
Vin1/00828/ mādisā ve jinā honti ye pattā āsavakkhayaṃ
Vin1/00829/ jitā me pāpakā dhammā tasmāham upaka jinoti
Vin1/00830/ evaṃ vutte upako ājīviko hupeyya āvusoti vatvā sīsaṃ
Vin1/00831/ okampetvā ummaggaṃ gahetvā pakkāmi/ atha kho
Vin1/00832/ bhagavā anupubbena cārikaṃ caramāno yena bārāṇasī
Vin1/00833/ isipatanamigadāyo yena pañcavaggiyā bhikkhū tenupasaṃkami
Vin1/00834/ addasaṃsu kho pañcavaggiyā bhikkhū bhagavantaṃ
Vin1/00835/ dūratova āgacchantaṃ/ disvāna aññamaññaṃ saṇṭhapesuṃ
Vin1/00836/ ayaṃ āvuso samaṇo gotamo āgacchati bāhulliko
Vin1/00901/ padhānavibbhanto āvatto bāhullāya/ so neva abhivādetabbo
Vin1/00902/ na paccuṭṭhātabbo nāssa pattacīvaraṃ paṭiggahetabbaṃ
Vin1/00903/ api ca kho āsanaṃ ṭhapetabbaṃ/ sace ākaṅkhissati
Vin1/00904/ nisīdissatīti/ yathāyathā kho bhagavā pañcavaggiye
Vin1/00905/ bhikkhū upasaṃkamati/ tathātathā te pañcavaggiyā bhikkhū
Vin1/00906/ sakāya katikāya asaṇṭhahantā bhagavantaṃ paccuggantvā
Vin1/00907/ eko bhagavato pattacīvaraṃ paṭiggahesi/ eko āsanaṃ
Vin1/00908/ paññāpesi/ eko pādodakaṃ pādapīṭhaṃ pādakathalikaṃ
Vin1/00909/ upanikkhipi/ nisīdi bhagavā paññatte āsane/ nisajja kho
Vin1/00910/ bhagavā pāde pakkhālesi/ apissu bhagavantaṃ nāmena ca
Vin1/00911/ āvusovādena ca samudācaranti/ evaṃ vutte bhagavā
Vin1/00912/ pañcavaggiye bhikkhū etad avoca/ mā bhikkhave tathāgataṃ
Vin1/00913/ nāmena ca āvusovādena ca samudācaratha/ arahaṃ
Vin1/00914/ bhikkhave tathāgato sammāsambuddho/ odahatha bhikkhave
Vin1/00915/ sotaṃ/ amataṃ adhigataṃ/ ahaṃ anusāsāmi/ ahaṃ dhammaṃ
Vin1/00916/ desemi/ yathānusiṭṭhaṃ tathā paṭipajjamānā na
Vin1/00917/ cirasseva yassatthāya kulaputtā sammad eva agārasmā
Vin1/00918/ anagāriyaṃ pabbajanti/ tad anuttaraṃ brahmacariyapariyosānam
Vin1/00919/ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja
Vin1/00920/ viharissathāti/ evaṃ vutte pañcavaggiyā
Vin1/00921/ bhikkhū bhagavantaṃ etad avocuṃ/ tāya pi kho tvaṃ āvuso
Vin1/00922/ gotama cariyāya tāya paṭipadāya tāya dukkarakārikāya nevajjhagā
Vin1/00923/ uttarimanussadhammaṃ alamariyañāṇadassanavisesaṃ
Vin1/00924/ kim pana tvaṃ etarahi bāhulliko padhānavibbhanto
Vin1/00925/ āvatto bāhullāya adhigamissasi uttarimanussadhammaṃ alamariyañāṇadassanavisesa
Vin1/00926/ ti/ evaṃ vutte bhagavā
Vin1/00927/ pañcavaggiye bhikkhū etad avoca/ na bhikkhave tathāgato
Vin1/00928/ bāhulliko/ na padhānavibbhanto/ na āvatto bāhullāya/ arahaṃ
Vin1/00929/ bhikkhave tathāgato sammāsambuddho/ odahatha bhikkhave
Vin1/00930/ sotaṃ/ amataṃ adhigataṃ/ ahaṃ anusāsāmi/ ahaṃ
Vin1/00931/ dhammaṃ desemi/ yathānusiṭṭham tathā paṭipajjamānā na
Vin1/00932/ cirasseva yassatthāya kulaputtā sammad eva agārasmā
Vin1/00933/ anagāriyaṃ pabbajanti/ tad anuttaraṃ brahmacariyapariyosānaṃ
Vin1/00934/ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja
Vin1/00935/ viharissathāti/ dutiyam pi kho pañcavaggiyā
Vin1/00936/ bhikkhū bhagavantaṃ etad avocuṃ/ pa/ dutiyam pi kho
Vin1/00937/ bhagavā pañcavaggiye bhikkhū etad avoca/ pa/ tatiyam pi
Vin1/00938/ kho pañcavaggiyā bhikkhū bhagavantaṃ etad avocuṃ/ tāya
Vin1/01001/ pi kho tvaṃ āvuso gotama cariyāya tāya paṭipadāya
Vin1/01002/ alamariyañāṇadassanavisesan ti/ evaṃ vutte bhagavā
Vin1/01003/ pañcavaggiye bhikkhū etad avoca/ abhijānātha me no tumhe
Vin1/01004/ bhikkhave ito pubbe evarūpaṃ bhāsitaṃ etan ti/ no hetaṃ
Vin1/01005/ bhanteti/ arahaṃ bhikkhave tathāgato sammāsambuddho
Vin1/01006/ odahatha/ viharissathāti/ asakkhi kho bhagavā
Vin1/01007/ pañcavaggiye bhikkhū saññāpetuṃ/ atha kho pañcavaggiyā
Vin1/01008/ bhikkhū bhagavantaṃ puna sussūsiṃsu sotaṃ odahiṃsu
Vin1/01009/ aññācittaṃ upaṭṭhāpesuṃ
Vin1/01010/ atha kho bhagavā pañcavaggiye bhikkhū āmantesi/ dveme
Vin1/01011/ bhikkhave antā pabbajitena na sevitabbā/ katame dve
Vin1/01012/ yo cāyaṃ kāmesu kāmasukhallikānuyogo hīno gammo pothujjaniko
Vin1/01013/ anariyo anatthasaṃhito/ yo cāyaṃ attakilamathānuyogo
Vin1/01014/ dukkho anariyo anatthasaṃhito/ ete kho bhikkhave
Vin1/01015/ ubho ante anupagamma majjhimā paṭipadā tathāgatena abhisambuddhā
Vin1/01016/ cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya
Vin1/01017/ sambodhāya nibbānāya saṃvattati/ katamā ca sā/ bhikkhave
Vin1/01018/ majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī
Vin1/01019/ ñāṇakaraṇī upasamāya abhiññāya sambodhāya
Vin1/01020/ nibbānāya saṃvattati/ ayam eva ariyo aṭṭhaṅgiko maggo
Vin1/01021/ seyyathīdaṃ/ sammādiṭṭhi sammāsaṃkappo sammāvācā
Vin1/01022/ sammākammanto sammāajīvo sammāvāyāmo sammāsati sammāsamādhi
Vin1/01023/ ayaṃ kho sā bhikkhave majjhimā paṭipadā tathāgatena
Vin1/01024/ abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya
Vin1/01025/ abhiññāya sambodhāya nibbānāya saṃvattati
Vin1/01026/ idaṃ kho pana bhikkhave dukkhaṃ ariyasaccaṃ/ jāti pi
Vin1/01027/ dukkhā/ jarāpi dukkhā/ vyādhi pi dukkhā/ maraṇam pi dukkhaṃ
Vin1/01028/ appiyehi sampayogo dukkho/ piyehi vippayogo dukkho
Vin1/01029/ yam picchaṃ na labhati tam pi dukkhaṃ/ saṃkhittena
Vin1/01030/ pañcupādānakkhandhāpi dukkhā/ idaṃ kho pana bhikkhave
Vin1/01031/ dukkhasamudayaṃ ariyasaccaṃ/ yāyaṃ taṇhā ponobbhavikā
Vin1/01032/ nandirāgasahagatā tatratatrābhinandinī/ seyyathīdaṃ
Vin1/01033/ kāmataṇhā bhavataṇhā vibhavataṇhā/ idaṃ kho
Vin1/01034/ pana bhikkhave dukkhanirodhaṃ ariyasaccam/ yo tassā
Vin1/01035/ yeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo
Vin1/01036/ idaṃ kho pana bhikkhave dukkhanirodhagāminī
Vin1/01037/ paṭipadā ariyasaccaṃ/ ayam eva ariyo aṭṭhaṅgiko
Vin1/01038/ maggo/ seyyathīdaṃ/ sammādiṭṭhi/ sammāsamādhi
Vin1/01101/ idaṃ dukkhaṃ ariyasaccan ti me bhikkhave pubbe ananussutesu
Vin1/01102/ dhammesu cakkhuṃ udapādi/ ñāṇaṃ udapādi/ paññā
Vin1/01103/ udapādi/ vijjā udapādi/ āloko udapādi/ taṃ kho panidaṃ
Vin1/01104/ dukkhaṃ ariyasaccaṃ pariññeyyan ti me bhikkhave
Vin1/01105/ - la - pariññātan ti me bhikkhave pubbe ananussutesu
Vin1/01106/ dhammesu cakkhuṃ udapādi/ ñāṇaṃ udapādi/ paññā udapādi
Vin1/01107/ vijjā udapādi/ āloko udapādi/ idaṃ dukkhasamudayaṃ
Vin1/01108/ ariyasaccan ti me bhikkhave/ āloko udapādi/ taṃ kho
Vin1/01109/ panidaṃ dukkhasamudayaṃ ariyasaccaṃ pahātabban ti me
Vin1/01110/ bhikkhave - la - pahīnan ti me bhikkhave/ āloko udapādi
Vin1/01111/ idaṃ dukkhanirodhaṃ ariyasaccan ti me bhikkhave
Vin1/01112/ āloko udapādi/ taṃ kho panidaṃ dukkhanirodhaṃ
Vin1/01113/ ariyasaccaṃ sacchikātabban ti me bhikkhave - la - sacchikatan
Vin1/01114/ ti me bhikkhave/ āloko udapādi/ idaṃ dukkhanirodhagāminī
Vin1/01115/ paṭipadā ariyasaccan ti me bhikkhave
Vin1/01116/ āloko udapādi/ taṃ kho panidaṃ dukkhanirodhagāminī
Vin1/01117/ paṭipadā ariyasaccaṃ bhāvetabban ti me bhikkhave/ la
Vin1/01118/ bhāvitan ti me bhikkhave/ āloko udapādi/ yāva
Vin1/01119/ kīvañ ca me bhikkhave imesu catusu ariyasaccesu evaṃ
Vin1/01120/ tiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ na
Vin1/01121/ suvisuddhaṃ ahosi/ neva tāvāhaṃ bhikkhave sadevake loke
Vin1/01122/ samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya
Vin1/01123/ anuttaraṃ sammāsambodhiṃ abhisambuddhoti
Vin1/01124/ paccaññāsiṃ/ yato ca kho me bhikkhave imesu catusu
Vin1/01125/ ariyasaccesu evaṃ tiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ
Vin1/01126/ ñāṇadassanaṃ suvisuddhaṃ ahosi/ athāhaṃ bhikkhave sadevake
Vin1/01127/ loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya
Vin1/01128/ sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti
Vin1/01129/ paccaññāsiṃ/ ñāṇañ ca pana me dassanaṃ
Vin1/01130/ udapādi/ akuppā me cetovimutti/ ayaṃ antimā jāti/ natthi
Vin1/01131/ dāni punabbhavoti/ idaṃ avoca bhagavā/ attamanā pañcavaggiyā
Vin1/01132/ bhikkhū bhagavato bhāsitaṃ abhinandanti/ imasmiñ
Vin1/01133/ ca pana veyyākaraṇasmiṃ bhaññamāne āyasmato
Vin1/01134/ koṇḍaññassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi
Vin1/01135/ yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman
Vin1/01136/ ti
Vin1/01137/ pavattite ca bhagavatā dhammacakke bhummā devā saddaṃ
Vin1/01138/ anussāvesuṃ/ evaṃ bhagavatā bārāṇasiyaṃ isipatane
Vin1/01201/ migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ
Vin1/01202/ samaṇena vā brāhmaṇena vā devena vā mārena vā
Vin1/01203/ brahmunā vā kenaci vā lokasmin ti/ bhummānaṃ devānaṃ
Vin1/01204/ saddaṃ sutvā cātumahārājikā devā saddaṃ anussāvesuṃ
Vin1/01205/ - la - cātumahārājikānaṃ devānaṃ saddaṃ sutvā tāvatiṃsā
Vin1/01206/ devā - la - yāmā devā - la - tusitā devā - la - nimmānaratī
Vin1/01207/ devā - la - paranimmitavasavattī devā - la - brahmakāyikā
Vin1/01208/ devā saddaṃ anussāvesuṃ/ evaṃ bhagavatā bārāṇasiyaṃ
Vin1/01209/ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ
Vin1/01210/ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā
Vin1/01211/ mārena vā brahmunā vā kenaci vā lokasmin ti/ iti ha
Vin1/01212/ tena khaṇena tena layena tena muhuttena yāva brahmalokā
Vin1/01213/ saddo abbhuggacchi/ ayañ ca kho dasasahassilokadhātu saṃkampi
Vin1/01214/ sampakampi sampavedhi/ appamāṇo ca uḷāro obhāso
Vin1/01215/ loke pāturahosi atikkamma devānaṃ devānubhāvaṃ/ atha
Vin1/01216/ kho bhagavā imaṃ udānaṃ udānesi/ aññāsi vata bho koṇḍañño
Vin1/01217/ aññāsi vata bho koṇḍaññoti/ iti hidaṃ āyasmato
Vin1/01218/ koṇḍaññassa aññātakoṇḍañño tv eva nāmaṃ ahosi
Vin1/01219/ atha kho āyasmā aññātakoṇḍañño diṭṭhadhammo pattadhammo
Vin1/01220/ viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho
Vin1/01221/ vigatakathaṃkatho vesārajjappatto aparappaccayo satthu sāsane
Vin1/01222/ bhagavantaṃ etad avoca/ labheyyāhaṃ bhante bhagavato
Vin1/01223/ santike pabbajjaṃ/ labheyyaṃ upasampadan ti/ ehi
Vin1/01224/ bhikkhūti bhagavā avoca/ svākkhāto dhammo/ cara brahmacariyaṃ
Vin1/01225/ sammā dukkhassa antakiriyāyāti/ sāva tassa
Vin1/01226/ āyasmato upasampadā ahosi
Vin1/01227/ atha kho bhagavā tadavasese bhikkhū dhammiyā kathāya
Vin1/01228/ ovadi anusāsi/ atha kho āyasmato ca vappassa āyasmato
Vin1/01229/ ca bhaddiyassa bhagavatā dhammiyā kathāya ovadiyamānānaṃ
Vin1/01230/ anusāsiyamānānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ
Vin1/01231/ udapādi yaṃ kiñci samudayadhammaṃ sabbaṃ
Vin1/01232/ taṃ nirodhadhamman ti/ te diṭṭhadhammā pattadhammā
Vin1/01233/ viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā
Vin1/01234/ vigatakathaṃkathā vesārajjappattā aparappaccayā satthu sāsane
Vin1/01235/ bhagavantaṃ etad avocuṃ/ labheyyāma mayaṃ bhante
Vin1/01236/ bhagavato santike pabbajjaṃ/ labheyyāma upasampadan ti
Vin1/01237/ etha bhikkhavoti bhagavā avoca/ svākkhāto dhammo/ caratha
Vin1/01301/ brahmacariyaṃ sammā dukkhassa antakiriyāyāti/ sāva
Vin1/01302/ tesaṃ āyasmantānaṃ upasampadā ahosi
Vin1/01303/ atha kho bhagavā tadavasese bhikkhū nīhārabhatto iminā
Vin1/01304/ nihārena dhammiyā kathāya ovadi anusāsi/ yaṃ tayo bhikkhū
Vin1/01305/ piṇḍāya caritvā āharanti/ tena chabbaggo yāpeti
Vin1/01306/ atha kho āyasmato ca mahānāmassa āyasmato ca
Vin1/01307/ assajissa bhagavatā dhammiyā kathāya ovadiyamānānaṃ
Vin1/01308/ anusāsiyamānānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ
Vin1/01309/ udapādi yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman
Vin1/01310/ ti/ te diṭṭhadhammā pattadhammā
Vin1/01311/ viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā
Vin1/01312/ vesārajjappattā aparappaccayā satthu sāsane
Vin1/01313/ bhagavantaṃ etad avocuṃ/ labheyyāma mayaṃ bhante bhagavato
Vin1/01314/ santike pabbajjaṃ/ labheyyāma upasampadan ti/ etha
Vin1/01315/ bhikkhavoti bhagavā avoca/ svākkhāto dhammo/ caratha
Vin1/01316/ brahmacariyaṃ sammā dukkhassa antakiriyāyāti/ sāva
Vin1/01317/ tesaṃ āyasmantānaṃ upasampadā ahosi
Vin1/01318/ atha kho bhagavā pañcavaggiye bhikkhū āmantesi/ rūpaṃ
Vin1/01319/ bhikkhave anattā/ rūpañ ca hidaṃ bhikkhave attā
Vin1/01320/ abhavissa/ na yidaṃ rūpaṃ ābādhāya saṃvatteyya/ labbhetha
Vin1/01321/ ca rūpe evaṃ me rūpaṃ hotu/ evaṃ me rūpaṃ mā ahosīti
Vin1/01322/ yasmā ca kho bhikkhave rūpaṃ anattā/ tasmā rūpaṃ ābādhāya
Vin1/01323/ saṃvattati/ na ca labbhati rūpe evaṃ me rūpaṃ hotu
Vin1/01324/ evaṃ me rūpaṃ mā ahosīti/ vedanā anattā/ vedanā ca
Vin1/01325/ hidaṃ bhikkhave attā abhavissa/ na yidaṃ vedanā ābādhāya
Vin1/01326/ saṃvatteyya/ labbhetha ca vedanāya evaṃ me vedanā hotu
Vin1/01327/ evaṃ me vedanā mā ahosīti/ yasmā ca kho bhikkhave
Vin1/01328/ vedanā anattā/ tasmā vedanā ābādhāya saṃvattati/ na ca
Vin1/01329/ labbhati vedanāya evaṃ me vedanā hotu/ evaṃ me vedanā
Vin1/01330/ mā ahosīti/ saññā anattā - la - saṃkhārā anattā
Vin1/01331/ saṃkhārā ca hidaṃ bhikkhave attā abhavissaṃsu/ na yidaṃ
Vin1/01332/ saṃkhārā ābādhāya saṃvatteyyuṃ/ labbhetha ca saṃkhāresu
Vin1/01333/ evaṃ me saṃkhārā hontu/ evaṃ me saṃkhārā mā
Vin1/01334/ ahesun ti/ yasmā ca kho bhikkhave saṃkhārā anattā
Vin1/01335/ tasmā saṃkhārā ābādhāya saṃvattanti/ na ca labbhati saṃkhāresu
Vin1/01336/ evaṃ me saṃkhārā hontu/ evaṃ me saṃkhārā mā
Vin1/01337/ ahesun ti/ viññāṇaṃ anattā/ viññāṇañ ca hidaṃ bhikkhave
Vin1/01338/ attā abhavissa/ na yidaṃ viññāṇaṃ ābādhāya saṃvatteyya
Vin1/01401/ labbhetha ca viññāṇe evaṃ me viññāṇaṃ hotu
Vin1/01402/ evaṃ me viññāṇaṃ mā ahosīti/ yasmā ca kho bhikkhave
Vin1/01403/ viññāṇaṃ anattā/ tasmā viññāṇaṃ ābādhāya saṃvattati/ na
Vin1/01404/ ca labbhati viññāṇe evaṃ me viññāṇaṃ hotu/ evaṃ me
Vin1/01405/ viññāṇaṃ mā ahosīti/ taṃ kiṃ maññatha bhikkhave
Vin1/01406/ rūpaṃ niccaṃ vā aniccaṃ vāti/ aniccaṃ bhante/ yaṃ
Vin1/01407/ panāniccaṃ/ dukkhaṃ vā taṃ sukhaṃ vāti/ dukkhaṃ
Vin1/01408/ bhante/ yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ
Vin1/01409/ kallaṃ nu taṃ samanupassituṃ etaṃ mama/ esoham asmi
Vin1/01410/ eso me attāti/ no hetaṃ bhante/ vedanā/ la
Vin1/01411/ saññā - la - saṃkhārā - la - viññāṇaṃ niccaṃ vā aniccaṃ
Vin1/01412/ vāti/ aniccaṃ bhante/ yaṃ panāniccaṃ/ dukkhaṃ vā taṃ
Vin1/01413/ sukhaṃ vāti/ dukkhaṃ bhante/ yaṃ panāniccaṃ dukkhaṃ
Vin1/01414/ vipariṇāmadhammam/ kallaṃ nu taṃ samanupassituṃ
Vin1/01415/ etaṃ mama/ esoham asmi/ eso me attāti/ no hetaṃ
Vin1/01416/ bhante/ tasmāt iha bhikkhave yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ
Vin1/01417/ ajjhattaṃ va bahiddhā vā oḷārikaṃ vā
Vin1/01418/ sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre vā santike vā
Vin1/01419/ sabbaṃ rūpaṃ netaṃ mama/ nesoham asmi/ na me so
Vin1/01420/ attāti evaṃ etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ
Vin1/01421/ yā kāci vedanā - la - yā kāci saññā - la - ye
Vin1/01422/ keci saṃkhārā - la - yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ
Vin1/01423/ ajjhattaṃ vā bahiddhā/ vā/ oḷārikaṃ vā sukhumaṃ
Vin1/01424/ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre vā santike vā sabbaṃ
Vin1/01425/ viññāṇaṃ netaṃ mama/ nesoham asmi/ na/ meso/ attāti
Vin1/01426/ evaṃ etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ
Vin1/01427/ evaṃ passaṃ bhikkhave sutavā ariyasāvako rūpasmim pi
Vin1/01428/ nibbindati/ vedanāya pi nibbindati/ saññāya pi nibbindati
Vin1/01429/ saṃkhāresu pi nibbindati/ viññāṇasmim pi nibbindati/ nibbindaṃ
Vin1/01430/ virajjati/ virāgā vimuccati/ vimuttasmiṃ vimuttamhīti
Vin1/01431/ ñāṇaṃ hoti/ khīṇā jāti/ vusitaṃ brahmacariyaṃ/ kataṃ
Vin1/01432/ karaṇīyaṃ/ nāparaṃ itthattāyāti pajānātīti/ idaṃ
Vin1/01433/ avoca bhagavā/ attamanā pañcavaggiyā bhikkhū bhagavato
Vin1/01434/ bhāsitaṃ abhinandanti/ imasmiñ ca pana veyyākaraṇasmiṃ
Vin1/01435/ bhaññamāne pañcavaggiyānaṃ bhikkhūnaṃ anupādāya āsavehi
Vin1/01436/ cittāni/ vimucciṃsu/ tena kho pana samayena cha loke
Vin1/01437/ arahanto honti
Vin1/01438/ paṭhamabhāṇavāraṃ
Vin1/01501/ tena kho pana samayena bārāṇasiyaṃ yaso nāma kulaputto
Vin1/01502/ seṭṭhiputto sukhumālo hoti/ tassa tayo pāsādā honti
Vin1/01503/ eko hemantiko/ eko gimhiko/ eko vassiko/ so vassike pāsāde
Vin1/01504/ cattāro māse nippurisehi turiyehi paricāriyamāno na heṭṭhā
Vin1/01505/ pāsādā orohati/ atha kho yasassa kulaputtassa pañcahi kāmaguṇehi
Vin1/01506/ samappitassa samaṅgibhūtassa paricāriyamānassa
Vin1/01507/ paṭigacceva niddā okkami/ parijanassāpi pacchā niddā okkami
Vin1/01508/ sabbarattiyo ca telappadīpo jhāyati/ atha kho yaso
Vin1/01509/ kulaputto paṭigacceva paṭibujjhitvā addasa sakaṃ parijanaṃ
Vin1/01510/ supantaṃ/ aññissā kacche vīṇaṃ/ aññissā kaṇṭhe mutiṅgaṃ
Vin1/01511/ aññissā kacche ālambaraṃ/ aññaṃ vikesikaṃ/ aññaṃ vikkheḷikaṃ
Vin1/01512/ vippalapantiyo/ hatthappattaṃ susānaṃ maññe/ disvānassa
Vin1/01513/ ādīnavo pāturahosi/ nibbidāya cittaṃ saṇṭhāsi
Vin1/01514/ atha kho yaso kulaputto udānaṃ udānesi/ upaddutaṃ vata
Vin1/01515/ bho/ upassaṭṭhaṃ vata bhoti/ atha kho yaso kulaputto
Vin1/01516/ suvaṇṇapādukāyo ārohitvā yena nivesanadvāraṃ tenupasaṃkami
Vin1/01517/ amanussā dvāraṃ vivariṃsu mā yasassa kulaputtassa
Vin1/01518/ koci antarāyaṃ akāsi agārasmā anagāriyaṃ pabbajjāyāti
Vin1/01519/ atha kho yaso kulaputto yena nagaradvāraṃ tenupasaṃkami
Vin1/01520/ amanussā dvāraṃ vivariṃsu mā yasassa kulaputtassa
Vin1/01521/ koci antarāyaṃ akāsi agārasmā anagāriyaṃ pabbajjāyāti
Vin1/01522/ atha kho yaso kulaputto yena isipatanaṃ migadāyo
Vin1/01523/ tenupasaṃkami/ tena kho pana samayena
Vin1/01524/ bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya ajjhokāse
Vin1/01525/ caṅkamati/ addasa kho bhagavā yasaṃ kulaputtaṃ dūratova
Vin1/01526/ āgacchantaṃ/ disvāna caṅkamā orohitvā paññatte āsane
Vin1/01527/ nisīdi/ atha kho yaso kulaputto bhagavato avidūre udānaṃ
Vin1/01528/ udānesi/ upaddutaṃ vata bho/ upassaṭṭhaṃ vata bhoti
Vin1/01529/ atha kho bhagavā yasaṃ kulaputtaṃ etad avoca/ idaṃ kho
Vin1/01530/ yasa anupaddutaṃ/ idaṃ anupassaṭṭhaṃ/ ehi yasa nisīda
Vin1/01531/ dhammaṃ te desessāmīti/ atha kho yaso kulaputto
Vin1/01532/ idaṃ kira anupaddutaṃ/ idaṃ anupassaṭṭhan ti haṭṭho udaggo
Vin1/01533/ suvaṇṇapādukāhi orohitvā yena bhagavā tenupasaṃkami
Vin1/01534/ upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ
Vin1/01535/ nisīdi/ ekamantaṃ nisinnassa kho yasassa kulaputtassa bhagavā
Vin1/01536/ anupubbikathaṃ kathesi seyyathīdaṃ/ dānakathaṃ
Vin1/01537/ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ
Vin1/01538/ nekkhamme ānisaṃsaṃ pakāsesi/ yadā bhagavā
Vin1/01601/ āññāsi yasaṃ kulaputtaṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ
Vin1/01602/ udaggacittaṃ pasannacittaṃ/ atha yā buddhānaṃ
Vin1/01603/ sāmukkaṃsikā dhammadesanā taṃ pakāsesi/ dukkhaṃ samudayaṃ
Vin1/01604/ nirodhaṃ maggaṃ/ seyyathāpi nāma suddhaṃ/ vatthaṃ
Vin1/01605/ apagatakāḷakaṃ sammad eva rajanaṃ paṭigaṇheyya
Vin1/01606/ evam eva yasassa kulaputtassa tasmiṃ yeva āsane virajaṃ
Vin1/01607/ vītamalaṃ dhammacakkhuṃ udapādi yaṃ kiñci samudayadhammaṃ
Vin1/01608/ sabbaṃ taṃ nirodhadhamman ti/ atha kho
Vin1/01609/ yasassa kulaputtassa mātā pāsādaṃ abhirūhitvā yasaṃ kulaputtaṃ
Vin1/01610/ apassantī yena seṭṭhi gahapati tenupasaṃkami
Vin1/01611/ upasaṃkamitvā seṭṭhiṃ gahapatiṃ etad avoca/ putto te gahapati
Vin1/01612/ yaso na dissatīti/ atha kho seṭṭhi gahapati catuddisā
Vin1/01613/ assadūte uyyojetvā sāmaṃ yeva yena isipatanaṃ migadāyo
Vin1/01614/ tenupasaṃkami/ addasa kho seṭṭhi gahapati suvaṇṇapādukānaṃ
Vin1/01615/ nikkhepaṃ/ disvāna taṃ yeva anugamāsi
Vin1/01616/ addasa kho bhagavā seṭṭhiṃ gahapatiṃ dūratova āgacchantaṃ
Vin1/01617/ disvāna bhagavato etad ahosi/ yaṃ nūnāhaṃ tathārūpaṃ
Vin1/01618/ iddhābhisaṃkhāraṃ abhisaṃkhāreyyaṃ/ yathā seṭṭhi
Vin1/01619/ gahapati idha nisinno idha nisinnaṃ yasaṃ kulaputtaṃ na
Vin1/01620/ passeyyāti/ atha kho bhagavā tathārūpaṃ iddhābhisaṃkhāraṃ
Vin1/01621/ abhisaṃkhāresi/ atha kho seṭṭhi gahapati yena
Vin1/01622/ bhagavā tenupasaṃkami/ upasaṃkamitvā bhagavantaṃ etad
Vin1/01623/ avoca/ api bhante bhagavā yasaṃ kulaputtaṃ passeyyāti
Vin1/01624/ tena hi gahapati nisīda/ app eva nāma idha nisinno idha
Vin1/01625/ nisinnaṃ yasaṃ kulaputtaṃ passeyyāsīti/ atha kho seṭṭhi
Vin1/01626/ gahapati idheva kirāhaṃ nisinno idha nisinnaṃ yasaṃ
Vin1/01627/ kulaputtaṃ passissāmīti haṭṭho udaggo bhagavantaṃ abhivādetvā
Vin1/01628/ ekamantaṃ nisīdi/ ekamantaṃ nisinnassa kho
Vin1/01629/ seṭṭhissa gahapatissa bhagavā anupubbikathaṃ kathesi/ la
Vin1/01630/ aparappaccayo satthu sāsane bhagavantaṃ etad avoca
Vin1/01631/ abhikkantaṃ bhante/ abhikkantaṃ bhante/ seyyathāpi bhante
Vin1/01632/ nikkujjitaṃ vā ukkujjeyya/ paṭicchannaṃ vā vivareyya/ mūḷhassa
Vin1/01633/ vā maggaṃ ācikkheyya/ andhakāre vā telapajjotaṃ
Vin1/01634/ dhāreyya cakkhumanto rūpāni dakkhintīti/ evam eva bhagavatā
Vin1/01635/ anekapariyāyena dhammo pakāsito/ esāhaṃ bhante
Vin1/01636/ bhagavantaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhusaṃghañ
Vin1/01637/ ca/ upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ
Vin1/01638/ saraṇaṃ gatan ti/ sova loke paṭhamaṃ upāsako ahosi
Vin1/01701/ tevāciko/ atha kho yasassa kulaputtassa pituno dhamme
Vin1/01702/ desiyamāne yathādiṭṭhaṃ yathāviditaṃ bhūmiṃ paccavekkhantassa
Vin1/01703/ anupādāya āsavehi cittaṃ vimucci/ atha kho
Vin1/01704/ bhagavato etad ahosi/ yasassa kulaputtassa pituno dhamme
Vin1/01705/ desiyamāne yathādiṭṭhaṃ yathāviditaṃ bhūmiṃ paccavekkhantassa
Vin1/01706/ anupādāya āsavehi cittaṃ vimuttaṃ/ abhabbo
Vin1/01707/ kho yaso kulaputto hīnāyāvattitvā kāme paribhuñjituṃ seyyathāpi
Vin1/01708/ pubbe agārikabhūto/ yaṃ nūnāhaṃ taṃ iddhābhisaṃkhāraṃ
Vin1/01709/ paṭippassambheyyan ti/ atha kho bhagavā
Vin1/01710/ taṃ iddhābhisaṃkhāraṃ paṭippassambhesi/ addasa
Vin1/01711/ kho seṭṭhi gahapati yasaṃ kulaputtaṃ nisinnaṃ/ disvāna
Vin1/01712/ yasaṃ kulaputtaṃ etad avoca/ mātā tetāta yasa paridevasokasampannā
Vin1/01713/ dehi mātu jīvitan ti/ atha kho yaso
Vin1/01714/ kulaputto bhagavantaṃ ullokesi/ atha kho bhagavā seṭṭhiṃ
Vin1/01715/ gahapatiṃ etad avoca/ taṃ kiṃ maññasi gahapati/ yasassa
Vin1/01716/ sekhena ñāṇena sekhena dassanena dhammo diṭṭho seyyathāpi
Vin1/01717/ tayā/ tassa yathādiṭṭhaṃ yathāviditaṃ bhūmiṃ paccavekkhantassa
Vin1/01718/ anupādāya āsavehi cittaṃ vimuttaṃ/ bhabbo nu
Vin1/01719/ kho yaso gahapati hīnāyāvattitvā kāme paribhuñjituṃ seyyathāpi
Vin1/01720/ pubbe agārikabhūtoti/ no hetaṃ bhante/ yasassa
Vin1/01721/ kho gahapati kulaputtassa sekhena ñāṇena sekhena dassanena
Vin1/01722/ dhammo diṭṭho seyyathāpi tayā/ tassa yathādiṭṭhaṃ yathāviditaṃ
Vin1/01723/ bhūmiṃ paccavekkhantassa anupādāya āsavehi cittaṃ
Vin1/01724/ vimuttaṃ/ abhabbo kho gahapati yaso kulaputto hīnāyāvattitvā
Vin1/01725/ kāme paribhuñjituṃ seyyathāpi pubbe agārikabhūtoti
Vin1/01726/ lābhā bhante yasassa kulaputtassa/ suladdhaṃ
Vin1/01727/ bhante yasassa kulaputtassa/ yathā yasassa kulaputtassa
Vin1/01728/ anupādāya āsavehi cittaṃ vimuttaṃ/ adhivāsetu me
Vin1/01729/ bhante bhagavā ajjatanāya bhattaṃ yasena kulaputtena
Vin1/01730/ pacchāsamaṇenāti/ adhivāsesi bhagavā tuṇhibhāvena/ atha
Vin1/01731/ kho seṭṭhi gahapati bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā
Vin1/01732/ bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi
Vin1/01733/ atha kho yaso kulaputto acirappakkante seṭṭhimhi
Vin1/01734/ gahapatimhi bhagavantaṃ etad avoca/ labheyyāhaṃ
Vin1/01735/ bhante bhagavato santike pabbajjaṃ/ labheyyaṃ/ upasampadan
Vin1/01736/ ti/ ehi bhikkhūti bhagavā avoca/ svākkhāto dhammo
Vin1/01737/ cara brahmacariyaṃ sammā dukkhassa antakiriyāyāti/ sāva
Vin1/01801/ tassa āyasmato upasampadā ahosi/ tena kho pana samayena
Vin1/01802/ satta loke arahanto honti
Vin1/01803/ yasapabbajjā niṭṭhitā
Vin1/01804/ atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ
Vin1/01805/ ādāya āyasmatā yasena pacchāsamaṇena yena seṭṭhissa
Vin1/01806/ gahapatissa nivesanaṃ tenupasaṃkami/ upasaṃkamitvā
Vin1/01807/ paññatte āsane nisīdi/ atha kho āyasmato yasassa mātā ca
Vin1/01808/ purāṇadutiyikā ca yena bhagavā tenupasaṃkamiṃsu/ upasaṃkamitvā
Vin1/01809/ bhagavantaṃ abhivādetvā ekamantam/ nisīdiṃsu
Vin1/01810/ tāsaṃ bhagavā anupubbikathaṃ kathesi seyyathīdaṃ
Vin1/01811/ dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ
Vin1/01812/ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi
Vin1/01813/ yadā tā bhagavā aññāsi kallacittā muducittā vinīvaraṇacittā
Vin1/01814/ uddaggacittā pasannacittā/ atha yā buddhānaṃ sāmukkaṃsikā
Vin1/01815/ dhammadesanā taṃ pakāsesi/ dukkhaṃ samudayaṃ nirodhaṃ
Vin1/01816/ maggaṃ/ seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ
Vin1/01817/ sammad eva rajanaṃ paṭigaṇheyya/ evam eva
Vin1/01818/ tāsaṃ tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ
Vin1/01819/ udapādi yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ
Vin1/01820/ nirodhadhamman ti/ tā diṭṭhadhammā pattadhammā
Vin1/01821/ viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā
Vin1/01822/ vesārajjappattā aparappaccayā satthu sāsane bhagavantaṃ
Vin1/01823/ etad avocuṃ/ abhikkantaṃ bhante/ abhikkantaṃ
Vin1/01824/ bhante - la - etā mayaṃ bhante bhagavantaṃ saraṇaṃ gacchāma
Vin1/01825/ dhammañ ca bhikkhusaṃghañ ca/ upāsikāyo no bhagavā
Vin1/01826/ dhāretu ajjatagge pāṇupetā saraṇaṃ gatāti/ tāva
Vin1/01827/ loke paṭhamaṃ upāsikā ahesuṃ tevācikā/ atha kho
Vin1/01828/ āyasmato yasassa mātā ca pitā ca purāṇadutiyikā ca bhagavantañ
Vin1/01829/ ca āyasmantañ ca yasaṃ paṇītena khādaniyena bhojaniyena
Vin1/01830/ sahatthā santappetvā sampavāretvā bhagavantaṃ
Vin1/01831/ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdiṃsu/ atha kho
Vin1/01832/ bhagavā āyasmato yasassa mātarañ ca pitarañ ca purāṇadutiyikañ
Vin1/01833/ ca dhammiyā kathāya sandassetvā samādapetvā
Vin1/01834/ samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi
Vin1/01835/ assosuṃ kho āyasmato yasassa cattāro gihisahāyakā
Vin1/01836/ bārāṇasiyaṃ seṭṭhānuseṭṭhīnaṃ kulānaṃ puttā vimalo
Vin1/01901/ subāhu puṇṇaji gavampati/ yaso kira kulaputto
Vin1/01902/ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā
Vin1/01903/ anagāriyaṃ pabbajitoti/ sutvāna nesaṃ etad
Vin1/01904/ ahosi/ na hi nūna so orako dhammavinayo/ na sā orakā
Vin1/01905/ pabbajjā/ yattha yaso kulaputto kesamassuṃ ohāretvā kāsāyāni
Vin1/01906/ vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitoti
Vin1/01907/ te cattāro janā yenāyasmā yaso tenupasaṃkamiṃsu
Vin1/01908/ upasaṃkamitvā āyasmantaṃ yasaṃ abhivādetvā
Vin1/01909/ ekamantaṃ aṭṭhaṃsu/ atha kho āyasmā yaso te
Vin1/01910/ cattāro gihisahāyake ādāya yena bhagavā tenupasaṃkami
Vin1/01911/ upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi
Vin1/01912/ ekamantaṃ nisinno kho āyasmā yaso bhagavantaṃ etad
Vin1/01913/ avoca/ ime me bhante cattāro gihisahāyakā bārāṇasiyaṃ
Vin1/01914/ seṭṭhānuseṭṭhīnaṃ kulānaṃ puttā vimalo subāhu puṇṇaji
Vin1/01915/ gavampati/ ime cattāro bhagavā ovadatu anusāsatūti
Vin1/01916/ tesaṃ bhagavā anupubbikathaṃ kathesi seyyathīdaṃ/ dānakathaṃ
Vin1/01917/ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ
Vin1/01918/ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi/ yadā te
Vin1/01919/ bhagavā aññāsi kallacitte muducitte vinīvaraṇacitte udaggacitte
Vin1/01920/ pasannacitte/ atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā
Vin1/01921/ taṃ pakāsesi/ dukkhaṃ samudayaṃ nirodhaṃ maggaṃ
Vin1/01922/ seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ
Vin1/01923/ sammad eva rajanaṃ paṭigaṇheyya/ evam eva tesaṃ tasmiṃ
Vin1/01924/ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi
Vin1/01925/ yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman
Vin1/01926/ ti/ te diṭṭhadhammā pattadhammā viditadhammā
Vin1/01927/ pariyogāḷhadhammā/ tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā
Vin1/01928/ aparappaccayā satthu sāsane bhagavantaṃ etad
Vin1/01929/ avocuṃ/ labheyyāma mayaṃ bhante bhagavato santike pabbajjaṃ
Vin1/01930/ labheyyāma upasampadan ti/ etha bhikkhavoti
Vin1/01931/ bhagavā avoca/ svākkhāto dhammo/ caratha brahmacariyaṃ
Vin1/01932/ sammā dukkhassa antakiriyāyāti/ sāva tesaṃ āyasmantānaṃ
Vin1/01933/ upasampadā ahosi/ atha kho bhagavā te/ bhikkhū
Vin1/01934/ dhammiyā kathāya ovadi anusāsi/ tesaṃ bhagavatā dhammiyā
Vin1/01935/ kathāya ovadiyamānānaṃ anusāsiyamānānaṃ anupādāya
Vin1/01936/ āsavehi cittāni vimucciṃsu/ tena kho pana samayena
Vin1/01937/ ekādasa loke arahanto honti
Vin1/01938/ catugihipabbajjā niṭṭhitā
Vin1/02001/ assosuṃ kho āyasmato yasassa paññāsamattā gihisahāyakā
Vin1/02002/ janapadā pubbānupubbakānaṃ kulānaṃ puttā/ yaso kira
Vin1/02003/ kulaputto kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā
Vin1/02004/ agārasmā anagāriyaṃ pabbajitoti/ sutvāna nesaṃ etad
Vin1/02005/ ahosi/ na hi nūna so orako dhammavinayo/ na sā orakā
Vin1/02006/ pabbajjā/ yattha yaso kulaputto kesamassuṃ ohāretvā kāsāyāni
Vin1/02007/ vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitoti
Vin1/02008/ te yenāyasmā yaso tenupasaṃkamiṃsu/ upasaṃkamitvā
Vin1/02009/ āyasmantaṃ yasaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu
Vin1/02010/ atha kho āyasmā yaso te paññāsamatte gihisahāyake
Vin1/02011/ ādāya yena bhagavā tenupasaṃkami/ upasaṃkamitvā bhagavantaṃ
Vin1/02012/ abhivādetvā ekamantaṃ nisīdi/ ekamantaṃ nisinno
Vin1/02013/ kho āyasmā yaso bhagavantaṃ etad avoca/ ime me
Vin1/02014/ bhante paññāsamattā gihisahāyakā janapadā pubbānupubbakānaṃ
Vin1/02015/ kulānaṃ puttā/ ime bhagavā ovadatu anusāsatūti
Vin1/02016/ tesaṃ bhagavā anupubbikathaṃ kathesi seyyathīdaṃ
Vin1/02017/ dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ
Vin1/02018/ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi/ pa
Vin1/02019/ dukkhaṃ samudayaṃ nirodhaṃ maggaṃ/ seyyathāpi nāma
Vin1/02020/ suddhaṃ vatthaṃ apagatakāḷakaṃ sammad eva rajanaṃ paṭigaṇheyya
Vin1/02021/ evam eva tesaṃ tasmiṃ yeva āsane virajaṃ
Vin1/02022/ vītamalaṃ dhammacakkhuṃ udapādi yaṃ kiñci samudayadhammaṃ
Vin1/02023/ sabbaṃ taṃ nirodhadhamman ti/ te diṭṭhadhammā
Vin1/02024/ pattadhammā viditadhammā pariyogāḷhadhammā
Vin1/02025/ tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā
Vin1/02026/ satthu sāsane bhagavantaṃ etad avocuṃ/ labheyyāma
Vin1/02027/ mayaṃ bhante bhagavato santike pabbajjaṃ/ labheyyāma
Vin1/02028/ upasampadan ti/ etha bhikkhavoti bhagavā avoca/ svākkhāto
Vin1/02029/ dhammo/ caratha brahmacariyaṃ sammā dukkhassa
Vin1/02030/ antakiriyāyāti/ sāva tesaṃ āyasmantānaṃ upasampadā
Vin1/02031/ ahosi/ atha kho bhagavā te bhikkhū dhammiyā kathāya ovadi
Vin1/02032/ anusāsi/ tesaṃ bhagavatā dhammiyā kathāya ovadiyamānānaṃ
Vin1/02033/ anusāsiyamānānaṃ anupādāya āsavehi cittāni vimucciṃsu
Vin1/02034/ tena kho pana samayena ekasaṭṭhi loke arahanto
Vin1/02035/ honti
Vin1/02036/ atha kho bhagavā bhikkhū āmantesi/ muttāhaṃ bhikkhave
Vin1/02037/ sabbapāsehi ye dibbā ye ca mānusā/ tumhe pi bhikkhave
Vin1/02101/ muttā sabbapāsehi ye dibbā ye ca mānusā/ caratha
Vin1/02102/ bhikkhave cārikaṃ bahujanahitāya bahujanasukhāya lokānukampāya
Vin1/02103/ atthāya hitāya sukhāya devamanussānaṃ/ mā
Vin1/02104/ ekena dve agamittha/ desetha bhikkhave dhammaṃ ādikalyāṇaṃ
Vin1/02105/ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ savyañjanaṃ
Vin1/02106/ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ
Vin1/02107/ pakāsetha/ santi sattā apparajakkhajātikā assavanatā dhammassa
Vin1/02108/ parihāyanti/ bhavissanti dhammassa aññātāro/ aham
Vin1/02109/ pi bhikkhave yena uruvelā yena senāninigamo tenupasaṃkamissāmi
Vin1/02110/ dhammadesanāyāti/ atha kho māro
Vin1/02111/ pāpimā yena bhagavā tenupasaṃkami/ upasaṃkamitvā bhagavantaṃ
Vin1/02112/ gāthāya ajjhabhāsi
Vin1/02113/ baddhosi sabbapāsehi ye dibbā ye ca mānusā
Vin1/02114/ mahābandhanabaddhosi/ na me samaṇa mokkhasīti/
Vin1/02115/ muttāhaṃ sabbapāsehi ye dibbā ye ca mānusā
Vin1/02116/ mahābandhanamuttomhi/ nihato tvam asi antakāti/
Vin1/02117/ antalikkhacaro pāso yvāyaṃ carati mānaso
Vin1/02118/ tena taṃ bādhayissāmi/ na me samaṇa mokkhasīti/
Vin1/02119/ rūpā saddā gandhā rasā phoṭṭhabbā ca manoramā
Vin1/02120/ ettha me vigato chando/ nihato tvam asi antakāti
Vin1/02121/ atha kho māro pāpimā jānāti maṃ bhagavā/ jānāti maṃ sugatoti
Vin1/02122/ dukkhī dummano tatthevantaradhāyīti
Vin1/02123/ mārakathā niṭṭhitā
Vin1/02124/ tena kho pana samayena bhikkhū nānādisā nānājanapadā
Vin1/02125/ pabbajjāpekkhe ca upasampadāpekkhe ca ānenti bhagavā ne
Vin1/02126/ pabbājessati upasampādessatīti/ tattha bhikkhū ceva kilamanti
Vin1/02127/ pabbajjāpekkhā ca upasampadāpekkhā ca/ atha kho
Vin1/02128/ bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko
Vin1/02129/ udapādi/ etarahi kho bhikkhū nānādisā nānājanapadā
Vin1/02130/ pabbajjāpekkhe ca upasampadāpekkhe ca ānenti bhagavā ne
Vin1/02131/ pabbājessati upasampādessatīti/ tattha bhikkhū ceva kilamanti
Vin1/02132/ pabbajjāpekkhā ca upasampadāpekkhā ca/ yaṃ nūnāhaṃ
Vin1/02133/ bhikkhūnaṃ anujāneyyaṃ tumheva dāni bhikkhave
Vin1/02134/ tāsutāsu disāsu tesutesu janapadesu pabbājetha upasampādethāti
Vin1/02135/ atha kho bhagavā sāyaṇhasamayaṃ paṭisallānā
Vin1/02136/ vuṭṭhito etasmiṃ nidāne/ pa/ dhammiṃ kathaṃ katvā
Vin1/02201/ bhikkhū āmantesi/ idha mayhaṃ bhikkhave rahogatassa
Vin1/02202/ paṭisallīnassa evaṃ cetaso parivitakko udapādi/ etarahi kho
Vin1/02203/ bhikkhū nānādisā nānājanapadā pabbajjāpekkhe ca upasampadāpekkhe
Vin1/02204/ ca ānenti bhagavā ne pabbājessati upasampādessatīti
Vin1/02205/ tattha bhikkhū ceva kilamanti pabbajjāpekkhā ca
Vin1/02206/ upasampadāpekkhā ca/ yaṃ nūnāhaṃ bhikkhūnaṃ anujāneyyaṃ
Vin1/02207/ tumheva dāni bhikkhave tāsutāsu disāsu tesutesu
Vin1/02208/ janapadesu pabbājetha upasampādethāti/ anujānāmi
Vin1/02209/ bhikkhave tumheva dāni tāsutāsu disāsu tesutesu janapadesu
Vin1/02210/ pabbājetha upasampādetha/ evañ ca pana bhikkhave
Vin1/02211/ pabbājetabbo upasampādetabbo/ paṭhamaṃ kesamassuṃ
Vin1/02212/ ohārāpetvā/ kāsāyāni vatthāni acchādāpetvā/ ekaṃsaṃ
Vin1/02213/ uttarāsaṅgaṃ kārāpetvā/ bhikkhūnaṃ pāde vandāpetvā/ ukkuṭikaṃ
Vin1/02214/ nisīdāpetvā/ añjaliṃ paggaṇhāpetvā evaṃ vadehīti
Vin1/02215/ vattabbo/ buddhaṃ saraṇaṃ gacchāmi/ dhammaṃ saraṇaṃ
Vin1/02216/ gacchāmi/ saṃghaṃ saraṇaṃ gacchāmi/ dutiyam pi
Vin1/02217/ buddhaṃ saraṇaṃ gacchāmi/ dutiyam pi dhammaṃ saraṇaṃ
Vin1/02218/ gacchāmi/ dutiyam pi saṃghaṃ saraṇaṃ gacchāmi/ tatiyam
Vin1/02219/ pi buddhaṃ saraṇaṃ gacchāmi/ tatiyam pi dhammaṃ saraṇaṃ
Vin1/02220/ gacchāmi/ tatiyam pi saṃghaṃ saraṇaṃ gacchāmīti
Vin1/02221/ anujānāmi bhikkhave imehi tīhi saraṇagamanehi pabbajjaṃ
Vin1/02222/ upasampadan ti
Vin1/02223/ tīhisaraṇagamanehi upasampadākathā niṭṭhitā
Vin1/02224/ atha kho bhagavā vassaṃ vuttho bhikkhū āmantesi/ mayhaṃ
Vin1/02225/ kho bhikkhave yonisomanasikārā yonisosammappadhānā anuttarā
Vin1/02226/ vimutti anuppattā anuttarā vimutti sacchikatā/ tumhe pi
Vin1/02227/ bhikkhave yonisomanasikārā yonisosammappadhānā anuttaraṃ
Vin1/02228/ vimuttiṃ anupāpuṇātha anuttaraṃ vimuttiṃ sacchikarothāti
Vin1/02229/ atha kho māro pāpimā yena bhagavā tenupasaṃkami
Vin1/02230/ upasaṃkamitvā bhagavantaṃ gāthāya ajjhabhāsi
Vin1/02231/ baddhosi mārapāsehi ye dibbā ye ca mānusā
Vin1/02232/ mahābandhanabaddhosi/ na me samaṇa mokkhasīti/
Vin1/02233/ muttāhaṃ mārapāsehi ye dibbā ye ca mānusā
Vin1/02234/ mahābandhanamuttomhi nihato tvam asi antakāti/
Vin1/02235/ atha kho māro pāpimā jānāti maṃ bhagavā/ jānāti maṃ
Vin1/02236/ sugatoti dukkhī dummano tatthevantaradhāyi
Vin1/02301/ atha kho bhagavā bārāṇasiyaṃ yathābhirantaṃ viharitvā
Vin1/02302/ yena uruvelā tena cārikaṃ pakkāmi/ atha kho bhagavā
Vin1/02303/ maggā okkamma yena aññataro vanasaṇḍo tenupasaṃkami
Vin1/02304/ upasaṃkamitvā taṃ vanasaṇḍaṃ ajjhogāhetvā aññatarasmiṃ
Vin1/02305/ rukkhamūle nisīdi/ tena kho pana samayena tiṃsamattā
Vin1/02306/ bhaddavaggiyā sahāyakā sapajāpatikā tasmiṃ yeva vanasaṇḍe
Vin1/02307/ paricārenti/ ekassa pajāpati nāhosi/ tassatthāya vesī
Vin1/02308/ ānītā ahosi/ atha kho sā vesī tesu pamattesu paricārentesu
Vin1/02309/ bhaṇḍaṃ ādāya palāyittha/ atha kho te sahāyakā sahāyakassa
Vin1/02310/ veyyāvaccaṃ karontā taṃ itthiṃ gavesantā taṃ vanasaṇḍaṃ
Vin1/02311/ āhiṇḍantā addasaṃsu bhagavantaṃ aññatarasmiṃ
Vin1/02312/ rukkhamūle nisinnaṃ/ disvāna yena bhagavā tenupasaṃkamiṃsu
Vin1/02313/ upasaṃkamitvā bhagavantaṃ etad avocuṃ/ api
Vin1/02314/ bhante bhagavā ekaṃ itthiṃ passeyyāti/ kiṃ pana vo kumārā
Vin1/02315/ itthiyāti/ idha mayaṃ bhante tiṃsamattā bhaddavaggiyā
Vin1/02316/ sahāyakā sapajāpatikā imasmiṃ vanasaṇḍe paricārayimhā
Vin1/02317/ ekassa pajāpati nāhosi/ tassatthāya vesī ānītā ahosi/ atha
Vin1/02318/ kho sā bhante vesī amhesu pamattesu paricārentesu bhaṇḍaṃ
Vin1/02319/ ādāya palāyittha/ tena mayaṃ bhante sahāyakā sahāyakassa
Vin1/02320/ veyyāvaccaṃ karontā taṃ itthiṃ gavesantā imaṃ vanasaṇḍaṃ
Vin1/02321/ āhiṇḍāmāti/ taṃ kiṃ maññatha vo kumārā/ katamaṃ
Vin1/02322/ nu kho tumhākaṃ varaṃ/ yaṃ vā tumhe itthiṃ gaveseyyātha
Vin1/02323/ yaṃ vā attānaṃ gaveseyyāthāti/ etad eva
Vin1/02324/ bhante amhākaṃ varaṃ yaṃ mayaṃ attānaṃ gaveseyyāmāti
Vin1/02325/ tena hi vo kumārā nisīdatha/ dhammaṃ vo desessāmīti
Vin1/02326/ evaṃ bhanteti kho te bhaddavaggiyā sahāyakā bhagavantaṃ
Vin1/02327/ abhivādetvā ekamantaṃ nisīdiṃsu/ tesaṃ bhagavā
Vin1/02328/ anupubbikathaṃ kathesi seyyathīdaṃ/ dānakathaṃ sīlakathaṃ
Vin1/02329/ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ
Vin1/02330/ nekkhamme ānisaṃsaṃ pakāsesi/ yadā te bhagavā aññāsi
Vin1/02331/ kallacitte muducitte vinīvaraṇacitte udaggacitte pasannacitte
Vin1/02332/ atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā/ taṃ pakāsesi
Vin1/02333/ dukkhaṃ samudayaṃ nirodhaṃ maggaṃ/ seyyathāpi
Vin1/02334/ nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammad eva rajanaṃ
Vin1/02335/ paṭigaṇheyya/ evam eva tesaṃ tasmiṃ yeva āsane virajaṃ
Vin1/02336/ vītamalaṃ dhammacakkhuṃ udapādi yaṃ kiñci samudayadhammaṃ
Vin1/02337/ sabbaṃ taṃ nirodhadhammaṃ ti/ te diṭṭhadhammā
Vin1/02338/ pattadhammā viditadhammā pariyogāḷhadhammā
Vin1/02401/ tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā
Vin1/02402/ satthu sāsane bhagavantaṃ etad avocuṃ/ labheyyāma
Vin1/02403/ mayaṃ bhante bhagavato santike pabbajjaṃ/ labheyyāma
Vin1/02404/ upasampadan ti/ etha bhikkhavoti bhagavā avoca/ svākkhāto
Vin1/02405/ dhammo/ caratha brahmacariyaṃ sammā dukkhassa
Vin1/02406/ antakiriyāyāti/ sāva tesaṃ āyasmantānaṃ upasampadā
Vin1/02407/ ahosi
Vin1/02408/ bhaddavaggiyasahāyakānaṃ vatthuṃ niṭṭhitaṃ
Vin1/02409/ dutiyakabhāṇavāraṃ
Vin1/02410/ atha kho bhagavā anupubbena cārikaṃ caramāno yena
Vin1/02411/ uruvelā tad avasari/ tena kho pana samayena uruvelāyaṃ
Vin1/02412/ tayo jaṭilā paṭivasanti uruvelakassapo nadīkassapo
Vin1/02413/ gayākassapoti/ tesu uruvelakassapo jaṭilo pañcannaṃ
Vin1/02414/ jaṭilasatānaṃ nāyako hoti vināyako aggo pamukho pāmokkho
Vin1/02415/ nadīkassapo jaṭilo tiṇṇaṃ jaṭilasatānaṃ nāyako hoti
Vin1/02416/ vināyako aggo pamukho pāmokkho/ gayākassapo jaṭilo dvinnaṃ
Vin1/02417/ jaṭilasatānaṃ nāyako hoti vināyako aggo pamukho pāmokkho
Vin1/02418/ atha kho bhagavā yena uruvelakassapassa
Vin1/02419/ jaṭilassa assamo tenupasaṃkami/ upasaṃkamitvā uruvelakassapaṃ
Vin1/02420/ jaṭilaṃ etad avoca/ sace te kassapa agaru/ vaseyyāma
Vin1/02421/ ekarattaṃ agyāgāreti/ na kho me mahāsamaṇa garu
Vin1/02422/ caṇḍettha nāgarājā iddhimā āsiviso ghoraviso/ so taṃ mā
Vin1/02423/ viheṭhesīti/ dutiyam pi kho bhagavā uruvelakassapaṃ jaṭilaṃ
Vin1/02424/ etad avoca/ sace te kassapa agaru/ vaseyyāma ekarattaṃ
Vin1/02425/ agyāgāreti/ na kho me mahāsamaṇa garu/ caṇḍettha
Vin1/02426/ nāgarājā iddhimā āsiviso ghoraviso/ so taṃ mā viheṭhesīti
Vin1/02427/ tatiyam pi kho bhagavā uruvelakassapaṃ jaṭilaṃ etad avoca
Vin1/02428/ sace te kassapa agaru/ vaseyyāma ekarattaṃ agyāgāreti
Vin1/02429/ na kho me mahāsamaṇa garu/ caṇḍettha nāgarājā iddhimā
Vin1/02430/ āsiviso ghoraviso/ so taṃ mā viheṭhesīti/ app eva maṃ na
Vin1/02431/ viheṭheyya/ iṅgha tvaṃ kassapa anujānāhi agyāgāran ti
Vin1/02432/ vihara mahāsamaṇa yathāsukhan ti/ atha kho bhagavā
Vin1/02433/ agyāgāraṃ pavisitvā tiṇasantharakaṃ paññāpetvā nisīdi pallaṅkaṃ
Vin1/02434/ ābhuñjitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ
Vin1/02435/ upaṭṭhāpetvā/ atha kho so nāgo bhagavantaṃ paviṭṭhaṃ
Vin1/02436/ addasa/ disvāna dukkhī dummano padhūpāsi/ atha kho bhagavato
Vin1/02437/ etad ahosi/ yaṃ nūnāhaṃ imassa nāgassa anupahacca
Vin1/02501/ chaviñ ca cammañ ca maṃsañ ca nhāruñ ca aṭṭhiñ ca aṭṭhimiñjañ
Vin1/02502/ ca tejasā tejaṃ pariyādiyeyyan ti/ atha kho
Vin1/02503/ bhagavā tathārūpaṃ iddhābhisaṃkhāraṃ abhisaṃkharitvā
Vin1/02504/ padhūpāsi/ atha kho so nāgo makkhaṃ asahamāno pajjali
Vin1/02505/ bhagavāpi tejodhātuṃ samāpajjitvā pajjali/ ubhinnaṃ sajotibhūtānaṃ
Vin1/02506/ agyāgāraṃ ādittaṃ viya hoti sampajjalitaṃ sajotibhūtaṃ
Vin1/02507/ atha kho te jaṭilā agyāgāraṃ parivāretvā evaṃ
Vin1/02508/ āhaṃsu/ abhirūpo vata bho mahāsamaṇo/ nāgena viheṭhiyissatīti
Vin1/02509/ atha kho bhagavā tassā rattiyā accayena tassa
Vin1/02510/ nāgassa anupahacca chaviñ ca cammañ ca maṃsañ ca nhāruñ
Vin1/02511/ ca aṭṭhiñ ca aṭṭhimiñjañ ca tejasā tejaṃ pariyādiyitvā patte
Vin1/02512/ pakkhipitvā uruvelakassapassa jaṭilassa dassesi/ ayaṃ te
Vin1/02513/ kassapa nāgo/ pariyādinno assa tejasā tejoti/ atha kho
Vin1/02514/ uruvelakassapassa jaṭilassa etad ahosi/ mahiddhiko kho mahāsamaṇo
Vin1/02515/ mahānubhāvo/ yatra hi nāma caṇḍassa nāgarājassa
Vin1/02516/ iddhimato āsivisassa ghoravisassa tejasā tejaṃ pariyādiyissati
Vin1/02517/ na tv eva ca kho arahā yathā ahan ti
Vin1/02518/ nerañjarāyaṃ bhagavā uruvelakassapaṃ jaṭilam avoca
Vin1/02519/ sace te kassapa agaru/ viharemu ajjuṇho aggisālamhīti/ na
Vin1/02520/ kho me mahāsamaṇa gara/ phāsukāmova taṃ nivāremi/ caṇḍettha
Vin1/02521/ nāgarājā iddhimā āsiviso ghoraviso/ so taṃ mā viheṭhesīti
Vin1/02522/ app eva maṃ na viheṭheyya/ iṅgha tvaṃ kassapa anujānāhi
Vin1/02523/ agyāgāran ti/ dinnan ti naṃ viditvā asambhīto pāvisi
Vin1/02524/ bhayamatīto/ disvā isiṃ paviṭṭhaṃ ahināgo dummano padhūpāsi
Vin1/02525/ sumānaso avimano manussanāgo pi tattha padhūpāsi
Vin1/02526/ makkhañ ca asahamāno ahināgo pāvako va pajjali/ tejodhātusukusalo
Vin1/02527/ manussanāgo pi tattha pajjali/ ubhinnaṃ sajotibhūtānaṃ
Vin1/02528/ agyāgāraṃ udiccare jaṭilā/ abhirūpo vata bho
Vin1/02529/ mahāsamaṇo nāgena viheṭhiyissatīti bhaṇanti/ atha kho
Vin1/02530/ tassā rattiyā accayena hatā nāgassa acciyo honti/ iddhimato
Vin1/02531/ pana ṭhitā anekavaṇṇā acciyo honti/ nīlā atha lohitikā mañjeṭṭhā
Vin1/02532/ pītakā phalikavaṇṇāyo aṅgirasassa kāye anekavaṇṇā
Vin1/02533/ acciyo honti/ pattamhi odahitvā ahināgaṃ brāhmaṇassa
Vin1/02534/ dassesi/ ayaṃ te kassapa nāgo/ pariyādinno assa tejasā tejoti
Vin1/02535/ atha kho uruvelakassapo jaṭilo bhagavato iminā iddhipāṭihāriyena
Vin1/02536/ abhippasanno bhagavantaṃ etad avoca/ idheva
Vin1/02537/ mahāsamaṇa vihara/ ahan te dhuvabhattenāti
Vin1/02538/ paṭhamaṃ pāṭihāriyaṃ
Vin1/02601/ atha kho bhagavā uruvelakassapassa jaṭilassa assamassa
Vin1/02602/ avidūre aññatarasmiṃ vanasaṇḍe vihāsi/ atha kho cattāro
Vin1/02603/ mahārājāno abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ
Vin1/02604/ vanasaṇḍaṃ obhāsetvā yena bhagavā tenupasaṃkamiṃsu
Vin1/02605/ upasaṃkamitvā bhagavantaṃ abhivādetvā catuddisā
Vin1/02606/ aṭṭhaṃsu seyyathāpi mahantā aggikkhandhā/ atha
Vin1/02607/ kho uruvelakassapo jaṭilo tassā rattiyā accayena yena bhagavā
Vin1/02608/ tenupasaṃkami/ upasaṃkamitvā bhagavantaṃ etad
Vin1/02609/ avoca/ kālo mahāsamaṇa niṭṭhitaṃ bhattaṃ/ ke nu kho te
Vin1/02610/ mahāsamaṇa abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ
Vin1/02611/ vanasaṇḍaṃ obhāsetvā yena tvaṃ tenupasaṃkamiṃsu
Vin1/02612/ upasaṃkamitvā taṃ abhivādetvā catuddisā aṭṭhaṃsu
Vin1/02613/ seyyathāpi mahantā aggikkhandhāti/ ete kho kassapa
Vin1/02614/ cattāro mahārājāno yenāhaṃ tenupasaṃkamiṃsu dhammasavanāyāti
Vin1/02615/ atha kho uruvelakassapassa jaṭilassa etad
Vin1/02616/ ahosi/ mahiddhiko kho mahāsamaṇo mahānubhavo/ yatra
Vin1/02617/ hi nāma cattāro pi mahārājāno upasaṃkamissanti dhammasavanāya
Vin1/02618/ na tv eva ca kho arahā yathā ahan ti/ atha kho
Vin1/02619/ bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñjitvā tasmiṃ
Vin1/02620/ yeva vanasaṇḍe vihāsi
Vin1/02621/ dutiyakapāṭihāriyaṃ
Vin1/02622/ atha kho sakko devānam indo abhikkantāya rattiyā
Vin1/02623/ abhikkantavaṇṇā kevalakappaṃ vanasaṇḍaṃ obhāsetvā yena
Vin1/02624/ bhagavā tenupasaṃkami/ upasaṃkamitvā bhagavantaṃ
Vin1/02625/ abhivādetvā ekamantaṃ aṭṭhāsi seyyathāpi mahā aggikkhandho
Vin1/02626/ pūrimāhi vaṇṇanibhāhi abhikkantataro ca paṇītataro
Vin1/02627/ ca/ atha kho uruvelakassapo jaṭilo tassā rattiyā accayena
Vin1/02628/ yena bhagavā tenupasaṃkami/ upasaṃkamitvā bhagavantaṃ
Vin1/02629/ etad avoca/ kālo mahāsamaṇa niṭṭhitaṃ bhattaṃ
Vin1/02630/ ko nu kho so mahāsamaṇa abhikkantāya rattiyā abhikkantavaṇṇā
Vin1/02631/ kevalakappaṃ vanasaṇḍaṃ obhāsetvā yena tvaṃ tenupasaṃkami
Vin1/02632/ upasaṃkamitvā taṃ abhivādetvā ekamantaṃ
Vin1/02633/ aṭṭhāsi seyyathāpi mahā aggikkhandho purimāhi vaṇṇanibhāhi
Vin1/02634/ abhikkantataro ca paṇītataro cāti/ eso kho kassapa
Vin1/02635/ sakko devānam indo yenāhaṃ tenupasaṃkami dhammasavanāyāti
Vin1/02636/ atha kho uruvelakassapassa jaṭilassa etad ahosi
Vin1/02637/ mahiddhiko kho mahāsamaṇo mahānubhāvo/ yatra hi nāma
Vin1/02701/ sakko pi devānam indo upasaṃkamissati dhammasavanāya
Vin1/02702/ na tv eva ca kho arahā yathā ahan ti/ atha kho bhagavā
Vin1/02703/ uruvelakassapassa jaṭilassa bhattaṃ bhuñjitvā tasmiṃ yeva
Vin1/02704/ vanasaṇḍe vihāsi
Vin1/02705/ tatiyakapāṭihāriyaṃ
Vin1/02706/ atha kho brahmā sahaṃpati abhikkantāya rattiyā abhikkantavaṇṇā
Vin1/02707/ kevalakappaṃ vanasaṇḍaṃ obhāsetvā yena bhagavā
Vin1/02708/ tenupasaṃkami/ upasaṃkamitvā bhagavantaṃ abhivādetvā
Vin1/02709/ ekamantaṃ aṭṭhāsi seyyathāpi mahā aggikkhandho
Vin1/02710/ purimāhi vaṇṇanibhāhi abhikkantataro ca paṇītataro ca
Vin1/02711/ atha kho uruvelakassapo jaṭilo tassā rattiyā accayena yena
Vin1/02712/ bhagavā tenupasaṃkami/ upasaṃkamitvā bhagavantaṃ etad
Vin1/02713/ avoca/ kālo mahāsamaṇa niṭṭhitaṃ bhattaṃ/ ko nu kho so
Vin1/02714/ mahāsamaṇa abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ
Vin1/02715/ vanasaṇḍaṃ obhāsetvā yena tvaṃ tenupasaṃkami
Vin1/02716/ upasaṃkamitvā taṃ abhivādetvā ekamantaṃ aṭṭhāsi seyyathāpi
Vin1/02717/ mahā aggikkhandho purimāhi vaṇṇanibhāhi abhikkantataro
Vin1/02718/ ca paṇītataro cāti/ eso kho kassapa brahmā
Vin1/02719/ sahaṃpati yenāhaṃ tenupasaṃkami dhammasavanāyāti
Vin1/02720/ atha kho uruvelakassapassa jaṭilassa etad ahosi/ mahiddhiko
Vin1/02721/ kho mahāsamaṇo mahānubhāvo/ yatra hi nāma brahmāpi
Vin1/02722/ sahaṃpati upasaṃkamissati dhammasavanāya/ na tv eva ca
Vin1/02723/ kho arahā yathā ahan ti/ atha kho bhagavā uruvelakassapassa
Vin1/02724/ jaṭilassa bhattaṃ bhuñjitvā tasmiṃ yeva vanasaṇḍe
Vin1/02725/ vihāsi
Vin1/02726/ catutthapātihāriyaṃ
Vin1/02727/ tena kho pana samayena uruvelakassapassa jaṭilassa mahāyañño
Vin1/02728/ paccupaṭṭhito hoti kevalakappā ca aṅgamagadhā
Vin1/02729/ pahūtaṃ khādaniyaṃ bhojaniyaṃ ādāya abhikkamitukāmā
Vin1/02730/ honti/ atha kho uruvelakassapassa jaṭilassa etad ahosi
Vin1/02731/ etarahi kho me mahāyañño paccupaṭṭhito kevalakappā ca
Vin1/02732/ aṅgamagadhā pahūtaṃ khādaniyaṃ bhojaniyaṃ ādāya
Vin1/02733/ abhikkamissanti/ sace mahāsamaṇo mahājanakāye iddhipāṭihāriyaṃ
Vin1/02734/ karissati/ mahāsamaṇassa lābhasakkāro abhivaḍḍhissati
Vin1/02735/ mama lābhasakkāro parihāyissati/ aho nūna mahāsamaṇo
Vin1/02736/ svātanāya nāgaccheyyāti/ atha kho bhagavā
Vin1/02801/ uruvelakassapassa jaṭilassa cetasā cetoparivitakkaṃ aññāya
Vin1/02802/ uttarakuruṃ gantvā tato piṇḍapātaṃ āharitvā anotattadahe
Vin1/02803/ paribhuñjitvā tattheva divāvihāraṃ akāsi/ atha kho
Vin1/02804/ uruvelakassapo jaṭilo tassā rattiyā accayena yena bhagavā tenupasaṃkami
Vin1/02805/ upasaṃkamitvā bhagavantaṃ etad avoca/ kālo
Vin1/02806/ mahāsamaṇa/ niṭṭhitaṃ bhattaṃ/ kiṃ nu kho mahāsamaṇa
Vin1/02807/ hiyyo nāgamāsi/ api ca mayaṃ taṃ sarāma kiṃ nu kho
Vin1/02808/ mahāsamaṇo nāgacchatīti/ khādaniyassa ca bhojaniyassa ca te
Vin1/02809/ paṭiviso ṭhapitoti/ nanu te kassapa etad ahosi/ etarahi
Vin1/02810/ kho me mahāyañño paccupaṭṭhito kevalakappā ca aṅgamagadhā
Vin1/02811/ pahūtaṃ khādaniyaṃ bhojaniyaṃ ādāya abhikkamissanti
Vin1/02812/ sace mahāsamaṇo mahājanakāye iddhipāṭihāriyaṃ
Vin1/02813/ karissati/ mahāsamaṇassa lābhasakkāro abhivaḍḍhissati/ mama
Vin1/02814/ lābhasakkāro parihāyissati/ aho nūna mahāsamaṇo svātanāya
Vin1/02815/ nāgaccheyyāti/ so kho ahaṃ kassapa tava
Vin1/02816/ cetasā cetoparivitakkaṃ aññāya uttarakuruṃ gantvā tato
Vin1/02817/ piṇḍapātaṃ āharitvā anotattadahe paribhuñjitvā tattheva
Vin1/02818/ divāvihāraṃ akāsin ti/ atha kho uruvelakassapassa jaṭilassa
Vin1/02819/ etad ahosi/ mahiddhiko kho mahāsamaṇo mahānubhāvo
Vin1/02820/ yatra hi nāma cetasāpi cittaṃ pajānissati/ na tv eva ca kho
Vin1/02821/ arahā yathā ahan ti/ atha kho bhagavā uruvelakassapassa
Vin1/02822/ jaṭilassa bhattaṃ paribhuñjitvā tasmiṃ yeva vanasaṇḍe vihāsi
Vin1/02824/ pañcamaṃ paṭihāriyaṃ
Vin1/02825/ tena kho pana samayena bhagavato paṃsukūlaṃ uppannaṃ
Vin1/02826/ hoti/ atha kho bhagavato etad ahosi/ kattha nu kho ahaṃ
Vin1/02827/ paṃsukūlaṃ dhoveyyan ti/ atha kho sakko devānam indo
Vin1/02828/ bhagavato cetasā cetoparivitakkaṃ aññāya pāṇinā pokkharaṇiṃ
Vin1/02829/ khanitvā bhagavantaṃ etad avoca/ idha bhante bhagavā
Vin1/02830/ paṃsukūlaṃ dhovatūti/ atha kho bhagavato etad ahosi
Vin1/02831/ kimhi nu kho ahaṃ paṃsukūlaṃ parimaddeyyan ti/ atha
Vin1/02832/ kho sakko devānam indo bhagavato cetasā cetoparivitakkaṃ
Vin1/02833/ aññāya mahatiṃ silaṃ upanikkhipi idha bhante bhagavā
Vin1/02834/ paṃsukūlaṃ parimaddatūti/ atha kho bhagavato etad
Vin1/02835/ ahosi/ kimhi nu kho ahaṃ ālambitvā uttareyyan ti/ atha
Vin1/02836/ kho kakudhe adhivatthā devatā bhagavato cetasā cetoparivitakkaṃ
Vin1/02837/ aññāya sākhaṃ onamesi idha bhante bhagavā
Vin1/02901/ ālambitvā uttaratūti/ atha kho bhagavato etad ahosi
Vin1/02902/ kimhi nu kho ahaṃ paṃsukūlaṃ vissajjeyyan ti/ atha kho
Vin1/02903/ sakko devānam indo bhagavato cetasā cetoparivitakkaṃ
Vin1/02904/ aññāya mahatiṃ silaṃ upanikkhipi idha bhante bhagavā
Vin1/02905/ paṃsukūlaṃ vissajjetūti/ atha kho uruvelakassapo
Vin1/02906/ jaṭilo tassā rattiyā accayena yena bhagavā tenupasaṃkami
Vin1/02907/ upasaṃkamitvā bhagavantaṃ etad avoca/ kālo mahāsamaṇa
Vin1/02908/ niṭṭhitaṃ bhattaṃ/ kiṃ nu kho mahāsamaṇa nāyaṃ pubbe
Vin1/02909/ idha pokkharaṇī/ sāyaṃ idha pokkharaṇī/ na yimā silā pubbe
Vin1/02910/ upanikkhittā/ kenimā silā upanikkhittā/ na yimassa kakudhassa
Vin1/02911/ pubbe sākhā onatā/ sāyaṃ sākhā onatāti/ idha
Vin1/02912/ me kassapa paṃsukūlaṃ uppannaṃ ahosi/ tassa mayhaṃ
Vin1/02913/ kassapa etad ahosi/ kattha nu kho ahaṃ paṃsukūlaṃ dhoveyyan
Vin1/02914/ ti/ atha kho kassapa sakko devānam indo mama
Vin1/02915/ cetasā cetoparivitakkaṃ aññāya pāṇinā pokkharaṇiṃ khanitvā
Vin1/02916/ maṃ etad avoca/ idha bhante bhagavā paṃsukūlaṃ
Vin1/02917/ dhovatūti/ sāyaṃ amanussena pāṇinā khanitā pokkharaṇī
Vin1/02918/ tassa mayhaṃ kassapa etad ahosi/ kimhi nu kho ahaṃ
Vin1/02919/ paṃsukūlaṃ parimaddeyyan ti/ atha kho kassapa sakko
Vin1/02920/ devānam indo mama cetasā cetoparivitakkaṃ aññāya mahatiṃ
Vin1/02921/ silaṃ upanikkhipi idha bhante paṃsukūlaṃ parimaddatūti
Vin1/02922/ sāyaṃ amanussena nikkhittā silā/ tassa mayhaṃ
Vin1/02923/ kassapa etad ahosi/ kimhi nu kho ahaṃ ālambitvā uttareyyan
Vin1/02924/ ti/ atha kho kassapa kakudhe adhivatthā devatā
Vin1/02925/ mama cetasā cetoparivitakkaṃ aññāya sākhaṃ onamesi idha
Vin1/02926/ bhante bhagavā ālambitvā uttaratūti/ sv āyaṃ āharahattho
Vin1/02927/ kakudho/ tassa mayhaṃ kassapa etad ahosi/ kimhi nu kho
Vin1/02928/ ahaṃ paṃsukūlaṃ vissajjeyyan ti/ atha kho sakko devānam
Vin1/02929/ indo mama cetasā cetoparivitakkaṃ aññāya mahatiṃ silaṃ
Vin1/02930/ upanikkhipi idha bhante bhagavā paṃsukūlaṃ vissajjetūti
Vin1/02931/ sāyaṃ amanussena nikkhittā silāti/ atha kho uruvelakassapassa
Vin1/02932/ jaṭilassa etad ahosi/ mahiddhiko kho mahāsamaṇo
Vin1/02933/ mahānubhāvo/ yatra hi nāma sakko devānam indo veyyāvaccaṃ
Vin1/02934/ karissati/ na tv eva ca kho arahā yathā ahan ti/ atha
Vin1/02935/ kho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñjitvā
Vin1/02936/ tasmiṃ yeva vanasaṇḍe vihāsi
Vin1/02937/ atha kho uruvelakassapo jaṭilo tassā rattiyā accayena
Vin1/02938/ yena bhagavā tenupasaṃkami/ upasaṃkamitvā bhagavato
Vin1/03001/ kālaṃ ārocesi/ kālo mahāsamaṇa niṭṭhitaṃ bhattan
Vin1/03002/ ti/ gaccha tvaṃ kassapa/ āyāmahan ti uruvelakassapaṃ
Vin1/03003/ jaṭilaṃ uyyojetvā yāya jambuyāyaṃ jambudīpo
Vin1/03004/ paññāyati/ tato phalaṃ gahetvā paṭhamataraṃ āgantvā
Vin1/03005/ agyāgāre nisīdi/ addasa kho uruvelakassapo jaṭilo
Vin1/03006/ bhagavantaṃ agyāgāre nisinnaṃ/ disvāna bhagavantaṃ
Vin1/03007/ etad avoca/ katamena tvaṃ mahāsamaṇa maggena āgato
Vin1/03008/ ahaṃ tayā paṭhamataraṃ pakkanto/ so tvaṃ paṭhamataraṃ
Vin1/03009/ āgantvā agyāgāre nisinnoti/ idhāhaṃ kassapa
Vin1/03010/ taṃ uyyojetvā yāya jambuyāyaṃ jambudīpo paññāyati
Vin1/03011/ tato phalaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre
Vin1/03012/ nisinno/ idaṃ kho kassapa jambuphalaṃ vaṇṇasampannaṃ
Vin1/03013/ gandhasampannaṃ rasasampannaṃ/ sace ākaṅkhasi
Vin1/03014/ paribhuñjāti/ alaṃ mahāsamaṇa/ tvaṃ yevetaṃ
Vin1/03015/ arahasi/ tvaṃ yevetaṃ paribhuñjāhīti/ atha kho uruvelakassapassa
Vin1/03016/ jaṭilassa etad ahosi/ mahiddhiko kho mahāsamaṇo
Vin1/03017/ mahānubhāvo/ yatra hi nāma maṃ paṭhamataraṃ uyyojetvā
Vin1/03018/ yāya jambuyāyaṃ jambūdipo paññāyati/ tato phalaṃ gahetvā
Vin1/03019/ paṭhamataraṃ āgantvā agyāgāre nisīdissati/ na tv eva ca kho
Vin1/03020/ arahā yathā ahan ti/ atha kho bhagavā uruvelakassapassa
Vin1/03021/ jaṭilassa bhattaṃ bhuñjitvā tasmiṃ yeva vanasaṇḍe vihāsi
Vin1/03022/ atha kho uruvelakassapo jaṭilo tassā rattiyā accayena yena
Vin1/03023/ bhagavā tenupasaṃkami/ upasaṃkamitvā bhagavato kālaṃ
Vin1/03024/ ārocesi/ kālo mahāsamaṇa niṭṭhitaṃ bhattan ti/ gaccha
Vin1/03025/ tvaṃ kassapa/ āyāmahan ti uruvelakassapaṃ jaṭilaṃ uyyojetvā
Vin1/03026/ yāya jambuyāyaṃ jambudīpo paññāyati/ tassā avidūre
Vin1/03027/ ambo/ gha/ tassā avidūre āmalakī - la - tassā avidūre harītakī
Vin1/03028/ - la - tāvatiṃsaṃ gantvā pāricchattakapupphaṃ gahetvā
Vin1/03029/ paṭhamataraṃ āgantvā agyāgāre nisīdi/ addasa kho
Vin1/03030/ uruvelakassapo jaṭilo bhagavantaṃ agyāgāre nisinnaṃ/ disvāna
Vin1/03031/ bhagavantaṃ etad avoca/ katamena tvaṃ mahāsamaṇa
Vin1/03032/ maggena āgato/ ahaṃ tayā paṭhamataraṃ pakkanto/ so
Vin1/03033/ tvaṃ paṭhamataraṃ āgantvā agyāgāre nisinnoti
Vin1/03034/ idhāhaṃ kassapa taṃ uyyojetvā tāvatiṃsaṃ gantvā pāricchattakapupphaṃ
Vin1/03035/ gahetvā paṭhamataraṃ āgantvā agyāgāre
Vin1/03036/ nisinno/ idaṃ kho kassapa pāricchattakapupphaṃ vaṇṇasampannaṃ
Vin1/03037/ gandhasampannaṃ/ sace ākaṅkhasi/ gaṇhāti
Vin1/03038/ alaṃ mahāsamaṇa/ tvaṃ yevetaṃ arahasi/ tvaṃ yevetaṃ
Vin1/03101/ gaṇhāti/ atha kho uruvelakassapassa jaṭilassa etad ahosi
Vin1/03102/ mahiddhiko kho mahāsamaṇo mahānubhāvo/ yatra hi nāma
Vin1/03103/ maṃ paṭhamataraṃ uyyojetvā tāvatiṃsaṃ gantvā pāricchattakapupphaṃ
Vin1/03104/ gahetvā paṭhamataraṃ āgantvā agyāgāre
Vin1/03105/ nisīdissati/ na tv eva ca kho arahā yathā ahan ti
Vin1/03106/ tena kho pana samayena te jaṭilā aggī paricaritukāmā na
Vin1/03107/ sakkonti kaṭṭhāni phāletuṃ/ atha kho tesaṃ jaṭilānaṃ etad
Vin1/03108/ ahosi/ nissaṃsayaṃ kho mahāsamaṇassa iddhānubhāvo/ yathā
Vin1/03109/ mayaṃ na sakkoma kaṭṭhāni phāletun ti/ atha kho
Vin1/03110/ bhagavā uruvelakassapaṃ jaṭilaṃ etad avoca/ phāliyantu
Vin1/03111/ kassapa kaṭṭhānīti/ phāliyantu mahāsamaṇāti/ sakid eva
Vin1/03112/ pañcakaṭṭhasatāni phāliyiṃsu/ atha kho uruvelakassapassa
Vin1/03113/ jaṭilassa etad ahosi/ mahiddhiko kho mahāsamaṇo mahānubhāvo
Vin1/03114/ yatra hi nāma kaṭṭhāni pi phāliyissanti/ na tv eva
Vin1/03115/ ca kho arahā yathā ahan ti/ tena kho pana samayena
Vin1/03116/ te jaṭilā aggī paricaritukāmā na sakkonti aggī ujjaletuṃ
Vin1/03117/ atha kho tesaṃ jaṭilānaṃ etad ahosi/ nissaṃsayaṃ kho
Vin1/03118/ mahāsamaṇassa iddhānubhāvo/ yathā mayaṃ na sakkoma
Vin1/03119/ aggī ujjaletun ti/ atha kho bhagavā uruvelakassapaṃ jaṭilaṃ
Vin1/03120/ etad avoca/ ujjaliyantu kassapa aggīti/ ujjaliyantu
Vin1/03121/ mahāsamaṇāti/ sakid eva pañca aggisatāni ujjaliṃsu/ atha
Vin1/03122/ kho uruvelakassapassa jaṭilassa etad ahosi/ mahiddhiko kho
Vin1/03123/ mahāsamaṇo mahānubhāvo/ yatra hi nāma aggī pi ujjaliyissanti
Vin1/03124/ na tv eva ca kho arahā yathā ahan ti/ tena kho
Vin1/03125/ pana samayena te jaṭilā aggī paricaritvā na sakkonti aggī
Vin1/03126/ vijjhāpetuṃ/ atha kho tesaṃ jaṭilānaṃ etad ahosi/ nissaṃsayaṃ
Vin1/03127/ kho mahāsamaṇassa iddhānubhāvo/ yathā mayaṃ na
Vin1/03128/ sakkoma aggī vijjhāpetun ti/ atha kho bhagavā uruvelakassapaṃ
Vin1/03129/ jaṭilaṃ etad avoca/ vijjhāyantu kassapa aggīti
Vin1/03130/ vijjhāyantu mahāsamaṇāti/ sakid eva pañca aggisatāni
Vin1/03131/ vijjhāyiṃsu/ atha kho uruvelakassapassa jaṭilassa etad
Vin1/03132/ ahosi/ mahiddhiko kho mahāsamaṇo mahānubhāvo/ yatra
Vin1/03133/ hi nāma aggī pi vijjhāyissanti/ na tv eva ca kho arahā yathā
Vin1/03134/ ahan ti/ tena kho pana samayena te jaṭilā sītāsu
Vin1/03135/ hemantikāsu rattisu antaraṭṭhakāsu himapātasamaye najjā
Vin1/03136/ nerañjarāyaṃ nimujjanti pi/ ummujjanti pi/ ummujjanimujjam
Vin1/03137/ pi karonti/ atha kho bhagavā pañcamattāni mandāmukhisatāni
Vin1/03138/ abhinimmini/ yattha te jaṭilā uttaritvā visibbesuṃ
Vin1/03201/ atha kho tesaṃ jaṭilānaṃ etad ahosi/ nissaṃsayaṃ
Vin1/03202/ kho mahāsamaṇassa iddhānubhāvo/ yathā himā mandāmukhiyo
Vin1/03203/ nimmitāti/ atha kho uruvelakassapassa jaṭilassa
Vin1/03204/ etad ahosi/ mahiddhiko kho mahāsamaṇo mahānubhāvo
Vin1/03205/ yatra hi nāma mahāmandāmukhiyo abhinimminissati/ na tv
Vin1/03206/ eva ca kho arahā yathā ahan ti/ tena kho pana samayena
Vin1/03207/ mahākālamegho vassi/ mahāudakavāhako sañjāyi
Vin1/03208/ yasmiṃ padese bhagavā viharati/ so padeso udakena anuotthaṭo
Vin1/03209/ hoti/ atha kho bhagavato etad ahosi/ yaṃ nūnāhaṃ
Vin1/03210/ samantā udakaṃ ussāretvā majjhe reṇuhatāya bhūmiyā caṅkameyyan
Vin1/03211/ ti/ atha kho bhagavā samantā udakaṃ ussāretvā
Vin1/03212/ majjhe reṇuhatāya bhūmiyā caṅkami/ atha kho uruvelakassapo
Vin1/03213/ jaṭilo mā heva kho mahāsamaṇo udakena vuḷho
Vin1/03214/ ahosīti nāvāya sambahulehi jaṭilehi saddhiṃ yasmiṃ padese
Vin1/03215/ bhagavā viharati taṃ padesaṃ agamāsi/ addasa kho uruvelakassapo
Vin1/03216/ jaṭilo bhagavantaṃ samantā udakaṃ ussāretvā
Vin1/03217/ majjhe reṇuhatāya bhūmiyā caṅkamantaṃ/ disvāna bhagavantaṃ
Vin1/03218/ etad avoca/ idha nu tvaṃ mahāsamaṇāti/ ayam
Vin1/03219/ ahasmi kassapāti bhagavā vehāsaṃ abbhuggantvā nāvāya
Vin1/03220/ paccuṭṭhāsi/ atha kho uruvelakassapassa jaṭilassa etad ahosi
Vin1/03221/ mahiddhiko kho mahāsamaṇo mahānubhāvo/ yatra hi nāma
Vin1/03222/ udakam pi na pavahissati/ na tv eva ca kho arahā yathā ahan
Vin1/03223/ ti
Vin1/03224/ atha kho bhagavato etad ahosi/ ciram pi kho imassa
Vin1/03225/ moghapurisassa evaṃ bhavissati/ mahiddhiko kho mahāsamaṇo
Vin1/03226/ mahānubhāvo/ na tv eva ca kho arahā yathā ahan
Vin1/03227/ ti/ yaṃ nūnāhaṃ imaṃ jaṭilaṃ saṃvejeyyan ti/ atha kho
Vin1/03228/ bhagavā uruvelakassapaṃ/ jaṭilaṃ/ etad avoca/ neva kho
Vin1/03229/ tvaṃ kassapa arahā/ na pi arahattamaggaṃ samāpanno/ sā
Vin1/03230/ pi te paṭipadā natthi/ yāya tvaṃ arahā vā assa arahattamaggaṃ
Vin1/03231/ vā samāpannoti/ atha kho uruvelakassapo jaṭilo
Vin1/03232/ bhagavato pādesu sirasā nipatitvā bhagavantaṃ etad avoca
Vin1/03233/ labheyyāhaṃ bhante bhagavato santike pabbajjaṃ/ labheyyaṃ
Vin1/03234/ upasampadan ti/ tvaṃ khosi kassapa pañcannaṃ
Vin1/03235/ jaṭilasatānaṃ nāyako vināyako aggo pamukho pāmokkho
Vin1/03236/ te pi tāva apalokehi/ yathā te maññissanti tathā
Vin1/03237/ karissantīti/ atha kho uruvelakassapo jaṭilo yena te jaṭilā
Vin1/03238/ tenupasaṃkami/ upasaṃkamitvā te jaṭile etad avoca/ icchāmahaṃ
Vin1/03301/ bho mahāsamaṇe brahmacariyaṃ carituṃ/ yathā bhavanto
Vin1/03302/ maññanti tathā karontūti/ cirapaṭikā mayaṃ bho
Vin1/03303/ mahāsamaṇe abhippasannā/ sace bhavaṃ mahāsamaṇe brahmacariyaṃ
Vin1/03304/ carissati/ sabbeva mayaṃ mahāsamaṇe brahmacariyaṃ
Vin1/03305/ carissāmāti/ atha kho te jaṭilā kesamissaṃ
Vin1/03306/ jaṭāmissaṃ khārikājamissaṃ aggihuttamissaṃ udake pavāhetvā
Vin1/03307/ yena bhagavā tenupasaṃkamiṃsu/ upasaṃkamitvā
Vin1/03308/ bhagavato pādesu sirasā nipatitvā bhagavantaṃ etad avocuṃ
Vin1/03309/ labheyyāma mayaṃ bhante bhagavato santike pabbajjaṃ
Vin1/03310/ labheyyāma upasampadan ti/ etha bhikkhavoti bhagavā
Vin1/03311/ avoca/ svākkhāto dhammo/ caratha brahmacariyaṃ sammā
Vin1/03312/ dukkhassa antakiriyāyāti/ sāva tesaṃ āyasmantānaṃ
Vin1/03313/ upasampadā ahosi
Vin1/03314/ addasa kho nadīkassapo jaṭilo kesamissaṃ jaṭāmissaṃ
Vin1/03315/ khārikājamissaṃ aggihuttamissaṃ udake vuyhamāne/ disvānassa
Vin1/03316/ etad ahosi/ mā heva me bhātuno upasaggo ahosīti
Vin1/03317/ jaṭile pāhesi gacchatha me bhātaraṃ jānāthāti/ sāmañ ca
Vin1/03318/ tīhi jaṭilasatehi saddhiṃ yenāyasmā uruvelakassapo tenupasaṃkami
Vin1/03319/ upasaṃkamitvā āyasmantaṃ uruvelakassapaṃ etad
Vin1/03320/ avoca/ idaṃ nu kho kassapa seyyoti/ āmāvuso idaṃ seyyoti
Vin1/03321/ atha kho te jaṭilā kesamissaṃ jaṭāmissaṃ khārikājamissaṃ
Vin1/03322/ aggihuttamissaṃ udake pavāhetvā yena bhagavā
Vin1/03323/ tenupasaṃkamiṃsu/ upasaṃkamitvā bhagavato pādesu sirasā
Vin1/03324/ nipatitvā bhagavantaṃ etad avocuṃ/ labheyyāma mayaṃ
Vin1/03325/ bhante bhagavato santike pabbajjaṃ/ labheyyāma upasampadan
Vin1/03326/ ti/ etha bhikkhavoti bhagavā avoca/ svākkhāto
Vin1/03327/ dhammo/ caratha brahmacariyaṃ sammā dukkhassa antakiriyāyāti
Vin1/03328/ sāva tesaṃ āyasmantānaṃ upasampadā ahosi
Vin1/03329/ addasa kho gayākassapo jaṭilo kesamissaṃ jaṭāmissaṃ
Vin1/03330/ khārikājamissaṃ aggihuttamissaṃ udake vuyhamāne/ disvānassa
Vin1/03331/ etad ahosi/ mā heva me bhātūnaṃ upasaggo ahosīti
Vin1/03332/ jaṭile pāhesi gacchatha me bhātaro jānāthāti/ sāmañ ca
Vin1/03333/ dvīhi jaṭilasatehi saddhiṃ yenāyasmā uruvelakassapo tenupasaṃkami
Vin1/03334/ upasaṃkamitvā āyasmantaṃ uruvelakassapaṃ
Vin1/03335/ etad avoca/ idaṃ nu kho kassapa seyyoti/ āmāvuso idaṃ
Vin1/03336/ seyyoti/ atha kho te jaṭilā kesamissaṃ jaṭāmissaṃ
Vin1/03337/ khārikājamissaṃ aggihuttamissaṃ udake pavāhetvā yena
Vin1/03338/ bhagavā tenupasaṃkamiṃsu/ upasaṃkamitvā bhagavato
Vin1/03401/ pādesu sirasā nipatitvā bhagavantaṃ etad avocuṃ/ labheyyāma
Vin1/03402/ mayaṃ bhante bhagavato santike pabbajjaṃ/ labheyyāma
Vin1/03403/ upasampadan ti/ etha bhikkhavoti bhagavā avoca
Vin1/03404/ svākkhāto dhammo/ caratha brahmacariyaṃ sammā dukkhassa
Vin1/03405/ antakiriyāyāti/ sāva tesaṃ āyasmantānaṃ upasampadā
Vin1/03406/ ahosi
Vin1/03407/ bhagavato adhiṭṭhānena pañca kaṭṭhasatāni na phāliyiṃsu
Vin1/03408/ phāliyiṃsu/ aggī na ujjaliṃsu/ ujjaliṃsu/ na vijjhāyiṃsu
Vin1/03409/ vijjhāyiṃsu/ pañca mandāmukhisatāni abhinimmini/ etena
Vin1/03410/ nayena aḍḍhuḍḍhapāṭihāriyasahassāni honti
Vin1/03411/ atha kho bhagavā uruvelāyaṃ yathābhirantaṃ viharitvā
Vin1/03412/ yena gayāsīsaṃ tena cārikaṃ pakkāmi mahatā bhikkhusaṃghena
Vin1/03413/ saddhiṃ bhikkhusahassena sabbeheva purāṇajaṭilehi
Vin1/03414/ tatra sudaṃ bhagavā gayāyaṃ viharati gayāsīse
Vin1/03415/ saddhiṃ bhikkhusahassena/ tatra kho bhagavā
Vin1/03416/ bhikkhū āmantesi/ sabbaṃ bhikkhave ādittaṃ/ kiñ ca
Vin1/03417/ bhikkhave sabbaṃ ādittaṃ/ cakkhuṃ bhikkhave ādittaṃ
Vin1/03418/ rūpā ādittā/ cakkhuviññāṇaṃ ādittaṃ/ cakkhusamphasso
Vin1/03419/ āditto/ yad idaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ
Vin1/03420/ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā/ tam pi
Vin1/03421/ ādittaṃ/ kena ādittaṃ/ rāgagginā dosagginā mohagginā
Vin1/03422/ ādittaṃ/ jātiyā jarāya maraṇena sokehi paridevehi dukkhehi
Vin1/03423/ domanassehi upāyāsehi ādittan ti vadāmi/ sotaṃ ādittaṃ
Vin1/03424/ saddā ādittā - la - ghānaṃ ādittaṃ/ gandhā ādittā/ jivhā
Vin1/03425/ ādittā/ rasā ādittā/ kāyo āditto/ phoṭṭhabbā ādittā/ mano
Vin1/03426/ āditto/ dhammā ādittā/ manoviññāṇaṃ ādittaṃ/ manosamphasso
Vin1/03427/ āditto/ yad idaṃ manosamphassapaccayā uppajjati
Vin1/03428/ vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā
Vin1/03429/ tam pi ādittaṃ/ kena ādittaṃ/ rāgagginā dosagginā mohagginā
Vin1/03430/ ādittaṃ/ jātiyā jarāya maraṇena sokehi paridevehi
Vin1/03431/ dukkhehi domanassehi upāyāsehi ādittan ti vadāmi
Vin1/03432/ evam passaṃ bhikkhave sutavā ariyasāvako cakkhusmiṃ pi
Vin1/03433/ nibbindati/ rūpesu pi nibbindati/ cakkhuviññāṇe pi nibbindati
Vin1/03434/ cakkhusamphasse pi nibbindati/ yad idaṃ cakkhusamphassapaccayā
Vin1/03435/ uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā
Vin1/03436/ adukkhamasukhaṃ vā/ tasmiṃ pi nibbindati/ sotasmiṃ pi
Vin1/03437/ nibbindati/ saddesu pi nibbindati/ ghānasmiṃ pi nibbindati
Vin1/03501/ gandhesu pi nibbindati/ jivhāya pi nibbindati/ rasesu
Vin1/03502/ pi nibbindati/ kāyasmiṃ pi nibbindati/ phoṭṭhabbesu
Vin1/03503/ pi nibbindati/ manasmiṃ pi nibbindati/ dhammesu pi
Vin1/03504/ nibbindati/ manoviññāṇe pi nibbindati/ manosamphasse
Vin1/03505/ pi nibbindati/ yad idaṃ manosamphassapaccayā uppajjati
Vin1/03506/ vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ
Vin1/03507/ vā/ tasmiṃ pi nibbindati/ nibbindaṃ virajjati/ virāgā vimuccati
Vin1/03508/ vimuttasmiṃ vimuttamhīti ñāṇaṃ hoti/ khīṇā
Vin1/03509/ jāti/ vusitaṃ brahmacariyaṃ/ kataṃ karaṇīyaṃ/ nāparaṃ
Vin1/03510/ itthattāyāti pajānātīti/ imasmiṃ ca pana veyyākaraṇasmiṃ
Vin1/03511/ bhaññamāne tassa bhikkhusahassassa anupādāya āsavehi
Vin1/03512/ cittāni vimucciṃsu/ ādittapariyāyaṃ niṭṭhitaṃ
Vin1/03513/ uruvelapāṭihāriyaṃ tatiyakabhāṇavāraṃ
Vin1/03514/ niṭṭhitaṃ
Vin1/03515/ atha kho bhagavā gayāsīse yathābhirantaṃ viharitvā yena
Vin1/03516/ rājagahaṃ tena cārikaṃ pakkāmi mahatā bhikkhusaṃghena
Vin1/03517/ saddhiṃ bhikkhusahassena sabbeheva purāṇajaṭilehi
Vin1/03518/ atha kho bhagavā anupubbena cārikaṃ caramāno yena rājagahaṃ
Vin1/03519/ tad avasari/ tatra sudaṃ bhagavā rājagahe viharati
Vin1/03520/ laṭṭhivanuyyāne supatiṭṭhe cetiye/ assosi kho
Vin1/03521/ rājā māgadho seniyo bimbisāro/ samaṇo khalu bho
Vin1/03522/ gotamo sakyaputto sakyakulā pabbajito rājagahaṃ anuppatto
Vin1/03523/ rājagahe viharati laṭṭhivanuyyāne supatiṭṭhe cetiye
Vin1/03524/ taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo
Vin1/03525/ abbhuggato iti pi/ so bhagavā arahaṃ sammāsambuddho
Vin1/03526/ vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi
Vin1/03527/ satthā devamanussānaṃ buddho bhagavā
Vin1/03528/ so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ
Vin1/03529/ pajaṃ sadevamanussaṃ sayaṃ abhiññā
Vin1/03530/ sacchikatvā pavedeti/ so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ
Vin1/03531/ pariyosānakalyāṇaṃ sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ
Vin1/03532/ parisuddhaṃ brahmacariyaṃ pakāseti/ sādhu
Vin1/03533/ kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti/ atha
Vin1/03534/ kho rājā māgadho seniyo bimbisāro dvādasanahutehi māgadhikehi
Vin1/03535/ brāhmaṇagahapatikehi parivuto yena bhagavā tenupasaṃkami
Vin1/03536/ upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ
Vin1/03537/ nisīdi/ te pi kho dvādasanahutā māgadhikā brāhmaṇagahapatikā
Vin1/03601/ appekacce bhagavantaṃ abhivādetvā ekamantaṃ
Vin1/03602/ nisīdiṃsu/ appekacce bhagavatā saddhiṃ sammodiṃsu
Vin1/03603/ sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ
Vin1/03604/ nisīdiṃsu/ appekacce yena bhagavā tenañjaliṃ
Vin1/03605/ paṇāmetvā ekamantaṃ nisīdiṃsu/ appekacce bhagavato santike
Vin1/03606/ nāmagottaṃ sāvetvā ekamantam nisīdiṃsu/ appekacce
Vin1/03607/ tuṇhibhūtā ekamantaṃ nisīdiṃsu/ atha kho tesaṃ dvādasanahutānaṃ
Vin1/03608/ māgadhikānaṃ brāhmaṇagahapatikānaṃ
Vin1/03609/ etad ahosi/ kiṃ nu kho mahāsamaṇo uruvelakassape brahmacariyaṃ
Vin1/03610/ carati/ udāhu uruvelakassapo mahāsamaṇe brahmacariyaṃ
Vin1/03611/ caratīti/ atha kho bhagavā tesaṃ dvādasanahutānaṃ
Vin1/03612/ māgadhikānaṃ brāhmaṇagahapatikānaṃ cetasā cetoparivitakkaṃ
Vin1/03613/ aññāya āyasmantaṃ uruvelakassapaṃ gāthāya
Vin1/03614/ ajjhabhāsi
Vin1/03615/ kim eva disvā uruvelavāsi pahāsi aggiṃ kisako vadāno
Vin1/03616/ pucchāmi taṃ kassapa etam atthaṃ/ kathaṃ pahīnaṃ
Vin1/03617/ tava aggihuttan ti/
Vin1/03618/ rūpe ca sadde ca atho rase ca kāmitthiyo cābhivadanti
Vin1/03619/ yaññā
Vin1/03620/ etaṃ malan ti upadhīsu ñatvā/ tasmā na yiṭṭhe na hute
Vin1/03621/ arañjin ti
Vin1/03622/ ettha ca te mano na ramittha kassapāti bhagavā avoca
Vin1/03623/ rūpesu saddesu atho rasesu
Vin1/03624/ atha ko carahi devamanussaloke rato mano kassapa brūhi
Vin1/03625/ me tan ti/
Vin1/03626/ disvā padaṃ santam anupadhīkaṃ akiñcanaṃ kāmabhave
Vin1/03627/ asattaṃ
Vin1/03628/ anaññathābhāviṃ anaññaneyyaṃ/ tasmā na yiṭṭhe na hute
Vin1/03629/ arañjin ti
Vin1/03630/ atha kho āyasmā uruvelakassapo uṭṭhāyāsanā ekaṃsaṃ
Vin1/03631/ uttarāsaṅgaṃ karitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ
Vin1/03632/ etad avoca/ satthā me bhante bhagavā/ sāvakoham
Vin1/03633/ asmi/ satthā me bhante bhagavā/ sāvakoham asmīti
Vin1/03634/ atha kho tesaṃ dvādasanahutānaṃ māgadhikānaṃ brāhmaṇagahapatikānaṃ
Vin1/03635/ etad ahosi/ uruvelakassapo mahāsamaṇe
Vin1/03636/ brahmacariyaṃ caratīti/ atha kho bhagavā tesaṃ dvādasanahutānaṃ
Vin1/03637/ māgadhikānaṃ brāhmaṇagahapatikānaṃ cetasā
Vin1/03701/ cetoparivitakkaṃ aññāya anupubbikathaṃ kathesi seyyathīdaṃ
Vin1/03702/ dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ
Vin1/03703/ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi
Vin1/03704/ yadā te bhagavā aññāsi kallacitte muducitte vinīvaraṇacitte
Vin1/03705/ udaggacitte pasannacitte/ atha yā buddhānaṃ sāmukkaṃsikā
Vin1/03706/ dhammadesanā/ taṃ pakāsesi/ dukkhaṃ samudayaṃ
Vin1/03707/ nirodhaṃ maggaṃ/ seyyathāpi nāma suddhaṃ
Vin1/03708/ vatthaṃ apagatakāḷakaṃ sammad eva rajanaṃ paṭigaṇheyya
Vin1/03709/ evam eva ekādasanahutānaṃ māgadhikānaṃ brāhmaṇagahapatikānaṃ
Vin1/03710/ bimbisārapamukhānaṃ tasmiṃ yeva āsane virajaṃ
Vin1/03711/ vītamalaṃ dhammacakkhuṃ udapādi yaṃ kiñci samudayadhammaṃ
Vin1/03712/ sabbaṃ taṃ nirodhadhamman ti/ ekanahutaṃ
Vin1/03713/ upāsakattaṃ paṭivedesi/ atha kho rājā māgadho seniyo
Vin1/03714/ bimbisāro diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo
Vin1/03715/ tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto
Vin1/03716/ aparappaccayo satthu sāsane bhagavantaṃ etad
Vin1/03717/ avoca/ pubbe me bhante kumārassa sato pañca assāsakā
Vin1/03718/ ahesuṃ/ te me etarahi samiddhā/ pubbe me bhante kumārassa
Vin1/03719/ sato etad ahosi/ aho vata maṃ rajje abhisiñceyyun ti
Vin1/03720/ ayaṃ kho me bhante paṭhamo assāsako ahosi/ so me etarahi
Vin1/03721/ samiddho/ tassa ca me vijitaṃ arahaṃ sammāsambuddho
Vin1/03722/ okkameyyāti/ ayaṃ kho me bhante dutiyo assāsako ahosi
Vin1/03723/ so me etarahi samiddho/ tañ cāhaṃ bhagavantaṃ
Vin1/03724/ payirupāseyyan ti/ ayaṃ kho me bhante tatiyo assāsako
Vin1/03725/ ahosi/ so me etarahi samiddho/ so ca me bhagavā dhammaṃ
Vin1/03726/ deseyyāti/ ayaṃ kho me bhante catuttho assāsako ahosi
Vin1/03727/ so me etarahi samiddho/ tassa cāhaṃ bhagavato dhammaṃ
Vin1/03728/ ājāneyyan ti/ ayaṃ kho me bhante pañcamo assāsako ahosi
Vin1/03729/ so me etarahi samiddho/ pubbe me bhante kumārassa sato
Vin1/03730/ ime pañca assāsakā ahesuṃ/ te me etarahi samiddhā
Vin1/03731/ abhikkantaṃ bhante/ abhikkantaṃ bhante/ seyyathāpi bhante
Vin1/03732/ nikkujjitaṃ vā/ ukkujjeyya paṭicchannaṃ vā vivareyya
Vin1/03733/ mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ
Vin1/03734/ dhāreyya cakkhumanto rūpāni dakkhintīti/ evam eva bhagavatā
Vin1/03735/ anekapariyāyena dhammo pakāsito/ esāhaṃ bhante
Vin1/03736/ bhagavantaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhusaṃghañ
Vin1/03737/ ca/ upāsakaṃ maṃ bhante bhagavā dhāretu ajjatagge
Vin1/03738/ pāṇupetaṃ saraṇaṃ gatan ti/ adhivāsetu ca me bhante
Vin1/03801/ bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenāti
Vin1/03802/ adhivāsesi bhagavā tunhibhāvena/ atha kho rājā
Vin1/03803/ māgadho seniyo bimbisāro bhagavato adhivāsanaṃ viditvā
Vin1/03804/ uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā
Vin1/03805/ pakkāmi/ atha kho rājā māgadho seniyo bimbisāro tassā
Vin1/03806/ rattiyā accayena paṇītaṃ khādaniyaṃ bhojaniyaṃ paṭiyādāpetvā
Vin1/03807/ bhagavato kālaṃ ārocāpesi/ kālo bhante/ niṭṭhitaṃ
Vin1/03808/ bhattan ti/ atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā
Vin1/03809/ pattacīvaraṃ ādāya rājagahaṃ pāvisi mahatā bhikkhusaṃghena
Vin1/03810/ saddhiṃ bhikkhusahassena sabbeheva purāṇajaṭilehi
Vin1/03811/ tena kho pana samayena sakko devānam
Vin1/03812/ indo māṇavakavaṇṇaṃ abhinimminitvā buddhapamukhassa
Vin1/03813/ bhikkhusaṃghassa puratopurato gacchati imā gāthāyo gīyamāno
Vin1/03815/ danto dantehi saha purāṇajaṭilehi vippamutto vippamuttehi
Vin1/03816/ siṅgīnikkhasuvaṇṇo rājagahaṃ pāvisi bhagavā/
Vin1/03817/ mutto muttehi saha purāṇajaṭilehi vippamutto vippamuttehi
Vin1/03819/ siṅgīnikkhasuvaṇṇo rājagahaṃ pāvisi bhagavā/
Vin1/03820/ tiṇṇo tiṇṇehi saha purāṇajaṭilehi vippamutto vippamuttehi
Vin1/03821/ siṅgīnikkhasuvaṇṇo rājagahaṃ pāvisi bhagavā/
Vin1/03822/ dasavāso dasabalo dasadhammavidū dasabhi cupeto
Vin1/03823/ so dasasataparivāro rājagahaṃ pāvisi bhagavāti
Vin1/03824/ manussā sakkaṃ devānam indaṃ passitvā evaṃ āhaṃsu
Vin1/03825/ abhirūpo vatāyaṃ māṇavako/ dassanīyo vatāyaṃ māṇavako
Vin1/03826/ pāsādiko vatāyaṃ māṇavako/ kassa nu kho ayaṃ māṇavakoti
Vin1/03827/ evaṃ vutte sakko devānam indo te manusse gāthāya
Vin1/03828/ ajjhabhāsi
Vin1/03829/ yo dhīro sabbadhī danto buddho appaṭipuggalo
Vin1/03830/ arahaṃ sugato loke tassāhaṃ paricārakoti
Vin1/03831/ atha kho bhagavā yena rañño māgadhassa seniyassa
Vin1/03832/ bimbisārassa nivesanaṃ tenupasaṃkami/ upasaṃkamitvā
Vin1/03833/ paññatte āsane nisīdi saddhiṃ bhikkhusaṃghena/ atha
Vin1/03834/ kho rājā māgadho seniyo bimbisāro buddhapamukhaṃ
Vin1/03835/ bhikkhusaṃghaṃ paṇītena khādaniyena bhojaniyena sahatthā
Vin1/03836/ santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ
Vin1/03837/ onītapattapāṇiṃ ekamantaṃ nisīdi/ ekamantaṃ nisinnassa
Vin1/03901/ kho rañño māgadhassa seniyassa bimbisārassa
Vin1/03902/ etad ahosi/ kattha nu kho bhagavā vihareyya/ yaṃ assa
Vin1/03903/ gāmato neva avidūre na accāsanne gamanāgamanasampannaṃ
Vin1/03904/ atthikānaṃatthikānaṃ manussānaṃ abhikkamanīyaṃ
Vin1/03905/ divā appākiṇṇaṃ rattiṃ appasaddaṃ appanigghosaṃ
Vin1/03906/ vijanavātaṃ manussarāhaseyyakaṃ paṭisallānasāruppan
Vin1/03907/ ti/ atha kho rañño māgadhassa seniyassa
Vin1/03908/ bimbisārassa etad ahosi/ idaṃ kho amhākaṃ veḷuvanaṃ
Vin1/03909/ uyyānaṃ gāmato neva avidūre na accāsanne gamanāgamanasampannaṃ
Vin1/03910/ atthikānaṃatthikānaṃ manussānaṃ abhikkamanīyaṃ
Vin1/03911/ divā appākiṇṇaṃ/ rattiṃ appasaddaṃ appanigghosaṃ
Vin1/03912/ vijanavātaṃ manussarāhaseyyakaṃ paṭisallānasāruppaṃ
Vin1/03913/ yaṃ nūnāhaṃ veḷuvanaṃ uyyānaṃ buddhapamukhassa
Vin1/03914/ bhikkhusaṃghassa dadeyyan ti/ atha kho rājā māgadho
Vin1/03915/ seniyo bimbisāro sovaṇṇamayaṃ bhiṅkāraṃ gahetvā
Vin1/03916/ bhagavato onojesi etāhaṃ bhante veḷuvanaṃ uyyānaṃ
Vin1/03917/ buddhapamukhassa bhikkhusaṃghassa dammīti/ paṭiggahesi
Vin1/03918/ bhagavā ārāmaṃ/ atha kho bhagavā rājānaṃ māgadhaṃ
Vin1/03919/ seniyaṃ bimbisāraṃ dhammiyā kathāya sandassetvā samādapetvā
Vin1/03920/ samuttejetvā saṃpahaṃsetvā uṭṭhāyāsanā pakkāmi
Vin1/03921/ atha kho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū
Vin1/03922/ āmantesi/ anujānāmi bhikkhave ārāman ti
Vin1/03923/ tena kho pana samayena sañjayo paribbājako rājagahe
Vin1/03924/ paṭivasati mahatiyā paribbājakaparisāya saddhiṃ aḍḍhateyyehi
Vin1/03925/ paribbājakasatehi/ tena kho pana samayena sāriputtamoggallānā
Vin1/03926/ sañjaye paribbājake brahmacariyaṃ
Vin1/03927/ caranti/ tehi katikā katā hoti/ yo paṭhamaṃ amataṃ adhigacchati
Vin1/03928/ so ārocetūti/ atha kho āyasmā assaji
Vin1/03929/ pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya rājagahaṃ
Vin1/03930/ piṇḍāya pāvisi pāsādikena abhikkantena paṭikkantena ālokitena
Vin1/03931/ vilokitena sammiñjitena pasāritena okkhittacakkhu
Vin1/03932/ iriyāpathasampanno/ addasa kho sāriputto paribbājako
Vin1/03933/ āyasmantaṃ assajiṃ rājagahe piṇḍāya carantaṃ pāsādikena
Vin1/03934/ abhikkantena paṭikkantena ālokitena vilokitena sammiñjitena
Vin1/03935/ pasāritena okkhittacakkhuṃ iriyāpathasampannaṃ/ disvānassa
Vin1/03936/ etad ahosi/ ye vata loke arahanto vā arahattamaggaṃ vā
Vin1/03937/ samāpannā/ ayaṃ tesaṃ bhikkhūnaṃ aññataro/ yaṃ nūnāhaṃ
Vin1/04001/ imaṃ bhikkhuṃ upasaṃkamitvā puccheyyaṃ/ kaṃsi
Vin1/04002/ tvaṃ āvuso uddissa pabbajito/ ko vā te satthā/ kassa vā tvaṃ
Vin1/04003/ dhammaṃ rocesīti/ atha kho sāriputtassa paribbājakassa
Vin1/04004/ etad ahosi/ akālo kho imaṃ bhikkhuṃ pucchituṃ
Vin1/04005/ antaragharaṃ paviṭṭho piṇḍāya carati/ yaṃ nūnāhaṃ imaṃ
Vin1/04006/ bhikkhuṃ piṭṭhitopiṭṭhito anubandheyyaṃ atthikehi upaññātaṃ
Vin1/04007/ maggan ti/ atha kho āyasmā assaji rājagahe
Vin1/04008/ piṇḍāya caritvā piṇḍapātaṃ ādāya paṭikkami/ atha kho
Vin1/04009/ sāriputto paribbājako yenāyasmā assaji tenupasaṃkami
Vin1/04010/ upasaṃkamitvā āyasmatā assajinā saddhiṃ sammodi/ sammodanīyaṃ
Vin1/04011/ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi
Vin1/04012/ ekamantaṃ ṭhito kho sāriputto paribbājako āyasmantaṃ
Vin1/04013/ assajiṃ etad avoca/ vippasannāni kho te āvuso indriyāni
Vin1/04014/ parisuddho chavivaṇṇo pariyodāto/ kaṃsi tvaṃ āvuso
Vin1/04015/ uddissa pabbajito/ ko vā te satthā/ kassa vā tvaṃ dhammaṃ
Vin1/04016/ rocesīti/ atthāvuso mahāsamaṇo sakyaputto sakyakulā
Vin1/04017/ pabbajito/ tāhaṃ bhagavantaṃ uddissa pabbajito/ so ca
Vin1/04018/ me bhagavā satthā/ tassa cāhaṃ bhagavato dhammaṃ rocemīti
Vin1/04019/ kiṃvādī panāyasmato satthā kimakkhāyīti/ ahaṃ
Vin1/04020/ kho āvuso navo acirapabbajito adhunāgato imaṃ dhammavinayaṃ
Vin1/04021/ na tāhaṃ sakkomi vitthārena dhammaṃ desetuṃ
Vin1/04022/ api ca te saṃkhittena atthaṃ vakkhāmīti/ atha kho sāriputto
Vin1/04023/ paribbājako āyasmantaṃ assajiṃ etad avoca/ hotu
Vin1/04024/ āvuso/ appaṃ vā bahuṃ vā bhāsassu/ atthaṃ yeva me brūhi
Vin1/04025/ attheneva me attho/ kiṃ kāhasi vyañjanaṃ bahun ti
Vin1/04026/ atha kho āyasmā assaji sāriputtassa paribbājakassa imaṃ
Vin1/04027/ dhammapariyāyaṃ abhāsi
Vin1/04028/ ye dhammā hetuppabhavā tesaṃ hetuṃ tathāgato āha
Vin1/04029/ tesañ ca yo nirodho evaṃvādī mahāsamaṇoti
Vin1/04030/ atha kho sāriputtassa paribbājakassa imaṃ dhammapariyāyaṃ
Vin1/04031/ sutvā virajaṃ vītamalaṃ dhammacakkhuṃ udapādi
Vin1/04032/ yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman
Vin1/04033/ ti/ eseva dhammo yadi tāvad eva paccavyathā padam
Vin1/04034/ asokaṃ adiṭṭhaṃ/ abbhatītaṃ/ bahukehi kappanahutehīti
Vin1/04035/ atha kho sāriputto paribbājako yena moggallāno paribbājako
Vin1/04036/ tenupasaṃkami/ addasa kho moggallāno paribbājako sāriputtaṃ
Vin1/04037/ paribbājakaṃ dūratova āgacchantaṃ/ disvāna sāriputtaṃ
Vin1/04101/ paribbājakaṃ etad avoca/ vippasannāni kho te āvuso
Vin1/04102/ indriyāni/ parisuddho chavivaṇṇo pariyodāto/ kacci nu tvaṃ
Vin1/04103/ āvuso amataṃ adhigatoti/ āmāvuso amataṃ adhigatoti
Vin1/04104/ yathā kathaṃ pana tvaṃ āvuso amataṃ adhigatoti
Vin1/04105/ idhāhaṃ āvuso addasaṃ assajiṃ bhikkhuṃ rājagahe
Vin1/04106/ piṇḍāya carantaṃ pāsādikena abhikkantena paṭikkantena
Vin1/04107/ ālokitena vilokitena sammiñjitena pasāritena okkhittacakkhuṃ
Vin1/04108/ iriyāpathasampannaṃ/ disvāna me etad ahosi/ ye
Vin1/04109/ vata loke arahanto vā arahattamaggaṃ vā samāpannā/ ayaṃ
Vin1/04110/ tesaṃ bhikkhūnaṃ aññataro/ yaṃ nūnāhaṃ imaṃ bhikkhuṃ
Vin1/04111/ upasaṃkamitvā puccheyyaṃ/ kaṃsi tvaṃ āvuso uddissa
Vin1/04112/ pabbajito/ ko vā te satthā/ kassa vā tvaṃ dhammaṃ rocesīti
Vin1/04113/ tassa mayhaṃ āvuso etad ahosi/ akālo kho imaṃ
Vin1/04114/ bhikkhuṃ pucchituṃ/ antaragharaṃ paviṭṭho piṇḍāya carati
Vin1/04115/ yaṃ nūnāhaṃ imaṃ bhikkhuṃ piṭṭhitopiṭṭhito anubandheyyaṃ
Vin1/04116/ atthikehi upaññātaṃ maggan ti/ atha kho āvuso
Vin1/04117/ assaji/ bhikkhu/ rājagahe piṇḍāya caritvā piṇḍapātaṃ ādāya
Vin1/04118/ paṭikkami/ atha khvāhaṃ avuso yena assaji bhikkhu
Vin1/04119/ tenupasaṃkamiṃ/ upasaṃkamitvā assajinā bhikkhunā
Vin1/04120/ saddhiṃ sammodiṃ/ sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā
Vin1/04121/ ekamantaṃ aṭṭhāsiṃ/ ekamantaṃ ṭhito kho ahaṃ
Vin1/04122/ āvuso assajiṃ bhikkhuṃ etad avocaṃ/ vippasannāni kho te
Vin1/04123/ āvuso indriyāni/ parisuddho chavivaṇṇo pariyodāto/ kaṃsi
Vin1/04124/ tvaṃ āvuso uddissa pabbajito/ ko vā te satthā/ kassa vā
Vin1/04125/ tvaṃ dhammaṃ rocesīti/ atthāvuso mahāsamaṇo
Vin1/04126/ sakyaputto sakyakulā pabbajito/ tāhaṃ bhagavantaṃ uddissa
Vin1/04127/ pabbajito/ so ca me bhagavā satthā/ tassa cāhaṃ bhagavato
Vin1/04128/ dhammaṃ rocemīti/ kiṃvādī panāyasmato satthā kimakkhāyīti
Vin1/04129/ ahaṃ kho āvuso navo acirapabbajito adhunāgato imaṃ
Vin1/04130/ dhammavinayaṃ/ na tāhaṃ sakkomi vitthārena dhammaṃ
Vin1/04131/ desetuṃ/ api ca te saṃkhittena atthaṃ vakkhāmīti/ appaṃ
Vin1/04132/ vā bahuṃ vā bhāsassu/ atthaṃ yeva me brūhi/ attheneva
Vin1/04133/ me attho/ kiṃ kāhasi vyañjanaṃ bahun ti/ atha kho
Vin1/04134/ āvuso assaji bhikkhu imaṃ dhammapariyāyaṃ abhāsi
Vin1/04135/ ye dhammā hetuppabhavā tesaṃ hetuṃ tathāgato āha
Vin1/04136/ tesañ ca yo nirodho evaṃvādī mahāsamaṇoti
Vin1/04137/ atha kho moggallānassa paribbājakassa imaṃ dhammapariyāyaṃ
Vin1/04201/ sutvā virajaṃ vītamalaṃ dhammacakkhuṃ udapādi
Vin1/04202/ yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman
Vin1/04203/ ti/ eseva dhammo yadi tāvad eva paccavyathā
Vin1/04204/ padam asokaṃ adiṭṭhaṃ/ abbhatītaṃ/ bahukehi kappanahutehīti
Vin1/04206/ atha kho moggallāno paribbājako sāriputtaṃ paribbājakaṃ
Vin1/04207/ etad avoca/ gacchāma mayaṃ āvuso bhagavato
Vin1/04208/ santike/ so no bhagavā satthāti/ imāni kho āvuso aḍḍhateyyāni
Vin1/04209/ paribbājakasatāni amhe nissāya amhe sampassantā
Vin1/04210/ idha viharanti/ te pi tāva apalokāma/ yathā te maññissanti
Vin1/04211/ tathā karissantīti/ atha kho sāriputtamoggallānā yena te
Vin1/04212/ paribbājakā tenupasaṃkamiṃsu/ upasaṃkamitvā te paribbājake
Vin1/04213/ etad avocuṃ/ gacchāma mayaṃ āvuso bhagavato santike
Vin1/04214/ so no bhagavā satthāti/ mayaṃ āyasmante nissāya
Vin1/04215/ āyasmante sampassantā idha viharāma/ sace āyasmantā mahāsamaṇe
Vin1/04216/ brahmacariyaṃ carissanti/ sabbeva mayaṃ mahāsamaṇe
Vin1/04217/ brahmacariyaṃ carissāmāti/ atha kho sāriputtamoggallānā
Vin1/04218/ yena sañjayo paribbājako tenupasaṃkamiṃsu
Vin1/04219/ upasaṃkamitvā sañjayaṃ paribbājakaṃ etad avocuṃ
Vin1/04220/ gacchāma mayaṃ āvuso bhagavato santike/ so no bhagavā
Vin1/04221/ satthāti/ alaṃ āvuso mā agamittha/ sabbeva tayo imaṃ
Vin1/04222/ gaṇaṃ pariharissāmāti/ dutiyam pi kho - la - tatiyam
Vin1/04223/ pi kho sāriputtamoggallānā sañjayaṃ paribbājakaṃ etad
Vin1/04224/ avocuṃ/ gacchāma mayaṃ āvuso bhagavato santike/ so no
Vin1/04225/ bhagavā satthāti/ alaṃ avuso mā agamittha/ sabbeva
Vin1/04226/ tayo imaṃ gaṇaṃ pariharissāmāti/ atha kho sāriputtamoggallānā
Vin1/04227/ tāni aḍḍhateyyāni paribbājakasatāni ādāya yena
Vin1/04228/ veḷuvanaṃ tenupasaṃkamiṃsu/ sañjayassa pana paribbājakassa
Vin1/04229/ tattheva uṇhaṃ lohitaṃ mukhato uggacchi/ addasa
Vin1/04230/ kho bhagavā te sāriputtamoggallāne dūratova āgacchante
Vin1/04231/ disvāna bhikkhū āmantesi/ ete bhikkhave dve sahāyakā
Vin1/04232/ āgacchanti kolito upatisso ca/ etaṃ me sāvakayugaṃ
Vin1/04233/ bhavissati aggaṃ bhaddayugan ti/ gambhīre ñāṇavisaye
Vin1/04234/ anuttare upadhisaṃkhaye vimutte anuppatte veḷuvanaṃ
Vin1/04235/ atha ne satthā vyākāsi/ ete dve sahāyakā āgacchanti kolito
Vin1/04236/ upatisso ca/ etaṃ me sāvakayugaṃ bhavissati aggaṃ bhaddayugan
Vin1/04237/ ti/ atha kho sāriputtamoggallānā yena bhagavā
Vin1/04301/ tenupasaṃkamiṃsu/ upasaṃkamitvā bhagavato pādesu
Vin1/04302/ sirasā nipatitvā bhagavantaṃ etad avocuṃ/ labheyyāma
Vin1/04303/ mayaṃ bhante bhagavato santike pabbajjaṃ/ labheyyāma
Vin1/04304/ upasampadan ti/ etha bhikkhavoti bhagavā avoca/ svākkhāto
Vin1/04305/ dhammo/ caratha brahmacariyaṃ sammā dukkhassa
Vin1/04306/ antakiriyāyāti/ sāva tesaṃ āyasmantānaṃ upasampadā
Vin1/04307/ ahosi/ tena kho pana samayena abhiññātābhiññātā
Vin1/04308/ māgadhikā kulaputtā bhagavati brahmacariyaṃ caranti
Vin1/04309/ manussā ujjhāyanti khīyanti vipācenti/ aputtakatāya paṭipanno
Vin1/04310/ samaṇo gotamo/ vedhavyāya paṭipanno samaṇo gotamo
Vin1/04311/ kulupacchedāya paṭipanno samaṇo gotamo/ idāni anena
Vin1/04312/ jaṭilasahassaṃ pabbājitaṃ/ imāni ca aḍḍhateyyāni paribbājakasatāni
Vin1/04313/ sañjayāni pabbājitāni/ ime ca abhiññātābhiññātā
Vin1/04314/ māgadhikā kulaputtā samaṇe gotame brahmacariyaṃ carantīti
Vin1/04315/ apissu bhikkhū disvā imāya gāthāya codenti
Vin1/04316/ āgato kho mahāsamaṇo magadhānaṃ giribbajaṃ
Vin1/04317/ sabbe sañjaye netvāna/ kaṃ su dāni nayissatīti
Vin1/04318/ assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ
Vin1/04319/ khīyantānaṃ vipācentānaṃ/ atha kho te bhikkhū bhagavato
Vin1/04320/ etam atthaṃ ārocesuṃ/ na bhikkhave so saddo ciraṃ bhavissati
Vin1/04321/ sattāham eva bhavissati/ sattāhassa accayena antaradhāyissati
Vin1/04322/ tena hi bhikkhave ye tumhe imāya gāthāya
Vin1/04323/ codenti
Vin1/04324/ āgato kho mahāsamaṇo magadhānaṃ giribbajaṃ
Vin1/04325/ sabbe sañjaye netvāna/ kaṃ su dāni nayissatīti
Vin1/04326/ te tumhe imāya gāthāya paṭicodetha
Vin1/04327/ nayanti ve mahāvīrā saddhammena tathāgatā
Vin1/04328/ dhammena nayamānānaṃ kā usuyyā vijānatan ti
Vin1/04329/ tena kho pana samayena manussā bhikkhū disvā imāya gāthāya
Vin1/04330/ codenti
Vin1/04331/ āgato kho mahāsamaṇo magadhānaṃ giribbajaṃ
Vin1/04332/ sabbe sañjaye netvāna/ kaṃ su dāni nayissatīti
Vin1/04333/ bhikkhū te manusse imāya gāthāya paṭicodenti
Vin1/04334/ nayanti ve mahāvīrā saddhammena tathāgatā
Vin1/04335/ dhammena nayamānānaṃ kā usuyyā vijānatan ti
Vin1/04401/ manussā dhammena kira samaṇā sakyaputtiyā nenti no
Vin1/04402/ adhammenāti sattāham eva so saddo ahosi/ sattāhassa accayena
Vin1/04403/ antaradhāyi
Vin1/04404/ sāriputtamoggallānapabbajjā niṭṭhitā
Vin1/04405/ catutthakabhāṇavāraṃ niṭṭhitaṃ
Vin1/04406/ tena kho pana samayena bhikkhū anupajjhāyakā anovadiyamānā
Vin1/04407/ ananusāsiyamānā dunnivatthā duppārutā anākappasampannā
Vin1/04408/ piṇḍāya caranti/ te manussānaṃ bhuñjamānānaṃ
Vin1/04409/ upari bhojane pi uttiṭṭhapattaṃ upanāmenti/ upari khādaniye
Vin1/04410/ pi uttiṭṭhapattaṃ upanāmenti/ upari sāyaniye pi uttiṭṭhapattaṃ
Vin1/04411/ upanāmenti/ upari pāniye pi uttiṭṭhapattaṃ upanāmenti
Vin1/04412/ sāmaṃ sūpam pi odanam pi viññāpetvā bhuñjanti
Vin1/04413/ bhattagge pi uccāsaddā mahāsaddā viharanti/ manussā
Vin1/04414/ ujjhāyanti khīyanti vipācenti/ kathaṃ hi nāma samaṇā
Vin1/04415/ sakyaputtiyā dunnivatthā duppārutā anākappasampannā
Vin1/04416/ piṇḍāya carissanti/ manussānaṃ bhuñjamānānaṃ upari bhojane
Vin1/04417/ pi uttiṭṭhapattaṃ upanāmessanti/ upari khādaniye pi
Vin1/04418/ uttiṭṭhapattaṃ upanāmessanti/ upari sāyaniye pi uttiṭṭhapattaṃ
Vin1/04419/ upanāmessanti/ upari pāniye pi uttiṭṭhapattaṃ upanāmessanti
Vin1/04420/ sāmaṃ sūpam pi odanam pi viññāpetvā bhuñjissanti
Vin1/04421/ bhattagge pi uccāsaddā mahāsaddā viharissanti/ seyyathāpi
Vin1/04422/ brāhmaṇā brāhmaṇabhojaneti/ assosuṃ kho
Vin1/04423/ bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ
Vin1/04424/ vipācentānaṃ/ ye te bhikkhū appicchā santuṭṭhā lajjino
Vin1/04425/ kukkuccakā sikkhākāmā/ te ujjhāyanti khīyanti vipācenti
Vin1/04426/ kathaṃ hi nāma bhikkhū dunnivatthā duppārutā anākappasampannā
Vin1/04427/ piṇḍāya carissanti/ manussānaṃ bhuñjamānānaṃ
Vin1/04428/ upari bhojane pi uttiṭṭhapattaṃ upanāmessanti/ upari khādaniye
Vin1/04429/ pi uttiṭṭhapattaṃ upanāmessanti/ upari sāyaniye pi uttiṭṭhapattaṃ
Vin1/04430/ upanāmessanti/ upari pāniye pi uttiṭṭhapattaṃ
Vin1/04431/ upanāmessanti/ sāmaṃ sūpam pi odanam pi viññāpetvā
Vin1/04432/ bhuñjissanti/ bhattagge pi uccāsaddā mahāsaddā viharissantīti
Vin1/04433/ atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ
Vin1/04434/ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe
Vin1/04435/ bhikkhusaṃghaṃ sannipātāpetvā bhikkhū paṭipucchi/ saccaṃ
Vin1/04436/ kira bhikkhave bhikkhū dunnivatthā duppārutā anākappasampannā
Vin1/04437/ piṇḍāya caranti manussānaṃ bhuñjamānānaṃ
Vin1/04501/ upari bhojane pi uttiṭṭhapattaṃ upanāmenti/ upari khādaniye
Vin1/04502/ pi uttiṭṭhapattaṃ upanāmenti/ upari sāyaniye pi uttiṭṭhapattaṃ
Vin1/04503/ upanāmenti/ upari pāniye pi uttiṭṭhapattaṃ upanāmenti
Vin1/04504/ sāmaṃ sūpam pi odanam pi viññāpetvā bhuñjanti/ bhattagge
Vin1/04505/ pi uccāsaddā mahāsaddā viharantīti/ saccaṃ bhagavā
Vin1/04506/ vigarahi buddho bhagavā/ ananucchaviyaṃ bhikkhave tesaṃ
Vin1/04507/ moghapurisānaṃ ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ
Vin1/04508/ akappiyaṃ akaraṇīyaṃ/ kathaṃ hi nāma te bhikkhave
Vin1/04509/ moghapurisā dunnivatthā duppārutā anākappasampannā
Vin1/04510/ piṇḍāya carissanti/ manussānaṃ bhuñjamānānaṃ upari bhojane
Vin1/04511/ pi uttiṭṭhapattaṃ upanāmessanti upari khādaniye pi
Vin1/04512/ uttiṭṭhapattaṃ upanāmessanti/ upari sāyaniye pi uttiṭṭhapattaṃ
Vin1/04513/ upanāmessanti/ upari pāniye pi uttiṭṭhapattaṃ upanāmessanti
Vin1/04514/ sāmaṃ sūpam pi odanam pi viññāpetvā bhuñjissanti
Vin1/04515/ bhattagge pi uccāsaddā mahāsaddā viharissanti/ netaṃ
Vin1/04516/ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā
Vin1/04517/ bhiyyobhāvāya/ atha kho taṃ bhikkhave appasannānañ ceva
Vin1/04518/ appasādāya/ pasannānañ ca ekaccānaṃ aññathattāyāti
Vin1/04519/ atha kho bhagavā te bhikkhū anekapariyāyena vigarahitvā
Vin1/04520/ dubbharatāya dupposatāya mahicchatāya asantuṭṭhiyā
Vin1/04521/ saṃgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena
Vin1/04522/ subharatāya suposatāya appicchassa santuṭṭhassa sallekhassa
Vin1/04523/ dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ
Vin1/04524/ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ
Vin1/04525/ dhammiṃ kathaṃ katvā bhikkhū āmantesi/ anujānāmi bhikkhave
Vin1/04526/ upajjhāyaṃ/ upajjhāyo bhikkhave saddhivihārikamhi
Vin1/04527/ puttacittaṃ upaṭṭhāpessati/ saddhivihāriko upajjhāyamhi
Vin1/04528/ pitucittaṃ upaṭṭhāpessati/ evaṃ te aññamaññaṃ
Vin1/04529/ sagāravā sappatissā sabhāgavuttino viharantā imasmiṃ
Vin1/04530/ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissanti
Vin1/04531/ evañ ca pana bhikkhave upajjhāyo gahetabbo/ ekaṃsaṃ
Vin1/04532/ uttarāsaṅgaṃ karitvā pāde vanditvā ukkuṭikaṃ nisīditvā
Vin1/04533/ añjaliṃ paggahetvā evam assa vacanīyo/ upajjhāyo me
Vin1/04534/ bhante hohi/ upajjhāyo me bhante hohi/ upajjhāyo/ me
Vin1/04535/ bhante hohīti/ sāhūti vā/ lahūti vā/ opāyikan ti vā
Vin1/04536/ paṭirūpan ti vā/ pāsādikena sampādehīti vā kāyena viññāpeti
Vin1/04537/ vācāya viññāpeti/ kāyena vācāya viññāpeti/ gahito
Vin1/04538/ hoti upajjhāyo/ na kāyena viññāpeti/ na vācāya viññāpeti
Vin1/04601/ na kāyenavācāya viññāpeti/ na gahito hoti upajjhāyo
Vin1/04603/ saddhivihārikena bhikkhave upajjhāyamhi sammāvattitabbaṃ
Vin1/04604/ tatrāyaṃ sammāvattanā/ kālasseva uṭṭhāya
Vin1/04605/ upāhanā omuñcitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā dantakaṭṭhaṃ
Vin1/04606/ dātabbaṃ/ mukhodakaṃ dātabbaṃ/ āsanaṃ paññāpetabbaṃ
Vin1/04607/ sace yāgu hoti/ bhājanaṃ dhovitvā yāgu upanāmetabbā
Vin1/04608/ yāguṃ pītassa udakaṃ datvā bhājanaṃ paṭiggahetvā
Vin1/04609/ nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā
Vin1/04610/ paṭisāmetabbaṃ/ upajjhāyamhi vuṭṭhite āsanaṃ uddharitabbaṃ
Vin1/04611/ sace so deso uklāpo hoti/ so deso sammajjitabbo
Vin1/04612/ sace upajjhāyo gāmaṃ pavisitukāmo hoti/ nivāsanaṃ dātabbaṃ
Vin1/04613/ paṭinivāsanaṃ paṭiggahetabbaṃ/ kāyabandhanaṃ
Vin1/04614/ dātabbaṃ/ saguṇaṃ katvā saṃghāṭiyo dātabbā/ dhovitvā
Vin1/04615/ patto saudako dātabbo/ sace upajjhāyo pacchāsamaṇaṃ ākaṅkhati
Vin1/04616/ timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā
Vin1/04617/ kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṃghāṭiyo
Vin1/04618/ pārupitvā gaṇṭhikaṃ paṭimuñcitvā dhovitvā pattaṃ gahetvā
Vin1/04619/ upajjhāyassa pacchāsamaṇena hotabbaṃ/ nātidūre gantabbaṃ
Vin1/04620/ na accāsanne gantabbaṃ/ pattapariyāpannaṃ paṭiggahetabbaṃ
Vin1/04621/ na upajjhāyassa bhaṇamānassa antarantarā
Vin1/04622/ kathā opātetabbā/ upajjhāyo āpattisāmantā bhaṇamāno
Vin1/04623/ nivāretabbo/ nivattantena paṭhamataraṃ āgantvā
Vin1/04624/ āsanaṃ paññāpetabbaṃ/ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ
Vin1/04625/ upanikkhipitabbaṃ/ paccuggantvā pattacīvaraṃ
Vin1/04626/ paṭiggahetabbaṃ/ paṭinivāsanaṃ dātabbaṃ/ nivāsanaṃ paṭiggahetabbaṃ
Vin1/04627/ sace cīvaraṃ sinnaṃ hoti/ muhuttaṃ uṇhe
Vin1/04628/ otāpetabbaṃ/ na ca uṇhe cīvaraṃ nidahitabbaṃ/ cīvaraṃ
Vin1/04629/ saṃharitabbaṃ/ cīvaraṃ saṃharantena caturaṅgulaṃ
Vin1/04630/ kaṇṇaṃ ussāretvā cīvaraṃ saṃharitabbaṃ mā majjhe bhaṅgo
Vin1/04631/ ahosīti/ obhoge kāyabandhanaṃ kātabbaṃ/ sace piṇḍapāto
Vin1/04632/ hoti upajjhāyo ca bhuñjitukāmo hoti/ udakaṃ datvā piṇḍapāto
Vin1/04633/ upanāmetabbo/ upajjhāyo pāniyena pucchitabbo
Vin1/04634/ bhuttāvissa udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ katvā
Vin1/04635/ sādhukaṃ aparighaṃsantena dhovitvā vodakaṃ katvā muhuttaṃ
Vin1/04636/ uṇhe otāpetabbo/ na ca uṇhe patto nidahitabbo
Vin1/04637/ pattacīvaraṃ nikkhipitabbaṃ/ pattaṃ nikkhipantena ekena
Vin1/04638/ hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā
Vin1/04701/ heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo/ na ca
Vin1/04702/ anantarahitāya bhūmiyā patto nikkhipitabbo/ cīvaraṃ nikkhipantena
Vin1/04703/ ekena hatthena cīvaraṃ gahetvā ekena hatthena
Vin1/04704/ cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ
Vin1/04705/ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ/ upajjhāyamhi
Vin1/04706/ vuṭṭhite āsanaṃ uddharitabbaṃ/ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ
Vin1/04707/ paṭisāmetabbaṃ/ sace so deso uklāpo hoti/ so
Vin1/04708/ deso sammajjitabbo/ sace upajjhāyo/ nahāyitukāmo
Vin1/04709/ hoti/ nahānaṃ paṭiyādetabbaṃ/ sace sītena attho hoti/ sītaṃ
Vin1/04710/ paṭiyādetabbaṃ/ sace uṇhena attho hoti/ uṇhaṃ paṭiyādetabbaṃ
Vin1/04711/ sace upajjhāyo jantāgharaṃ pavisitukāmo hoti
Vin1/04712/ cuṇṇaṃ sannetabbaṃ/ mattikā temetabbā/ jantāgharapīṭhaṃ
Vin1/04713/ ādāya upajjhāyassa piṭṭhitopiṭṭhito gantvā jantāgharapīṭhaṃ
Vin1/04714/ datvā cīvaraṃ paṭiggahetvā ekamantaṃ nikkhipitabbaṃ
Vin1/04715/ cuṇṇaṃ dātabbaṃ/ mattikā dātabbā/ sace ussahati
Vin1/04716/ jantāgharaṃ pavisitabbaṃ/ jantāgharaṃ pavisantena mattikāya
Vin1/04717/ mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā
Vin1/04718/ jantāgharaṃ pavisitabbaṃ/ na there bhikkhū
Vin1/04719/ anupakhajja nisīditabbaṃ/ na navā bhikkhū āsanena paṭibāhetabbā
Vin1/04720/ jantāghare upajjhāyassa parikammaṃ kātabbaṃ
Vin1/04721/ jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato
Vin1/04722/ ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ
Vin1/04723/ udake pi upajjhāyassa parikammaṃ kātabbaṃ/ nahātena paṭhamataraṃ
Vin1/04724/ uttaritvā attano gattaṃ vodakaṃ katvā nivāsetvā
Vin1/04725/ upajjhāyassa gattato udakaṃ pamajjitabbaṃ/ nivāsanaṃ dātabbaṃ
Vin1/04726/ saṃghāṭi dātabbā/ jantāgharapīṭhaṃ ādāya paṭhamataraṃ
Vin1/04727/ āgantvā āsanaṃ paññāpetabbaṃ/ pādodakaṃ pādapīṭhaṃ
Vin1/04728/ pādakathalikaṃ upanikkhipitabbaṃ/ upajjhāyo
Vin1/04729/ pāniyena pucchitabbo/ sace uddisāpetukāmo hoti
Vin1/04730/ uddisāpetabbo/ sace paripucchitukāmo hoti/ paripucchitabbo
Vin1/04731/ yasmiṃ vihāre upajjhāyo viharati/ sace so vihāro
Vin1/04732/ uklāpo hoti/ sace ussahati/ sodhetabbo/ vihāraṃ sodhentena
Vin1/04733/ paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ
Vin1/04734/ nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ
Vin1/04735/ bhisibimbohanaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ
Vin1/04736/ mañco nīcaṃ katvā sādhukaṃ aparighaṃsantena
Vin1/04737/ asaṃghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ
Vin1/04738/ nikkhipitabbo/ pīṭhaṃ nīcaṃ katvā sādhukaṃ
Vin1/04801/ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā
Vin1/04802/ ekamantaṃ nikkhipitabbaṃ/ mañcapaṭipādakā nīharitvā
Vin1/04803/ ekamantaṃ nikkhipitabbā/ kheḷamallako nīharitvā ekamantaṃ
Vin1/04804/ nikkhipitabbo/ apassenaphalakaṃ nīharitvā ekamantaṃ
Vin1/04805/ nikkhipitabbaṃ/ bhummattharaṇaṃ yathāpaññattaṃ
Vin1/04806/ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabbaṃ
Vin1/04807/ sace vihāre santānakaṃ hoti/ ullokā paṭhamaṃ ohāretabbaṃ
Vin1/04808/ ālokasandhikaṇṇabhāgā pamajjitabbā/ sace gerukaparikammakatā
Vin1/04809/ bhitti kaṇṇakitā hoti/ coḷakaṃ temetvā pīḷetvā pamajjitabbā
Vin1/04810/ sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti
Vin1/04811/ coḷakaṃ temetvā pīḷetvā pamajjitabbā/ sace akatā hoti
Vin1/04812/ bhūmi/ udakena parippositvā sammajjitabbā mā vihāro rajena
Vin1/04813/ ūhaññīti/ saṃkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ
Vin1/04814/ bhummattharaṇaṃ otāpetvā sodhetvā pappoṭhetvā atiharitvā
Vin1/04815/ yathāpaññattaṃ paññāpetabbaṃ/ mañcapaṭipādakā
Vin1/04816/ otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbā
Vin1/04817/ mañco otāpetvā sodhetvā pappoṭhetvā nīcaṃ katvā sādhukaṃ
Vin1/04818/ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā
Vin1/04819/ yathāpaññattaṃ paññāpetabbo/ pīṭhaṃ otāpetvā sodhetvā
Vin1/04820/ pappoṭhetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena
Vin1/04821/ kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbaṃ
Vin1/04822/ bhisibimbohanaṃ otāpetvā sodhetvā pappoṭhetvā
Vin1/04823/ atiharitvā yathāpaññattaṃ paññāpetabbaṃ/ nisīdanapaccattharaṇaṃ
Vin1/04824/ otāpetvā sodhetvā pappoṭhetvā atiharitvā yathāpaññattaṃ
Vin1/04825/ paññāpetabbaṃ/ kheḷamallako otāpetvā pamajjitvā
Vin1/04826/ atiharitvā yathāṭṭhāne ṭhapetabbo/ apassenaphalakaṃ
Vin1/04827/ otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbaṃ
Vin1/04828/ pattacīvaraṃ nikkhipitabbaṃ/ pattaṃ nikkhipantena ekena
Vin1/04829/ hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā
Vin1/04830/ heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo/ na ca
Vin1/04831/ anantarahitāya bhūmiyā patto nikkhipitabbo/ cīvaraṃ nikkhipantena
Vin1/04832/ ekena hatthena cīvaraṃ gahetvā ekena hatthena
Vin1/04833/ cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ
Vin1/04834/ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ/ sace
Vin1/04835/ puratthimā sarajā vātā vāyanti/ puratthimā vātapānā thaketabbā
Vin1/04836/ sace pacchimā sarajā vātā vāyanti/ pacchimā vātapānā
Vin1/04837/ thaketabbā/ sace uttarā sarajā vātā vāyanti/ uttarā vātapānā
Vin1/04838/ thaketabbā/ sace dakkhiṇā sarajā vātā vāyanti/ dakkhiṇā vātapānā
Vin1/04901/ thaketabbā/ sace sītakālo hoti/ divā vātapānā vivaritabbā
Vin1/04902/ rattiṃ thaketabbā/ sace uṇhakālo hoti/ divā vātapānā
Vin1/04903/ thaketabbā/ rattiṃ vivaritabbā/ sace pariveṇaṃ uklāpaṃ
Vin1/04904/ hoti/ pariveṇaṃ sammajjitabbaṃ/ sace koṭṭhako uklāpo
Vin1/04905/ hoti/ koṭṭhako sammajjitabbo/ sace upaṭṭhānasālā uklāpā
Vin1/04906/ hoti/ upaṭṭhānasālā sammajjitabbā/ sace aggisālā uklāpā
Vin1/04907/ hoti/ aggisālā sammajjitabbā/ sace vaccakuṭī uklāpā hoti
Vin1/04908/ vaccakuṭī sammajjitabbā/ sace pāniyaṃ na hoti/ pāniyaṃ
Vin1/04909/ upaṭṭhāpetabbaṃ/ sace paribhojaniyaṃ na hoti/ paribhojaniyaṃ
Vin1/04910/ upaṭṭhāpetabbaṃ/ sace ācamanakumbhiyā udakaṃ
Vin1/04911/ na hoti/ ācamanakumbhiyā udakaṃ āsiñcitabbaṃ/ sace
Vin1/04912/ upajjhāyassa anabhirati uppannā hoti/ saddhivihārikena vūpakāsetabbā
Vin1/04913/ vūpakāsāpetabbā dhammakathā vāssa kātabbā
Vin1/04914/ sace upajjhāyassa kukkuccaṃ uppannaṃ hoti/ saddhivihārikena
Vin1/04915/ vinodetabbaṃ vinodāpetabbaṃ dhammakathā vāssa
Vin1/04916/ kātabbā/ sace upajjhāyassa diṭṭhigataṃ uppannaṃ hoti
Vin1/04917/ saddhivihārikena vivecetabbaṃ vivecāpetabbaṃ dhammakathā
Vin1/04918/ vāssa kātabbā/ sace upajjhāyo garudhammaṃ
Vin1/04919/ ajjhāpanno hoti parivāsāraho/ saddhivihārikena ussukkaṃ
Vin1/04920/ kātabbaṃ kin ti nu kho saṃgho upajjhāyassa parivāsaṃ
Vin1/04921/ dadeyyāti/ sace upajjhāyo mūlāya paṭikassanāraho hoti
Vin1/04922/ saddhivihārikena ussukkaṃ kātabbaṃ kin ti nu kho saṃgho
Vin1/04923/ upajjhāyaṃ mūlāya paṭikasseyyāti/ sace upajjhāyo mānattāraho
Vin1/04924/ hoti/ saddhivihārikena ussukkaṃ kātabbaṃ kin ti
Vin1/04925/ nu kho saṃgho upajjhāyassa mānattaṃ dadeyyāti/ sace
Vin1/04926/ upajjhāyo abbhānāraho hoti/ saddhivihārikena ussukkaṃ kātabbaṃ
Vin1/04927/ kin ti nu kho saṃgho upajjhāyaṃ abbheyyāti
Vin1/04928/ sace saṃgho upajjhāyassa kammaṃ kattukāmo hoti tajjaniyaṃ
Vin1/04929/ vā nissayaṃ vā pabbājaniyaṃ vā paṭisāraṇiyaṃ vā
Vin1/04930/ ukkhepaniyaṃ vā/ saddhivihārikena ussukkaṃ kātabbaṃ kin
Vin1/04931/ ti nu kho saṃgho upajjhāyassa kammaṃ na kareyya lahukāya
Vin1/04932/ vā pariṇāmeyyāti/ kataṃ vā panassa hoti saṃghena
Vin1/04933/ kammaṃ tajjaniyaṃ vā nissayaṃ vā pabbājaniyaṃ vā paṭisāraṇiyaṃ
Vin1/04934/ vā ukkhepaniyaṃ vā/ saddhivihārikena ussukkaṃ
Vin1/04935/ kātabbaṃ kin ti nu kho upajjhāyo sammāvatteyya lomaṃ
Vin1/04936/ pāteyya netthāraṃ vatteyya/ saṃgho taṃ kammaṃ paṭippassambheyyāti
Vin1/04937/ sace upajjhāyassa cīvaraṃ dhovitabbaṃ
Vin1/04938/ hoti/ saddhivihārikena dhovitabbaṃ ussukkaṃ vā
Vin1/05001/ kātabbaṃ kin ti nu kho upajjhāyassa cīvaraṃ dhoviyethāti
Vin1/05002/ sace upajjhāyassa cīvaraṃ kātabbaṃ hoti/ saddhivihārikena
Vin1/05003/ kātabbaṃ ussukkaṃ vā katabbaṃ kin ti nu kho
Vin1/05004/ upajjhāyassa cīvaraṃ kariyethāti/ sace upajjhāyassa rajanaṃ
Vin1/05005/ pacitabbaṃ hoti/ saddhivihārikena pacitabbaṃ ussukkaṃ
Vin1/05006/ vā kātabbaṃ kin ti nu kho upajjhāyassa rajanaṃ paciyethāti
Vin1/05007/ sace upajjhāyassa cīvaraṃ rajitabbaṃ hoti/ saddhivihārikena
Vin1/05008/ rajitabbaṃ ussukkaṃ vā kātabbaṃ kin ti nu kho
Vin1/05009/ upajjhāyassa cīvaraṃ rajiyethāti/ cīvaraṃ rajantena sādhukaṃ
Vin1/05010/ saṃparivattakaṃsaṃparivattakaṃ rajitabbaṃ na ca
Vin1/05011/ acchinne theve pakkamitabbaṃ/ na upajjhāyaṃ anāpucchā
Vin1/05012/ ekaccassa patto dātabbo/ na ekaccassa patto paṭiggahetabbo
Vin1/05013/ na ekaccassa cīvaraṃ dātabbaṃ/ na ekaccassa cīvaraṃ
Vin1/05014/ paṭiggahetabbaṃ/ na ekaccassa parikkhāro dātabbo/ na
Vin1/05015/ ekaccassa parikkhāro paṭiggahetabbo/ na ekaccassa kesā chedātabbā
Vin1/05016/ na ekaccena kesā chedāpetabbā/ na ekaccassa parikammaṃ
Vin1/05017/ kātabbaṃ/ na ekaccena parikammaṃ kārāpetabbaṃ
Vin1/05018/ na ekaccassa veyyāvacco kātabbo/ na ekaccena veyyāvacco
Vin1/05019/ kārāpetabbo/ na ekaccassa pacchāsamaṇena hotabbaṃ/ na
Vin1/05020/ ekacco pacchāsamaṇo ādātabbo/ na ekaccassa piṇḍapāto nīharitabbo
Vin1/05021/ na ekaccena piṇḍapāto nīharāpetabbo/ na upajjhāyaṃ
Vin1/05022/ anāpucchā gāmo pavisitabbo/ na susānaṃ gantabbaṃ
Vin1/05023/ na disā pakkamitabbā/ sace upajjhāyo gilāno hoti
Vin1/05024/ yāvajīvaṃ upaṭṭhātabbo/ vuṭṭhānassa āgametabban ti
Vin1/05025/ upajjhāyavattaṃ niṭṭhitaṃ
Vin1/05026/ upajjhāyena bhikkhave saddhivihārikamhi sammāvattitabbaṃ
Vin1/05027/ tatrāyaṃ sammāvattanā/ upajjhāyena bhikkhave
Vin1/05028/ saddhivihāriko saṃgahetabbo anuggahetabbo uddesena paripucchāya
Vin1/05029/ ovādena anusāsaniyā/ sace upajjhāyassa patto hoti
Vin1/05030/ saddhivihārikassa patto na hoti/ upajjhāyena saddhivihārikassa
Vin1/05031/ patto dātabbo ussukkaṃ vā kātabbaṃ kin ti nu kho
Vin1/05032/ saddhivihārikassa patto uppajjiyethāti/ sace upajjhāyassa
Vin1/05033/ cīvaraṃ hoti/ saddhivihārikassa cīvaraṃ na hoti/ upajjhāyena
Vin1/05034/ saddhivihārikassa cīvaraṃ dātabbaṃ ussukkaṃ vā
Vin1/05035/ kātabbaṃ kin ti nu kho saddhivihārikassa cīvaraṃ uppajjiyethāti
Vin1/05036/ sace upajjhāyassa parikkhāro hoti/ saddhivihārikassa
Vin1/05037/ parikkhāro na hoti/ upajjhāyena saddhivihārikassa
Vin1/05101/ parikkhāro dātabbo ussukkaṃ vā kātabbaṃ kin ti nu kho
Vin1/05102/ saddhivihārikassa parikkhāro uppajjiyethāti/ sace
Vin1/05103/ saddhivihāriko gilāno hoti/ kālasseva uṭṭhāya dantakaṭṭhaṃ
Vin1/05104/ dātabbaṃ/ mukhodakaṃ dātabbaṃ/ āsanaṃ paññāpetabbaṃ
Vin1/05105/ sace yāgu hoti/ bhājanaṃ dhovitvā yāgu upanāmetabbā
Vin1/05106/ yāguṃ pītassa udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ
Vin1/05107/ katvā sādhukaṃ aparighaṃsantena dhovitvā paṭisāmetabbaṃ
Vin1/05108/ saddhivihārikamhi vuṭṭhite āsanaṃ uddharitabbaṃ
Vin1/05109/ sace so deso uklāpo hoti/ so deso sammajjitabbo/ sace
Vin1/05110/ saddhivihāriko gāmaṃ pavisitukāmo hoti/ nivāsanaṃ dātabbaṃ
Vin1/05111/ paṭinivāsanaṃ paṭiggahetabbaṃ/ kāyabandhanaṃ
Vin1/05112/ dātabbaṃ/ saguṇaṃ katvā/ saṃghāṭiyo/ dātabbā/ dhovitvā
Vin1/05113/ patto saudako dātabbo/ ettāvatā nivattissatīti āsanaṃ paññāpetabbaṃ
Vin1/05114/ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ
Vin1/05115/ paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ
Vin1/05116/ paṭinivāsanaṃ dātabbaṃ/ nivāsanaṃ paṭiggahetabbaṃ/ sace
Vin1/05117/ cīvaraṃ sinnaṃ hoti/ muhuttaṃ uṇhe otāpetabbaṃ/ na ca
Vin1/05118/ uṇhe cīvaraṃ nidahitabbaṃ/ cīvaraṃ saṃharitabbaṃ/ cīvaraṃ
Vin1/05119/ saṃharantena caturaṅgulaṃ kaṇṇaṃ ussāretvā cīvaraṃ
Vin1/05120/ saṃharitabbaṃ mā majjhe bhaṅgo ahosīti/ obhoge kāyabandhanaṃ
Vin1/05121/ kātabbaṃ/ sace piṇḍapāto hoti saddhivihāriko
Vin1/05122/ ca bhuñjitukāmo hoti/ udakaṃ datvā piṇḍapāto upanāmetabbo
Vin1/05123/ saddhivihāriko pāniyena pucchitabbo/ bhuttāvissa
Vin1/05124/ udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ
Vin1/05125/ aparighaṃsantena dhovitvā vodakaṃ katvā muhuttaṃ
Vin1/05126/ uṇhe otāpetabbo/ na ca uṇhe patto nidahitabbo/ pattacīvaraṃ
Vin1/05127/ nikkhipitabbaṃ/ pattaṃ nikkhipantena ekena hatthena
Vin1/05128/ pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ
Vin1/05129/ vā parāmasitvā patto nikkhipitabbo/ na ca anantarahitāya
Vin1/05130/ bhūmiyā patto nikkhipitabbo/ cīvaraṃ nikkhipantena
Vin1/05131/ ekena hatthena cīvaraṃ gahetvā ekena hatthena
Vin1/05132/ cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ
Vin1/05133/ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ/ saddhivihārikamhi
Vin1/05134/ vuṭṭhite āsanaṃ uddharitabbaṃ/ pādodakaṃ pādapīṭhaṃ
Vin1/05135/ pādakathalikaṃ paṭisāmetabbaṃ/ sace so deso uklāpo
Vin1/05136/ hoti/ so deso sammajjitabbo/ sace saddhivihāriko nahāyitukāmo
Vin1/05137/ hoti/ nahānaṃ paṭiyādetabbaṃ/ sace sītena attho
Vin1/05138/ hoti/ sītaṃ paṭiyādetabbaṃ/ sace uṇhena attho hoti/ uṇhaṃ
Vin1/05201/ paṭiyādetabbaṃ/ sace saddhivihāriko jantāgharaṃ pavisitukāmo
Vin1/05202/ hoti/ cuṇṇaṃ sannetabbaṃ/ mattikā temetabbā/ jantāgharapīṭhaṃ
Vin1/05203/ ādāya gantvā jantāgharapīṭhaṃ datvā cīvaraṃ
Vin1/05204/ paṭiggahetvā ekamantaṃ nikkhipitabbaṃ/ cuṇṇaṃ dātabbaṃ
Vin1/05205/ mattikā dātabbā/ sace ussahati/ jantāgharaṃ pavisitabbaṃ
Vin1/05206/ jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā
Vin1/05207/ purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbam
Vin1/05208/ na there bhikkhū anupakhajja nisīditabbaṃ
Vin1/05209/ na navā bhikkhū āsanena paṭibāhetabbā/ jantāghare saddhivihārikassa
Vin1/05210/ parikammaṃ kātabbaṃ/ jantāgharā nikkhamantena
Vin1/05211/ jantāgharapīṭhaṃ ādāya purato ca pacchato ca
Vin1/05212/ paṭicchādetvā jantāgharā nikkhamitabbaṃ/ udake pi saddhivihārikassa
Vin1/05213/ parikammaṃ kātabbaṃ/ nahātena paṭhamataraṃ
Vin1/05214/ uttaritvā attano gattaṃ vodakaṃ katvā nivāsetvā saddhivihārikassa
Vin1/05215/ gattato udakaṃ pamajjitabbaṃ/ nivāsanaṃ dātabbaṃ
Vin1/05216/ saṃghāṭi dātabbā/ jantāgharapīṭhaṃ ādāya paṭhamataraṃ
Vin1/05217/ āgantvā āsanaṃ paññāpetabbaṃ/ pādodakaṃ padapīṭhaṃ
Vin1/05218/ pādakathalikaṃ upanikkhipitabbaṃ/ saddhivihāriko
Vin1/05219/ pāniyena pucchitabbo/ yasmiṃ vihāre saddhivihāriko
Vin1/05220/ viharati/ sace so vihāro uklāpo hoti/ sace ussahati/ sodhetabbo
Vin1/05221/ vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā
Vin1/05222/ ekamantaṃ nikkhipitabbaṃ
Vin1/05223/ sace ācamanakumbhiyā udakaṃ na hoti/ ācamanakumbhiyā
Vin1/05224/ udakaṃ āsiñcitabbaṃ/ sace saddhivihārikassa anabhirati
Vin1/05225/ uppannā hoti/ upajjhāyena vūpakāsetabbā vūpakāsāpetabbā
Vin1/05226/ dhammakathā vāssa kātabbā/ sace saddhivihārikassa
Vin1/05227/ kukkuccaṃ uppannaṃ hoti/ upajjhāyena vinodetabbaṃ vinodāpetabbaṃ
Vin1/05228/ dhammakathā vāssa kātabbā/ sace saddhivihārikassa
Vin1/05229/ diṭṭhigataṃ uppannaṃ hoti/ upajjhāyena vivecetabbaṃ
Vin1/05230/ vivecāpetabbaṃ dhammakathā vāssa kātabbā
Vin1/05231/ sace saddhivihāriko garudhammaṃ ajjhāpanno hoti parivāsāraho
Vin1/05232/ upajjhāyena ussukkaṃ kātabbaṃ kin ti nu kho saṃgho
Vin1/05233/ saddhivihārikassa parivāsaṃ dadeyyāti/ sace saddhivihāriko
Vin1/05234/ mūlāya paṭikassanāraho hoti/ upajjhāyena ussukkaṃ
Vin1/05235/ kātabbaṃ kin ti nu kho saṃgho saddhivihārikaṃ mūlāya
Vin1/05236/ paṭikasseyyāti/ sace saddhivihāriko mānattāraho hoti
Vin1/05237/ upajjhāyena ussukkaṃ kātabbaṃ kin ti nu kho saṃgho
Vin1/05238/ saddhivihārikassa mānattaṃ dadeyyāti/ sace saddhivihāriko
Vin1/05301/ abbhānāraho hoti/ upajjhāyena ussukkaṃ kātabbaṃ
Vin1/05302/ kin ti nu kho saṃgho saddhivihārikaṃ abbheyyāti
Vin1/05303/ sace saṃgho saddhivihārikassa kammaṃ kattukāmo hoti
Vin1/05304/ tajjaniyaṃ vā nissayaṃ vā pabbājaniyaṃ vā paṭisāraṇiyaṃ
Vin1/05305/ vā ukkhepaniyaṃ vā/ upajjhāyena ussukkaṃ kātabbaṃ kin
Vin1/05306/ ti nu kho saṃgho saddhivihārikassa kammaṃ na kareyya
Vin1/05307/ lahukāya vā pariṇāmeyyāti/ kataṃ vā panassa hoti
Vin1/05308/ saṃghena kammaṃ tajjaniyaṃ vā nissayaṃ vā pabbājaniyaṃ
Vin1/05309/ vā paṭisāraṇiyaṃ vā ukkhepaniyaṃ vā/ upajjhāyena ussukkaṃ
Vin1/05310/ kātabbaṃ kin ti nu kho saddhivihāriko sammāvatteyya
Vin1/05311/ lomaṃ pāteyya netthāraṃ vatteyya/ saṃgho taṃ kammaṃ
Vin1/05312/ paṭippassambheyyāti/ sace saddhivihārikassa cīvaraṃ
Vin1/05313/ dhovitabbaṃ hoti/ upajjhāyena ācikkhitabbaṃ evaṃ dhoveyyāsīti
Vin1/05314/ ussukkaṃ vā kātabbaṃ kin ti nu kho saddhivihārikassa
Vin1/05315/ cīvaraṃ dhoviyethāti/ sace saddhivihārikassa
Vin1/05316/ cīvaraṃ kātabbaṃ hoti/ upajjhāyena ācikkhitabbaṃ evaṃ
Vin1/05317/ kareyyāsīti/ ussukkaṃ vā kātabbaṃ kin ti nu kho saddhivihārikassa
Vin1/05318/ cīvaraṃ kariyethāti/ sace saddhivihārikassa
Vin1/05319/ rajanaṃ pacitabbaṃ hoti/ upajjhāyena ācikkhitabbaṃ evaṃ
Vin1/05320/ paceyyāsīti/ ussukkaṃ vā kātabbaṃ kin ti nu kho saddhivihārikassa
Vin1/05321/ rajanaṃ paciyethāti/ sace saddhivihārikassa
Vin1/05322/ cīvaraṃ rajitabbaṃ hoti/ upajjhāyena ācikkhitabbaṃ evaṃ
Vin1/05323/ rajeyyāsīti/ ussukkaṃ vā kātabbaṃ kin ti nu kho saddhivihārikassa
Vin1/05324/ cīvaraṃ rajiyethāti/ cīvaraṃ rajantena sādhukaṃ
Vin1/05325/ saṃparivattakaṃsaṃparivattakaṃ rajitabbaṃ na ca acchinne
Vin1/05326/ theve pakkamitabbaṃ/ sace saddhivihāriko gilāno hoti
Vin1/05327/ yāvajīvaṃ upaṭṭhātabbo/ vuṭṭhānassa āgametabban ti
Vin1/05328/ saddhivihārikavattaṃ niṭṭhitaṃ
Vin1/05329/ tena kho pana samayena saddhivihārikā upajjhāyesu na
Vin1/05330/ sammāvattanti/ ye te bhikkhū appicchā/ te ujjhāyanti khīyanti
Vin1/05331/ vipācenti/ kathaṃ hi nāma saddhivihārikā upajjhāyesu
Vin1/05332/ na sammāvattissantīti/ atha kho te bhikkhū bhagavato etam
Vin1/05333/ atthaṃ ārocesuṃ/ saccaṃ kira bhikkhave saddhivihārikā
Vin1/05334/ upajjhāyesu na sammāvattantīti/ saccaṃ bhagavā/ vigarahi
Vin1/05335/ buddho bhagavā/ kathaṃ hi nāma bhikkhave saddhivihārikā
Vin1/05336/ upajjhāyesu na sammāvattissantīti/ vigarahitvā
Vin1/05337/ dhammiṃ kathaṃ katvā bhikkhū āmantesi/ na bhikkhave
Vin1/05401/ saddhivihārikena upajjhāyamhi na sammāvattitabbaṃ/ yo
Vin1/05402/ na sammāvatteyya/ āpatti dukkaṭassāti/ neva sammāvattanti
Vin1/05403/ bhagavato etam atthaṃ ārocesuṃ/ anujānāmi
Vin1/05404/ bhikkhave asammāvattantaṃ paṇāmetum/ evañ ca pana
Vin1/05405/ bhikkhave paṇāmetabbo/ paṇāmemi tan ti vā/ mā yidha
Vin1/05406/ paṭikkamīti vā/ nīhara te pattacīvaran ti vā/ nāhaṃ tayā
Vin1/05407/ upaṭṭhātabboti vā kāyena viññāpeti/ vācāya viññāpeti
Vin1/05408/ kāyena vācāya viññāpeti/ paṇāmito hoti saddhivihāriko
Vin1/05409/ na kāyena viññāpeti/ na vācāya viññāpeti/ na kāyena
Vin1/05410/ vācāya viññāpeti/ na paṇāmito hoti saddhivihārikoti
Vin1/05411/ tena kho pana samayena saddhivihārikā paṇāmitā na khamāpenti
Vin1/05412/ bhagavato/ etam atthaṃ ārocesuṃ/ anujānāmi
Vin1/05413/ bhikkhave khamāpetun ti/ neva khamāpenti/ bhagavato
Vin1/05414/ etam atthaṃ ārocesuṃ/ na bhikkhave paṇāmitena
Vin1/05415/ na khamāpetabbo/ yo na khamāpeyya/ āpatti dukkaṭassāti
Vin1/05416/ tena kho pana samayena upajjhāyā khamāpiyamānā
Vin1/05417/ na khamanti/ bhagavato etam atthaṃ ārocesuṃ
Vin1/05418/ anujānāmi bhikkhave khamitun ti/ neva khamanti/ saddhivihārikā
Vin1/05419/ pakkamanti pi/ vibbhamanti pi/ titthiyesu pi saṃkamanti
Vin1/05420/ bhagavato etam atthaṃ ārocesuṃ/ na bhikkhave
Vin1/05421/ khamāpiyamānena na khamitabbaṃ/ yo na khameyya/ āpatti
Vin1/05422/ dukkaṭassāti/ tena kho pana samayena upajjhāyā sammāvattantaṃ
Vin1/05423/ paṇāmenti/ asammāvattantaṃ na paṇāmenti
Vin1/05424/ bhagavato etam atthaṃ ārocesuṃ/ na bhikkhave sammāvattanto
Vin1/05425/ paṇāmetabbo/ yo paṇāmeyya/ āpatti dukkaṭassa/ na
Vin1/05426/ ca bhikkhave asammāvattanto na paṇāmetabbo/ yo na paṇāmeyya
Vin1/05427/ āpatti dukkaṭassa/ pañcahi bhikkhave aṅgehi
Vin1/05428/ samannāgato saddhivihāriko paṇāmetabbo/ upajjhāyamhi
Vin1/05429/ nādhimattaṃ pemaṃ hoti/ nādhimatto pasādo hoti/ nādhimattā
Vin1/05430/ hirī hoti/ nādhimatto gāravo hoti/ nādhimattā bhāvanā
Vin1/05431/ hoti/ imehi kho bhikkhave pañcahaṅgehi samannāgato
Vin1/05432/ saddhivihāriko paṇāmetabbo/ pañcahi bhikkhave
Vin1/05433/ aṅgehi samannāgato saddhivihāriko na paṇāmetabbo/ upajjhāyamhi
Vin1/05434/ adhimattaṃ pemaṃ hoti/ adhimatto pasādo hoti
Vin1/05435/ adhimattā hirī hoti/ adhimatto gāravo hoti/ adhimattā bhāvanā
Vin1/05436/ hoti/ imehi kho bhikkhave pañcahaṅgehi samannāgato
Vin1/05437/ saddhivihāriko na paṇāmetabbo/ pañcahi bhikkhave
Vin1/05438/ aṅgehi samannāgato saddhivihāriko alaṃ paṇāmetuṃ/ upajjhāyamhi
Vin1/05501/ nādhimattaṃ pemaṃ hoti/ nādhimattā bhāvanā
Vin1/05502/ hoti/ imehi kho bhikkhave pañcahaṅgehi samannāgato
Vin1/05503/ saddhivihāriko alaṃ paṇāmetuṃ/ pañcahi bhikkhave
Vin1/05504/ aṅgehi samannāgato saddhivihāriko nālaṃ paṇāmetuṃ/ upajjhāyamhi
Vin1/05505/ adhimattaṃ pemaṃ hoti/ adhimattā bhāvanā
Vin1/05506/ hoti/ imehi kho bhikkhave pañcahaṅgehi samannāgato
Vin1/05507/ saddhivihāriko nālaṃ paṇāmetuṃ/ pañcahi bhikkhave
Vin1/05508/ aṅgehi samannāgataṃ saddhivihārikaṃ apaṇāmento upajjhāyo
Vin1/05509/ sātisāro hoti/ paṇāmento anatisāro hoti/ upajjhāyamhi
Vin1/05510/ nādhimattaṃ pemaṃ hoti/ nādhimattā bhāvanā hoti
Vin1/05511/ imehi kho bhikkhave pañcahaṅgehi samannāgataṃ saddhivihārikaṃ
Vin1/05512/ apaṇāmento upajjhāyo sātisāro hoti/ paṇāmento
Vin1/05513/ anatisāro hoti/ pañcahi bhikkhave aṅgehi samannāgataṃ
Vin1/05514/ saddhivihārikaṃ paṇāmento upajjhāyo sātisāro hoti/ apaṇāmento
Vin1/05515/ anatisāro hoti/ upajjhāyamhi adhimattaṃ pemaṃ
Vin1/05516/ hoti/ adhimattā bhāvanā hoti/ imehi kho bhikkhave
Vin1/05517/ pañcahaṅgehi samannāgataṃ saddhivihārikaṃ paṇāmento
Vin1/05518/ upajjhāyo sātisāro hoti/ apaṇāmento anatisāro hotīti
Vin1/05519/ tena kho pana samayena aññataro brāhmaṇo bhikkhū
Vin1/05520/ upasaṃkamitvā pabbajjaṃ yāci/ taṃ bhikkhū na icchiṃsu
Vin1/05521/ pabbājetuṃ/ so bhikkhūsu pabbajjaṃ alabhamāno kiso ahosi
Vin1/05522/ lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto
Vin1/05523/ addasa kho bhagavā taṃ brāhmaṇaṃ kisaṃ lūkhaṃ dubbaṇṇaṃ
Vin1/05524/ uppaṇḍuppaṇḍukajātaṃ dhamanisanthatagattaṃ
Vin1/05525/ disvāna bhikkhū āmantesi/ kiṃ nu kho so bhikkhave brāhmaṇo
Vin1/05526/ kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagattoti
Vin1/05527/ eso bhante brāhmaṇo bhikkhū upasaṃkamitvā
Vin1/05528/ pabbajjaṃ yāci/ taṃ bhikkhū na icchiṃsu pabbājetuṃ
Vin1/05529/ so bhikkhūsu pabbajjaṃ alabhamāno kiso lūkho dubbaṇṇo
Vin1/05530/ uppaṇḍuppaṇḍukajāto dhamanisanthatagattoti/ atha
Vin1/05531/ kho bhagavā bhikkhū āmantesi/ ko nu kho bhikkhave tassa
Vin1/05532/ brāhmaṇassa adhikāraṃ saratīti/ evaṃ vutte āyasmā sāriputto
Vin1/05533/ bhagavantaṃ etad avoca/ ahaṃ kho bhante tassa
Vin1/05534/ brāhmaṇassa adhikāraṃ sarāmīti/ kiṃ pana tvaṃ sāriputta
Vin1/05535/ tassa brāhmaṇassa adhikāraṃ sarasīti/ idha me bhante so
Vin1/05536/ brāhmaṇo rājagahe piṇḍāya carantassa kaṭacchubhikkhaṃ
Vin1/05537/ dāpesi/ imaṃ kho ahaṃ bhante tassa brāhmaṇassa
Vin1/05601/ adhikāraṃ sarāmīti/ sādhu sādhu sāriputta/ kataññuno hi
Vin1/05602/ sāriputta sappurisā katavedino/ tena hi tvaṃ sāriputta taṃ
Vin1/05603/ brāhmaṇaṃ pabbājehi upasampādehīti/ kathāhaṃ bhante
Vin1/05604/ taṃ brāhmaṇaṃ pabbājemi upasampādemīti/ atha kho bhagavā
Vin1/05605/ etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū
Vin1/05606/ āmantesi/ yā sā bhikkhave mayā tīhi saraṇagamanehi upasampadā
Vin1/05607/ anuññātā/ tāhaṃ ajjatagge paṭikkhipāmi/ anujānāmi
Vin1/05608/ bhikkhave ñatticatutthena kammena upasampādetuṃ
Vin1/05609/ evañ ca pana bhikkhave upasampādetabbo
Vin1/05610/ vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo/ suṇātu
Vin1/05611/ me bhante saṃgho/ ayaṃ itthannāmo itthannāmassa āyasmato
Vin1/05612/ upasampadāpekkho/ yadi saṃghassa pattakallaṃ
Vin1/05613/ saṃgho itthannāmaṃ upasampādeyya itthannāmena upajjhāyena
Vin1/05614/ esā ñatti/ suṇātu me bhante saṃgho/ ayaṃ
Vin1/05615/ itthannāmo itthannāmassa āyasmato upasampadāpekkho
Vin1/05616/ saṃgho itthannāmaṃ upasampādeti itthannāmena upajjhāyena
Vin1/05617/ yassāyasmato khamati itthannāmassa upasampadā
Vin1/05618/ itthannāmena upajjhāyena/ so tuṇhassa/ yassa na kkhamati
Vin1/05619/ so bhāseyya/ dutiyaṃ pi etam atthaṃ vadāmi/ suṇātu me
Vin1/05620/ bhante saṃgho/ ayaṃ itthannāmo itthannāmassa āyasmato
Vin1/05621/ upasampadāpekkho/ saṃgho itthannāmaṃ upasampādeti
Vin1/05622/ itthannāmena upajjhāyena/ yassāyasmato khamati itthannāmassa
Vin1/05623/ upasampadā itthannāmena upajjhāyena/ so tuṇhassa
Vin1/05624/ yassa na kkhamati/ so bhāseyya/ tatiyam pi etam
Vin1/05625/ atthaṃ vadāmi/ suṇātu me bhante saṃgho/ ayaṃ itthannāmo
Vin1/05626/ itthannāmassa āyasmato upasampadāpekkho/ saṃgho
Vin1/05627/ itthannāmaṃ upasampādeti itthannāmena upajjhāyena/ yassāyasmato
Vin1/05628/ khamati itthannāmassa upasampadā itthannāmena
Vin1/05629/ upajjhāyena/ so tuṇhassa/ yassa na kkhamati/ so bhāseyya
Vin1/05630/ upasampanno saṃghena itthannāmo itthannāmena upajjhāyena
Vin1/05631/ khamati saṃghassa/ tasmā tuṇhī/ evam etaṃ dhārayāmīti
Vin1/05633/ tena kho pana samayena aññataro bhikkhu upasampannasamanantarā
Vin1/05634/ anācāraṃ ācarati/ bhikkhū evaṃ āhaṃsu/ mā
Vin1/05635/ āvuso evarūpaṃ akāsi/ netaṃ kappatīti/ so evaṃ āha/ nevāhaṃ
Vin1/05636/ āyasmante yāciṃ upasampādetha man ti/ kissa maṃ
Vin1/05637/ tumhe ayācitā upasampāditthāti/ bhagavato etam atthaṃ
Vin1/05701/ ārocesuṃ/ na bhikkhave ayācitena upasampādetabbo/ yo
Vin1/05702/ upasampādeyya/ āpatti dukkaṭassa/ anujānāmi bhikkhave
Vin1/05703/ yācitena upasampādetuṃ/ evañ ca pana bhikkhave
Vin1/05704/ yācitabbo/ tena upasampadāpekkhena saṃghaṃ upasaṃkamitvā
Vin1/05705/ ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhūnaṃ pāde
Vin1/05706/ vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa
Vin1/05707/ vacanīyo/ saṃghaṃ bhante upasampadaṃ yācāmi/ ullumpatu
Vin1/05708/ maṃ bhante saṃgho anukampaṃ upādāya/ dutiyam pi
Vin1/05709/ yācitabbo - la - tatiyam pi yācitabbo - la - vyattena
Vin1/05710/ bhikkhunā paṭibalena saṃgho ñāpetabbo/ suṇātu me bhante
Vin1/05711/ saṃgho/ ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho
Vin1/05712/ itthannāmo saṃghaṃ upasampadaṃ akatā
Vin1/05713/ itthannāmena upajjhāyena/ yadi saṃghassa pattakallaṃ
Vin1/05714/ saṃgho itthannāmaṃ upasampādeyya itthannāmena upajjhāyena
Vin1/05715/ esā ñatti/ suṇātu me bhante saṃgho/ ayaṃ
Vin1/05716/ itthannāmo itthannāmassa āyasmato upasampadāpekkho
Vin1/05717/ itthannāmo saṃghaṃ upasampadaṃ yācati itthannāmena
Vin1/05718/ upajjhāyena/ saṃgho itthannāmaṃ upasampādeti itthannāmena
Vin1/05719/ upajjhāyena/ yassāyasmato khamati itthannāmassa
Vin1/05720/ upasampadā itthannāmena upajjhāyena/ so tuṇhassa/ yassa
Vin1/05721/ na kkhamati/ so bhāseyya/ dutiyam pi etam atthaṃ vadāmi
Vin1/05722/ - la - tatiyam pi etam atthaṃ vadāmi - la - upasampanno
Vin1/05723/ saṃghena itthannāmo itthannāmena upajjhāyena
Vin1/05724/ khamati saṃghassa/ tasmā tuṇhī/ evam etaṃ dhārayāmīti
Vin1/05726/ tena kho pana samayena rājagahe paṇītānaṃ bhattānaṃ
Vin1/05727/ bhattapaṭipāṭi adhiṭṭhitā hoti/ atha kho aññatarassa
Vin1/05728/ brāhmaṇassa etad ahosi/ ime kho samaṇā sakyaputtiyā sukhasīlā
Vin1/05729/ sukhasamācārā/ subhojanāni bhuñjitvā nivātesu sayanesu
Vin1/05730/ sayanti/ yaṃ nūnāhaṃ samaṇesu sakyaputtiyesu
Vin1/05731/ pabbajeyyan ti/ atha kho so brāhmaṇo bhikkhū upasaṃkamitvā
Vin1/05732/ pabbajjaṃ yāci/ taṃ bhikkhū pabbājesuṃ upasampādesuṃ
Vin1/05733/ tasmiṃ pabbajite bhattapaṭipāṭi khīyittha
Vin1/05734/ bhikkhū evaṃ āhaṃsu/ ehi dāni āvuso piṇḍāya carissāmāti
Vin1/05735/ so evaṃ āha/ nāhaṃ āvuso etaṃkāraṇā pabbajito piṇḍāya
Vin1/05736/ carissāmīti/ sace me dassatha bhuñjissāmi/ no ce me dassatha
Vin1/05737/ vibbhamissāmīti/ kiṃ pana tvaṃ āvuso udarassa kāraṇā
Vin1/05801/ pabbajitoti/ evaṃ āvusoti/ ye te bhikkhū appicchā
Vin1/05802/ te ujjhāyanti khīyanti vipācenti/ kathaṃ hi nāma bhikkhu
Vin1/05803/ evaṃ svākkhāte dhammavinaye udarassa kāraṇā pabbajissatīti
Vin1/05804/ te bhikkhū bhagavato etam atthaṃ ārocesuṃ/ saccaṃ
Vin1/05805/ kira tvaṃ bhikkhu udarassa kāraṇā pabbajitoti/ saccaṃ
Vin1/05806/ bhagavā/ vigarahi buddho bhagavā/ kathaṃ hi nāma tvaṃ
Vin1/05807/ moghapurisa evaṃ svākkhāte dhammavinaye udarassa kāraṇā
Vin1/05808/ pabbajissasi/ netaṃ moghapurisa appasannānaṃ
Vin1/05809/ vā pasādāya pasannānaṃ vā bhiyyobhāvāya/ vigarahitvā
Vin1/05810/ dhammiṃ kathaṃ katvā/ bhikkhū/ āmantesi/ anujānāmi
Vin1/05811/ bhikkhave upasampādentena cattāro nissaye ācikkhituṃ
Vin1/05812/ piṇḍiyālopabhojanaṃ nissāya pabbajjā/ tattha te yāvajīvaṃ
Vin1/05813/ ussāho karaṇīyo/ atirekalābho saṃghabhattaṃ uddesabhattaṃ
Vin1/05814/ nimantanaṃ salākabhattaṃ pakkhikaṃ uposathikaṃ
Vin1/05815/ pāṭipadikaṃ/ paṃsukūlacīvaraṃ nissāya pabbajjā/ tattha
Vin1/05816/ te yāvajīvaṃ ussāho karaṇīyo/ atirekalābho khomaṃ
Vin1/05817/ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅgaṃ/ rukkhamūlasenāsanaṃ
Vin1/05818/ nissāya pabbajjā/ tattha te yāvajīvaṃ
Vin1/05819/ ussāho karaṇīyo/ atirekalābho vihāro aḍḍhayogo pāsādo
Vin1/05820/ hammiyaṃ guhā/ pūtimuttabhesajjaṃ nissāya pabbajjā
Vin1/05821/ tattha te yāvajīvaṃ ussāho karaṇīyo/ atirekalābho sappi
Vin1/05822/ navanītaṃ telaṃ madhu phāṇitan ti/ upajjhāyavattabhāṇavāraṃ
Vin1/05823/ niṭṭhitaṃ pañcamaṃ
Vin1/05824/ tena kho pana samayena aññataro māṇavako bhikkhū upasaṃkamitvā
Vin1/05825/ pabbajjaṃ yāci/ tassa bhikkhū paṭigacceva
Vin1/05826/ nissaye ācikkhiṃsu/ so evaṃ āha/ sace me bhante pabbajite
Vin1/05827/ nissaye ācikkheyyātha abhirameyyaṃ sv āhaṃ/ na dānāhaṃ
Vin1/05828/ bhante pabbajissāmi/ jegucchā me nissayā paṭikūlāti/ bhikkhū
Vin1/05829/ bhagavato etam atthaṃ ārocesuṃ/ na bhikkhave
Vin1/05830/ paṭigacceva nissayā ācikkhitabbā/ yo ācikkheyya/ āpatti
Vin1/05831/ dukkaṭassa/ anujānāmi bhikkhave upasampannasamanantarā
Vin1/05832/ nissaye ācikkhitun ti/ tena kho pana
Vin1/05833/ samayena bhikkhū duvaggena pi tivaggena pi gaṇena upasampādenti
Vin1/05834/ bhagavato etam atthaṃ ārocesum/ na bhikkhave
Vin1/05835/ ūnadasavaggena gaṇena upasampādetabbo/ yo
Vin1/05836/ upasampādeyya/ āpatti dukkaṭassa/ anujānāmi bhikkhave
Vin1/05837/ dasavaggena vā atirekadasavaggena vā gaṇena upasampādetun
Vin1/05901/ ti/ tena kho pana samayena bhikkhū ekavassāpi
Vin1/05902/ duvassāpi saddhivihārikaṃ upasampādenti/ āyasmāpi
Vin1/05903/ upaseno vaṅgantaputto ekavasso saddhivihārikaṃ
Vin1/05904/ upasampādesi/ so vassaṃ vuttho duvasso ekavassaṃ
Vin1/05905/ saddhivihārikaṃ ādāya yena bhagavā tenupasaṃkami
Vin1/05906/ upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi
Vin1/05907/ āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi
Vin1/05908/ bhikkhūhi saddhiṃ paṭisammodituṃ/ atha kho
Vin1/05909/ bhagavā āyasmantaṃ upasenaṃ vaṅgantaputtaṃ etad avoca
Vin1/05910/ kacci bhikkhu khamanīyaṃ/ kacci yāpanīyaṃ/ kaccittha
Vin1/05911/ appakilamathena addhānaṃ āgatāti/ khamanīyaṃ
Vin1/05912/ bhagavā/ yāpanīyaṃ bhagavā/ appakilamathena mayaṃ
Vin1/05913/ bhante addhānaṃ āgatāti/ jānantāpi tathāgatā pucchanti
Vin1/05914/ jānantāpi na pucchanti/ kālaṃ viditvā pucchanti/ kālaṃ viditvā
Vin1/05915/ na pucchanti/ atthasaṃhitaṃ tathāgatā pucchanti no
Vin1/05916/ anatthasaṃhitaṃ/ anatthasaṃhite setughāto tathāgatānaṃ
Vin1/05917/ dvīhi ākārehi buddhā bhagavanto bhikkhū paṭipucchanti
Vin1/05918/ dhammaṃ vā desessāma/ sāvakānaṃ vā sikkhāpadaṃ paññāpessāmāti
Vin1/05919/ atha kho bhagavā āyasmantaṃ upasenaṃ
Vin1/05920/ vaṅgantaputtaṃ etad avoca/ kativassosi tvaṃ bhikkhūti
Vin1/05921/ duvassohaṃ bhagavāti/ ayaṃ pana bhikkhu kativassoti
Vin1/05922/ ekavasso bhagavāti/ kiṃ tāyaṃ bhikkhu hotīti/ saddhivihāriko
Vin1/05923/ me bhagavāti/ vigarahi buddho bhagavā/ ananucchaviyaṃ
Vin1/05924/ moghapurisa ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ
Vin1/05925/ akappiyaṃ akaraṇīyaṃ/ kathaṃ hi nāma tvaṃ
Vin1/05926/ moghapurisa aññehi ovadiyo anusāsiyo aññaṃ ovadituṃ anusāsituṃ
Vin1/05927/ maññissasi/ atilahuṃ kho tvaṃ moghapurisa bāhullāya
Vin1/05928/ āvatto yad idaṃ gaṇabandhikaṃ/ netaṃ moghapurisa
Vin1/05929/ appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāyāti
Vin1/05930/ vigarahitvā dhammiṃ kathaṃ katvā bhikkhū
Vin1/05931/ āmantesi/ na bhikkhave ūnadasavassena upasampādetabbo
Vin1/05932/ yo upasampādeyya/ āpatti dukkaṭassa/ anujānāmi/ bhikkhave
Vin1/05933/ dasavassena vā atirekadasavassena vā upasampādetun
Vin1/05934/ ti/ tena kho pana samayena bhikkhū dasavassamhā
Vin1/05935/ dasavassamhāti bālā avyattā upasampādenti/ dissanti
Vin1/05936/ upajjhāyā bālā/ saddhivihārikā paṇḍitā/ dissanti upajjhāyā
Vin1/05937/ avyattā/ saddhivihārikā vyattā/ dissanti upajjhāyā appassutā
Vin1/05938/ saddhivihārikā bahussutā/ dissanti upajjhāyā duppaññā/ saddhivihārikā
Vin1/06001/ paññavanto/ aññataro pi aññatitthiyapubbo
Vin1/06002/ upajjhāyena sahadhammikaṃ vuccamāno upajjhāyassa vādaṃ
Vin1/06003/ āropetvā taṃ yeva titthāyatanaṃ saṃkami/ ye te
Vin1/06004/ bhikkhū appicchā/ te ujjhāyanti khīyanti vipācenti/ kathaṃ
Vin1/06005/ hi nāma bhikkhū dasavassamhā dasavassamhāti bālā avyattā
Vin1/06006/ upasampādessanti/ dissanti upajjhāyā bālā/ saddhivihārikā
Vin1/06007/ paññavantoti/ atha kho te bhikkhū bhagavato etam
Vin1/06008/ atthaṃ ārocesuṃ/ saccaṃ kira bhikkhave bhikkhū dasavassamhā
Vin1/06009/ dasavassamhāti bālā avyattā upasampādenti/ dissanti
Vin1/06010/ upajjhāyā bālā/ saddhivihārikā paññavantoti/ saccaṃ
Vin1/06011/ bhagavā/ vigarahi buddho bhagavā/ kathaṃ hi nāma
Vin1/06012/ te bhikkhave moghapurisā dasavassamhā dasavassamhāti
Vin1/06013/ bālā avyattā upasampādessanti/ dissanti upajjhāyā bālā
Vin1/06014/ saddhivihārikā paññavanto/ netaṃ bhikkhave appasannānaṃ
Vin1/06015/ vā pasādāya - la - vigarahitvā dhammiṃ kathaṃ katvā
Vin1/06016/ bhikkhū āmantesi/ na bhikkhave bālena avyattena upasampādetabbo
Vin1/06017/ yo upasampādeyya/ āpatti dukkaṭassa
Vin1/06018/ anujānāmi bhikkhave vyattena bhikkhunā paṭibalena dasavassena
Vin1/06019/ vā atirekadasavassena vā upasampādetun
Vin1/06020/ ti
Vin1/06021/ tena kho pana samayena bhikkhū upajjhāyesu pakkantesu
Vin1/06022/ pi vibbhamantesu pi kālaṃkatesu pi pakkhasaṃkantesu pi
Vin1/06023/ anācariyakā anovadiyamānā ananusāsiyamānā dunnivatthā
Vin1/06024/ duppārutā anākappasampannā piṇḍāya caranti/ manussānaṃ
Vin1/06025/ bhuñjamānānaṃ/ saccaṃ bhagavā
Vin1/06026/ vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi/ anujānāmi
Vin1/06027/ bhikkhave ācariyaṃ/ ācariyo bhikkhave antevāsikamhi
Vin1/06028/ puttacittaṃ upaṭṭhāpessati/ antevāsiko ācariyamhi
Vin1/06029/ pitucittaṃ upaṭṭhāpessati/ evaṃ te aññamaññaṃ sagāravā
Vin1/06030/ sappatissā sabhāgavuttino viharantā imasmiṃ dhammavinaye
Vin1/06031/ vuddhiṃ virūḷhiṃ vepullaṃ āpajjissanti/ anujānāmi bhikkhave
Vin1/06032/ dasa vassāni nissāya vatthuṃ/ dasavassena nissayaṃ
Vin1/06033/ dātuṃ/ evañ ca pana bhikkhave ācariyo gahetabbo/ ekaṃsaṃ
Vin1/06034/ uttarāsaṅgaṃ karitvā pāde vanditvā ukkuṭikaṃ nisīditvā
Vin1/06035/ añjaliṃ paggahetvā evam assa vacanīyo/ ācariyo me bhante
Vin1/06036/ hohi/ āyasmato nissāya vacchāmi/ ācariyo me bhante hohi
Vin1/06037/ āyasmato nissāya vacchāmi/ ācariyo me bhante hohi/ āyasmato
Vin1/06101/ nissāya vacchāmīti/ sāhūti vā/ lahūti vā/ opāyikan
Vin1/06102/ ti vā/ paṭirūpan ti vā/ pāsādikena sampādehīti vā kāyena
Vin1/06103/ viññāpeti/ vācāya viññāpeti/ kāyena vācāya viññāpeti/ gahito
Vin1/06104/ hoti ācariyo/ na kāyena viññāpeti/ na vācāya viññāpeti/ na kāyena
Vin1/06105/ vācāya viññāpeti/ na gahito hoti ācariyo/ antevāsikena
Vin1/06106/ bhikkhave ācariyamhi sammāvattitabbaṃ/ tatrāyaṃ
Vin1/06107/ sammāvattanā/ kālasseva uṭṭhāya upāhanā omuñcitvā
Vin1/06108/ ekaṃsaṃ uttarāsaṅgaṃ karitvā dantakaṭṭhaṃ dātabbaṃ/ mukhodakaṃ
Vin1/06109/ dātabbaṃ/ āsanaṃ paññāpetabbaṃ/ sace yāgu
Vin1/06110/ hoti/ bhājanaṃ dhovitvā yāgu upanāmetabbā/ yāguṃ pītassa
Vin1/06111/ udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā
Vin1/06112/ sādhukaṃ aparighaṃsantena dhovitvā paṭisāmetabbaṃ
Vin1/06113/ upajjhāyo/ upajjhāyaṃ
Vin1/06114/ ācariyo/ ācariyaṃ/ saddhivihārikena/ antevāsikena
Vin1/06115/ sace ācariyo gilāno hoti/ yāvajīvaṃ upaṭṭhātabbo
Vin1/06116/ vuṭṭhānassa āgametabban ti
Vin1/06117/ ācariyavattaṃ niṭṭhitaṃ
Vin1/06118/ ācariyena bhikkhave antevāsikamhi sammāvattitabbaṃ
Vin1/06119/ tatrāyaṃ sammāvattanā/ ācariyena bhikkhave antevāsiko
Vin1/06120/ saṃgahetabbo anuggahetabbo uddesena paripucchāya
Vin1/06121/ ovādena anusāsaniyā/ sace ācariyassa patto hoti/ antevāsikassa
Vin1/06122/ patto na hoti/ ācariyena antevāsikassa patto dātabbo
Vin1/06123/ ussukkaṃ vā kātabbaṃ kin ti nu kho antevāsikassa patto
Vin1/06124/ uppajjiyethāti/ sace ācariyassa cīvaraṃ
Vin1/06125/ upajjhāyo/ ācariyo/ saddhivihāriko
Vin1/06126/ antevāsiko/ sace antevāsiko gilāno hoti
Vin1/06127/ yāvajīvaṃ upaṭṭhātabbo/ vuṭṭhānassa āgametabban ti
Vin1/06128/ antevāsikavattaṃ/ chaṭṭhaṃ bhāṇavāraṃ
Vin1/06129/ tena kho pana samayena antevāsikā ācariyesu na sammāvattanti
Vin1/06130/ ācariyo
Vin1/06131/ above/ apaṇāmento anatisāro hotīti
Vin1/06132/ tena kho pana samayena bhikkhū dasavassamhā dasavassamhāti
Vin1/06133/ bālā avyattā nissayaṃ denti/ dissanti ācariyā bālā
Vin1/06134/ antevāsikā paṇḍitā/ dissanti ācariyā avyattā/ antevāsikā vyattā
Vin1/06135/ dissanti ācariyā appassutā/ antevāsikā bahussutā/ dissanti ācariyā
Vin1/06136/ duppaññā/ antevāsikā paññavanto/ ye te bhikkhū appicchā
Vin1/06201/ te ujjhāyanti khīyanti vipācenti/ kathaṃ hi nāma bhikkhū
Vin1/06202/ dasavassamhā dasavassamhāti bālā avyattā nissayaṃ
Vin1/06203/ dassanti/ dissanti ācariyā bālā/ antevāsikā paññavantoti
Vin1/06204/ atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ
Vin1/06205/ saccaṃ kira bhikkhave dasavassamhā dasavassamhāti
Vin1/06206/ bālā avyattā nissayaṃ dentīti/ saccaṃ bhagavā
Vin1/06207/ vigarahi buddho bhagavā/ vigarahitvā dhammiṃ kathaṃ
Vin1/06208/ katvā bhikkhū āmantesi/ na bhikkhave bālena avyattena
Vin1/06209/ nissayo dātabbo/ yo dadeyya/ āpatti dukkaṭassa/ anujānāmi
Vin1/06210/ bhikkhave vyattena bhikkhunā paṭibalena dasavassena
Vin1/06211/ vā atirekadasavassena vā nissayaṃ dātun ti
Vin1/06212/ tena kho pana samayena bhikkhū ācariyupajjhāyesu pakkantesu
Vin1/06213/ pi vibbhamantesu pi kālaṃkatesu pi pakkhasaṃkantesu
Vin1/06214/ pi nissayapaṭippassaddhiyo na jānanti/ bhagavato
Vin1/06215/ etam atthaṃ ārocesuṃ/ pañcimā/ bhikkhave/ nissayapaṭippassaddhiyo
Vin1/06216/ upajjhāyamhā/ upajjhāyo pakkanto vā hoti
Vin1/06217/ vibbhamanto vā kālaṃkato vā pakkhasaṃkanto vā/ āṇatti
Vin1/06218/ yeva pañcamī/ imā kho bhikkhave pañca nissayapaṭippassaddhiyo
Vin1/06219/ upajjhāyamhā/ cha yimā bhikkhave nissayapaṭippassaddhiyo
Vin1/06220/ ācariyamhā/ ācariyo pakkanto vā hoti vibbhamanto
Vin1/06221/ vā kālaṃkato vā pakkhasaṃkanto vā/ āṇatti yeva pañcamī
Vin1/06222/ upajjhāyena vā samodhānaṃ gato hoti/ imā kho bhikkhave
Vin1/06223/ cha nissayapaṭippassaddhiyo ācariyamhā/ pañcahi bhikkhave
Vin1/06224/ aṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ
Vin1/06225/ na nissayo dātabbo/ na sāmaṇero upaṭṭhāpetabbo
Vin1/06226/ na asekhena sīlakkhandhena samannāgato hoti/ na asekhena
Vin1/06227/ samādhikkhandhena samannāgato hoti/ na asekhena
Vin1/06228/ paññākkhandhena samannāgato hoti/ na asekhena vimuttikkhandhena
Vin1/06229/ samannāgato hoti/ na asekhena vimuttiñāṇadassanakkhandhena
Vin1/06230/ samannāgato hoti/ imehi kho bhikkhave
Vin1/06231/ pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ
Vin1/06232/ na nissayo dātabbo/ na sāmaṇero upaṭṭhāpetabbo
Vin1/06233/ pañcahi bhikkhave aṅgehi samannāgatena
Vin1/06234/ bhikkhunā upasampādetabbaṃ/ nissayo dātabbo/ sāmaṇero
Vin1/06235/ upaṭṭhāpetabbo/ asekhena sīlakkhandhena samannāgato hoti
Vin1/06236/ asekhena vimuttiñāṇadassanakkhandhena samannāgato
Vin1/06237/ hoti/ imehi kho bhikkhave pañcahaṅgehi samannāgatena
Vin1/06301/ bhikkhunā upasampādetabbaṃ/ nissayo dātabbo/ sāmaṇero
Vin1/06302/ upaṭṭhāpetabbo/ aparehi pi bhikkhave pañcahaṅgehi
Vin1/06303/ samannāgatena bhikkhunā na upasampādetabbaṃ/ na nissayo
Vin1/06304/ dātabbo/ na sāmaṇero upaṭṭhāpetabbo/ attanā na asekhena
Vin1/06305/ sīlakkhandhena samannāgato hoti/ na paraṃ asekhe sīlakkhandhe
Vin1/06306/ samādapetā/ attanā na asekhena vimuttiñāṇadassanakkhandhena
Vin1/06307/ samannāgato hoti/ na paraṃ asekhe
Vin1/06308/ vimuttiñāṇadassanakkhandhena samādapetā/ imehi kho bhikkhave
Vin1/06309/ pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ
Vin1/06310/ na nissayo dātabbo/ na sāmaṇero upaṭṭhāpetabbo
Vin1/06311/ pañcahi bhikkhave aṅgehi samannāgatena
Vin1/06312/ bhikkhunā upasampādetabbaṃ/ nissayo dātabbo/ sāmaṇero
Vin1/06313/ upaṭṭhāpetabbo/ attanā asekhena sīlakkhandhena samannāgato
Vin1/06314/ hoti/ paraṃ asekhe sīlakkhandhe samādapetā/ attanā
Vin1/06315/ asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti
Vin1/06316/ paraṃ asekhe vimuttiñāṇadassanakkhandhena samādapetā
Vin1/06317/ imehi kho bhikkhave pañcahaṅgehi samannāgatena bhikkhunā
Vin1/06318/ upasampādetabbaṃ/ nissayo dātabbo/ sāmaṇero upaṭṭhāpetabbo
Vin1/06319/ aparehi pi bhikkhave pañcahaṅgehi
Vin1/06320/ samannāgatena bhikkhunā na upasampādetabbaṃ/ na nissayo
Vin1/06321/ dātabbo/ na sāmaṇero upaṭṭhāpetabbo/ assaddho hoti/ ahiriko
Vin1/06322/ hoti/ anottappī hoti/ kusīto hoti/ muṭṭhassati hoti/ imehi kho
Vin1/06323/ bhikkhave pañcahaṅgehi samannāgatena bhikkhunā na
Vin1/06324/ upasampādetabbaṃ/ na nissayo dātabbo/ na sāmaṇero upaṭṭhāpetabbo
Vin1/06325/ pañcahi bhikkhave aṅgehi samannāgatena
Vin1/06326/ bhikkhunā upasampādetabbaṃ/ nissayo dātabbo/ sāmaṇero
Vin1/06327/ upaṭṭhāpetabbo/ saddho hoti/ hirimā hoti/ ottappī
Vin1/06328/ hoti/ āraddhaviriyo hoti/ upaṭṭhitasati hoti/ imehi kho bhikkhave
Vin1/06329/ pañcahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ
Vin1/06330/ nissayo dātabbo/ sāmaṇero upaṭṭhāpetabbo
Vin1/06331/ aparehi pi bhikkhave pañcahaṅgehi samannāgatena bhikkhunā
Vin1/06332/ na upasampādetabbaṃ/ na nissayo dātabbo/ na
Vin1/06333/ sāmaṇero upaṭṭhāpetabbo/ adhisīle sīlavipanno hoti/ ajjhācāre
Vin1/06334/ ācāravipanno hoti/ atidiṭṭhiyā diṭṭhivipanno hoti/ appassuto
Vin1/06335/ hoti/ duppañño hoti/ imehi kho bhikkhave pañcahaṅgehi
Vin1/06336/ samannāgatena bhikkhunā na upasampādetabbaṃ/ na
Vin1/06337/ nissayo dātabbo/ na sāmaṇero upaṭṭhāpetabbo/ pañcahi
Vin1/06338/ bhikkhave aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ
Vin1/06401/ nissayo dātabbo/ sāmaṇero upaṭṭhāpetabbo/ na adhisīle
Vin1/06402/ sīlavipanno hoti/ na ajjhācāre ācāravipanno hoti/ na
Vin1/06403/ atidiṭṭhiyā diṭṭhivipanno hoti/ bahussuto hoti/ pāññavā hoti
Vin1/06404/ imehi kho bhikkhave pañcahaṅgehi samannāgatena bhikkhunā
Vin1/06405/ upasampādetabbaṃ/ nissayo dātabbo/ sāmaṇero upaṭṭhāpetabbo
Vin1/06406/ aparehi pi bhikkhave pañcahaṅgehi
Vin1/06407/ samannāgatena bhikkhunā na upasampādetabbaṃ/ na nissayo
Vin1/06408/ dātabbo/ na sāmaṇero upaṭṭhāpetabbo/ na paṭibalo hoti antevāsiṃ
Vin1/06409/ vā saddhivihāriṃ vā gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ
Vin1/06410/ vā/ uppannaṃ anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ
Vin1/06411/ vā/ uppannaṃ kukkuccaṃ dhammato vinodetuṃ vā
Vin1/06412/ vinodāpetuṃ vā/ āpattiṃ na jānāti/ āpattiyā vuṭṭhānaṃ na
Vin1/06413/ jānāti/ imehi kho bhikkhave pañcahaṅgehi samannāgatena
Vin1/06414/ bhikkhunā na upasampādetabbaṃ/ na nissayo dātabbo
Vin1/06415/ na sāmaṇero upaṭṭhāpetabbo/ pañcahi bhikkhave
Vin1/06416/ aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ/ nissayo
Vin1/06417/ dātabbo/ sāmaṇero upaṭṭhāpetabbo/ paṭibalo hoti antevāsiṃ
Vin1/06418/ vā saddhivihāriṃ vā gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ
Vin1/06419/ vā/ uppannaṃ anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ
Vin1/06420/ vā/ uppannaṃ kukkuccaṃ dhammato vinodetuṃ
Vin1/06421/ vā vinodāpetuṃ vā/ āpattiṃ jānāti/ āpattiyā vuṭṭhānaṃ jānati
Vin1/06422/ imehi kho bhikkhave pañcahaṅgehi samannāgatena bhikkhunā
Vin1/06423/ upasampādetabbaṃ/ nissayo dātabbo/ sāmaṇero upaṭṭhāpetabbo
Vin1/06424/ aparehi pi bhikkhave pañcahaṅgehi
Vin1/06425/ samannāgatena bhikkhunā na upasampādetabbaṃ/ na nissayo
Vin1/06426/ dātabbo/ na sāmaṇero upaṭṭhāpetabbo/ na paṭibalo hoti antevāsiṃ
Vin1/06427/ vā saddhivihāriṃ vā abhisamācārikāya sikkhāya sikkhāpetuṃ
Vin1/06428/ ādibrahmacariyikāya sikkhāya vinetuṃ/ abhidhamme
Vin1/06429/ vinetuṃ/ abhivinaye vinetuṃ/ uppannaṃ diṭṭhigataṃ
Vin1/06430/ dhammato vivecetuṃ vivecāpetuṃ/ imehi kho bhikkhave
Vin1/06431/ pañcahaṅgehi samannāgatena bhikkhunā na
Vin1/06432/ upasampādetabbaṃ/ na nissayo dātabbo/ na sāmaṇero upaṭṭhāpetabbo
Vin1/06433/ pañcahi bhikkhave aṅgehi samannāgatena
Vin1/06434/ bhikkhunā upasampādetabbaṃ/ nissayo dātabbo
Vin1/06435/ sāmaṇero upaṭṭhāpetabbo/ paṭibalo hoti antevāsiṃ vā saddhivihāriṃ
Vin1/06436/ vā abhisamācārikāya sikkhāya sikkhāpetuṃ
Vin1/06437/ ādibrahmacariyikāya sikkhāya vinetuṃ/ abhidhamme vinetuṃ
Vin1/06438/ abhivinaye vinetuṃ/ uppannaṃ diṭṭhigataṃ dhammato
Vin1/06501/ vivecetuṃ vivecāpetuṃ/ imehi kho/ bhikkhave/ pañcahaṅgehi
Vin1/06502/ samannāgatena bhikkhunā upasampādetabbaṃ/ nissayo
Vin1/06503/ dātabbo/ sāmaṇero upaṭṭhāpetabbo/ aparehi pi
Vin1/06504/ bhikkhave pañcahaṅgehi samannāgatena bhikkhunā na
Vin1/06505/ upasampādetabbaṃ/ na nissayo dātabbo/ na sāmaṇero upaṭṭhāpetabbo
Vin1/06506/ āpattiṃ na jānāti/ anāpattiṃ na jānāti/ lahukaṃ
Vin1/06507/ āpattiṃ na jānāti/ garukaṃ āpattiṃ na jānāti/ ubhayāni kho
Vin1/06508/ panassa pātimokkhāni vitthārena na svāgatāni honti/ na
Vin1/06509/ suvibhattāni/ na suppavattīni/ na suvinicchitāni suttato anuvyañjanaso
Vin1/06510/ imehi kho bhikkhave pañcahaṅgehi samannāgatena
Vin1/06511/ bhikkhunā na upasampādetabbaṃ/ na nissayo dātabbo
Vin1/06512/ na sāmaṇero upaṭṭhāpetabbo/ pañcahi bhikkhave
Vin1/06513/ aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ
Vin1/06514/ nissayo dātabbo/ sāmaṇero upaṭṭhāpetabbo/ āpattiṃ
Vin1/06515/ jānāti/ anāpattiṃ jānāti/ lahukaṃ āpattiṃ jānāti/ garukaṃ
Vin1/06516/ āpattiṃ jānāti/ ubhayāni kho panassa pātimokkhāni vitthārena
Vin1/06517/ svāgatāni honti suvibhattāni suppavattīni suvinicchitāni
Vin1/06518/ suttato anuvyañjanaso/ imehi kho bhikkhave pañcahaṅgehi
Vin1/06519/ samannāgatena bhikkhunā upasampādetabbaṃ/ nissayo
Vin1/06520/ dātabbo/ sāmaṇero upaṭṭhāpetabbo/ aparehi pi bhikkhave
Vin1/06521/ pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ
Vin1/06522/ na nissayo dātabbo/ na sāmaṇero upaṭṭhāpetabbo
Vin1/06523/ āpattiṃ na jānāti/ anāpattiṃ na jānāti/ lahukaṃ
Vin1/06524/ āpattiṃ na jānāti/ garukaṃ āpattiṃ na jānāti/ ūnadasavasso
Vin1/06525/ hoti/ imehi kho bhikkhave pañcahaṅgehi samannāgatena
Vin1/06526/ bhikkhunā na upasampādetabbaṃ/ na nissayo dātabbo/ na
Vin1/06527/ sāmaṇero upaṭṭhāpetabbo/ pañcahi bhikkhave aṅgehi
Vin1/06528/ samannāgatena bhikkhunā upasampādetabbaṃ/ nissayo dātabbo
Vin1/06529/ sāmaṇero upaṭṭhāpetabbo/ āpattiṃ jānāti/ anāpattiṃ
Vin1/06530/ jānāti/ lahukaṃ āpattiṃ jānāti/ garukaṃ āpattiṃ jānāti/ dasavasso
Vin1/06531/ vā hoti atirekadasavasso vā/ imehi kho bhikkhave
Vin1/06532/ pañcahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ
Vin1/06533/ nissayo dātabbo/ sāmaṇero upaṭṭhāpetabboti
Vin1/06534/ upasampādetabbapañcakaṃ soḷasavāraṃ niṭṭhitaṃ
Vin1/06535/ chahi bhikkhave aṅgehi samannāgatena bhikkhunā na
Vin1/06536/ upasampādetabbaṃ/ na nissayo dātabbo/ na sāmaṇero upaṭṭhāpetabbo
Vin1/06601/ na asekhena sīlakkhandhena samannāgato hoti
Vin1/06602/ na asekhena samādhikkhandhena s/ h/ na asekhena paññākkhandhena
Vin1/06603/ s/ h/ na asekhena vimuttikkhandhena s/ h/ na
Vin1/06604/ asekhena vimuttiñāṇadassanakkhandhena s/ h/ ūnadasavasso
Vin1/06605/ hoti/ imehi kho bhikkhave chahaṅgehi samannāgatena
Vin1/06606/ bhikkhunā na upasampādetabbaṃ/ na nissayo dātabbona
Vin1/06607/ sāmaṇero upaṭṭhāpetabbo/ chahi bhikkhave aṅgehi
Vin1/06608/ samannāgatena bhikkhunā upasampādetabbaṃ/ nissayo dātabbo
Vin1/06609/ sāmaṇero upaṭṭhāpetabbo/ asekhena sīlakkhandhena
Vin1/06610/ samannāgato hoti/ asekhena/ vimuttiñāṇadassanakkhandhena
Vin1/06611/ s/ h/ dasavasso vā hoti atirekadasavasso vā/ imehi kho
Vin1/06612/ bhikkhave chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ
Vin1/06613/ nissayo dātabbo/ sāmaṇero upaṭṭhāpetabbo
Vin1/06614/ aparehi pi bhikkhave chahaṅgehi samannāgatena
Vin1/06615/ bhikkhunā na upasampādetabbaṃ/ na nissayo dātabbo/ na
Vin1/06616/ sāmaṇero upaṭṭhāpetabbo/ attanā na asekhena sīlakkhandhena
Vin1/06617/ samannāgato hoti/ na paraṃ asekhe sīlakkhandhe samādapetā
Vin1/06618/ attanā na asekhena vimuttiñāṇadassanakkhandhena
Vin1/06619/ s/ h/ na paraṃ asekhe vimuttiñāṇadassanakkhandhena
Vin1/06620/ samādapetā/ ūnadasavasso hoti/ imehi kho bhikkhave chahaṅgehi
Vin1/06621/ samannāgatena bhikkhunā na upasampādetabbaṃ/ na
Vin1/06622/ nissayo dātabbo/ na sāmaṇero upaṭṭhāpetabbo/ chahi
Vin1/06623/ bhikkhave aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ
Vin1/06624/ nissayo dātabbo/ sāmaṇero upaṭṭhāpetabbo/ attanā
Vin1/06625/ asekhena sīlakkhandhena samannāgato hoti/ paraṃ asekhe
Vin1/06626/ sīlakkhandhe samādapetā/ attanā asekhena vimuttiñāṇadassanakkhandhena
Vin1/06627/ samannāgato hoti/ paraṃ asekhe vimuttiñāṇadassanakkhandhena
Vin1/06628/ samādapetā/ dasavasso vā hoti atirekadasavasso
Vin1/06629/ vā/ imehi kho bhikkhave chahaṅgehi samannāgatena
Vin1/06630/ bhikkhunā upasampādetabbaṃ/ nissayo dātabbo
Vin1/06631/ sāmaṇero upaṭṭhāpetabbo/ aparehi pi bhikkhave
Vin1/06632/ chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ
Vin1/06633/ na nissayo dātabbo/ na sāmaṇero upaṭṭhāpetabbo
Vin1/06634/ assaddho hoti/ ahiriko hoti/ anottappī hoti/ kusīto hoti
Vin1/06635/ muṭṭhassati hoti/ ūnadasavasso hoti/ imehi kho bhikkhave
Vin1/06636/ chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ
Vin1/06637/ na nissayo dātabbo/ na sāmaṇero upaṭṭhāpetabbo
Vin1/06638/ chahi bhikkhave aṅgehi samannāgatena bhikkhunā
Vin1/06701/ upasampādetabbaṃ/ nissayo dātabbo/ sāmaṇero upaṭṭhāpetabbo
Vin1/06702/ saddho hoti/ hirimā hoti/ ottappī hoti/ āraddhaviriyo
Vin1/06703/ hoti/ upaṭṭhitasati hoti/ dasavasso vā hoti atirekadasavasso
Vin1/06704/ vā/ imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā
Vin1/06705/ upasampādetabbaṃ/ nissayo dātabbo/ sāmaṇero upaṭṭhāpetabbo
Vin1/06706/ aparehi pi bhikkhave chahaṅgehi samannāgatena
Vin1/06707/ bhikkhunā na upasampādetabbaṃ/ na nissayo
Vin1/06708/ dātabbo/ na sāmaṇero upaṭṭhāpetabbo/ adhisīle sīlavipanno
Vin1/06709/ hoti/ ajjhācāre ācāravipanno hoti/ atidiṭṭhiyā diṭṭhivipanno
Vin1/06710/ hoti/ appassuto/ hoti/ duppañño hoti/ ūnadasavasso hoti
Vin1/06711/ imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā
Vin1/06712/ na upasampādetabbaṃ/ na nissayo dātabbo/ na sāmaṇero
Vin1/06713/ upaṭṭhāpetabbo/ chahi bhikkhave aṅgehi samannāgatena
Vin1/06714/ bhikkhunā upasampādetabbaṃ/ nissayo dātabbo/ sāmaṇero
Vin1/06715/ upaṭṭhāpetabbo/ na adhisīle sīlavipanno hoti/ na ajjhācāre
Vin1/06716/ ācāravipanno hoti/ na atidiṭṭhiyā diṭṭhivipanno hoti
Vin1/06717/ bahussuto hoti/ paññavā hoti/ dasavasso vā hoti atirekadasavasso
Vin1/06718/ vā/ imehi kho bhikkhave chahaṅgehi samannāgatena
Vin1/06719/ bhikkhunā upasampādetabbaṃ/ nissayo dātabbo/ sāmaṇero
Vin1/06720/ upaṭṭhāpetabbo/ aparehi pi bhikkhave chahaṅgehi
Vin1/06721/ sammannāgatena bhikkhunā na upasampādetabbaṃ/ na
Vin1/06722/ nissayo dātabbo/ na sāmaṇero upaṭṭhāpetabbo/ na paṭibalo
Vin1/06723/ hoti antevāsiṃ vā saddhivihāriṃ vā gilānaṃ upaṭṭhātuṃ vā
Vin1/06724/ upaṭṭhāpetuṃ vā/ uppannaṃ anabhiratiṃ vūpakāsetuṃ vā
Vin1/06725/ vūpakāsāpetuṃ vā/ uppannaṃ kukkuccaṃ dhammato vinodetuṃ
Vin1/06726/ vā vinodāpetuṃ vā/ āpattiṃ na jānāti/ āpattiyā vuṭṭhānaṃ
Vin1/06727/ na jānāti/ ūnadasavasso hoti/ imehi kho bhikkhave
Vin1/06728/ chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ
Vin1/06729/ na nissayo dātabbo/ na sāmaṇero upaṭṭhāpetabbo
Vin1/06730/ chahi bhikkhave aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ
Vin1/06731/ nissayo dātabbo/ sāmaṇero upaṭṭhāpetabbo/ paṭibalo
Vin1/06732/ hoti antevāsiṃ vā saddhivihāriṃ vā gilānaṃ upaṭṭhātuṃ
Vin1/06733/ vā upaṭṭāpetuṃ vā/ uppannaṃ anabhiratiṃ vūpakāsetuṃ vā
Vin1/06734/ vūpakāsāpetuṃ vā/ uppannaṃ kukkuccaṃ dhammato vinodetuṃ
Vin1/06735/ vā vinodāpetuṃ vā/ āpattiṃ jānāti/ āpattiyā vuṭṭhānaṃ
Vin1/06736/ jānāti/ dasavasso vā hoti atirekadasavasso vā/ imehi
Vin1/06737/ kho bhikkhave chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ
Vin1/06738/ nissayo dātabbo/ sāmaṇero upaṭṭhāpetabbo
Vin1/06801/ aparehi pi bhikkhave chahaṅgehi samannāgatena
Vin1/06802/ bhikkhunā na upasampādetabbaṃ/ na nissayo dātabbo/ na
Vin1/06803/ sāmaṇero upaṭṭhāpetabbo/ na paṭibalo hoti antevāsiṃ vā
Vin1/06804/ saddhivihāriṃ vā abhisamācārikāya sikkhāya sikkhāpetuṃ
Vin1/06805/ ādibrahmacariyikāya sikkhāya vinetuṃ/ abhidhamme vinetuṃ
Vin1/06806/ abhivinaye vinetuṃ/ uppannaṃ diṭṭhigataṃ dhammato
Vin1/06807/ vivecetuṃ/ ūnadasavasso hoti/ imehi kho bhikkhave chahaṅgehi
Vin1/06808/ samannāgatena bhikkhunā na upasampādetabbam/ na
Vin1/06809/ nissayo dātabbo/ na sāmaṇero upaṭṭhāpetabbo/ chahi
Vin1/06810/ bhikkhave aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ
Vin1/06811/ nissayo dātabbo/ sāmaṇero upaṭṭhāpetabbo/ paṭibalo
Vin1/06812/ hoti antevāsiṃ vā saddhivihāriṃ vā abhisamācārikāya
Vin1/06813/ sikkhāya sikkhāpetuṃ/ ādibrahmacariyikāya sikkhāya vinetuṃ
Vin1/06814/ abhidhamme vinetuṃ/ abhivinaye vinetuṃ/ uppannaṃ
Vin1/06815/ diṭṭhigataṃ dhammato vivecetuṃ/ dasavasso vā hoti atirekadasavasso
Vin1/06816/ vā/ imehi kho bhikkhave chahaṅgehi samannāgatena
Vin1/06817/ bhikkhunā upasampādetabbaṃ/ nissayo dātabbo/ samaṇero
Vin1/06818/ upaṭṭhāpetabbo/ aparehi pi bhikkhave chahaṅgehi
Vin1/06819/ samannāgatena bhikkhunā na upasampādetabbaṃ/ na
Vin1/06820/ nissayo dātabbo/ na sāmaṇero upaṭṭhāpetabbo/ āpattiṃ na
Vin1/06821/ jānāti/ anāpattiṃ na jānāti/ lahukaṃ āpattiṃ na jānāti/ garukaṃ
Vin1/06822/ āpattiṃ na jānāti/ ubhayāni kho panassa pātimokkhāni
Vin1/06823/ vitthārena na svāgatāni honti/ na suvibhattāni/ na suppavattīni
Vin1/06824/ na suvinicchitāni suttato anuvyañjanaso/ ūnadasavasso
Vin1/06825/ hoti/ imehi kho bhikkhave chahaṅgehi samannāgatena
Vin1/06826/ bhikkhunā na upasampādetabbaṃ/ na nissayo dātabbo
Vin1/06827/ na sāmaṇero upaṭṭhāpetabbo/ chahi bhikkhave aṅgehi
Vin1/06828/ samannāgatena bhikkhunā upasampādetabbaṃ/ nissayo dātabbo
Vin1/06829/ sāmaṇero upaṭṭhāpetabbo/ āpattiṃ jānāti/ anāpattiṃ
Vin1/06830/ jānāti/ lahukaṃ āpattiṃ jānāti/ garukaṃ āpattiṃ jānāti
Vin1/06831/ ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni
Vin1/06832/ honti suvibhattāni suppavattīni suvinicchitāni suttato anuvyañjanaso
Vin1/06833/ dasavasso vā hoti atirekadasavasso vā/ imehi
Vin1/06834/ kho bhikkhave chahaṅgehi samannāgatena bhikkhunā
Vin1/06835/ upasampādetabbaṃ/ nissayo dātabbo/ sāmaṇero upaṭṭhāpetabboti
Vin1/06837/ upasampādetabbachakkaṃ soḷasavāraṃ niṭṭhitaṃ
Vin1/06901/ tena kho pana samayena yo so aññatitthiyapubbo upajjhāyena
Vin1/06902/ sahadhammikaṃ vuccamāno upajjhāyassa vādaṃ
Vin1/06903/ āropetvā taṃ yeva titthāyatanaṃ saṃkami/ so puna paccāgantvā
Vin1/06904/ bhikkhū upasampadaṃ yāci/ bhikkhū bhagavato etam
Vin1/06905/ atthaṃ ārocesuṃ/ yo so bhikkhave aññatitthiyapubbo upajjhāyena
Vin1/06906/ sahadhammikaṃ vuccamāno upajjhāyassa vādaṃ
Vin1/06907/ āropetvā taṃ yeva titthāyatanaṃ saṃkanto/ so āgato na upasampādetabbo
Vin1/06908/ yo bhikkhave añño pi aññatitthiyapubbo
Vin1/06909/ imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ/ ākaṅkhati upasampadaṃ
Vin1/06910/ tassa cattāro māse parivāso dātabbo/ evañ
Vin1/06911/ ca pana bhikkhave dātabbo/ paṭhamaṃ kesamassuṃ ohārāpetvā
Vin1/06912/ kāsāyāni vatthāni acchādāpetvā ekaṃsaṃ uttarāsaṅgaṃ
Vin1/06913/ kārāpetvā bhikkhūnaṃ pāde vandāpetvā ukkuṭikaṃ
Vin1/06914/ nisīdāpetvā añjaliṃ paggaṇhāpetvā evaṃ vadehīti vattabbo
Vin1/06915/ buddhaṃ saraṇaṃ gacchāmi/ dhammaṃ saraṇaṃ gacchāmi
Vin1/06916/ saṃghaṃ saraṇaṃ gacchāmi/ dutiyam pi/ tatiyam pi
Vin1/06917/ buddhaṃ saraṇaṃ gacchāmi/ tatiyam pi dhammaṃ saraṇaṃ
Vin1/06918/ gacchāmi/ tatiyam pi saṃghaṃ saraṇaṃ gacchāmīti
Vin1/06919/ tena kho bhikkhave aññatitthiyapubbena saṃghaṃ upasaṃkamitvā
Vin1/06920/ ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhūnaṃ pāde
Vin1/06921/ vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa
Vin1/06922/ vacanīyo/ ahaṃ bhante itthannāmo aññatitthiyapubbo imasmiṃ
Vin1/06923/ dhammavinaye ākaṅkhāmi upasampadaṃ/ sohaṃ
Vin1/06924/ bhante saṃghaṃ cattāro māse parivāsaṃ yācāmīti/ dutiyam
Vin1/06925/ pi yācitabbo/ tatiyam pi yācitabbo/ vyattena bhikkhunā
Vin1/06926/ paṭibalena saṃgho ñāpetabbo/ suṇātu me bhante saṃgho
Vin1/06927/ ayaṃ itthannāmo aññatitthiyapubbo imasmiṃ dhammavinaye
Vin1/06928/ ākaṅkhati upasampadaṃ/ so saṃghaṃ cattāro māse parivāsaṃ
Vin1/06929/ yācati/ yadi saṃghassa pattakallaṃ/ saṃgho itthannāmassa
Vin1/06930/ aññatitthiyapubbassa cattāro māse parivāsaṃ dadeyya
Vin1/06931/ esā ñatti/ suṇātu me bhante saṃgho/ ayaṃ itthannāmo
Vin1/06932/ aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati
Vin1/06933/ upasampadaṃ/ so saṃghaṃ cattāro māse parivāsaṃ yācati
Vin1/06934/ saṃgho itthannāmassa aññatitthiyapubbassa cattāro māse parivāsaṃ
Vin1/06935/ deti/ yassāyasmato khamati itthannāmassa aññatitthiyapubbassa
Vin1/06936/ cattāro māse parivāsassa dānaṃ/ so tuṇhassa
Vin1/06937/ yassa na kkhamati/ so bhāseyya/ dinno saṃghena
Vin1/06938/ itthannāmassa aññatitthiyapubbassa cattāro māse parivāso
Vin1/07001/ khamati saṃghassa/ tasmā tuṇhī/ evam etaṃ dhārayāmīti
Vin1/07002/ evaṃ kho bhikkhave aññatitthiyapubbo ārādhako hoti
Vin1/07003/ evaṃ anārādhako/ kathañ ca bhikkhave aññatitthiyapubbo
Vin1/07004/ anārādhako hoti/ idha bhikkhave aññatitthiyapubbo atikālena
Vin1/07005/ gāmaṃ pavisati/ atidivā paṭikkamati/ evam pi bhikkhave
Vin1/07006/ aññatitthiyapubbo anārādhako hoti/ puna ca paraṃ
Vin1/07007/ bhikkhave aññatitthiyapubbo vesiyāgocaro vā hoti/ vidhavāgocaro
Vin1/07008/ vā hoti/ thullakumārikagocaro vā hoti/ paṇḍakagocaro
Vin1/07009/ vā hoti/ bhikkhunīgocaro vā hoti/ evam pi bhikkhave aññatitthiyapubbo
Vin1/07010/ anārādhako hoti/ puna ca paraṃ bhikkhave
Vin1/07011/ aññatitthiyapubbo yāni tāni sabrahmacārīnaṃ uccāvacāni
Vin1/07012/ karaṇīyāni/ tattha na dakkho hoti/ na analaso/ na
Vin1/07013/ tatrupāyāya vīmaṃsāya samannāgato/ na alaṃ kātuṃ/ na
Vin1/07014/ alaṃ saṃvidhātuṃ/ evam pi bhikkhave aññatitthiyapubbo
Vin1/07015/ anārādhako hoti/ puna ca paraṃ bhikkhave aññatitthiyapubbo
Vin1/07016/ na tibbacchando hoti uddese paripucchāya adhisīle
Vin1/07017/ adhicitte adhipaññāya/ evam pi bhikkhave aññatitthiyapubbo
Vin1/07018/ anārādhako hoti/ puna ca paraṃ bhikkhave
Vin1/07019/ aññatitthiyapubbo yassa titthāyatanā saṃkanto hoti/ tassa
Vin1/07020/ satthuno tassa diṭṭhiyā tassa khantiyā tassa ruciyā tassa ādāyassa
Vin1/07021/ avaṇṇe bhaññamāne kupito hoti anattamano anabhiraddho
Vin1/07022/ buddhassa vā dhammassa vā saṃghassa vā avaṇṇe
Vin1/07023/ bhaññamāne attamano hoti udaggo abhiraddho/ yassa vā
Vin1/07024/ pana titthāyatanā saṃkanto hoti/ tassa satthuno tassa diṭṭhiyā
Vin1/07025/ tassa khantiyā tassa ruciyā tassa ādāyassa vaṇṇe bhaññamāne
Vin1/07026/ attamano hoti udaggo abhiraddho/ buddhassa vā dhammassa
Vin1/07027/ vā saṃghassa vā vaṇṇe bhaññamāne kupito hoti
Vin1/07028/ anattamano anabhiraddho/ idaṃ bhikkhave saṃghātanikaṃ
Vin1/07029/ aññatitthiyapubbassa anārādhanīyasmiṃ/ evaṃ kho bhikkhave
Vin1/07030/ aññatitthiyapubbo anārādhako hoti/ evaṃ anārādhako
Vin1/07031/ kho bhikkhave aññatitthiyapubbo āgato na upasampādetabbo
Vin1/07032/ kathañ ca bhikkhave aññatitthiyapubbo ārādhako
Vin1/07033/ hoti/ idha bhikkhave aññatitthiyapubbo nātikālena
Vin1/07034/ gāmaṃ pavisati/ nātidivā paṭikkamati/ evam pi bhikkhave
Vin1/07035/ aññatitthiyapubbo ārādhako hoti/ puna ca paraṃ bhikkhave
Vin1/07036/ aññatitthiyapubbo na vesiyāgocaro hoti/ na vidhavāgocaro
Vin1/07037/ hoti/ na thullakumārikagocaro hoti/ na paṇḍakagocaro
Vin1/07038/ hoti/ na bhikkhunīgocaro hoti/ evam pi bhikkhave aññatitthiyapubbo
Vin1/07101/ ārādhako hoti/ puna ca paraṃ bhikkhave
Vin1/07102/ aññatitthiyapubbo yāni tāni sabrahmacārīnaṃ uccāvacāni
Vin1/07103/ karaṇīyāni/ tattha dakkho hoti analaso tatrupāyāya
Vin1/07104/ vīmaṃsāya samannāgato/ alaṃ kātuṃ/ alaṃ saṃvidhātuṃ
Vin1/07105/ evam pi bhikkhave aññatitthiyapubbo ārādhako hoti/ puna
Vin1/07106/ ca paraṃ bhikkhave aññatitthiyapubbo tibbacchando hoti
Vin1/07107/ uddese paripucchāya adhisīle adhicitte adhipaññāya/ evam
Vin1/07108/ pi bhikkhave aññatitthiyapubbo ārādhako hoti/ puna
Vin1/07109/ ca paraṃ bhikkhave aññatitthiyapubbo yassa titthāyatanā
Vin1/07110/ saṃkanto hoti/ tassa satthuno tassa diṭṭhiyā tassa khantiyā
Vin1/07111/ tassa ruciyā tassa ādāyassa avaṇṇe bhaññamāne attamano
Vin1/07112/ hoti udaggo abhiraddho/ buddhassa vā dhammassa vā saṃghassa
Vin1/07113/ vā avaṇṇe bhaññamāne kupito hoti anattamano anabhiraddho
Vin1/07114/ yassa vā pana titthāyatanā saṃkanto hoti/ tassa
Vin1/07115/ satthuno tassa diṭṭhiyā tassa khantiyā tassa ruciyā tassa ādāyassa
Vin1/07116/ vaṇṇe bhaññamāne kupito hoti anattamano anabhiraddho
Vin1/07117/ buddhassa vā dhammassa vā saṃghassa vā vaṇṇe
Vin1/07118/ bhaññamāne attamano hoti udaggo abhiraddho/ idaṃ bhikkhave
Vin1/07119/ saṃghātanikaṃ aññatitthiyapubbassa ārādhanīyasmiṃ
Vin1/07120/ evaṃ kho bhikkhave aññatitthiyapubbo ārādhako
Vin1/07121/ hoti/ evaṃ ārādhako kho bhikkhave aññatitthiyapubbo āgato
Vin1/07122/ upasampādetabbo/ sace bhikkhave aññatitthiyapubbo
Vin1/07123/ naggo āgacchati/ upajjhāyamūlakaṃ cīvaraṃ pariyesitabbaṃ
Vin1/07124/ sace acchinnakeso āgacchati/ saṃgho apaloketabbo
Vin1/07125/ bhaṇḍukammāya/ ye te bhikkhave aggikā jaṭilakā
Vin1/07126/ te āgatā upasampādetabbā/ na tesaṃ parivāso dātabbo
Vin1/07127/ taṃ kissa hetu/ kammavādino ete bhikkhave kiriyavādino
Vin1/07128/ sace bhikkhave jātiyā sākiyo aññatitthiyapubbo āgacchati
Vin1/07129/ so āgato upasampādetabbo/ na tassa parivāso dātabbo/ imāhaṃ
Vin1/07130/ bhikkhave ñātīnaṃ āveṇiyaṃ parihāraṃ dammīti
Vin1/07131/ aññatitthiyapubbakathā/ sattamaṃ
Vin1/07132/ bhāṇavāraṃ
Vin1/07133/ tena kho pana samayena magadhesu pañca ābādhā
Vin1/07134/ ussannā honti kuṭṭhaṃ gaṇḍo kilāso soso apamāro/ manussā
Vin1/07135/ pañcahi ābādhehi phuṭṭhā jīvakaṃ komārabhaccaṃ
Vin1/07136/ upasaṃkamitvā evaṃ vadanti/ sādhu no ācariya tikicchāhīti
Vin1/07137/ ahaṃ khoyyo bahukicco bahukaraṇīyo/ rājā ca me māgadho
Vin1/07201/ seniyo bimbisāro upaṭṭhātabbo itthāgārañ ca buddhapamukho
Vin1/07202/ ca bhikkhusaṃgho/ nāhaṃ sakkomi tikicchitun ti
Vin1/07203/ sabbaṃ sāpateyyañ ca te ācariya hotu/ mayañ ca te dāsā
Vin1/07204/ sādhu no ācariya tikicchāhīti/ ahaṃ khoyyo bahukicco
Vin1/07205/ bahukaraṇīyo/ rājā ca me māgadho seniyo bimbisāro upaṭṭhātabbo
Vin1/07206/ itthāgārañ ca buddhapamukho ca bhikkhusaṃgho
Vin1/07207/ nāhaṃ sakkomi tikicchitun ti/ atha kho tesaṃ manussānaṃ
Vin1/07208/ etad ahosi/ ime kho samaṇā sakyaputtiyā sukhasīlā
Vin1/07209/ sukhasamācārā subhojanāni bhuñjitvā nivātesu sayanesu
Vin1/07210/ sayanti/ yaṃ nūna mayaṃ samaṇesu sakyaputtiyesu pabbajeyyāma
Vin1/07211/ tattha bhikkhū ceva upaṭṭhahissanti jīvako ca
Vin1/07212/ komārabhacco tikicchissatīti/ atha kho te manussā bhikkhū
Vin1/07213/ upasaṃkamitvā pabbajjaṃ yāciṃsu/ te bhikkhū pabbājesuṃ
Vin1/07214/ upasampādesuṃ/ te bhikkhū ceva upaṭṭhahiṃsu jīvako ca
Vin1/07215/ komārabhacco tikicchi/ tena kho pana samayena bhikkhū
Vin1/07216/ bahū gilāne bhikkhū upaṭṭhahantā yācanabahulā viññattibahulā
Vin1/07217/ viharanti gilānabhattaṃ detha/ gilānupaṭṭhākabhattaṃ
Vin1/07218/ detha/ gilānabhesajjaṃ dethāti/ jīvako pi
Vin1/07219/ komārabhacco bahū gilāne bhikkhū tikicchanto aññataraṃ
Vin1/07220/ rājakiccaṃ parihāpesi/ aññataro puriso pañcahi ābādhehi
Vin1/07221/ phuṭṭho jīvakaṃ komārabhaccaṃ upasaṃkamitvā etad
Vin1/07222/ avoca/ sādhu maṃ ācariya tikicchāhīti/ ahaṃ khoyyo
Vin1/07223/ bahukicco bahukaraṇīyo/ rājā ca me māgadho seniyo bimbisāro
Vin1/07224/ upaṭṭhātabbo itthāgārañ ca buddhapamukho ca bhikkhusaṃgho
Vin1/07225/ nāhaṃ sakkomi tikicchitun ti/ sabbaṃ sāpateyyañ
Vin1/07226/ ca te ācariya hotu/ ahañ ca te dāso/ sādhu maṃ ācariya tikicchāhīti
Vin1/07227/ ahaṃ khoyyo bahukicco bahukaraṇīyo/ rājā ca
Vin1/07228/ me māgadho seniyo bimbisāro upaṭṭhātabbo itthāgārañ ca
Vin1/07229/ buddhapamukho ca bhikkhusaṃgho/ nāhaṃ sakkomi tikicchitun
Vin1/07230/ ti/ atha kho tassa purisassa etad ahosi/ ime kho
Vin1/07231/ samaṇā sakyaputtiyā sukhasīlā sukhasamācārā subhojanāni
Vin1/07232/ bhuñjitvā nivātesu sayanesu sayanti/ yaṃ nūnāhaṃ samaṇesu
Vin1/07233/ sakyaputtiyesu pabbajeyyaṃ/ tattha bhikkhū ceva
Vin1/07234/ upaṭṭhahissanti/ jīvako ca komārabhacco tikicchissati/ sohaṃ
Vin1/07235/ arogo vibbhamissāmīti/ atha kho so puriso bhikkhū
Vin1/07236/ upasaṃkamitvā pabbajjaṃ yāci/ taṃ bhikkhū pabbājesuṃ
Vin1/07237/ upasampādesuṃ/ taṃ bhikkhū ceva upaṭṭhahiṃsu jīvako
Vin1/07238/ ca komārabhacco tikicchi/ so arogo vibbhami/ addasa kho
Vin1/07301/ jīvako komārabhacco taṃ purisaṃ vibbhamantaṃ/ disvāna
Vin1/07302/ taṃ purisaṃ etad avoca/ nanu tvaṃ ayyo bhikkhūsu pabbajito
Vin1/07303/ ahosīti/ evaṃ ācariyāti/ kissa pana tvaṃ ayyo evarūpaṃ
Vin1/07304/ akāsīti/ atha kho so puriso jīvakassa komārabhaccassa
Vin1/07305/ etam atthaṃ ārocesi/ jīvako komārabhacco ujjhāyati
Vin1/07306/ khīyati vipāceti/ kathaṃ hi nāma bhaddantā pañcahi ābādhehi
Vin1/07307/ phuṭṭhaṃ pabbājessantīti/ atha kho jīvako komārabhacco
Vin1/07308/ yena bhagavā tenupasaṃkami/ upasaṃkamitvā bhagavantaṃ
Vin1/07309/ abhivādetvā ekamantaṃ nisīdi/ ekamantaṃ nisinno
Vin1/07310/ kho jīvako komārabhacco bhagavantaṃ etad avoca
Vin1/07311/ sādhu bhante ayyā pañcahi ābādhehi phuṭṭhaṃ na pabbājeyyun
Vin1/07312/ ti/ atha kho bhagavā jīvakaṃ komārabhaccaṃ
Vin1/07313/ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi
Vin1/07314/ atha kho jīvako komārabhacco bhagavatā dhammiyā
Vin1/07315/ kathāya sandassito samādapito samuttejito sampahaṃsito
Vin1/07316/ uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā
Vin1/07317/ pakkāmi/ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe
Vin1/07318/ dhammiṃ kathaṃ katvā bhikkhū āmantesi/ na bhikkhave
Vin1/07319/ pañcahi ābādhehi phuṭṭho pabbājetabbo/ yo
Vin1/07320/ pabbājeyya/ āpatti dukkaṭassāti
Vin1/07321/ tena kho pana samayena rañño māgadhassa seniyassa
Vin1/07322/ bimbisārassa paccanto kupito hoti/ atha kho rājā māgadho
Vin1/07323/ seniyo bimbisāro senānāyake mahāmatte āṇāpesi
Vin1/07324/ gacchatha bhaṇe paccantaṃ uccinathāti/ evaṃ devāti
Vin1/07325/ kho senānāyakā mahāmattā rañño māgadhassa seniyassa
Vin1/07326/ bimbisārassa paccassosuṃ/ atha kho abhiññātānaṃ
Vin1/07327/ abhiññātānaṃ yodhānaṃ etad ahosi/ mayaṃ kho yuddhābhinandino
Vin1/07328/ gacchantā pāpañ ca karoma bahuñ ca apuññaṃ
Vin1/07329/ pasavāma/ kena nu kho mayaṃ upāyena pāpā ca virameyyāma
Vin1/07330/ kalyāṇañ ca kareyyāmāti/ atha kho tesaṃ yodhānaṃ
Vin1/07331/ etad ahosi/ ime kho samaṇā sakyaputtiyā dhammacārino
Vin1/07332/ samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā
Vin1/07333/ sace kho mayaṃ samaṇesu sakyaputtiyesu pabbajeyyāma
Vin1/07334/ evaṃ mayaṃ pāpā ca virameyyāma kalyāṇañ ca
Vin1/07335/ kareyyāmāti/ atha kho te yodhā bhikkhū upasaṃkamitvā
Vin1/07336/ pabbajjaṃ yāciṃsu/ te bhikkhū pabbājesuṃ upasampādesuṃ
Vin1/07337/ senānāyakā mahāmattā rājabhaṭe pucchiṃsu/ kiṃ
Vin1/07401/ nu kho bhaṇe itthannāmo ca itthannāmo ca yodhā na dissantīti
Vin1/07402/ itthannāmo ca itthannāmo ca sāmi yodhā bhikkhūsu
Vin1/07403/ pabbajitāti/ senānāyakā mahāmattā ujjhāyanti khīyanti
Vin1/07404/ vipācenti/ kathaṃ hi nāma samaṇā sakyaputtiyā rājabhaṭaṃ
Vin1/07405/ pabbājessantīti/ senānāyakā mahāmattā rañño māgadhassa
Vin1/07406/ seniyassa bimbisārassa etam atthaṃ ārocesuṃ/ atha kho
Vin1/07407/ rājā māgadho seniyo bimbisāro vohārike mahāmatte pucchi
Vin1/07408/ yo bhaṇe rājabhaṭaṃ pabbājeti/ kiṃ so pasavatīti/ upajjhāyassa
Vin1/07409/ deva sīsaṃ chedetabbaṃ/ anussāvakassa jivhā uddharitabbā
Vin1/07410/ gaṇassa upaḍḍhaphāsukā bhañjitabbāti/ atha
Vin1/07411/ kho rājā māgadho seniyo bimbisāro yena bhagavā tenupasaṃkami
Vin1/07412/ upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ
Vin1/07413/ nisīdi/ ekamantaṃ nisinno kho rājā māgadho seniyo
Vin1/07414/ bimbisāro bhagavantaṃ etad avoca/ santi bhante rājāno
Vin1/07415/ assaddhā appasannā/ te appamattakena pi bhikkhū viheṭheyyuṃ
Vin1/07416/ sādhu bhante ayyā rājabhaṭaṃ na pabbājeyyun ti
Vin1/07417/ atha kho bhagavā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ
Vin1/07418/ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi
Vin1/07419/ atha kho rājā māgadho seniyo bimbisāro bhagavatā
Vin1/07420/ dhammiyā kathāya sandassito samādapito samuttejito
Vin1/07421/ sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ
Vin1/07422/ katvā pakkāmi/ atha kho bhagavā etasmiṃ
Vin1/07423/ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū
Vin1/07424/ āmantesi/ na bhikkhave rājabhaṭo pabbājetabbo/ yo
Vin1/07425/ pabbājeyya/ āpatti dukkaṭassāti
Vin1/07426/ tena kho pana samayena coro aṅgulimālo bhikkhūsu
Vin1/07427/ pabbajito hoti/ manussā passitvā ubbijjanti pi uttasanti pi
Vin1/07428/ palāyanti pi aññena pi gacchanti aññena pi mukhaṃ karonti
Vin1/07429/ dvāram pi thakenti/ manussā ujjhāyanti khīyanti vipācenti
Vin1/07430/ kathaṃ hi nāma samaṇā sakyaputtiyā dhajabaddhaṃ coraṃ
Vin1/07431/ pabbājessantīti/ assosuṃ kho bhikkhū tesaṃ manussānaṃ
Vin1/07432/ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ/ atha kho te
Vin1/07433/ bhikkhū bhagavato etam atthaṃ ārocesuṃ/ bhagavā bhikkhū
Vin1/07434/ āmantesi/ na bhikkhave dhajabaddho coro pabbājetabbo
Vin1/07435/ yo pabbājeyya/ āpatti dukkaṭassāti
Vin1/07436/ tena kho pana samayena raññā māgadhena seniyena
Vin1/07501/ bimbisārena anuññātaṃ hoti/ ye samaṇesu sakyaputtiyesu
Vin1/07502/ pabbajanti/ na te labbhā kiñci kātuṃ/ svākkhāto dhammo
Vin1/07503/ carantu brahmacariyaṃ sammā dukkhassa antakiriyāyāti
Vin1/07504/ tena kho pana samayena aññataro puriso corikaṃ katvā
Vin1/07505/ kārāya baddho hoti/ so kāraṃ bhinditvā palāyitvā bhikkhūsu
Vin1/07506/ pabbajito hoti/ manussā passitvā evaṃ āhaṃsu/ ayaṃ
Vin1/07507/ so kārabhedako coro/ handa naṃ nemāti/ ekacce evaṃ
Vin1/07508/ āhaṃsu/ māyyo evaṃ avacuttha/ anuññātaṃ raññā māgadhena
Vin1/07509/ seniyena bimbisārena/ ye samaṇesu sakyaputtiyesu
Vin1/07510/ pabbajanti/ na te labbhā kiñci kātuṃ/ svākkhāto dhammo
Vin1/07511/ carantu brahmacariyaṃ sammā dukkhassa antakiriyāyāti
Vin1/07512/ manussā ujjhāyanti khīyanti vipācenti/ abhayūvarā ime samaṇā
Vin1/07513/ sakyaputtiyā/ na yime labbhā kiñci kātuṃ/ kathaṃ
Vin1/07514/ hi nāma kārabhedakaṃ coraṃ pabbājessantīti/ bhagavato
Vin1/07515/ etam atthaṃ ārocesuṃ/ na bhikkhave kārabhedako
Vin1/07516/ coro pabhājetabbo/ yo pabbājeyya/ āpatti dukkaṭassāti
Vin1/07518/ tena kho pana samayena aññataro puriso corikaṃ katvā
Vin1/07519/ palāyitvā bhikkhūsu pabbajito hoti/ so ca rañño antepure
Vin1/07520/ likhito hoti yattha passitabbo tattha hantabboti/ manussā
Vin1/07521/ passitvā evaṃ āhaṃsu/ ayaṃ so likhitako coro/ handa naṃ
Vin1/07522/ hanāmāti/ ekacce evaṃ āhaṃsu/ māyyo evaṃ avacuttha
Vin1/07523/ anuññātaṃ/ antakiriyāyāti/ manussā ujjhāyanti khīyanti
Vin1/07524/ vipācenti/ abhayūvarā ime samaṇā sakyaputtiyā/ na
Vin1/07525/ yime labbhā kiñci kātuṃ/ kathaṃ hi nāma likhitakaṃ
Vin1/07526/ coraṃ pabbājessantīti/ bhagavato etam atthaṃ ārocesuṃ
Vin1/07527/ na bhikkhave likhitako coro pabbājetabbo/ yo pabbājeyya
Vin1/07528/ āpatti dukkaṭassāti
Vin1/07529/ tena kho pana samayena aññataro puriso kasāhato katadaṇḍakammo
Vin1/07530/ bhikkhūsu pabbajito hoti/ manussā ujjhāyanti
Vin1/07531/ khīyanti vipācenti/ kathaṃ hi nāma samaṇā sakyaputtiyā
Vin1/07532/ kasāhataṃ katadaṇḍakammaṃ pabbājessantīti/ bhagavato
Vin1/07533/ etam atthaṃ ārocesuṃ/ na bhikkhave kasāhato katadaṇḍakammo
Vin1/07534/ pabbājetabbo/ yo pabbājeyya/ āpatti dukkaṭassāti
Vin1/07601/ tena kho pana samayena aññataro puriso lakkhaṇāhato
Vin1/07602/ katadaṇḍakammo bhikkhūsu pabbajito hoti/ manussā ujjhāyanti
Vin1/07603/ khīyanti vipācenti/ kathaṃ hi nāma samaṇā sakyaputtiyā
Vin1/07604/ lakkhaṇāhataṃ katadaṇḍakammaṃ pabbājessantīti
Vin1/07605/ bhagavato etam atthaṃ ārocesuṃ/ na bhikkhave lakkhaṇāhato
Vin1/07606/ katadaṇḍakammo pabbājetabbo/ yo pabbājeyya
Vin1/07607/ āpatti dukkaṭassāti
Vin1/07608/ tena kho pana samayena aññataro puriso iṇāyiko palāyitvā
Vin1/07609/ bhikkhūsu pabbajito hoti/ dhaniyā passitvā evaṃ āhaṃsu
Vin1/07610/ ayaṃ so amhākaṃ iṇāyiko/ handa naṃ nemāti/ ekacce evaṃ
Vin1/07611/ āhaṃsu/ māyyo evaṃ avacuttha/ anuññātaṃ raññā māgadhena
Vin1/07612/ seniyena bimbisārena/ ye samaṇesu sakyaputtiyesu
Vin1/07613/ pabbajanti/ na te labbhā kiñci kātuṃ/ svākkhāto dhammo
Vin1/07614/ carantu brahmacariyaṃ sammā dukkhassa antakiriyāyāti
Vin1/07615/ manussā ujjhāyanti khīyanti vipācenti/ abhayūvarā ime samaṇā
Vin1/07616/ sakyaputtiyā/ na yime labbhā kiñci kātuṃ/ kathaṃ
Vin1/07617/ hi/ nāma/ iṇāyikaṃ pabbājessantīti/ bhagavato etam atthaṃ
Vin1/07618/ ārocesuṃ/ na bhikkhave iṇāyiko pabbājetabbo/ yo pabbājeyya
Vin1/07619/ apatti dukkaṭassāti
Vin1/07620/ tena kho pana samayena aññataro dāso palāyitvā bhikkhūsu
Vin1/07621/ pabbajito hoti/ ayyikā passitvā evaṃ āhaṃsu/ ayaṃ so
Vin1/07622/ amhākaṃ dāso/ handa naṃ nemāti/ ekacce evaṃ āhaṃsu
Vin1/07623/ māyyo/ antakiriyāyāti/ manussā ujjhāyanti khīyanti
Vin1/07624/ vipācenti/ abhayūvarā ime samaṇā sakyaputtiyā/ na yime
Vin1/07625/ labbhā kiñci kātuṃ/ kathaṃ hi nāma dāsaṃ pabbājessantīti
Vin1/07626/ bhagavato etam atthaṃ ārocesuṃ/ na bhikkhave dāso
Vin1/07627/ pabbājetabbo/ yo pabbājeyya/ āpatti dukkaṭassāti
Vin1/07628/ tena kho pana samayena aññataro kammārabhaṇḍu
Vin1/07629/ mātāpitūhi saddhiṃ bhaṇḍitvā ārāmaṃ gantvā bhikkhūsu
Vin1/07630/ pabbajito hoti/ atha kho tassa kammārabhaṇḍussa mātāpitaro
Vin1/07631/ taṃ kammārabhaṇḍuṃ vicinantā ārāmam gantvā bhikkhū
Vin1/07632/ pucchiṃsu/ api bhante evarūpaṃ dārakaṃ passeyyāthāti
Vin1/07633/ bhikkhū ajānaṃ yeva āhaṃsu/ na jānāmāti/ apassaṃ
Vin1/07634/ yeva āhaṃsu na passāmāti/ atha kho tassa
Vin1/07635/ kammārabhaṇḍussa mātāpitaro taṃ kammārabhaṇḍuṃ vicinantā
Vin1/07701/ bhikkhūsu pabbajitaṃ disvā ujjhāyanti khīyanti vipācenti
Vin1/07702/ alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino
Vin1/07703/ jānaṃ yeva āhaṃsu/ na jānāmāti/ passaṃ yeva
Vin1/07704/ āhaṃsu/ na passāmāti/ ayaṃ dārako bhikkhūsu pabbajitoti
Vin1/07705/ assosuṃ kho bhikkhū tassa kammārabhaṇḍussa mātāpitunnaṃ
Vin1/07706/ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ/ atha
Vin1/07707/ kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ/ anujānāmi
Vin1/07708/ bhikkhave saṃghaṃ apaloketuṃ bhaṇḍukammāyāti
Vin1/07710/ tena kho pana samayena rājagahe sattarasavaggiyā
Vin1/07711/ dārakā sahāyakā honti/ upāli dārako tesaṃ pāmokkho
Vin1/07712/ hoti/ atha kho upālissa mātāpitunnaṃ etad ahosi/ kena
Vin1/07713/ nu kho upāyena upāli amhākaṃ accayena sukhañ ca jīveyya
Vin1/07714/ na ca kilameyyāti/ atha kho upālissa mātāpitunnaṃ etad
Vin1/07715/ ahosi/ sace kho upāli lekhaṃ sikkheyya/ evaṃ kho upāli
Vin1/07716/ amhākaṃ accayena sukhañ ca jīveyya na ca kilameyyāti
Vin1/07717/ atha kho upālissa mātāpitunnaṃ etad ahosi/ sace kho upāli
Vin1/07718/ lekhaṃ sikkhissati/ aṅguliyo dukkhā bhavissanti/ sace kho
Vin1/07719/ upāli gaṇanaṃ sikkheyya/ evaṃ kho upāli amhākaṃ accayena
Vin1/07720/ sukhañ ca jīveyya na ca kilameyyāti/ atha kho
Vin1/07721/ upālissa mātāpitunnaṃ etad ahosi/ sace kho upāli gaṇanaṃ
Vin1/07722/ sikkhissati/ urassa dukkho bhavissati/ sace kho upāli rūpaṃ
Vin1/07723/ sikkheyya/ evaṃ kho upāli amhākaṃ accayena sukhañ ca
Vin1/07724/ jīveyya na ca kilameyyāti/ atha kho upālissa mātāpitunnaṃ
Vin1/07725/ etad ahosi/ sace kho upāli rūpaṃ sikkhissati/ akkhīni
Vin1/07726/ dukkhā bhavissanti/ ime kho samaṇā sakyaputtiyā sukhasīlā
Vin1/07727/ sukhasamācārā subhojanāni bhuñjitvā nivātesu sayanesu
Vin1/07728/ sayanti/ sace kho upāli samaṇesu sakyaputtiyesu
Vin1/07729/ pabbajeyya/ evaṃ kho upāli amhākaṃ accayena sukhañ ca
Vin1/07730/ jīveyya na ca kilameyyāti/ assosi kho upāli dārako
Vin1/07731/ mātāpitunnaṃ imaṃ kathāsallāpaṃ/ atha kho upāli dārako
Vin1/07732/ yena te dārakā tenupasaṃkami/ upasaṃkamitvā te dārake
Vin1/07733/ etad avoca/ etha mayaṃ ayyo samaṇesu sakyaputtiyesu
Vin1/07734/ pabbajissāmāti/ sace kho tvaṃ ayyo pabbajissasi/ evaṃ
Vin1/07735/ mayam pi pabbajissāmāti/ atha kho te dārakā ekamekassa
Vin1/07736/ mātāpitaro upasaṃkamitvā etad avocuṃ/ anujānātha maṃ
Vin1/07737/ agārasmā anagāriyaṃ pabbajjāyāti/ atha kho tesaṃ dārakānaṃ
Vin1/07801/ mātāpitaro sabbe pime dārakā samānacchandā kalyāṇādhippāyāti
Vin1/07802/ anujāniṃsu/ te bhikkhū upasaṃkamitvā
Vin1/07803/ pabbajjaṃ yāciṃsu/ te bhikkhū pabbājesuṃ upasampādesuṃ
Vin1/07804/ te rattiyā paccūsasamayaṃ paccuṭṭhāya rodanti
Vin1/07805/ yāguṃ detha/ bhattaṃ detha/ khādaniyaṃ dethāti/ bhikkhū
Vin1/07806/ evaṃ āhaṃsu/ āgametha āvuso yāva vibhāyati/ sace
Vin1/07807/ yāgu bhavissati/ pivissatha/ sace bhattaṃ bhavissati/ bhuñjissatha
Vin1/07808/ sace khādaniyaṃ bhavissati/ khādissatha/ no ce bhavissati
Vin1/07809/ yāgu vā bhattaṃ vā khādaniyaṃ vā/ piṇḍāya caritvā
Vin1/07810/ bhuñjissathāti/ evam pi kho te bhikkhū bhikkhūhi vuccamānā
Vin1/07811/ rodanteva/ yāguṃ detha/ bhattaṃ detha/ khādaniyaṃ
Vin1/07812/ dethāti/ senāsanaṃ ūhananti pi ummihanti pi
Vin1/07813/ assosi kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya dārakasaddaṃ
Vin1/07814/ sutvāna āyasmantaṃ ānandaṃ āmantesi
Vin1/07815/ kiṃ nu kho so ānanda dārakassa saddoti/ atha kho āyasmā
Vin1/07816/ ānando bhagavato etam atthaṃ ārocesi/ saccaṃ kira bhikkhave
Vin1/07817/ bhikkhū jānaṃ ūnavīsativassaṃ puggalaṃ upasampādentīti
Vin1/07818/ saccaṃ bhagavā/ vigarahi buddho bhagavā/ kathaṃ
Vin1/07819/ hi nāma te bhikkhave moghapurisā jānaṃ ūnavīsativassaṃ
Vin1/07820/ puggalaṃ upasampādessanti/ ūnavīsativasso
Vin1/07821/ bhikkhave puggalo akkhamo hoti sītassa uṇhassa jighacchāya
Vin1/07822/ pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ duruttānaṃ
Vin1/07823/ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ
Vin1/07824/ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ
Vin1/07825/ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsakajātiko
Vin1/07826/ hoti/ vīsativasso kho bhikkhave puggalo khamo hoti
Vin1/07827/ sītassa uṇhassa/ pāṇaharānaṃ adhivāsakajātiko hoti/ netaṃ
Vin1/07828/ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā
Vin1/07829/ bhiyyobhāvāya/ vigarahitvā dhammiṃ kathaṃ katvā bhikkhū
Vin1/07830/ āmantesi/ na bhikkhave jānaṃ ūnavīsativasso puggalo
Vin1/07831/ upasampādetabbo/ yo upasampādeyya/ yathādhammo kāretabboti
Vin1/07833/ tena kho pana samayena aññataraṃ kulaṃ ahivātakarogena
Vin1/07834/ kālaṃkataṃ hoti/ tassa pitāputtakā sesā honti/ te bhikkhūsu
Vin1/07835/ pabbajitvā ekatova piṇḍāya caranti/ atha kho so
Vin1/07836/ dārako pituno bhikkhāya dinnāya upadhāvitvā etad avoca
Vin1/07837/ mayham pi tāta dehi/ mayham pi tāta dehīti/ manussā
Vin1/07901/ ujjhāyanti khīyanti vipācenti/ abrahmacārino ime samaṇā
Vin1/07902/ sakyaputtiyā/ ayaṃ dārako bhikkhuniyā jātoti/ assosuṃ
Vin1/07903/ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ
Vin1/07904/ vipācentānaṃ/ atha kho te bhikkhū bhagavato etam atthaṃ
Vin1/07905/ ārocesuṃ/ na bhikkhave ūnapannarasavasso dārako
Vin1/07906/ pabbājetabbo/ yo pabbājeyya/ āpatti dukkaṭassāti
Vin1/07907/ tena kho pana samayena āyasmato ānandassa upaṭṭhākakulaṃ
Vin1/07908/ saddhaṃ pasannaṃ ahivātakarogena kālaṃkataṃ
Vin1/07909/ hoti/ dve ca dārakā sesā honti/ te porāṇakena āciṇṇakappena
Vin1/07910/ bhikkhū passitvā upadhāvanti/ bhikkhū apasādenti/ te bhikkhūhi
Vin1/07911/ apasādiyamānā rodanti/ atha kho āyasmato ānandassa
Vin1/07912/ etad ahosi/ bhagavatā paññattaṃ na ūnapannarasavasso
Vin1/07913/ dārako pabbājetabboti/ ime ca dārakā ūnapannarasavassā
Vin1/07914/ kena nu kho upāyena ime dārakā na vinasseyyun ti
Vin1/07915/ atha kho āyasmā ānando bhagavato etam atthaṃ ārocesi
Vin1/07916/ ussahanti pana te ānanda dārakā kāke uṭṭepetun ti/ ussahanti
Vin1/07917/ bhagavāti/ atha kho bhagavā etasmiṃ nidāne
Vin1/07918/ etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi
Vin1/07919/ anujānami bhikkhave ūnapannarasavassaṃ dārakaṃ
Vin1/07920/ kākuṭṭepakaṃ pabbājetun ti
Vin1/07921/ tena kho pana samayena āyasmato upanandassa sakyaputtassa
Vin1/07922/ dve sāmaṇerā honti kaṇḍako ca mahako ca/ te
Vin1/07923/ aññamaññaṃ dūsesuṃ/ bhikkhū ujjhāyanti khīyanti vipācenti
Vin1/07924/ kathaṃ hi nāma sāmaṇerā evarūpaṃ anācāraṃ ācarissantīti
Vin1/07925/ bhagavato etam atthaṃ ārocesuṃ/ na bhikkhave
Vin1/07926/ ekena dve sāmaṇerā upaṭṭhāpetabbā/ yo upaṭṭhāpeyya
Vin1/07927/ āpatti dukkaṭassāti
Vin1/07928/ tena kho pana samayena bhagavā tattheva rājagahe
Vin1/07929/ vassaṃ vasi/ tattha hemantaṃ/ tattha gimhaṃ/ manussā
Vin1/07930/ ujjhāyanti khīyanti vipācenti/ āhundarikā samaṇānaṃ sakyaputtiyānaṃ
Vin1/07931/ disā andhakārā/ na imesaṃ disā pakkhāyantīti
Vin1/07932/ assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ
Vin1/07933/ khīyantānaṃ vipācentānaṃ/ atha kho te bhikkhū bhagavato
Vin1/07934/ etam atthaṃ ārocesuṃ/ atha kho bhagavā āyasmantaṃ
Vin1/07935/ ānandaṃ āmantesi/ gacchānanda apāpuraṇaṃ ādāya
Vin1/08001/ anupariveṇiyaṃ bhikkhūnaṃ ārocehi/ icchatāvuso
Vin1/08002/ bhagavā dakkhiṇāgiriṃ cārikaṃ pakkamituṃ/ yassāyasmato
Vin1/08003/ attho/ so āgacchatūti/ evaṃ bhanteti kho āyasmā
Vin1/08004/ ānando bhagavato paṭissutvā apāpuraṇaṃ ādāya anupariveṇiyaṃ
Vin1/08005/ bhikkhūnaṃ ārocesi/ icchatāvuso bhagavā dakkhiṇāgiriṃ
Vin1/08006/ cārikaṃ pakkamituṃ/ yassāyasmato attho/ so āgacchatūti
Vin1/08007/ bhikkhū evam āhaṃsu/ bhagavatā āvuso
Vin1/08008/ ānanda paññattaṃ dasa vassāni nissāya vatthuṃ/ dasavassena
Vin1/08009/ nissayaṃ dātuṃ/ tattha ca no gantabbaṃ bhavissati
Vin1/08010/ nissayo ca gahetabbo bhavissati/ ittaro ca vāso
Vin1/08011/ bhavissati/ puna ca paccāgantabbaṃ bhavissati/ puna ca
Vin1/08012/ nissayo gahetabbo bhavissati/ sace amhākaṃ ācariyupajjhāyā
Vin1/08013/ gamissanti/ mayam pi gamissāma/ no ce amhākaṃ
Vin1/08014/ ācariyupajjhāyā gamissanti/ mayam pi na gamissāma
Vin1/08015/ lahucittakatā no āvuso ānanda paññāyissatīti/ atha
Vin1/08016/ kho bhagavā ogaṇena bhikkhusaṃghena dakkhiṇāgiriṃ cārikaṃ
Vin1/08017/ pakkāmi/ atha kho bhagavā dakkhiṇāgirismiṃ yathābhirantaṃ
Vin1/08018/ viharitvā punad eva rājagahaṃ paccāgacchi
Vin1/08019/ atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi/ kiṃ nu
Vin1/08020/ kho ānanda tathāgato ogaṇena bhikkhusaṃghena dakkhiṇāgiriṃ
Vin1/08021/ cārikaṃ pakkantoti/ atha kho āyasmā ānando
Vin1/08022/ bhagavato etam atthaṃ ārocesi/ atha kho bhagavā etasmiṃ
Vin1/08023/ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū
Vin1/08024/ āmantesi/ anujānāmi bhikkhave vyattena bhikkhunā paṭibalena
Vin1/08025/ pañca vassāni nissāya vatthuṃ/ avyattena
Vin1/08026/ yāvajīvaṃ/ pañcahi bhikkhave aṅgehi samannāgatena
Vin1/08027/ bhikkhunā na anissitena vatthabbaṃ/ na asekhena sīlakkhandhena
Vin1/08028/ samannāgato hoti/ imehi
Vin1/08029/ kho bhikkhave pañcahaṅgehi samannāgatena bhikkhunā na
Vin1/08030/ anissitena vatthabbaṃ/ pañcahi bhikkhave aṅgehi samannāgatena
Vin1/08031/ bhikkhunā anissitena vatthabbaṃ/ asekhena
Vin1/08032/ imehi kho bhikkhave pañcahaṅgehi samannāgatena
Vin1/08033/ bhikkhunā anissitena vatthabbaṃ/ aparehi
Vin1/08034/ pi bhikkhave pañcahaṅgehi samannāgatena bhikkhunā na
Vin1/08035/ anissitena vatthabbaṃ/ assaddho hoti
Vin1/08036/ imehi kho bhikkhave pañcahaṅgehi samannāgatena bhikkhunā
Vin1/08037/ na anissitena vatthabbaṃ/ pañcahi bhikkhave aṅgehi
Vin1/08038/ samannāgatena/ bhikkhunā/ anissitena vatthabbaṃ/ saddho
Vin1/08101/ hoti/ imehi kho bhikkhave pañcahaṅgehi
Vin1/08102/ samannāgatena bhikkhunā anissitena vatthabbaṃ
Vin1/08103/ aparehi pi/ na anissitena vatthabbaṃ/ adhisīle
Vin1/08104/ imehi kho/ na anissitena vatthabbaṃ
Vin1/08105/ pañcahi/ anissitena vatthabbaṃ/ na adhisīle
Vin1/08106/ imehi kho/ anissitena vatthabbaṃ
Vin1/08107/ aparehi pi/ na anissitena vatthabbaṃ/ āpattiṃ
Vin1/08108/ imehi kho/ na anissitena vatthabbaṃ
Vin1/08109/ pañcahi/ anissitena vatthabbaṃ/ āpattiṃ
Vin1/08110/ imehi kho/ anissitena vatthabbaṃ
Vin1/08111/ aparehi pi/ na anissitena vatthabbaṃ/ āpattiṃ
Vin1/08112/ ūnapañcavasso hoti/ imehi kho/ na
Vin1/08113/ anissitena vatthabbaṃ/ pañcahi/ anissitena vatthabbaṃ
Vin1/08114/ āpattiṃ/ pañcavasso vā hoti atirekapañcavasso
Vin1/08115/ vā/ imehi kho/ anissitena vatthabbaṃ
Vin1/08116/ chahi/ na anissitena vatthabbaṃ/ na asekhena
Vin1/08117/ ūnapañcavasso hoti/ imehi kho bhikkhave
Vin1/08118/ chahaṅgehi samannāgatena bhikkhunā na anissitena
Vin1/08119/ vatthabbaṃ/ chahi/ anissitena vatthabbaṃ/ asekhena
Vin1/08120/ pañcavasso vā hoti atirekapañcavasso
Vin1/08121/ vā/ imehi kho/ anissitena vatthabbaṃ
Vin1/08122/ aparehi pi bhikkhave chahaṅgehi/ na anissitena vatthabbaṃ
Vin1/08123/ assaddho/ ūnapañcavasso
Vin1/08124/ hoti/ imehi kho/ na anissitena vatthabbaṃ/ chahi
Vin1/08125/ anissitena vatthabbaṃ/ saddho
Vin1/08126/ pañcavasso vā hoti atirekapañcavasso vā/ imehi kho
Vin1/08127/ anissitena vatthabbaṃ/ aparehi pi/ na anissitena
Vin1/08128/ vatthabbaṃ/ adhisīle/ ūnapañcavasso
Vin1/08129/ hoti/ imehi kho/ na anissitena vatthabbaṃ/ chahi
Vin1/08130/ anissitena vatthabbaṃ/ na adhisīle/ pañcavasso
Vin1/08131/ vā hoti atirekapañcavasso vā/ imehi kho/ anissitena
Vin1/08132/ vatthabbaṃ/ aparehi pi/ na anissitena vatthabbaṃ
Vin1/08133/ āpattiṃ/ ūnapañcavasso
Vin1/08134/ hoti/ imehi kho/ na anissitena vatthabbaṃ/ chahi
Vin1/08135/ anissitena vatthabbaṃ/ āpattiṃ
Vin1/08136/ pañcavasso vā hoti atirekapañcavasso vā/ imehi kho
Vin1/08137/ anissitena vatthabban ti
Vin1/08138/ abhayūvarabhāṇavāraṃ niṭṭhitaṃ
Vin1/08201/ atha kho bhagavā rājagahe yathābhirantaṃ viharitvā
Vin1/08202/ yena kapilavatthu tena cārikaṃ pakkāmi/ anupubbena
Vin1/08203/ cārikaṃ caramāno yena kapilavatthu tad avasari/ tatra
Vin1/08204/ sudaṃ bhagavā sakkesu viharati kapilavatthusmiṃ
Vin1/08205/ nigrodhārāme/ atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā
Vin1/08206/ pattacīvaraṃ ādāya yena suddhodanassa sakkassa
Vin1/08207/ nivesanaṃ tenupasaṃkami/ upasaṃkamitvā paññatte
Vin1/08208/ āsane nisīdi/ atha kho rāhulamātā devī rāhulakumāraṃ
Vin1/08209/ etad avoca/ eso te rāhula pitā/ gacchassu dāyajjaṃ
Vin1/08210/ yācāhīti/ atha kho rāhulo kumāro yena bhagavā tenupasaṃkami
Vin1/08211/ upasaṃkamitvā bhagavato purato aṭṭhāsi sukhā
Vin1/08212/ te samaṇa chāyāti/ atha kho bhagavā uṭṭhāyāsanā
Vin1/08213/ pakkāmi/ atha kho rāhulo kumāro bhagavantaṃ piṭṭhito
Vin1/08214/ piṭṭhito anubandhi dāyajjaṃ me samaṇa dehi/ dāyajjaṃ
Vin1/08215/ me samaṇa dehīti/ atha kho bhagavā āyasmantaṃ sāriputtaṃ
Vin1/08216/ āmantesi/ tena hi tvaṃ sāriputta rāhulakumāraṃ
Vin1/08217/ pabbājehīti/ kathāhaṃ bhante rāhulakumāraṃ pabbājemīti
Vin1/08218/ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe
Vin1/08219/ dhammiṃ kathaṃ katvā bhikkhū āmantesi/ anujānāmi bhikkhave
Vin1/08220/ tīhi saraṇagamanehi sāmaṇerapabbajjaṃ/ evañ
Vin1/08221/ ca pana bhikkhave pabbājetabbo/ paṭhamaṃ kesamassuṃ
Vin1/08222/ ohārāpetvā kāsāyāni vatthāni acchādāpetvā ekaṃsaṃ uttarāsaṅgaṃ
Vin1/08223/ kārāpetvā bhikkhūnaṃ pāde vandāpetvā ukkuṭikaṃ
Vin1/08224/ nisīdāpetvā añjaliṃ paggaṇhāpetvā evaṃ vadehīti vattabbo
Vin1/08225/ buddhaṃ saraṇaṃ gacchāmi/ dhammaṃ saraṇaṃ gacchāmi
Vin1/08226/ saṃghaṃ saraṇaṃ gacchāmi/ dutiyam pi/ tatiyam pi
Vin1/08227/ buddhaṃ saraṇaṃ gacchāmi/ tatiyam pi dhammaṃ saraṇaṃ
Vin1/08228/ gacchāmi/ tatiyam pi saṃghaṃ saraṇaṃ gacchāmīti/ anujānāmi
Vin1/08229/ bhikkhave imehi tīhi saraṇagamanehi sāmaṇerapabbajjan
Vin1/08230/ ti/ atha kho āyasmā sāriputto rāhulakumāraṃ
Vin1/08231/ pabbājesi/ atha kho suddhodano sakko yena bhagavā
Vin1/08232/ tenupasaṃkami/ upasaṃkamitvā bhagavantaṃ abhivādetvā
Vin1/08233/ ekamantaṃ nisīdi/ ekamantaṃ nisinno kho suddhodano
Vin1/08234/ sakko bhagavantaṃ etad avoca/ ekāhaṃ bhante bhagavantaṃ
Vin1/08235/ varaṃ yācāmīti/ atikkantavarā kho gotama tathāgatāti
Vin1/08236/ yañ ca bhante kappati yañ ca anavajjan ti/ vadehi
Vin1/08237/ gotamāti/ bhagavati me bhante pabbajite anappakaṃ
Vin1/08238/ dukkhaṃ ahosi/ tathā nande/ adhimattaṃ rāhule/ puttapemaṃ
Vin1/08301/ bhante chaviṃ chindati/ chaviṃ chetvā cammaṃ
Vin1/08302/ chindati/ cammaṃ chetvā maṃsaṃ chindati/ maṃsaṃ chetvā
Vin1/08303/ nhāruṃ chindati/ nhāruṃ chetvā aṭṭhiṃ chindati/ aṭṭhiṃ
Vin1/08304/ chetvā aṭṭhimiñjaṃ āhacca tiṭṭhati/ sādhu bhante ayyā ananuññātaṃ
Vin1/08305/ mātāpitūhi puttaṃ na pabbājeyyun ti/ atha
Vin1/08306/ kho bhagavā suddhodanaṃ sakkaṃ dhammiyā kathāya
Vin1/08307/ sandassesi samādapesi samuttejesi sampahaṃsesi/ atha kho
Vin1/08308/ suddhodano sakko bhagavatā dhammiyā kathāya sandassito
Vin1/08309/ samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ
Vin1/08310/ abhivādetvā padakkhiṇaṃ katvā pakkāmi/ atha kho
Vin1/08311/ bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ
Vin1/08312/ katvā/ bhikkhū/ āmantesi/ na bhikkhave ananuññāto mātāpitūhi
Vin1/08313/ putto pabbājetabbo/ yo pabbājeyya/ āpatti dukkaṭassāti
Vin1/08315/ atha kho bhagavā kapilavatthusmiṃ yathābhirantaṃ viharitvā
Vin1/08316/ yena sāvatthi tena cārikaṃ pakkāmi/ anupubbena
Vin1/08317/ cārikaṃ caramāno yena sāvatthi tad avasari/ tatra sudaṃ
Vin1/08318/ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
Vin1/08319/ ārāme/ tena kho pana samayena āyasmato
Vin1/08320/ sāriputtassa upaṭṭhākakulaṃ āyasmato sāriputtassa santike
Vin1/08321/ dārakaṃ pāhesi imaṃ dārakaṃ thero pabbājetūti/ atha
Vin1/08322/ kho āyasmato sāriputtassa etad ahosi/ bhagavatā sikkhāpadaṃ
Vin1/08323/ paññattaṃ na ekena dve sāmaṇerā upaṭṭhāpetabbāti
Vin1/08324/ ayañ ca me rāhulo sāmaṇero/ kathaṃ nu kho mayā
Vin1/08325/ paṭipajjitabban ti/ bhagavato etam atthaṃ ārocesi/ anujānāmi
Vin1/08326/ bhikkhave vyattena bhikkhunā paṭibalena ekena dve
Vin1/08327/ sāmaṇere upaṭṭhāpetuṃ/ yāvatake vā pana ussahati ovadituṃ
Vin1/08328/ anusāsituṃ/ tāvatake upaṭṭhāpetun ti
Vin1/08329/ atha kho sāmaṇerānaṃ etad ahosi/ kati nu kho amhākaṃ
Vin1/08330/ sikkhāpadāni/ kattha ca amhehi sikkhitabban ti/ bhagavato
Vin1/08331/ etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave sāmaṇerānaṃ
Vin1/08332/ dasa sikkhāpadāni/ tesu ca sāmaṇerehi sikkhituṃ/ pāṇātipātā
Vin1/08333/ veramaṇī/ adinnādānā veramaṇī/ abrahmacariyā
Vin1/08334/ veramaṇī/ musāvādā veramaṇī/ surāmerayamajjapamādaṭṭhānā
Vin1/08335/ veramaṇī/ vikālabhojanā veramaṇī
Vin1/08336/ naccagītavāditavisūkadassanā veramaṇī/ mālāgandhavilepanadhāraṇamaṇḍanavibh
Vin1/08401/ veramaṇī/ uccāsayanamahāsayanā veramaṇī/ jātarūparajatapaṭiggahaṇā
Vin1/08402/ veramaṇī/ anujānāmi/ bhikkhave
Vin1/08403/ sāmaṇerānaṃ imāni dasa sikkhāpadāni/ imesu ca sāmaṇerehi
Vin1/08404/ sikkhitun ti
Vin1/08405/ tena kho pana samayena sāmaṇerā bhikkhūsu agāravā
Vin1/08406/ appatissā asabhāgavuttino viharanti/ bhikkhū ujjhāyanti
Vin1/08407/ khīyanti vipācenti/ kathaṃ hi nāma sāmaṇerā bhikkhūsu
Vin1/08408/ agāravā appatissā asabhāgavuttino viharissantīti/ bhagavato
Vin1/08409/ etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave pañcahaṅgehi
Vin1/08410/ samannāgatassa sāmaṇerassa daṇḍakammaṃ kātuṃ
Vin1/08411/ bhikkhūnaṃ alābhāya parisakkati/ bhikkhūnaṃ anatthāya
Vin1/08412/ parisakkati/ bhikkhūnaṃ avāsāya parisakkati/ bhikkhū akkosati
Vin1/08413/ paribhāsati/ bhikkhū bhikkhūhi bhedeti/ anujānāmi
Vin1/08414/ bhikkhave imehi pañcahaṅgehi samannāgatassa sāmaṇerassa
Vin1/08415/ daṇḍakammaṃ kātun ti/ atha kho bhikkhūnaṃ
Vin1/08416/ etad ahosi/ kiṃ nu kho daṇḍakammaṃ kātabban ti/ bhagavato
Vin1/08417/ etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave āvaraṇaṃ
Vin1/08418/ kātun ti/ tena kho pana samayena bhikkhū sāmaṇerānaṃ
Vin1/08419/ sabbaṃ saṃghārāmaṃ āvaraṇaṃ karonti/ sāmaṇerā
Vin1/08420/ ārāmaṃ pavisituṃ alabhamānā pakkamanti pi vibbhamanti
Vin1/08421/ pi titthiyesu pi saṃkamanti/ bhagavato etam atthaṃ ārocesuṃ
Vin1/08422/ na bhikkhave sabbo saṃghārāmo āvaraṇaṃ kātabbo
Vin1/08423/ yo kareyya/ āpatti dukkaṭassa/ anujānāmi bhikkhave yattha
Vin1/08424/ vā vasati/ yattha vā paṭikkamati/ tattha āvaraṇaṃ kātun ti
Vin1/08425/ tena kho pana samayena bhikkhū sāmaṇerānaṃ mukhadvārakaṃ
Vin1/08426/ āhāraṃ āvaraṇaṃ karonti/ manussā yāgupānam
Vin1/08427/ pi saṃghabhattam pi karontā sāmaṇere evaṃ vadanti
Vin1/08428/ etha bhante yāguṃ pivatha/ etha bhante bhattaṃ bhuñjathāti
Vin1/08429/ sāmaṇerā evaṃ vadanti/ nāvuso labbhā/ bhikkhūhi
Vin1/08430/ āvaraṇaṃ katan ti/ manussā ujjhāyanti khīyanti vipācenti
Vin1/08431/ kathaṃ hi nāma bhaddantā sāmaṇerānaṃ mukhadvārakaṃ
Vin1/08432/ āhāraṃ āvaraṇaṃ karissantīti/ bhagavato etam atthaṃ arocesuṃ
Vin1/08433/ na bhikkhave mukhadvārako āhāro āvāraṇaṃ kātabbo
Vin1/08434/ yo kareyya/ āpatti dukkaṭassāti
Vin1/08435/ daṇḍakammavatthuṃ niṭṭhitaṃ
Vin1/08436/ tena kho pana samayena chabbaggiyā bhikkhū upajjhāye
Vin1/08501/ anāpucchā sāmaṇerānaṃ āvaraṇaṃ karonti/ upajjhāyā
Vin1/08502/ gavesanti kathaṃ nu kho amhākaṃ sāmaṇerā na dissantīti
Vin1/08503/ bhikkhū evam āhaṃsu/ chabbaggiyehi āvuso bhikkhūhi
Vin1/08504/ āvaraṇaṃ katan ti/ upajjhāyā ujjhāyanti khīyanti vipācenti
Vin1/08505/ kathaṃ hi nāma chabbaggiyā bhikkhū amhe anāpucchā
Vin1/08506/ amhākaṃ sāmaṇerānaṃ āvaraṇaṃ karissantīti/ bhagavato
Vin1/08507/ etam atthaṃ ārocesuṃ/ na bhikkhave upajjhāye anāpucchā
Vin1/08508/ āvaraṇaṃ kātabbaṃ/ yo kareyya/ āpatti dukkaṭassāti
Vin1/08510/ tena kho pana samayena chabbagiyā bhikkhū therānaṃ
Vin1/08511/ bhikkhūnaṃ sāmaṇere apalāḷenti/ therā sāmaṃ dantakaṭṭham
Vin1/08512/ pi mukhodakam pi gaṇhantā kilamanti/ bhagavato
Vin1/08513/ etam atthaṃ ārocesuṃ/ na bhikkhave aññassa parisā apalāḷetabbā
Vin1/08514/ yo apalāḷeyya/ āpatti dukkaṭassāti
Vin1/08515/ tena kho pana samayena āyasmato upanandassa sakyaputtassa
Vin1/08516/ kaṇḍako nāma sāmaṇero kaṇḍakaṃ nāma
Vin1/08517/ bhikkhuniṃ dūsesi/ bhikkhū ujjhāyanti khīyanti vipācenti
Vin1/08518/ kathaṃ hi nāma sāmaṇero evarūpaṃ anācāraṃ ācarissatīti
Vin1/08519/ bhagavato etam atthaṃ ārocesuṃ/ anujānāmi
Vin1/08520/ bhikkhave dasahaṅgehi/ samannāgataṃ/ sāmaṇeraṃ nāsetuṃ
Vin1/08521/ pāṇātipātī hoti/ adinnādāyī hoti/ abrahmacārī hoti
Vin1/08522/ musāvādī hoti/ majjapāyī hoti/ buddhassa avaṇṇaṃ bhāsati
Vin1/08523/ dhammassa avaṇṇaṃ bhāsati/ saṃghassa avaṇṇaṃ bhāsati
Vin1/08524/ micchādiṭṭhiko hoti/ bhikkhunīdūsako hoti/ anujānāmi bhikkhave
Vin1/08525/ imehi dasahaṅgehi samannāgataṃ sāmaṇeraṃ nāsetun
Vin1/08526/ ti
Vin1/08527/ tena kho pana samayena aññataro paṇḍako bhikkhūsu
Vin1/08528/ pabbajito hoti/ so daharedahare bhikkhū upasaṃkamitvā
Vin1/08529/ evaṃ vadeti/ etha maṃ āyasmanto dūsethāti/ bhikkhū
Vin1/08530/ apasādenti/ nassa paṇḍaka/ vinassa paṇḍaka/ ko tayā atthoti
Vin1/08531/ so bhikkhūhi apasādito mahantemahante moligalle sāmaṇere
Vin1/08532/ upasaṃkamitvā evaṃ vadeti/ etha maṃ āvuso
Vin1/08533/ dūsethāti/ sāmaṇerā apasādenti/ nassa paṇḍaka/ vinassa
Vin1/08534/ paṇḍaka/ ko tayā atthoti/ so sāmaṇerehi apasādito hatthibhaṇḍe
Vin1/08535/ assabhaṇḍe upasaṃkamitvā evaṃ vadeti/ etha maṃ
Vin1/08601/ āvuso dūsethāti/ hatthibhaṇḍā assabhaṇḍā dūsesuṃ
Vin1/08602/ te ujjhāyanti khīyanti vipācenti/ paṇḍakā ime samaṇā sakyaputtiyā
Vin1/08603/ ye pi imesaṃ na paṇḍakā/ te pi paṇḍake dūsenti
Vin1/08604/ evaṃ ime sabbeva abrahmacārinoti/ assosuṃ kho bhikkhū
Vin1/08605/ hatthibhaṇḍānaṃ assabhaṇḍānaṃ ujjhāyantānaṃ khīyantānaṃ
Vin1/08606/ vipācentānaṃ/ atha kho te bhikkhū bhagavato
Vin1/08607/ etam atthaṃ ārocesuṃ/ paṇḍako bhikkhave anupasampanno
Vin1/08608/ na upasampādetabbo/ upasampanno nāsetabboti
Vin1/08610/ tena kho pana samayena aññataro purāṇakulaputto khīṇakolañño
Vin1/08611/ sukhumālo hoti/ atha kho tassa purāṇakulaputtassa
Vin1/08612/ khīṇakolaññassa etad ahosi/ ahaṃ kho sukhumālo na paṭibalo
Vin1/08613/ anadhigataṃ vā bhogaṃ adhigantuṃ adhigataṃ vā
Vin1/08614/ bhogaṃ phātikātuṃ/ kena nu kho ahaṃ upāyena sukhañ
Vin1/08615/ ca jīveyyaṃ na ca kilameyyan ti/ atha kho tassa purāṇakulaputtassa
Vin1/08616/ khīṇakolaññassa etad ahosi/ ime kho samaṇā
Vin1/08617/ sakyaputtiyā sukhasīlā sukhasamācārā subhojanāni bhuñjitvā
Vin1/08618/ nivātesu sayanesu sayanti/ yaṃ nūnāhaṃ sāmaṃ pattacīvaraṃ
Vin1/08619/ paṭiyādetvā kesamassuṃ ohāretvā kāsāyāni vatthāni
Vin1/08620/ acchādetvā ārāmaṃ gantvā bhikkhūhi saddhiṃ saṃvaseyyan
Vin1/08621/ ti/ atha kho so purāṇakulaputto khīṇakolañño sāmaṃ
Vin1/08622/ pattacīvaraṃ paṭiyādetvā kesamassuṃ ohāretvā kāsāyāni vatthāni
Vin1/08623/ acchādetvā ārāmaṃ gantvā bhikkhū abhivādeti/ bhikkhū
Vin1/08624/ evaṃ āhaṃsu/ kativassosi tvaṃ āvusoti/ kiṃ etaṃ
Vin1/08625/ āvuso kativasso nāmāti/ ko pana te āvuso upajjhāyoti
Vin1/08626/ kiṃ etaṃ āvuso upajjhāyo nāmāti/ bhikkhū āyasmantaṃ
Vin1/08627/ upāliṃ etad avocum/ iṅghāvuso upāli imaṃ pabbajitaṃ
Vin1/08628/ anuyuñjāhīti/ atha kho so purāṇakulaputto khīṇakolañño
Vin1/08629/ āyasmatā upālinā anuyuñjiyamāno etam atthaṃ ārocesi
Vin1/08630/ āyasmā upāli bhikkhūnaṃ etam atthaṃ ārocesi/ bhikkhū
Vin1/08631/ bhagavato etam atthaṃ ārocesuṃ/ theyyasaṃvāsako
Vin1/08632/ bhikkhave anupasampanno na upasampādetabbo/ upasampanno
Vin1/08633/ nāsetabbo/ titthiyapakkantako bhikkhave
Vin1/08634/ anupasampanno na upasampādetabbo/ upasampanno nāsetabboti
Vin1/08636/ tena kho pana samayena aññataro nāgo nāgayoniyā aṭṭiyati
Vin1/08701/ harāyati jigucchati/ atha kho tassa nāgassa etad ahosi
Vin1/08702/ kena nu kho ahaṃ upāyena nāgayoniyā ca parimucceyyaṃ
Vin1/08703/ khippañ ca manussattaṃ paṭilabheyyan ti/ atha kho tassa
Vin1/08704/ nāgassa etad ahosi/ ime kho samaṇā sakyaputtiyā dhammacārino
Vin1/08705/ samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā
Vin1/08706/ sace kho ahaṃ samaṇesu sakyaputtiyesu pabbajeyyaṃ
Vin1/08707/ evāhaṃ nāgayoniyā ca parimucceyyaṃ khippañ ca
Vin1/08708/ manussattaṃ paṭilabheyyan ti/ atha kho so nāgo māṇavakavaṇṇena
Vin1/08709/ bhikkhū upasaṃkamitvā pabbajjaṃ yāci/ taṃ
Vin1/08710/ bhikkhū pabbājesuṃ upasampādesuṃ/ tena kho pana samayena
Vin1/08711/ so nāgo aññatarena bhikkhunā saddhiṃ paccantime
Vin1/08712/ vihāre paṭivasati/ atha kho so bhikkhu rattiyā paccūsasamayaṃ
Vin1/08713/ paccuṭṭhāya ajjhokāse caṅkamati/ atha kho so nāgo
Vin1/08714/ tassa bhikkhuno nikkhante vissaṭṭho niddaṃ okkami/ sabbo
Vin1/08715/ vihāro ahinā puṇṇo/ vātapānehi bhogā nikkhantā honti
Vin1/08716/ atha kho so bhikkhu vihāraṃ pavisissāmīti kavāṭaṃ paṇāmento
Vin1/08717/ addasa sabbaṃ vihāraṃ ahinā puṇṇaṃ/ vātapānehi
Vin1/08718/ bhoge nikkhante/ disvāna bhīto vissaraṃ akāsi/ bhikkhū
Vin1/08719/ upadhāvitvā taṃ bhikkhuṃ etad avocuṃ/ kissa tvaṃ
Vin1/08720/ āvuso vissaraṃ akāsīti/ ayaṃ āvuso sabbo vihāro ahinā
Vin1/08721/ puṇṇo/ vātapānehi bhogā nikkhantāti/ atha kho so nāgo
Vin1/08722/ tena saddena paṭibujjhitvā sake āsane nisīdi/ bhikkhū evaṃ
Vin1/08723/ āhaṃsu/ kosi tvaṃ āvusoti/ ahaṃ bhante nāgoti/ kissa
Vin1/08724/ pana tvaṃ āvuso evarūpaṃ akāsīti/ atha kho so nāgo bhikkhūnaṃ
Vin1/08725/ etam atthaṃ ārocesi/ bhikkhū bhagavato etam
Vin1/08726/ atthaṃ ārocesuṃ/ atha kho bhagavā etasmiṃ nidāne
Vin1/08727/ etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā
Vin1/08728/ taṃ nāgaṃ etad avoca/ tumhe khvattha nāgā avirūḷhidhammā
Vin1/08729/ imasmiṃ dhammavinaye/ gaccha tvaṃ nāga tattheva
Vin1/08730/ cātuddase pannarase aṭṭhamiyā ca pakkhassa uposathaṃ
Vin1/08731/ upavasa/ evaṃ tvaṃ nāgayoniyā ca parimuccissasi
Vin1/08732/ khippañ ca manussattaṃ paṭilabhissasīti/ atha kho so nāgo
Vin1/08733/ avirūḷhidhammo kirāhaṃ imasmiṃ dhammavinayeti dukkhī
Vin1/08734/ dummano assūni pavattayamāno vissaraṃ karitvā pakkāmi
Vin1/08735/ atha kho bhagavā bhikkhū āmantesi/ dveme bhikkhave
Vin1/08736/ paccayā nāgassa sabhāvapātukammāya/ yadā ca sajātiyā
Vin1/08737/ methunaṃ dhammaṃ paṭisevati/ yadā ca vissaṭṭho niddaṃ
Vin1/08738/ okkamati/ ime kho bhikkhave dve paccayā nāgassa
Vin1/08801/ sabhāvapātukammāya/ tiracchānagato bhikkhave anupasampanno
Vin1/08802/ na upasampādetabbo/ upasampanno nāsetabboti
Vin1/08804/ tena kho pana samayena aññataro māṇavako mātaraṃ
Vin1/08805/ jīvitā voropesi/ so tena pāpakena kammena aṭṭiyati harāyati
Vin1/08806/ jigucchati/ atha kho tassa māṇavakassa etad ahosi
Vin1/08807/ kena nu kho ahaṃ upāyena imassa pāpassa kammassa nikkhantiṃ
Vin1/08808/ kareyyan ti/ atha kho tassa māṇavakassa etad
Vin1/08809/ ahosi/ ime kho samaṇā sakyaputtiyā dhammacārino samacārino
Vin1/08810/ brahmacārino saccavādino sīlavanto kalyāṇadhammā
Vin1/08811/ sace kho ahaṃ samaṇesu sakyaputtiyesu pabbajeyyaṃ/ evāhaṃ
Vin1/08812/ imassa pāpassa kammassa nikkhantiṃ kareyyan ti
Vin1/08813/ atha kho so māṇavako bhikkhū upasaṃkamitvā pabbajjaṃ
Vin1/08814/ yāci/ bhikkhū āyasmantaṃ upāliṃ etad avocuṃ/ pubbe
Vin1/08815/ pi kho āvuso upāli nāgo māṇavakavaṇṇena bhikkhūsu
Vin1/08816/ pabbajito/ iṅghāvuso upāli imaṃ māṇavakaṃ anuyuñjāhīti
Vin1/08817/ atha kho so māṇavako āyasmatā upālinā anuyuñjiyamāno
Vin1/08818/ etam atthaṃ ārocesi/ āyasmā upāli bhikkhūnaṃ etam
Vin1/08819/ atthaṃ ārocesi/ bhikkhū bhagavato etam atthaṃ ārocesuṃ
Vin1/08820/ mātughātako bhikkhave anupasampanno na upasampādetabbo
Vin1/08821/ upasampanno nāsetabboti
Vin1/08822/ tena kho pana samayena aññataro māṇavako pitaraṃ jīvitā
Vin1/08823/ voropesi/ so tena pāpakena kammena
Vin1/08824/ bhikkhū bhagavato etam atthaṃ ārocesuṃ/ pitughātako
Vin1/08825/ bhikkhave anupasampanno na upasampādetabbo/ upasampanno
Vin1/08826/ nāsetabboti
Vin1/08827/ tena kho pana samayena sambahulā bhikkhū sāketā
Vin1/08828/ sāvatthiṃ addhānamaggapaṭipannā honti/ antarā magge
Vin1/08829/ corā nikkhamitvā ekacce bhikkhū acchindiṃsu/ ekacce bhikkhū
Vin1/08830/ haniṃsu/ sāvatthiyā rājabhaṭā nikkhamitvā ekacce
Vin1/08831/ core aggahesuṃ/ ekacce corā palāyiṃsu/ ye te palāyiṃsu
Vin1/08832/ te bhikkhūsu pabbajiṃsu/ ye te gahitā/ te vadhāya onīyanti
Vin1/08833/ addasaṃsu kho te pabbajitā te core vadhāya onīyamāne
Vin1/08834/ disvāna evaṃ āhaṃsu/ sādhu kho mayaṃ palāyimhā
Vin1/08835/ sacāca mayaṃ gayheyyāma/ mayam pi evam eva haññeyyāmāti
Vin1/08901/ bhikkhū evaṃ āhaṃsu/ kim pana tumhe āvuso
Vin1/08902/ akatthāti/ atha kho te pabbajitā bhikkhūnaṃ etam
Vin1/08903/ atthaṃ ārocesuṃ/ bhikkhū bhagavato etam atthaṃ ārocesuṃ
Vin1/08904/ arahanto ete bhikkhave bhikkhū/ arahantaghātako
Vin1/08905/ bhikkhave anupasampanno na upasampādetabbo/ upasampanno
Vin1/08906/ nāsetabboti
Vin1/08907/ tena kho pana samayena sambahulā bhikkhuniyo sāketā
Vin1/08908/ sāvatthiṃ addhānamaggapaṭipannā honti/ antarā magge
Vin1/08909/ corā nikkhamitvā ekaccā bhikkhuniyo acchindiṃsu/ ekaccā
Vin1/08910/ bhikkhuniyo dūsesuṃ/ sāvatthiyā rājabhaṭā/ i
Vin1/08911/ bhikkhū bhagavato etam atthaṃ ārocesuṃ/ bhikkhunīdūsako
Vin1/08912/ bhikkhave/ anupasampanno na upasampādetabbo
Vin1/08913/ upasampanno nāsetabbo/ saṃghabhedako bhikkhave
Vin1/08914/ anupasampanno na upasampādetabbo/ upasampanno
Vin1/08915/ nāsetabbo/ lohituppādako bhikkhave anupasampanno na
Vin1/08916/ upasampādetabbo/ upasampanno nāsetabboti
Vin1/08917/ tena kho pana samayena aññataro ubhatovyañjanako bhikkhūsu
Vin1/08918/ pabbajito hoti/ so karoti pi kārāpeti pi/ bhagavato
Vin1/08919/ etam atthaṃ ārocesuṃ/ ubhatovyañjanako bhikkhave
Vin1/08920/ anupasampanno na upasampādetabbo/ upasampanno nāsetabboti
Vin1/08922/ tena kho pana samayena bhikkhū anupajjhāyakaṃ upasampādenti
Vin1/08923/ bhagavato etam atthaṃ ārocesuṃ/ na bhikkhave
Vin1/08924/ anupajjhāyako upasampādetabbo/ yo upasampādeyya
Vin1/08925/ āpatti dukkaṭassāti/ tena kho pana samayena
Vin1/08926/ bhikkhū saṃghena upajjhāyena upasampādenti/ bhagavato
Vin1/08927/ etam atthaṃ ārocesuṃ/ na bhikkhave saṃghena upajjhāyena
Vin1/08928/ upasampādetabbo/ yo upasampādeyya/ āpatti
Vin1/08929/ dukkaṭassāti/ tena kho pana samayena bhikkhū gaṇena
Vin1/08930/ upajjhāyena upasampādenti/ bhagavato etam atthaṃ
Vin1/08931/ ārocesuṃ/ na bhikkhave gaṇena upajjhāyena upasampādetabbo
Vin1/08932/ yo upasampādeyya/ āpatti dukkaṭassāti/ tena
Vin1/08933/ kho pana samayena bhikkhū paṇḍakupajjhāyena upasampādenti
Vin1/08934/ gha/ theyyasaṃvāsakupajjhāyena upasampādenti
Vin1/08935/ titthiyapakkantakupajjhāyena up/ tiracchānagatupajjhāyena
Vin1/09001/ up/ mātughātakupajjhāyena/ up/ pitughātakupajjhāyena
Vin1/09002/ up/ arahantaghātakupajjhāyena up/ bhikkhunīdūsakupajjhāyena
Vin1/09003/ up/ saṃghabhedakupajjhāyena up/ lohituppādakupajjhāyena
Vin1/09004/ up/ ubhatovyañjanakupajjhāyena upasampādenti
Vin1/09005/ bhagavato etam atthaṃ ārocesum/ na bhikkhave paṇḍakupajjhāyena
Vin1/09006/ upasampādetabbo/ na theyyasaṃvāsakupajjhāyena
Vin1/09007/ upasampādetabbo/ na ubhatovyañjanakupajjhāyena
Vin1/09008/ upasampādetabbo/ yo upasampādeyya
Vin1/09009/ āpatti dukkaṭassāti
Vin1/09010/ tena kho pana samayena bhikkhū apattakaṃ upasampādenti
Vin1/09011/ hatthesu piṇḍāya caranti/ manussā ujjhāyanti khīyanti
Vin1/09012/ vipācenti/ seyyathāpi titthiyāti/ bhagavato etam
Vin1/09013/ atthaṃ ārocesuṃ/ na bhikkhave apattako upasampādetabbo
Vin1/09014/ yo upasampādeyya/ āpatti dukkaṭassāti/ tena
Vin1/09015/ kho pana samayena bhikkhū acīvarakaṃ upasampādenti
Vin1/09016/ naggā piṇḍāya caranti/ manussā ujjhāyanti khīyanti vipācenti
Vin1/09017/ seyyathāpi titthiyāti/ bhagavato etam atthaṃ ārocesuṃ
Vin1/09018/ na bhikkhave acīvarako upasampādetabbo/ yo
Vin1/09019/ upasampādeyya/ āpatti dukkaṭassāti/ tena kho pana
Vin1/09020/ samayena bhikkhū apattacīvarakaṃ upasampādenti/ naggā
Vin1/09021/ hatthesu piṇḍāya caranti/ manussā ujjhāyanti khīyanti vipācenti
Vin1/09022/ seyyathāpi titthiyāti/ bhagavato etam atthaṃ
Vin1/09023/ ārocesuṃ/ na bhikkhave apattacīvarako upasampādetabbo
Vin1/09024/ yo upasampādeyya/ āpatti dukkaṭassāti/ tena
Vin1/09025/ kho pana samayena bhikkhū yācitakena pattena upasampādenti
Vin1/09026/ upasampanne pattaṃ paṭiharanti/ hatthesu piṇḍāya
Vin1/09027/ caranti/ manussā ujjhāyanti khīyanti vipācenti/ seyyathāpi
Vin1/09028/ titthiyāti/ bhagavato etam atthaṃ ārocesum/ na bhikkhave
Vin1/09029/ yācitakena pattena upasampādetabbo/ yo upasampādeyya
Vin1/09030/ āpatti dukkaṭassāti/ tena kho pana
Vin1/09031/ samayena bhikkhū yācitakena cīvarena upasampādenti/ upasampanne
Vin1/09032/ cīvaraṃ paṭiharanti/ naggā piṇḍāya caranti/ manussā
Vin1/09033/ ujjhāyanti khīyanti vipācenti/ seyyathāpi titthiyāti
Vin1/09034/ bhagavato etam atthaṃ ārocesuṃ/ na bhikkhave yācitakena
Vin1/09035/ cīvarena upasampādetabbo/ yo upasampādeyya
Vin1/09036/ āpatti dukkaṭassāti/ tena kho pana samayena bhikkhū
Vin1/09037/ yācitakena pattacīvarena upasampādenti/ upasampanne pattacīvaraṃ
Vin1/09101/ paṭiharanti/ naggā hatthesu piṇḍāya caranti
Vin1/09102/ manussā ujjhāyanti khīyanti vipācenti/ seyyathāpi titthiyāti
Vin1/09103/ bhagavato etam atthaṃ ārocesuṃ/ na bhikkhave yācitakena
Vin1/09104/ pattacīvarena upasampādetabbo/ yo upasampādeyya
Vin1/09105/ āpatti dukkaṭassāti/ naupasampādetabbakavīsativāraṃ
Vin1/09106/ niṭṭhitaṃ
Vin1/09107/ tena kho pana samayena bhikkhū hatthacchinnaṃ pabbājenti
Vin1/09108/ gha/ pādacchinnaṃ pabbājenti/ hatthapādacchinnaṃ
Vin1/09109/ p/ kaṇṇacchinnaṃ p/ nāsacchinnaṃ p/ kaṇṇanāsacchinnaṃ
Vin1/09110/ p/ aṅgulicchinnaṃ p/ aḷacchinnaṃ p/ kaṇḍaracchinnaṃ
Vin1/09111/ p/ phaṇahatthakaṃ p/ khujjaṃ p/ vāmanaṃ p
Vin1/09112/ galagaṇḍiṃ p/ lakkhaṇāhataṃ p/ kasāhataṃ p/ likhitakaṃ
Vin1/09113/ p/ sīpadiṃ p/ pāparogiṃ p/ parisadūsakaṃ p/ kāṇaṃ p
Vin1/09114/ kuṇiṃ p/ khañjaṃ p/ pakkhahataṃ p/ chinniriyāpathaṃ
Vin1/09115/ p/ jarādubbalaṃ p/ andhaṃ p/ mūgaṃ p/ badhiraṃ p
Vin1/09116/ andhamūgaṃ p/ andhabadhiraṃ p/ mūgabadhiraṃ p
Vin1/09117/ andhamūgabadhiraṃ pabbājenti/ bhagavato etam atthaṃ
Vin1/09118/ ārocesuṃ/ na bhikkhave hatthacchinno pabbājetabbo
Vin1/09119/ na pādacchinno pabbājetabbo/ na andhamūgabadhiro
Vin1/09120/ pabbājetabbo/ yo pabbājeyya/ āpatti dukkaṭassāti
Vin1/09121/ napabbājetabbadvattiṃsavāraṃ niṭṭhitaṃ
Vin1/09123/ dāyajjabhāṇavāraṃ niṭṭhitaṃ navamaṃ
Vin1/09124/ tena kho pana samayena chabbaggiyā bhikkhū alajjīnaṃ
Vin1/09125/ nissayaṃ denti/ bhagavato etam atthaṃ ārocesuṃ
Vin1/09126/ na bhikkhave alajjīnaṃ nissayo dātabbo/ yo dadeyya/ āpatti
Vin1/09127/ dukkaṭassāti/ tena kho pana samayena bhikkhū alajjīnaṃ
Vin1/09128/ nissāya vasanti/ te pi na cirasseva alajjino honti pāpabhikkhū
Vin1/09129/ bhagavato etam atthaṃ ārocesuṃ/ na bhikkhave
Vin1/09130/ alajjīnaṃ nissāya vatthabbaṃ/ yo vaseyya/ āpatti dukkaṭassāti
Vin1/09131/ atha kho bhikkhūnaṃ etad ahosi/ bhagavatā
Vin1/09132/ paññattaṃ na alajjīnaṃ nissayo dātabbo/ na alajjīnaṃ
Vin1/09133/ nissāya vatthabban ti/ kathaṃ nu kho mayaṃ jāneyyāma
Vin1/09134/ lajjiṃ vā alajjiṃ vāti/ bhagavato etam atthaṃ ārocesuṃ
Vin1/09135/ anujānāmi bhikkhave catūhapañcāhaṃ āgametuṃ yāva bhikkhusabhāgataṃ
Vin1/09136/ jānāmīti
Vin1/09201/ tena kho pana samayena aññataro bhikkhu kosalesu
Vin1/09202/ janapadesu addhānamaggapaṭipanno hoti/ atha kho tassa
Vin1/09203/ bhikkhuno etad ahosi/ bhagavatā paññattaṃ na anissitena
Vin1/09204/ vatthabban ti/ ahañ camhi nissayakaraṇīyo addhānamaggapaṭipanno
Vin1/09205/ kathaṃ nu kho mayā paṭipajjitabban ti/ bhagavato
Vin1/09206/ etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave addhānamaggapaṭipannena
Vin1/09207/ bhikkhunā nissayaṃ alabhamānena
Vin1/09208/ anissitena vatthun ti/ tena kho pana samayena
Vin1/09209/ dve bhikkhū kosalesu janapadesu addhānamaggapaṭipannā
Vin1/09210/ honti/ te aññataraṃ āvāsaṃ upagacchiṃsu/ tattha eko bhikkhu
Vin1/09211/ gilāno hoti/ atha kho tassa gilānassa bhikkhuno etad
Vin1/09212/ ahosi/ bhagavatā paññattaṃ na anissitena vatthabban ti
Vin1/09213/ ahañ camhi nissayakaraṇīyo gilāno/ kathaṃ nu kho mayā
Vin1/09214/ paṭipajjitabban ti/ bhagavato etam atthaṃ ārocesuṃ/ anujānāmi
Vin1/09215/ bhikkhave gilānena bhikkhunā nissayaṃ alabhamānena
Vin1/09216/ anissitena vatthun ti/ atha kho tassa gilānupaṭṭhākassa
Vin1/09217/ bhikkhuno etad ahosi/ bhagavatā paññattaṃ na
Vin1/09218/ anissitena vatthabban ti/ ahañ camhi nissayakaraṇīyo/ ayañ
Vin1/09219/ ca bhikkhu gilāno/ kathaṃ nu kho mayā paṭipajjitabban ti
Vin1/09220/ bhagavato etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave
Vin1/09221/ gilānupaṭṭhākena bhikkhunā nissayaṃ alabhamānena
Vin1/09222/ yāciyamānena anissitena vatthun ti/ tena kho pana
Vin1/09223/ samayena aññataro bhikkhu araññe viharati/ tassa ca tasmiṃ
Vin1/09224/ senāsane phāsu hoti/ atha kho tassa bhikkhuno etad ahosi
Vin1/09225/ bhagavatā paññattaṃ na anissitena vatthabban ti/ ahañ camhi
Vin1/09226/ nissayakaraṇīyo/ araññe viharāmi/ mayhañ ca imasmiṃ
Vin1/09227/ senāsane phāsu hoti/ kathaṃ nu kho mayā paṭipajjitabban
Vin1/09228/ ti/ bhagavato etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave
Vin1/09229/ āraññakena bhikkhunā phāsuvihāraṃ sallakkhentena
Vin1/09230/ nissayaṃ alabhamānena anissitena vatthuṃ
Vin1/09231/ yadā paṭirūpo nissayadāyako āgacchissati/ tassa nissāya vasissāmīti
Vin1/09233/ tena kho pana samayena āyasmato mahākassapassa
Vin1/09234/ upasampadāpekkho hoti/ atha kho āyasmā mahākassapo
Vin1/09235/ āyasmato ānandassa santike dūtaṃ pāhesi/ āgacchatu
Vin1/09236/ ānando imaṃ anussāvessatīti/ āyasmā ānando evaṃ āha
Vin1/09237/ nāhaṃ ussahāmi therassa nāmaṃ gahetuṃ/ garu me theroti
Vin1/09301/ bhagavato etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave
Vin1/09302/ gottena pi anussāvetun ti/ tena kho pana
Vin1/09303/ samayena āyasmato mahākassapassa dve upasampadāpekkhā
Vin1/09304/ honti/ te vivadanti/ ahaṃ paṭhamaṃ upasampajjissāmi
Vin1/09305/ ahaṃ paṭhamaṃ upasampajjissāmīti/ bhagavato etam
Vin1/09306/ atthaṃ ārocesuṃ/ anujānāmi bhikkhave dve ekānussāvane
Vin1/09307/ kātun ti/ tena kho pana samayena sambahulānaṃ therānaṃ
Vin1/09308/ upasampadāpekkhā honti/ te vivadanti/ ahaṃ paṭhamaṃ
Vin1/09309/ upasampajjissāmi/ ahaṃ paṭhamaṃ upasampajjissāmīti
Vin1/09310/ therā evaṃ āhaṃsu/ handa mayaṃ āvuso sabbeva ekānussāvane
Vin1/09311/ karomāti/ bhagavato etam atthaṃ ārocesuṃ
Vin1/09312/ anujānāmi bhikkhave dve tayo ekānussāvane kātuṃ/ tañ
Vin1/09313/ ca kho ekena upajjhāyena/ na tv eva nānupajjhāyenāti
Vin1/09315/ tena kho pana samayena āyasmā kumārakassapo gabbhavīso
Vin1/09316/ upasampanno hoti/ atha kho āyasmato kumārakassapassa
Vin1/09317/ etad ahosi/ bhagavatā paññattaṃ na ūnavīsativasso
Vin1/09318/ puggalo upasampādetabboti/ ahañ camhi gabbhavīso
Vin1/09319/ upasampanno nu khomhi na nu kho upasampannoti/ bhagavato
Vin1/09320/ etam atthaṃ ārocesuṃ/ yaṃ bhikkhave mātu kucchismiṃ
Vin1/09321/ paṭhamaṃ cittaṃ uppannaṃ/ paṭhamam viññāṇaṃ
Vin1/09322/ pātubhūtaṃ/ tadupādāya sāvassa jāti/ anujānāmi bhikkhave
Vin1/09323/ gabbhavīsaṃ upasampādetun ti
Vin1/09324/ tena kho pana samayena upasampannā dissanti kuṭṭhikāpi
Vin1/09325/ gaṇḍikāpi kilāsikāpi sosikāpi apamārikāpi/ bhagavato etam
Vin1/09326/ atthaṃ ārocesuṃ/ anujānāmi bhikkhave upasampādentena
Vin1/09327/ tassa antarāyike dhamme pucchituṃ/ evañ ca pana
Vin1/09328/ bhikkhave pucchitabbo/ santi te evarūpā ābādhā kuṭṭhaṃ
Vin1/09329/ gaṇḍo kilāso soso apamāro/ manussosi/ purisosi/ bhujissosi
Vin1/09330/ anaṇosi/ nasi rājabhaṭo/ anuññātosi mātāpitūhi/ paripuṇṇavīsativassosi
Vin1/09331/ paripuṇṇan te pattacīvaraṃ/ kiṃnāmosi
Vin1/09332/ konāmo te upajjhāyoti/ tena kho pana samayena
Vin1/09333/ bhikkhū ananusiṭṭhe upasampadāpekkhe antarāyike dhamme
Vin1/09334/ pucchanti/ upasampadāpekkhā vitthāyanti/ maṅkū honti
Vin1/09335/ na sakkonti vissajjetuṃ/ bhagavato etam atthaṃ ārocesuṃ
Vin1/09336/ anujānāmi bhikkhave paṭhamaṃ anusāsitvā pacchā antarāyike
Vin1/09401/ dhamme pucchitun ti/ tattheva saṃghamajjhe anusāsanti
Vin1/09402/ upasampadāpekkhā tatheva vitthāyanti/ maṅkū
Vin1/09403/ honti/ na sakkonti vissajjetuṃ/ bhagavato etam atthaṃ ārocesuṃ
Vin1/09404/ anujānāmi bhikkhave ekamantaṃ anusāsitvā saṃghamajjhe
Vin1/09405/ antarāyike dhamme pucchituṃ/ evañ ca pana bhikkhave
Vin1/09406/ anusāsitabbo/ paṭhamaṃ upajjhaṃ gāhāpetabbo
Vin1/09407/ upajjhaṃ gāhāpetvā pattacīvaraṃ ācikkhitabbaṃ/ ayan te
Vin1/09408/ patto/ ayaṃ saṃghāṭi/ ayaṃ uttarāsaṅgo/ ayaṃ antaravāsako
Vin1/09409/ gaccha amumhi okāse tiṭṭhāhīti/ bālā avyattā anusāsanti
Vin1/09410/ anusiṭṭhā upasampadāpekkhā vitthāyanti/ maṅkū honti
Vin1/09411/ na sakkonti vissajjetuṃ/ bhagavato etam atthaṃ ārocesuṃ
Vin1/09412/ na bhikkhave bālena avyattena anusāsitabbo/ yo anusāseyya
Vin1/09413/ āpatti dukkaṭassa/ anujānāmi bhikkhave vyattena
Vin1/09414/ bhikkhunā paṭibalena anusāsitun ti/ asammatā anusāsanti
Vin1/09415/ bhagavato etam atthaṃ ārocesuṃ/ na bhikkhave
Vin1/09416/ asammatena anusāsitabbo/ yo anusāseyya/ āpatti dukkaṭassāti
Vin1/09417/ anujānāmi bhikkhave sammatena anusāsituṃ/ evañ ca
Vin1/09418/ pana bhikkhave sammannitabbo/ attanā vā attānaṃ sammannitabbaṃ
Vin1/09419/ parena vā paro sammannitabbo/ kathañ ca
Vin1/09420/ attanā vā attānaṃ sammannitabbaṃ/ vyattena bhikkhunā
Vin1/09421/ paṭibalena saṃgho ñāpetabbo/ suṇātu me bhante saṃgho
Vin1/09422/ itthannāmo itthannāmassa āyasmato upasampadāpekkho
Vin1/09423/ yadi saṃghassa pattakallaṃ/ ahaṃ itthannāmaṃ anusāseyyan
Vin1/09424/ ti/ evaṃ attanā vā attānaṃ sammannitabbaṃ
Vin1/09425/ kathañ ca parena paro sammannitabbo/ vyattena bhikkhunā
Vin1/09426/ paṭibalena saṃgho ñāpetabbo/ suṇātu me bhante saṃgho
Vin1/09427/ itthannāmo itthannāmassa āyasmato upasampadāpekkho
Vin1/09428/ yadi saṃghassa pattakallaṃ/ itthannāmo itthannāmaṃ anusāseyyāti
Vin1/09429/ evaṃ parena paro sammannitabbo/ tena
Vin1/09430/ sammatena bhikkhunā upasampadāpekkho upasaṃkamitvā
Vin1/09431/ evam assa vacanīyo/ suṇasi itthannāma/ ayaṃ te saccakālo
Vin1/09432/ bhūtakālo/ yaṃ jātaṃ taṃ saṃghamajjhe pucchante santaṃ
Vin1/09433/ atthīti vattabbaṃ/ asantaṃ natthīti vattabbaṃ/ mā kho
Vin1/09434/ vitthāsi/ mā kho maṅku ahosi/ evan taṃ pucchissan ti
Vin1/09435/ santi te evarūpā ābādhā/ konāmo te upajjhāyoti
Vin1/09436/ ekato āgacchanti/ na ekato āgantabbaṃ/ anusāsakena paṭhamataraṃ
Vin1/09437/ āgantvā saṃgho ñāpetabbo/ suṇātu me bhante
Vin1/09438/ saṃgho/ itthannāmo itthannāmassa āyasmato upasampadāpekkho
Vin1/09501/ anusiṭṭho so mayā/ yadi saṃghassa pattakallaṃ
Vin1/09502/ itthannāmo āgaccheyyāti/ āgacchāhīti vattabbo/ ekaṃsaṃ
Vin1/09503/ uttarāsaṅgaṃ kārāpetvā bhikkhūnaṃ pāde vandāpetvā ukkuṭikaṃ
Vin1/09504/ nisīdāpetvā añjaliṃ paggaṇhāpetvā upasampadaṃ yācāpetabbo
Vin1/09505/ saṃghaṃ bhante upasampadaṃ yācāmi/ ullumpatu
Vin1/09506/ maṃ bhante saṃgho anukampaṃ upādāya/ dutiyam pi
Vin1/09507/ bhante/ tatiyam pi bhante saṃghaṃ upasampadaṃ yācāmi
Vin1/09508/ ullumpatu maṃ bhante saṃgho anukampaṃ upādāyāti
Vin1/09509/ vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo
Vin1/09510/ suṇātu me bhante saṃgho/ ayaṃ itthannāmo itthannāmassa
Vin1/09511/ āyasmato upasampadāpekkho/ yadi saṃghassa pattakallaṃ
Vin1/09512/ ahaṃ itthannāmaṃ antarāyike dhamme puccheyyan ti/ suṇasi
Vin1/09513/ itthannāma/ ayaṃ te saccakālo bhūtakālo/ yaṃ jātaṃ
Vin1/09514/ taṃ pucchāmi/ santaṃ atthīti vattabbaṃ/ asantaṃ natthīti
Vin1/09515/ vattabbaṃ/ santi te evarūpā ābādhā/ konāmo te
Vin1/09516/ upajjhāyoti/ vyattena bhikkhunā paṭibalena saṃgho
Vin1/09517/ ñāpetabbo/ suṇātu me bhante saṃgho/ ayaṃ itthannāmo
Vin1/09518/ itthannāmassa āyasmato upasampadāpekkho/ parisuddho antarāyikehi
Vin1/09519/ dhammehi/ paripuṇṇassa pattacīvaraṃ/ itthannāmo
Vin1/09520/ saṃghaṃ upasampadaṃ yācati itthannāmena upajjhāyena
Vin1/09521/ yadi saṃghassa pattakallaṃ/ saṃgho itthannāmaṃ
Vin1/09522/ upasampādeyya itthannāmena upajjhāyena/ esā ñatti
Vin1/09523/ suṇātu me bhante saṃgho/ ayaṃ itthannāmo itthannāmassa
Vin1/09524/ āyasmato upasampadāpekkho/ parisuddho antarāyikehi dhammehi
Vin1/09525/ paripuṇṇassa pattacīvaraṃ/ itthannāmo saṃghaṃ
Vin1/09526/ upasampadaṃ yācati itthannāmena upajjhāyena/ saṃgho
Vin1/09527/ itthannāmaṃ upasampādeti itthannāmena upajjhāyena/ yassāyasmato
Vin1/09528/ khamati itthannāmassa upasampadā itthannāmena
Vin1/09529/ upajjhāyena/ so tuṇhassa/ yassa na kkhamati/ so bhāseyya
Vin1/09530/ dutiyam pi etam atthaṃ vadāmi/ suṇātu me
Vin1/09531/ tatiyam pi etam atthaṃ vadāmi/ suṇātu me/ yassa
Vin1/09532/ na kkhamati/ so bhāseyya/ upasampanno saṃghena itthannāmo
Vin1/09533/ itthannāmena upajjhāyena/ khamati saṃghassa/ tasmā
Vin1/09534/ tuṇhī/ evam etaṃ dhārayāmīti/ upasampadākammaṃ
Vin1/09535/ niṭṭhitaṃ
Vin1/09536/ tāvad eva chāyā metabbā/ utupamāṇaṃ ācikkhitabbaṃ
Vin1/09537/ divasabhāgo ācikkhitabbo/ saṃgīti ācikkhitabbā
Vin1/09601/ cattāro nissayā ācikkhitabbā/ piṇḍiyālopabhojanaṃ
Vin1/09602/ nissāya pabbajjā/ tattha te yāvajīvaṃ ussāho karaṇīyo
Vin1/09603/ atirekalābho saṃghabhattaṃ uddesabhattaṃ nimantanaṃ
Vin1/09604/ salākabhattaṃ pakkhikaṃ uposathikaṃ pāṭipadikaṃ
Vin1/09605/ paṃsukūlacīvaraṃ nissāya pabbajjā/ tattha te yāvajīvaṃ
Vin1/09606/ ussāho karaṇīyo/ atirekalābho khomaṃ kappāsikaṃ koseyyaṃ
Vin1/09607/ kambalaṃ sāṇaṃ bhaṅgaṃ/ rukkhamūlasenāsanaṃ
Vin1/09608/ nissāya pabbajjā/ tattha te yāvajīvaṃ ussāho karaṇīyo
Vin1/09609/ atirekalābho vihāro aḍḍhayogo pāsādo hammiyaṃ guhā
Vin1/09610/ pūtimuttabhesajjaṃ nissāya pabbajjā/ tattha te yāvajīvaṃ
Vin1/09611/ ussāho karaṇīyo/ atirekalābho sappi navanītaṃ telaṃ
Vin1/09612/ madhu phāṇitan ti/ cattāro nissayā niṭṭhitā
Vin1/09613/ tena kho pana samayena bhikkhū aññataraṃ bhikkhuṃ
Vin1/09614/ upasampādetvā ekakaṃ ohāya pakkamiṃsu/ so pacchā ekako
Vin1/09615/ āgacchanto antarā magge purāṇadutiyikāya samāgacchi
Vin1/09616/ sā evaṃ āha/ kiṃ dāni pabbajitosīti/ āma pabbajitomhīti
Vin1/09617/ dullabho kho pabbajitānaṃ methuno dhammo/ ehi methunaṃ
Vin1/09618/ dhammaṃ paṭisevāti/ so tassā methunaṃ dhammaṃ
Vin1/09619/ paṭisevitvā cirena āgamāsi/ bhikkhū evaṃ āhaṃsu
Vin1/09620/ kissa tvaṃ āvuso evaṃ ciraṃ akāsīti/ atha kho so bhikkhu
Vin1/09621/ bhikkhūnaṃ etam atthaṃ ārocesi/ bhikkhū bhagavato
Vin1/09622/ etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave upasampādetvā
Vin1/09623/ dutiyaṃ dātuṃ cattāri ca akaraṇīyāni ācikkhituṃ
Vin1/09624/ upasampannena bhikkhunā methuno dhammo
Vin1/09625/ na paṭisevitabbo antamaso tiracchānagatāya pi/ yo bhikkhu
Vin1/09626/ methunaṃ dhammaṃ paṭisevati/ assamaṇo hoti asakyaputtiyo
Vin1/09627/ seyyathāpi nāma puriso sīsacchinno abhabbo tena sarīrabandhanena
Vin1/09628/ jīvituṃ/ evam eva bhikkhu methunaṃ dhammaṃ
Vin1/09629/ paṭisevitvā assamaṇo hoti asakyaputtiyo/ taṃ te
Vin1/09630/ yāvajīvaṃ akaraṇīyaṃ/ upasampannena bhikkhunā
Vin1/09631/ adinnaṃ theyyasaṃkhātaṃ na ādātabbaṃ antamaso tiṇasalākaṃ
Vin1/09632/ upādāya/ yo bhikkhu pādaṃ vā pādārahaṃ vā
Vin1/09633/ atirekapādaṃ vā adinnaṃ theyyasaṃkhātaṃ ādiyati/ assamaṇo
Vin1/09634/ hoti asakyaputtiyo/ seyyathāpi nāma paṇḍupalāso
Vin1/09635/ bandhanā pamutto abhabbo haritattāya/ evam eva bhikkhu
Vin1/09636/ pādaṃ vā pādārahaṃ vā atirekapādaṃ vā adinnaṃ theyyasaṃkhātaṃ
Vin1/09637/ ādiyitvā assamaṇo hoti asakyaputtiyo/ taṃ te
Vin1/09701/ yāvajīvaṃ akaraṇīyaṃ/ upasampannena bhikkhunā
Vin1/09702/ sañcicca pāṇo jīvitā no voropetabbo antamaso kunthakipillikaṃ
Vin1/09703/ upādāya/ yo bhikkhu sañcicca manussaviggahaṃ
Vin1/09704/ jīvitā voropeti antamaso gabbhapātanaṃ upādāya/ assamaṇo
Vin1/09705/ hoti asakyaputtiyo/ seyyathāpi nāma puthusilā dvedhā
Vin1/09706/ bhinnā appaṭisandhikā hoti/ evam eva bhikkhu sañcicca manussaviggahaṃ
Vin1/09707/ jīvitā voropetvā assamaṇo hoti asakyaputtiyo
Vin1/09708/ taṃ te yāvajīvaṃ akaraṇīyaṃ/ upasampannena bhikkhunā
Vin1/09709/ uttarimanussadhammo na ullapitabbo antamaso
Vin1/09710/ suññāgāre abhiramāmīti/ yo bhikkhu pāpiccho icchāpakato
Vin1/09711/ asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati
Vin1/09712/ jhānaṃ vā vimokkhaṃ vā samādhiṃ vā samāpattiṃ vā
Vin1/09713/ maggaṃ vā phalaṃ vā/ assamaṇo hoti asakyaputtiyo/ seyyathāpi
Vin1/09714/ nāma tālo matthakacchinno abhabbo punavirūḷhiyā
Vin1/09715/ evam eva bhikkhu pāpiccho icchāpakato asantaṃ abhūtaṃ
Vin1/09716/ uttarimanussadhammaṃ ullapitvā assamaṇo hoti asakyaputtiyo
Vin1/09717/ taṃ te yāvajīvaṃ akaraṇīyan ti
Vin1/09718/ cattāri akaraṇīyāni niṭṭhitāni
Vin1/09719/ tena kho pana samayena aññataro bhikkhu āpattiyā adassane
Vin1/09720/ ukkhittako vibbhami/ so puna paccāgantvā bhikkhū
Vin1/09721/ upasampadaṃ yāci/ bhagavato etam atthaṃ ārocesuṃ/ idha
Vin1/09722/ pana bhikkhave bhikkhu āpattiyā adassane ukkhittako vibbhamati
Vin1/09723/ so puna paccāgantvā bhikkhū upasampadaṃ yācati
Vin1/09724/ so evam assa vacanīyo/ passissasi taṃ āpattin ti/ sacāhaṃ
Vin1/09725/ passissāmīti pabbājetabbo/ sacāhaṃ na passissāmīti
Vin1/09726/ na pabbājetabbo/ pabbājetvā vattabbo passissasi
Vin1/09727/ taṃ āpattin ti/ sacāhaṃ passissāmīti upasampādetabbo
Vin1/09728/ sacāhaṃ na passissāmīti na upasampādetabbo/ upasampādetvā
Vin1/09729/ vattabbo passissasi taṃ āpattin ti/ sacāhaṃ passissāmīti
Vin1/09730/ osāretabbo/ sacāhaṃ na passissāmīti na osāretabbo
Vin1/09731/ osāretvā vattabbo passasi taṃ āpattin ti/ sace passati/ icc
Vin1/09732/ etaṃ kusalaṃ/ no ce passati/ labbhamānāya sāmaggiyā puna
Vin1/09733/ ukkhipitabbo/ alabbhamānāya sāmaggiyā anāpatti sambhoge
Vin1/09734/ saṃvāse/ idha pana bhikkhave bhikkhu āpattiyā appaṭikamme
Vin1/09735/ ukkhittako vibbhamati/ so puna paccāgantvā bhikkhū
Vin1/09736/ upasampadaṃ yācati/ so evam assa vacanīyo/ paṭikarissasi
Vin1/09737/ taṃ āpattin ti/ sacāhaṃ paṭikarissāmīti pabbājetabbo
Vin1/09801/ sacāhaṃ na paṭikarissāmīti na pabbājetabbo/ pabbājetvā
Vin1/09802/ vattabbo paṭikarissasi taṃ āpattin ti/ sacāhaṃ
Vin1/09803/ paṭikarissāmīti upasampādetabbo/ sacāhaṃ na paṭikarissāmīti
Vin1/09804/ na upasampādetabbo/ upasampādetvā vattabbo paṭikarissasi
Vin1/09805/ taṃ āpattin ti/ sacāhaṃ paṭikarissāmīti osāretabbo
Vin1/09806/ sacāhaṃ na paṭikarissāmīti na osāretabbo/ osāretvā vattabbo
Vin1/09807/ paṭikarohi taṃ āpattin ti/ sace paṭikaroti/ icc etaṃ
Vin1/09808/ kusalaṃ/ no ce paṭikaroti/ labbhamānāya sāmaggiyā puna
Vin1/09809/ ukkhipitabbo/ alabbhamānāya sāmaggiyā anāpatti sambhoge
Vin1/09810/ saṃvāse/ idha pana bhikkhave bhikkhu pāpikāya
Vin1/09811/ diṭṭhiyā appaṭinissagge ukkhittako vibbhamati/ so puna paccāgantvā
Vin1/09812/ bhikkhū upasampadaṃ yācati/ so evam assa vācanīyo
Vin1/09813/ paṭinissajjissasi taṃ pāpikaṃ diṭṭhin ti/ sacāhaṃ
Vin1/09814/ paṭinissajjissāmīti pabbājetabbo/ sacāhaṃ na paṭinissajjissāmīti
Vin1/09815/ na pabbājetabbo/ pabbājetvā vattabbo paṭinissajjissasi
Vin1/09816/ taṃ pāpikaṃ diṭṭhin ti/ sacāhaṃ paṭinissajjissāmīti
Vin1/09817/ upasampādetabbo/ sacāhaṃ na paṭinissajjissāmīti na
Vin1/09818/ upasampādetabbo/ upasampādetvā vattabbo paṭinissajjissasi
Vin1/09819/ taṃ pāpikaṃ diṭṭhin ti/ sacāhaṃ paṭinissajjissāmīti
Vin1/09820/ osāretabbo/ sacāhaṃ na paṭinissajjissāmīti na osāretabbo
Vin1/09821/ osāretvā vattabbo paṭinissajjāhi taṃ pāpikaṃ diṭṭhin
Vin1/09822/ ti/ sace paṭinissajjati/ icc etaṃ kusalaṃ/ no ce paṭinissajjati
Vin1/09823/ labbhamānāya sāmaggiyā puna ukkhipitabbo/ alabbhamānāya
Vin1/09824/ sāmaggiyā anāpatti sambhoge saṃvāseti
Vin1/09826/ mahākhandhako paṭhamo
Vin1/09828/ vinayamhi mahatthesu pesalānaṃ sukhāvahe
Vin1/09829/ niggahe ca pāpicchānaṃ lajjīnaṃ paggahesu ca ú
Vin1/09830/ sāsanādhāraṇe ceva sabbaññujinagocare
Vin1/09831/ anaññavisaye kheme supaññatte asaṃsaye ú
Vin1/09832/ khandhake vinaye ceva parivāre ca mātike
Vin1/09833/ yathatthakārī kusalo paṭipajjati yoniso/
Vin1/09834/ yo gavaṃ na vijānāti na so rakkhati gogaṇaṃ
Vin1/09835/ evaṃ sīlaṃ ajānanto kiṃ so rakkheyya saṃvaraṃ/
Vin1/09836/ pamuṭṭhamhi ca suttante abhidhamme ca tāvade
Vin1/09901/ vinaye avinaṭṭhamhi puna tiṭṭhati sāsanaṃ/
Vin1/09902/ tasmā saṃgahaṇahetu uddānaṃ anupubbaso
Vin1/09903/ pavakkhāmi yathāñāṇaṃ/ suṇātha mama bhāsato/
Vin1/09904/ vatthu nidānaṃ āpatti nayā peyyālam eva ca
Vin1/09905/ dukkaraṃ taṃ asesetum/ nayato taṃ vijānāthāti/
Vin1/09907/ bodhi ca/ rājāyatanaṃ/ ajapālo/ sahampati
Vin1/09908/ brahmā/ āḷāro/ uddako/ bhikkhū ca/ upako isi/
Vin1/09909/ koṇḍañño/ vappo/ bhaddiyo/ mahānāmo ca/ assaji
Vin1/09910/ yaso/ cattāro/ paññāsaṃ/ sabbe/ pesesi so/ disā/
Vin1/09911/ vatthuṃ/ mārehi/ tiṃsā ca/ uruvelaṃ/ tayo jaṭī
Vin1/09912/ agyāgāraṃ/ mahārājā/ sakko/ brahmā ca/ kevalā/
Vin1/09913/ paṃsukūlaṃ/ pokkharaṇī/ silā ca/ kakudho/ silā
Vin1/09914/ jambu/ ambo ca/ āmalako/ pāricchattapuppham āhari/
Vin1/09915/ phāliyantu/ ujjalantu/ vijjhāyantu ca kassapa
Vin1/09916/ nimujjanti/ mukhī/ megho/ gayā/ laṭṭhi ca/ māgadho/
Vin1/09917/ upatisso/ kolito ca/ abhiññātā ca/ pabbajjaṃ
Vin1/09918/ dunnivatthā/ paṇāmanā/ kiso lūkho ca brāhmaṇo/
Vin1/09919/ anācāraṃ ācarati/ udaraṃ/ māṇavo/ gaṇo
Vin1/09920/ vassaṃ/ bālehi/ pakkanto/ dasa vassāni/ nissayo/
Vin1/09921/ na vattanti/ paṇāmetuṃ/ bālā/ passaddhi/ pañca/ cha
Vin1/09922/ yo so añño ca/ naggo ca/ acchinnaṃ/ jaṭi/ sākiyo/
Vin1/09923/ magadhesu pañca ābādhā/ eko/ coro ca aṅguli
Vin1/09924/ māgadho ca anuññāsi/ kārā/ likhi/ kasāhato/
Vin1/09925/ lakkhaṇā/ iṇā/ dāso ca/ bhaṇḍuko/ upāli/ ahi
Vin1/09926/ saddhakulaṃ/ kaṇḍako ca/ āhundarikam eva ca/
Vin1/09927/ vatthumhi/ dārako/ sikkhā/ viharanti ca/ kiṃ nu kho
Vin1/09928/ sabbaṃ/ mukhaṃ/ upajjhāye/ apalāḷanakaṇḍako/
Vin1/09929/ paṇḍako/ theyyapakkanto/ ahi ca/ mātari/ pitā
Vin1/09930/ arahantabhikkhunī/ bhedā/ ruhirena ca/ vyañjanaṃ/
Vin1/09931/ anupajjhāyasaṃghena gaṇapaṇḍakāpattako
Vin1/09932/ acīvaraṃ/ tadubhayaṃ/ yācitena pi ye tayo/
Vin1/09933/ hatthā/ pādā/ hatthapādā/ kaṇṇā/ nāsā/ tadubhayaṃ
Vin1/09934/ aṅguli/ aḷakaṇḍaraṃ/ phaṇaṃ/ khujjañ ca/ vāmanaṃ/
Vin1/09935/ galagaṇḍi/ lakkhaṇā ceva/ kasā/ likhitasīpadi
Vin1/09936/ pāpaparisadūsañ ca/ kāṇaṃ/ kuṇiṃ tatheva ca/
Vin1/10001/ khañjapakkhahatañ ceva/ sacchinnairiyāpathaṃ
Vin1/10002/ jarāndhamūgabadhiraṃ/ andhamūgañ ca yaṃ tahiṃ/
Vin1/10003/ andhabadhiraṃ yaṃ vuttaṃ/ mūgabadhiram eva ca
Vin1/10004/ andhamūgabadhirañ ca/ alajjīnañ ca/ nissayaṃ/
Vin1/10005/ vatthabbañ ca/ kataddhānaṃ/ yācamānena/ pekkhanā
Vin1/10006/ āgacchantaṃ/ vivadenti/ ekupajjhāyena/ kassapo/
Vin1/10007/ dissanti upasampannā ābādhehi ca pīḷitā
Vin1/10008/ ananusiṭṭhā vitthāyanti/ tattheva anusāsanā/
Vin1/10009/ saṃghe pi ca/ atho bālo/ asammato ca/ ekato
Vin1/10010/ ullumpatupasampadā/ nissayo/ ekako/ tayoti/
Vin1/10011/ imamhi khandhake vatthu ekasataṃ bāsattati/
Vin1/10012/ mahākhandhake uddānaṃ niṭṭhitaṃ paṭhamaṃ
Vin1/10101/ mahāvagga
Vin1/10103/ tena samayena buddho bhagavā rājagahe viharati
Vin1/10104/ gijjhakūṭe pabbate/ tena kho pana samayena aññatitthiyā
Vin1/10105/ paribbājakā cātuddase pannarase aṭṭhamiyā ca
Vin1/10106/ pakkhassa sannipatitvā dhammaṃ bhāsanti/ te manussā
Vin1/10107/ upasaṃkamanti dhammasavanāya/ te labhanti aññatitthiyesu
Vin1/10108/ paribbājakesu pemaṃ/ labhanti pasādaṃ/ labhanti aññatitthiyā
Vin1/10109/ paribbājakā pakkhaṃ/ atha kho rañño māgadhassa
Vin1/10110/ seniyassa bimbisārassa rahogatassa paṭisallīnassa
Vin1/10111/ evaṃ cetaso parivitakko udapādi/ etarahi kho
Vin1/10112/ aññatitthiyā paribbājakā cātuddase pannarase aṭṭhamiyā ca
Vin1/10113/ pakkhassa sannipatitvā dhammaṃ bhāsanti/ te manussā
Vin1/10114/ upasaṃkamanti dhammasavanāya/ te labhanti aññatitthiyesu
Vin1/10115/ paribbājakesu pemaṃ/ labhanti pasādaṃ/ labhanti aññatitthiyā
Vin1/10116/ paribbājakā pakkhaṃ/ yaṃ nūna ayyāpi cātuddase
Vin1/10117/ pannarase aṭṭhamiyā ca pakkhassa sannipateyyun ti
Vin1/10118/ atha kho rājā māgadho seniyo bimbisāro yena bhagavā
Vin1/10119/ tenupasaṃkami/ upasaṃkamitvā bhagavantaṃ abhivādetvā
Vin1/10120/ ekamantaṃ nisīdi/ ekamantaṃ nisinno kho rājā māgadho
Vin1/10121/ seniyo bimbisāro bhagavantaṃ etad avoca/ idha mayhaṃ
Vin1/10122/ bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko
Vin1/10123/ udapādi/ etarahi kho aññatitthiyā paribbājakā/ aṭṭhamiyā
Vin1/10124/ ca pakkhassa sannipateyyun ti/ sādhu bhante ayyāpi
Vin1/10125/ cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipateyyun
Vin1/10126/ ti/ atha kho bhagavā rājānaṃ māgadhaṃ seniyaṃ
Vin1/10127/ bimbisāraṃ dhammiyā kathāya sandassesi samādapesi samuttejesi
Vin1/10128/ sampahaṃsesi/ atha kho rājā māgadho seniyo
Vin1/10129/ bimbisāro bhagavatā dhammiyā kathāya sandassito samādapito
Vin1/10130/ samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ
Vin1/10201/ abhivādetvā padakkhiṇaṃ katvā pakkāmi/ atha kho bhagavā
Vin1/10202/ etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā
Vin1/10203/ bhikkhū āmantesi/ anujānāmi bhikkhave cātuddase pannarase
Vin1/10204/ aṭṭhamiyā ca pakkhassa sannipatitun ti
Vin1/10206/ tena kho pana samayena bhikkhū bhagavatā anuññātaṃ
Vin1/10207/ cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipatitun ti
Vin1/10208/ te cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipatitvā
Vin1/10209/ tuṇhī nisīdanti/ te manussā upasaṃkamanti dhammasavanāya
Vin1/10210/ te ujjhāyanti khīyanti vipācenti/ kathaṃ hi nāma
Vin1/10211/ samaṇā sakyaputtiyā cātuddase pannarase aṭṭhamiyā ca pakkhassa
Vin1/10212/ sannipatitvā tuṇhī nisīdissanti seyyathāpi mūgasūkarā
Vin1/10213/ nanu nāma sannipatitehi dhammo bhāsitabboti
Vin1/10214/ assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ
Vin1/10215/ khīyantānaṃ vipācentānaṃ/ atha kho te bhikkhū bhagavato
Vin1/10216/ etam atthaṃ ārocesuṃ/ atha kho bhagavā etasmiṃ
Vin1/10217/ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū
Vin1/10218/ āmantesi/ anujānāmi bhikkhave cātuddase pannarase aṭṭhamiyā
Vin1/10219/ ca pakkhassa sannipatitvā dhammaṃ bhāsitun
Vin1/10220/ ti
Vin1/10221/ atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso
Vin1/10222/ parivitakko udapādi/ yaṃ nūnāhaṃ yāni mayā bhikkhūnaṃ
Vin1/10223/ paññattāni sikkhāpadāni tāni nesaṃ pātimokkhuddesaṃ anujāneyyaṃ
Vin1/10224/ so nesaṃ bhavissati uposathakamman ti/ atha
Vin1/10225/ kho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito etasmiṃ
Vin1/10226/ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū
Vin1/10227/ āmantesi/ idha mayhaṃ bhikkhave rahogatassa paṭisallīnassa
Vin1/10228/ evaṃ cetaso parivitakko udapādi/ yaṃ nūnāhaṃ yāni
Vin1/10229/ mayā bhikkhūnaṃ paññattāni sikkhāpadāni tāni nesaṃ pātimokkhuddesaṃ
Vin1/10230/ anujāneyyaṃ/ so nesaṃ bhavissati uposathakamman
Vin1/10231/ ti/ anujānāmi bhikkhave pātimokkhaṃ uddisituṃ
Vin1/10232/ evañ ca pana bhikkhave uddisitabbaṃ/ vyattena
Vin1/10233/ bhikkhunā paṭibalena saṃgho ñāpetabbo/ suṇātu me bhante
Vin1/10234/ saṃgho/ ajjuposatho pannaraso/ yadi saṃghassa pattakallaṃ
Vin1/10235/ saṃgho uposathaṃ kareyya pātimokkhaṃ uddiseyya
Vin1/10236/ kiṃ saṃghassa pubbakiccaṃ/ pārisuddhiṃ āyasmanto
Vin1/10301/ ārocetha/ pātimokkhaṃ uddisissāmi/ taṃ sabbeva santā sādhukaṃ
Vin1/10302/ suṇoma manasikaroma/ yassa siyā āpatti/ so āvikareyya
Vin1/10303/ asantiyā āpattiyā tuṇhī bhavitabbaṃ/ tuṇhibhāvena
Vin1/10304/ kho panāyasmante parisuddhāti vedissāmi/ yathā kho pana
Vin1/10305/ paccekapuṭṭhassa veyyākaraṇaṃ hoti/ evaṃ eva evarūpāya
Vin1/10306/ parisāya yāvatatiyaṃ anussāvitaṃ hoti/ yo pana bhikkhu
Vin1/10307/ yāvatatiyaṃ anussāviyamāne saramāno santiṃ āpattiṃ nāvikareyya
Vin1/10308/ sampajānamusāvādassa hoti/ sampajānamusāvādo
Vin1/10309/ kho panāyasmanto antarāyiko dhammo vutto bhagavatā
Vin1/10310/ tasmā saramānena bhikkhunā āpannena visuddhāpekkhena
Vin1/10311/ santī āpatti āvikātabbā/ āvikatā hissa phāsu hotīti
Vin1/10312/ pātimokkhan ti ādiṃ etaṃ/ mukhaṃ etaṃ/ pamukhaṃ etaṃ
Vin1/10313/ kusalānaṃ dhammānaṃ/ tena vuccati pātimokkhan ti/ āyasmantoti
Vin1/10314/ piyavacanaṃ etaṃ/ garuvacanaṃ etaṃ/ sagāravasappatissādhivacanaṃ
Vin1/10315/ etaṃ āyasmantoti/ uddisissāmīti
Vin1/10316/ ācikkhissāmi desessāmi paññāpessāmi paṭṭhapessāmi vivarissāmi
Vin1/10317/ vibhajissāmi uttānikarissāmi pakāsessāmi/ tan ti
Vin1/10318/ pātimokkhaṃ vuccati/ sabbeva santāti yāvatikā tassā parisāya
Vin1/10319/ therā ca navā ca majjhimā ca/ ete vuccanti sabbeva
Vin1/10320/ santāti/ sādhukaṃ suṇomāti aṭṭhikatvā manasikatvā
Vin1/10321/ sabbaṃ cetasā samannāharāma/ manasikaromāti ekaggacittā
Vin1/10322/ avikkhittacittā avisāhaṭacittā nisāmema/ yassa
Vin1/10323/ siyā āpattīti therassa vā navassa vā majjhimassa vā pañcannaṃ
Vin1/10324/ vā āpattikkhandhānaṃ aññatarā āpatti sattannaṃ vā
Vin1/10325/ āpattikkhandhānaṃ aññatarā āpatti/ so āvikareyyāti so
Vin1/10326/ deseyya/ so vivareyya/ so uttānikareyya/ so pakāseyya saṃghamajjhe
Vin1/10327/ vā gaṇamajjhe vā ekapuggale vā/ asantī nāma
Vin1/10328/ āpatti anajjhāpannā vā hoti āpajjitvā vā vuṭṭhitā/ tuṇhī
Vin1/10329/ bhavitabban ti adhivāsetabbaṃ/ na vyāhātabbaṃ/ parisuddhāti
Vin1/10330/ vedissāmīti jānissāmi dhāressāmi/ yathā kho
Vin1/10331/ pana paccekapuṭṭhassa veyyākaraṇaṃ hotīti yathā ekena eko
Vin1/10332/ puṭṭho vyākareyya/ evaṃ eva tassā parisāya jānitabbaṃ maṃ
Vin1/10333/ pucchatīti/ evarūpā nāma parisā bhikkhuparisā vuccati
Vin1/10334/ yāvatatiyaṃ anussāvitaṃ hotīti sakim pi anussāvitaṃ hoti
Vin1/10335/ dutiyam pi anussāvitaṃ hoti tatiyam pi anussāvitaṃ hoti
Vin1/10336/ saramānoti jānamāno sañjānamāno/ santī nāma āpatti
Vin1/10337/ ajjhāpannā vā hoti āpajjitvā vā avuṭṭhitā/ nāvikareyyāti
Vin1/10338/ na deseyya na vivareyya na uttānikareyya na pakāseyya
Vin1/10401/ saṃghamajjhe vā gaṇamajjhe vā ekapuggale vā/ sampajānamusāvādassa
Vin1/10402/ hotīti/ sampajānamusāvādo kiṃ hoti
Vin1/10403/ dukkaṭaṃ hoti/ antarāyiko dhammo vutto bhagavatāti
Vin1/10404/ kissa antarāyiko/ paṭhamassa jhānassa adhigamāya antarāyiko
Vin1/10405/ dutiyassa jhānassa adhigamāya antarāyiko/ tatiyassa
Vin1/10406/ jhānassa adhigamāya antarāyiko/ catutthassa jhānassa
Vin1/10407/ adhigamāya antarāyiko/ jhānānaṃ vimokkhānaṃ samādhīnaṃ
Vin1/10408/ samāpattīnaṃ nekkhammānaṃ nissaraṇānaṃ pavivekānaṃ
Vin1/10409/ kusalānaṃ dhammānaṃ adhigamāya antarāyiko
Vin1/10410/ tasmāti taṃkāraṇā/ saramānenāti jānamānena sañjānamānena
Vin1/10411/ visuddhāpekkhenāti vuṭṭhātukāmena visujjhitukāmena
Vin1/10412/ santī nāma āpatti ajjhāpannā vā hoti āpajjitvā
Vin1/10413/ vā avuṭṭhitā/ āvikātabbāti āvikātabbā saṃghamajjhe vā
Vin1/10414/ gaṇamajjhe vā ekapuggale vā/ āvikatā hissa phāsu hotīti
Vin1/10415/ kissa phāsu hoti/ paṭhamassa jhānassa adhigamāya phāsu
Vin1/10416/ hoti/ dutiyassa jhānassa adhigamāya phāsu hoti/ tatiyassa
Vin1/10417/ jhānassa adhigamāya phāsu hoti/ catutthassa jhānassa adhigamāya
Vin1/10418/ phāsu hoti/ jhānānaṃ vimokkhānaṃ samādhīnaṃ
Vin1/10419/ samāpattīnaṃ nekkhammānaṃ nissaraṇānaṃ pavivekānaṃ
Vin1/10420/ kusalānaṃ dhammānaṃ adhigamāya phāsu hotīti
Vin1/10421/ tena kho pana samayena bhikkhū bhagavatā pātimokkhuddeso
Vin1/10422/ anuññātoti devasikaṃ pātimokkhaṃ uddisanti/ bhagavato
Vin1/10423/ etaṃ atthaṃ ārocesuṃ/ na bhikkhave devasikaṃ
Vin1/10424/ pātimokkhaṃ uddisitabbaṃ/ yo uddiseyya/ āpatti dukkaṭassa
Vin1/10425/ anujānāmi bhikkhave uposathe pātimokkhaṃ
Vin1/10426/ uddisitun ti/ tena kho pana samayena bhikkhū bhagavatā
Vin1/10427/ uposathe pātimokkhuddeso anuññātoti pakkhassa
Vin1/10428/ tikkhattuṃ pātimokkhaṃ uddisanti cātuddase pannarase
Vin1/10429/ aṭṭhamiyā ca pakkhassa/ bhagavato etaṃ atthaṃ ārocesuṃ
Vin1/10430/ na bhikkhave pakkhassa tikkhattuṃ pātimokkhaṃ uddisitabbaṃ
Vin1/10431/ yo uddiseyya/ āpatti dukkaṭassa/ anujānāmi bhikkhave
Vin1/10432/ sakiṃ pakkhassa cātuddase vā pannarase vā
Vin1/10433/ pātimokkhaṃ uddisitun ti
Vin1/10434/ tena kho pana samayena chabbaggiyā bhikkhū yathāparisāya
Vin1/10435/ pātimokkhaṃ uddisanti sakāyasakāya parisāya
Vin1/10436/ bhagavato etam atthaṃ ārocesuṃ/ na bhikkhave yathāparisāya
Vin1/10501/ pātimokkhaṃ uddisitabbaṃ sakāyasakāya parisāya
Vin1/10502/ yo uddiseyya/ āpatti dukkaṭassa/ anujānāmi bhikkhave samaggānaṃ
Vin1/10503/ uposathakamman ti/ atha kho bhikkhūnaṃ
Vin1/10504/ etad ahosi/ bhagavatā paññattaṃ samaggānaṃ
Vin1/10505/ uposathakamman ti/ kittāvatā nu kho sāmaggī hoti/ yāvatā
Vin1/10506/ ekāvāso udāhu sabbā paṭhavīti/ bhagavato etam atthaṃ ārocesuṃ
Vin1/10507/ anujānāmi bhikkhave ettāvatā sāmaggī yāvatā ekāvāsoti
Vin1/10508/ tena kho pana samayena āyasmā mahākappino
Vin1/10509/ rājagahe viharati maddakucchismiṃ migadāye/ atha
Vin1/10510/ kho āyasmato mahākappinassa rahogatassa paṭisallīnassa
Vin1/10511/ evaṃ cetaso parivitakko udapādi/ gaccheyyaṃ vāhaṃ uposathaṃ
Vin1/10512/ na vā gaccheyyaṃ/ gaccheyyaṃ vā saṃghakammaṃ
Vin1/10513/ na vā gaccheyyaṃ/ atha khv āhaṃ visuddho paramāya visuddhiyāti
Vin1/10514/ atha kho bhagavā āyasmato mahākappinassa
Vin1/10515/ cetasā cetoparivitakkaṃ aññāya seyyathāpi nāma balavā
Vin1/10516/ puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā
Vin1/10517/ bāhaṃ sammiñjeyya/ evam eva gijjhakūṭe pabbate antarahito
Vin1/10518/ maddakucchismiṃ migadāye āyasmato mahākappinassa
Vin1/10519/ pamukhe pāturahosi/ nisīdi bhagavā paññatte āsane/ āyasmāpi
Vin1/10520/ kho mahākappino bhagavantaṃ abhivādetvā ekamantaṃ
Vin1/10521/ nisīdi/ ekamantaṃ nisinnaṃ kho āyasmantaṃ mahākappinaṃ
Vin1/10522/ bhagavā etad avoca/ nanu te kappina rahogatassa
Vin1/10523/ paṭisallīnassa evaṃ cetaso parivitakko udapādi/ gaccheyyaṃ
Vin1/10524/ vāhaṃ uposathaṃ na vā gaccheyyaṃ/ gaccheyyaṃ vā
Vin1/10525/ saṃghakammaṃ na vā gaccheyyaṃ/ atha khv āhaṃ visuddho
Vin1/10526/ paramāya visuddhiyāti/ evaṃ bhante/ tumhe ce
Vin1/10527/ brāhmaṇā uposathaṃ na sakkarissatha/ na garukarissatha/ na
Vin1/10528/ mānessatha/ na pūjessatha/ atha ko carahi uposathaṃ sakkarissati
Vin1/10529/ garukarissati mānessati pūjessati/ gaccha tvaṃ brāhmaṇa
Vin1/10530/ uposathaṃ/ mā no agamāsi/ gaccheva saṃghakammaṃ
Vin1/10531/ mā no agamāsīti/ evaṃ bhanteti kho āyasmā
Vin1/10532/ mahākappino bhagavato paccassosi/ atha kho bhagavā
Vin1/10533/ āyasmantaṃ mahakappinaṃ dhammiyā kathāya sandassetvā
Vin1/10534/ samādapetvā samuttejetvā sampahaṃsetvā seyyathāpi nāma
Vin1/10535/ balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā
Vin1/10536/ bāhaṃ sammiñjeyya/ evam eva maddakucchismiṃ migadāye
Vin1/10537/ āyasmato mahākappinassa pamukhe antarahito gijjhakūṭe
Vin1/10538/ pabbate pāturahosi
Vin1/10601/ atha kho bhikkhūnaṃ etad ahosi/ bhagavatā paññattaṃ
Vin1/10602/ ettāvatā sāmaggī yāvatā ekāvāsoti/ kittāvatā nu kho ekāvāso
Vin1/10603/ hotīti/ bhagavato etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave
Vin1/10604/ sīmaṃ sammannituṃ/ evañ ca pana bhikkhave sammannitabbā
Vin1/10605/ paṭhamaṃ nimittā kittetabbā/ pabbatanimittaṃ
Vin1/10606/ pāsāṇanimittaṃ/ vananimittaṃ/ rukkhanimittaṃ/ magganimittaṃ
Vin1/10607/ vammikanimittaṃ/ nadīnimittaṃ/ udakanimittaṃ
Vin1/10608/ nimitte kittetvā vyattena bhikkhunā paṭibalena saṃgho
Vin1/10609/ ñāpetabbo/ suṇātu me bhante saṃgho/ yāvatā samantā
Vin1/10610/ nimittā kittitā/ yadi saṃghassa pattakallaṃ/ saṃgho etehi
Vin1/10611/ nimittehi sīmaṃ sammanneyya samānasaṃvāsaṃ ekuposathaṃ
Vin1/10612/ esā ñatti/ suṇātu me bhante saṃgho/ yāvatā
Vin1/10613/ samantā nimittā kittitā/ saṃgho etehi nimittehi sīmaṃ sammannati
Vin1/10614/ samānasaṃvāsaṃ ekuposathaṃ/ yassāyasmato
Vin1/10615/ khamati etehi nimittehi sīmāya sammuti samānasaṃvāsāya
Vin1/10616/ ekuposathāya/ so tuṇhassa/ yassa na kkhamati/ so bhāseyya
Vin1/10617/ sammatā sīmā saṃghena etehi nimittehi samānasaṃvāsā ekuposathā
Vin1/10618/ khamati saṃghassa/ tasmā tuṇhī/ evaṃ etaṃ dhārayāmīti
Vin1/10620/ tena kho pana samayena chabbaggiyā bhikkhū bhagavatā
Vin1/10621/ sīmāsammuti anuññātāti atimahatiyo sīmāyo sammannanti
Vin1/10622/ catuyojanikāpi pañcayojanikāpi chayojanikāpi/ bhikkhū
Vin1/10623/ uposathaṃ āgacchantā uddissamāne pi pātimokkhe
Vin1/10624/ āgacchanti uddiṭṭhamatte pi āgacchanti antarāpi parivasanti
Vin1/10625/ bhagavato etam atthaṃ ārocesuṃ/ na bhikkhave atimahatī
Vin1/10626/ sīmā sammannitabbā catuyojanikā vā pañcayojanikā vā chayojanikā
Vin1/10627/ vā/ yo sammanneyya/ āpatti dukkaṭassa/ anujānāmi
Vin1/10628/ bhikkhave tiyojanaparamaṃ sīmaṃ sammannitun
Vin1/10629/ ti/ tena kho pana samayena chabbaggiyā/ bhikkhū
Vin1/10630/ nadīpāraṃ sīmaṃ sammannanti/ uposathaṃ āgacchantā
Vin1/10631/ bhikkhū pi vuyhanti pattāpi vuyhanti cīvarāni pi vuyhanti
Vin1/10632/ bhagavato etam atthaṃ ārocesuṃ/ na bhikkhave nadīpārā
Vin1/10633/ sīmā sammannitabbā/ yo sammanneyya/ āpatti dukkaṭassa
Vin1/10634/ anujānāmi bhikkhave yatthassa dhuvanāvā vā dhuvasetu
Vin1/10635/ vā/ evarūpaṃ nadīpāraṃ sīmaṃ sammannitun ti
Vin1/10636/ tena kho pana samayena bhikkhū anupariveṇiyaṃ pātimokkhaṃ
Vin1/10701/ uddisanti asaṃketena/ āgantukā bhikkhū na
Vin1/10702/ jānanti kattha vā ajjuposatho kariyissatīti/ bhagavato
Vin1/10703/ etam atthaṃ ārocesuṃ/ na bhikkhave anupariveṇiyaṃ pātimokkhaṃ
Vin1/10704/ uddisitabbaṃ asaṃketena/ yo uddiseyya/ āpatti
Vin1/10705/ dukkaṭassa/ anujānāmi bhikkhave uposathāgāraṃ sammannitvā
Vin1/10706/ uposathaṃ kātuṃ yaṃ saṃgho ākaṅkhati vihāraṃ
Vin1/10707/ vā aḍḍhayogaṃ vā pāsādaṃ vā hammiyaṃ vā guhaṃ vā
Vin1/10708/ evañ ca pana bhikkhave sammannitabbaṃ/ vyattena
Vin1/10709/ bhikkhunā paṭibalena saṃgho ñāpetabbo/ suṇātu me bhante
Vin1/10710/ saṃgho/ yadi saṃghassa pattakallaṃ/ saṃgho itthannāmaṃ
Vin1/10711/ vihāraṃ uposathāgāraṃ sammanneyya/ esā ñatti/ suṇātu
Vin1/10712/ me bhante saṃgho/ saṃgho itthannāmaṃ vihāraṃ uposathāgāraṃ
Vin1/10713/ sammannati/ yassāyasmato khamati itthannāmassa
Vin1/10714/ vihārassa uposathāgārassa sammuti/ so tuṇhassa
Vin1/10715/ yassa na kkhamati/ so bhāseyya/ sammato saṃghena itthannāmo
Vin1/10716/ vihāro uposathāgāraṃ/ khamati saṃghassa/ tasmā
Vin1/10717/ tuṇhī/ evaṃ etaṃ dhārayāmīti/ tena kho pana samayena
Vin1/10718/ aññatarasmiṃ āvāse dve uposathāgārāni sammatāni honti
Vin1/10719/ bhikkhū ubhayattha sannipatanti idha uposatho kariyissati
Vin1/10720/ idha uposatho kariyissatīti/ bhagavato etam atthaṃ arocesuṃ
Vin1/10721/ na bhikkhave ekasmiṃ āvāse dve uposathāgārāni sammannitabbāni
Vin1/10722/ yo sammanneyya/ āpatti dukkaṭassa/ anujānāmi
Vin1/10723/ bhikkhave ekaṃ samūhanitvā ekattha uposathaṃ kātuṃ
Vin1/10724/ evañ ca pana bhikkhave samūhantabbaṃ/ vyattena bhikkhunā
Vin1/10725/ paṭibalena saṃgho ñāpetabbo/ suṇātu me bhante
Vin1/10726/ saṃgho/ yadi saṃghassa pattakallaṃ/ saṃgho itthannāmaṃ
Vin1/10727/ uposathāgāraṃ samūhaneyya/ esā ñatti/ suṇātu/ me bhante
Vin1/10728/ saṃgho/ saṃgho itthannāmaṃ uposathāgāraṃ samūhanati
Vin1/10729/ yassāyasmato khamati itthannāmassa uposathāgārassa samugghāto
Vin1/10730/ so tuṇhassa/ yassa na kkhamati/ so bhāseyya
Vin1/10731/ samūhataṃ saṃghena itthannāmaṃ uposathāgāraṃ/ khamati
Vin1/10732/ saṃghassa/ tasmā tuṇhī/ evaṃ etaṃ dhārayāmīti
Vin1/10733/ tena kho pana samayena aññatarasmiṃ āvāse atikhuddakaṃ
Vin1/10734/ uposathāgāraṃ sammataṃ hoti/ tadahuposathe mahā
Vin1/10735/ bhikkhusaṃgho sannipatito hoti/ bhikkhū asammatāya bhūmiyā
Vin1/10736/ nisinnā pātimokkhaṃ assosuṃ/ atha kho tesaṃ bhikkhūnaṃ
Vin1/10737/ etad ahosi/ bhagavatā paññattaṃ uposathāgāraṃ
Vin1/10801/ sammannitvā uposatho kātabboti/ mayañ ca asammatāya
Vin1/10802/ bhūmiyā nisinnā pātimokkhaṃ assosumhā/ kato nu kho
Vin1/10803/ amhākaṃ uposatho akato nu khoti/ bhagavato etam atthaṃ
Vin1/10804/ ārocesuṃ/ sammatāya vā bhikkhave bhūmiyā nisinnā asammatāya
Vin1/10805/ vā/ yato pātimokkhaṃ suṇāti/ katovassuposatho
Vin1/10806/ tena hi bhikkhave saṃgho yāvamahantaṃ uposathapamukhaṃ
Vin1/10807/ ākaṅkhati/ tāvamahantaṃ uposathapamukhaṃ
Vin1/10808/ sammannatu/ evañ ca pana bhikkhave sammannitabbaṃ
Vin1/10809/ paṭhamaṃ nimittā kittetabbā/ nimitte kittetvā
Vin1/10810/ vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo/ suṇātu
Vin1/10811/ me bhante saṃgho/ yāvatā samantā nimittā kittitā/ yadi saṃghassa
Vin1/10812/ pattakallaṃ/ saṃgho etehi nimittehi uposathapamukhaṃ
Vin1/10813/ sammanneyya/ esā ñatti/ suṇātu me bhante saṃgho
Vin1/10814/ yāvatā samantā nimittā kittitā/ saṃgho etehi nimittehi uposathapamukhaṃ
Vin1/10815/ sammannati/ yassāyasmato khamati etehi
Vin1/10816/ nimittehi uposathapamukhassa sammuti/ so tuṇhassa/ yassa
Vin1/10817/ na kkhamati/ so bhāseyya/ sammataṃ saṃghena etehi nimittehi
Vin1/10818/ uposathapamukhaṃ/ khamati saṃghassa/ tasmā
Vin1/10819/ tuṇhī/ evaṃ etaṃ dhārayāmīti
Vin1/10820/ tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe
Vin1/10821/ navakā bhikkhū paṭhamataraṃ sannipatitvā na tāva
Vin1/10822/ therā āgacchantīti pakkamiṃsu/ uposatho vikāle ahosi/ bhagavato
Vin1/10823/ etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave tadahuposathe
Vin1/10824/ therehi bhikkhūhi paṭhamataraṃ sannipatitun
Vin1/10825/ ti
Vin1/10826/ tena kho pana samayena rājagahe sambahulā āvāsā samānasīmā
Vin1/10827/ honti/ tattha bhikkhū vivadanti amhākaṃ āvāse
Vin1/10828/ uposatho kariyatu amhākaṃ āvāse uposatho kariyatūti
Vin1/10829/ bhagavato etam atthaṃ ārocesuṃ/ idha pana bhikkhave
Vin1/10830/ sambahulā āvāsā samānasīmā honti/ tattha bhikkhū vivadanti
Vin1/10831/ amhākaṃ āvāse uposatho kariyatu amhākaṃ āvāse uposatho
Vin1/10832/ kariyatūti/ tehi bhikkhave bhikkhūhi sabbeheva ekajjhaṃ
Vin1/10833/ sannipatitvā uposatho kātabbo/ yattha vā pana
Vin1/10834/ thero bhikkhu viharati tattha sannipatitvā uposatho kātabbo
Vin1/10835/ na tv eva vaggena saṃghena uposatho kātabbo/ yo kareyya
Vin1/10836/ āpatti dukkaṭassāti
Vin1/10901/ tena kho pana samayena āyasmā mahākassapo andhakavindā
Vin1/10902/ rājagahaṃ uposathaṃ āgacchanto antarā magge
Vin1/10903/ nadiṃ taranto manaṃ vuḷho ahosi/ cīvarānissa allāni/ bhikkhū
Vin1/10904/ āyasmantaṃ mahākassapaṃ etad avocuṃ/ kissa te
Vin1/10905/ āvuso cīvarāni allānīti/ idhāhaṃ āvuso andhakavindā rājagahaṃ
Vin1/10906/ uposathaṃ āgacchanto antarā magge nadiṃ taranto
Vin1/10907/ manamhi vuḷho/ tena me cīvarāni allānīti/ bhagavato
Vin1/10908/ etam atthaṃ ārocesuṃ/ yā sā bhikkhave saṃghena sīmā
Vin1/10909/ sammatā samānasaṃvāsā ekuposathā/ saṃgho taṃ sīmaṃ
Vin1/10910/ ticīvarena avippavāsaṃ sammannatu/ evañ ca
Vin1/10911/ pana bhikkhave sammannitabbā/ vyattena bhikkhunā paṭibalena
Vin1/10912/ saṃgho ñāpetabbo/ suṇātu me bhante saṃgho/ yā
Vin1/10913/ sā saṃghena sīmā sammatā samānasaṃvāsā ekuposathā/ yadi
Vin1/10914/ saṃghassa pattakallaṃ/ saṃgho taṃ sīmaṃ ticīvarena avippavāsaṃ
Vin1/10915/ sammanneyya/ esā ñatti/ suṇātu me bhante
Vin1/10916/ saṃgho/ yā sā saṃghena sīmā sammatā samānasaṃvāsā
Vin1/10917/ ekuposathā/ saṃgho taṃ sīmaṃ ticīvarena avippavāsaṃ sammannati
Vin1/10918/ yassāyasmato khamati etissā sīmāya ticīvarena
Vin1/10919/ avippavāsāya sammuti/ so tuṇhassa/ yassa na kkhamati/ so
Vin1/10920/ bhāseyya/ sammatā sā sīmā saṃghena ticīvarena avippavāsā
Vin1/10921/ khamati saṃghassa/ tasmā tuṇhī/ evaṃ etaṃ dhārayāmīti
Vin1/10922/ tena kho pana samayena bhikkhū bhagavatā ticīvarena
Vin1/10923/ avippavāsasammuti anuññātāti antaraghare cīvarāni
Vin1/10924/ nikkhipanti/ tāni cīvarāni nassanti pi ḍayhanti pi undurehi
Vin1/10925/ pi khajjanti/ bhikkhū duccolā honti lūkhacīvarā/ bhikkhū
Vin1/10926/ evaṃ āhaṃsu/ kissa tumhe āvuso duccolā lūkhacīvarāti
Vin1/10927/ idha mayaṃ āvuso bhagavatā ticīvarena avippavāsasammuti
Vin1/10928/ anuññātāti antaraghare cīvarāni nikkhipimhā/ tāni cīvarāni
Vin1/10929/ naṭṭhāni pi daḍḍhāni pi undurehi pi khāyitāni/ tena
Vin1/10930/ mayaṃ duccolā lūkhacīvarāti/ bhagavato etam atthaṃ
Vin1/10931/ ārocesuṃ/ yā sā bhikkhave saṃghena sīmā sammatā samānasaṃvāsā
Vin1/10932/ ekuposathā/ saṃgho taṃ sīmaṃ ticīvarena
Vin1/10933/ avippavāsaṃ sammannatu ṭhapetvā gāmañ ca gāmūpacārañ
Vin1/10934/ ca/ evañ ca pana bhikkhave sammannitabbā
Vin1/10935/ vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo/ suṇātu
Vin1/10936/ me bhante saṃgho/ yā sā saṃghena sīmā sammatā samānasaṃvāsā
Vin1/10937/ ekuposathā/ yadi saṃghassa pattakallaṃ/ saṃgho
Vin1/10938/ taṃ sīmaṃ ticīvarena avippavāsaṃ sammanneyya ṭhapetvā
Vin1/11001/ gāmañ ca gāmūpacārañ ca/ esā ñatti/ suṇātu me bhante
Vin1/11002/ saṃgho/ yā sā saṃghena sīmā sammatā samānasaṃvāsā
Vin1/11003/ ekuposathā/ saṃgho taṃ sīmaṃ ticīvarena avippavāsaṃ sammannati
Vin1/11004/ ṭhapetvā gāmañ ca gāmūpacārañ ca/ yassāyasmato
Vin1/11005/ khamati etissā sīmāya ticīvarena avippavāsāya sammuti
Vin1/11006/ ṭhapetvā gāmañ ca gāmūpacārañ ca/ so tuṇhassa/ yassa na
Vin1/11007/ kkhamati/ so bhāseyya/ sammatā sā sīmā saṃghena ticīvarena
Vin1/11008/ avippavāsā ṭhapetvā gāmañ ca gāmūpacārañ ca/ khamati
Vin1/11009/ saṃghassa/ tasmā tuṇhī/ evaṃ etaṃ dhārayāmīti
Vin1/11010/ sīmaṃ bhikkhave sammannantena paṭhamaṃ samānasaṃvāsasīmā
Vin1/11011/ sammannitabbā/ pacchā ticīvarena avippavāso
Vin1/11012/ sammannitabbo/ sīmaṃ bhikkhave samūhanantena paṭhamaṃ
Vin1/11013/ ticīvarena avippavāso samūhantabbo/ pacchā samānasaṃvāsasīmā
Vin1/11014/ samūhantabbā/ evañ ca pana bhikkhave ticīvarena
Vin1/11015/ avippavāso samūhantabbo/ vyattena bhikkhunā paṭibalena
Vin1/11016/ saṃgho ñāpetabbo/ suṇātu me bhante saṃgho/ yo so
Vin1/11017/ saṃghena ticīvarena avippavāso sammato/ yadi saṃghassa
Vin1/11018/ pattakallaṃ/ saṃgho taṃ ticīvarena avippavāsaṃ samūhaneyya
Vin1/11019/ esā ñatti/ suṇātu me bhante saṃgho/ yo so saṃghena
Vin1/11020/ ticīvarena avippavāso sammato/ saṃgho taṃ ticīvarena avippavāsaṃ
Vin1/11021/ samūhanati/ yassāyasmato khamati etassa ticīvarena
Vin1/11022/ avippavāsassa samugghāto/ so tuṇhassa/ yassa na
Vin1/11023/ kkhamati/ so bhāseyya/ samūhato so saṃghena ticīvarena
Vin1/11024/ avippavāso/ khamati saṃghassa/ tasmā tuṇhī/ evaṃ etaṃ
Vin1/11025/ dhārayāmīti/ evañ ca pana bhikkhave sīmā samūhantabbā
Vin1/11026/ vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo
Vin1/11027/ suṇātu me bhante saṃgho/ yā sā saṃghena sīmā sammatā
Vin1/11028/ samānasaṃvāsā ekuposathā/ yadi saṃghassa pattakallaṃ
Vin1/11029/ saṃgho taṃ sīmaṃ samūhaneyya/ esā ñatti/ suṇātu me
Vin1/11030/ bhante saṃgho/ yā sā saṃghena sīmā sammatā samānasaṃvāsā
Vin1/11031/ ekuposathā/ saṃgho taṃ sīmaṃ samūhanati/ yassāyasmato
Vin1/11032/ khamati etissā sīmāya samānasaṃvāsāya ekuposathāya
Vin1/11033/ samugghāto/ so tuṇhassa/ yassa na kkhamati/ so
Vin1/11034/ bhāseyya/ samūhatā sā sīmā saṃghena samānasaṃvāsā ekuposathā
Vin1/11035/ khamati saṃghassa/ tasmā tuṇhī/ evaṃ etaṃ dhārayāmīti
Vin1/11036/ asammatāya bhikkhave sīmāya aṭṭhapitāya yaṃ
Vin1/11037/ gāmaṃ vā nigamaṃ vā upanissāya viharati/ yā tassa vā gāmassa
Vin1/11038/ gāmasīmā nigamassa vā nigamasīmā/ ayaṃ tattha
Vin1/11101/ samānasaṃvāsā ekuposathā/ agāmake ce bhikkhave araññe
Vin1/11102/ samantā sattabbhantarā ayaṃ tattha samānasaṃvāsā ekuposathā
Vin1/11103/ sabbā bhikkhave nadī asīmā/ sabbo samuddo asīmo
Vin1/11104/ sabbo jātassaro asīmo/ nadiyā vā bhikkhave samudde vā
Vin1/11105/ jātassare vā yaṃ majjhimassa purisassa samantā udakukkhepā
Vin1/11106/ ayaṃ tattha samānasaṃvāsā ekuposathāti
Vin1/11107/ tena kho pana samayena chabbaggiyā bhikkhū sīmāya
Vin1/11108/ sīmaṃ sambhindanti/ bhagavato etam atthaṃ ārocesuṃ
Vin1/11109/ yesaṃ bhikkhave sīmā paṭhamaṃ sammatā/ tesaṃ taṃ kammaṃ
Vin1/11110/ dhammikaṃ akuppaṃ ṭhānārahaṃ/ yesaṃ bhikkhave
Vin1/11111/ sīmā pacchā sammatā/ tesaṃ taṃ kammaṃ adhammikaṃ
Vin1/11112/ kuppaṃ aṭṭhānārahaṃ/ na bhikkhave sīmāya sīmā
Vin1/11113/ sambhinditabbā/ yo sambhindeyya/ āpatti dukkaṭassāti
Vin1/11114/ tena kho pana samayena chabbaggiyā bhikkhū sīmāya
Vin1/11115/ sīmaṃ ajjhottharanti/ bhagavato etam atthaṃ arocesuṃ
Vin1/11116/ yesaṃ bhikkhave sīmā paṭhamaṃ sammatā/ tesaṃ
Vin1/11117/ taṃ kammaṃ dhammikaṃ akuppaṃ ṭhānārahaṃ/ yesaṃ
Vin1/11118/ bhikkhave sīmā pacchā sammatā/ tesaṃ taṃ kammaṃ adhammikaṃ
Vin1/11119/ kuppaṃ aṭṭhānārahaṃ/ na bhikkhave sīmāya sīmā
Vin1/11120/ ajjhottharitabbā/ yo ajjhotthareyya/ āpatti dukkaṭassa
Vin1/11121/ anujānāmi bhikkhave sīmaṃ sammannantena sīmantarikaṃ
Vin1/11122/ ṭhapetvā sīmaṃ sammannitun ti
Vin1/11123/ atha kho bhikkhūnaṃ etad ahosi/ kati nu kho uposathāti
Vin1/11124/ bhagavato etam atthaṃ arocesuṃ/ dveme
Vin1/11125/ bhikkhave uposathā cātuddasiko ca pannarasiko ca
Vin1/11126/ ime kho bhikkhave dve uposathāti/ atha kho bhikkhūnaṃ
Vin1/11127/ etad ahosi/ kati nu kho uposathakammānīti
Vin1/11128/ bhagavato etam atthaṃ ārocesuṃ/ cattārimāni bhikkhave
Vin1/11129/ uposathakammāni/ adhammena vaggaṃ uposathakammaṃ
Vin1/11130/ adhammena samaggaṃ uposathakammaṃ/ dhammena
Vin1/11131/ vaggaṃ uposathakammaṃ/ dhammena samaggaṃ uposathakamman
Vin1/11132/ ti/ tatra bhikkhave yam idaṃ adhammena
Vin1/11133/ vaggaṃ uposathakammaṃ/ na bhikkhave evarūpaṃ uposathakammaṃ
Vin1/11134/ kātabbaṃ na ca mayā evarūpaṃ uposathakammaṃ
Vin1/11135/ anuññātaṃ/ tatra bhikkhave yam idaṃ
Vin1/11136/ adhammena samaggaṃ uposathakammaṃ/ na bhikkhave
Vin1/11201/ evarūpaṃ/ anuññātaṃ/ tatra bhikkhave yam idaṃ
Vin1/11202/ dhammena vaggaṃ uposathakammaṃ/ na bhikkhave
Vin1/11203/ evarūpaṃ/ anuññātaṃ/ tatra bhikkhave yam idaṃ
Vin1/11204/ dhammena samaggaṃ uposathakammaṃ/ evarūpaṃ bhikkhave
Vin1/11205/ uposathakammaṃ kātabbaṃ evarūpañ ca mayā uposathakammaṃ
Vin1/11206/ anuññātaṃ/ tasmāt iha bhikkhave evarūpaṃ
Vin1/11207/ uposathakammaṃ karissāma yad idaṃ dhammena samaggan
Vin1/11208/ ti/ evañ hi vo bhikkhave sikkhitabban ti
Vin1/11209/ atha kho bhikkhūnaṃ etad ahosi/ kati nu kho pātimokkhuddesāti
Vin1/11210/ bhagavato etam atthaṃ ārocesuṃ
Vin1/11211/ pañcime bhikkhave pātimokkhuddesā/ nidānaṃ uddisitvā
Vin1/11212/ avasesaṃ sutena sāvetabbaṃ/ ayaṃ paṭhamo pātimokkhuddeso
Vin1/11213/ nidānaṃ uddisitvā cattāri pārājikāni uddisitvā avasesaṃ
Vin1/11214/ sutena sāvetabbaṃ/ ayaṃ dutiyo/ pātimokkhuddeso/ nidānaṃ
Vin1/11215/ uddisitvā cattāri pārājikāni uddisitvā terasa saṃghādisese
Vin1/11216/ uddisitvā avasesaṃ sutena sāvetabbaṃ/ ayaṃ tatiyo pātimokkhuddeso
Vin1/11217/ nidānaṃ uddisitvā cattāri pārājikāni uddisitvā
Vin1/11218/ terasa saṃghādisese uddisitvā dve aniyate uddisitvā avasesaṃ
Vin1/11219/ sutena sāvetabbaṃ/ ayaṃ catuttho pātimokkhuddeso/ vitthāreneva
Vin1/11220/ pañcamo/ ime kho bhikkhave pañca pātimokkhuddesāti
Vin1/11221/ tena kho pana samayena bhikkhū bhagavatā
Vin1/11222/ saṃkhittena pātimokkhuddeso anuññātoti sabbakālaṃ saṃkhittena
Vin1/11223/ pātimokkhaṃ uddisanti/ bhagavato etam
Vin1/11224/ atthaṃ ārocesuṃ/ na bhikkhave saṃkhittena pātimokkhaṃ
Vin1/11225/ uddisitabbaṃ/ yo uddiseyya/ āpatti dukkaṭassāti/ tena
Vin1/11226/ kho pana samayena kosalesu janapadesu aññatarasmiṃ
Vin1/11227/ āvāse tadahuposathe savarabhayaṃ ahosi/ bhikkhū nāsakkhiṃsu
Vin1/11228/ vitthārena pātimokkhaṃ uddisituṃ/ bhagavato etam
Vin1/11229/ atthaṃ ārocesuṃ/ anujānāmi bhikkhave sati antarāye
Vin1/11230/ saṃkhittena pātimokkhaṃ uddisitun ti/ tena kho
Vin1/11231/ pana samayena chabbaggiyā bhikkhū asati pi antarāye
Vin1/11232/ saṃkhittena pātimokkhaṃ uddisanti/ bhagavato etam
Vin1/11233/ atthaṃ ārocesuṃ/ na bhikkhave asati antarāye saṃkhittena
Vin1/11234/ pātimokkhaṃ uddisitabbaṃ/ yo uddiseyya/ āpatti dukkaṭassa
Vin1/11235/ anujānāmi bhikkhave sati antarāye saṃkhittena
Vin1/11236/ pātimokkhaṃ uddisituṃ/ tatrime antarāyā/ rājantarāyo
Vin1/11237/ corantarāyo agyantarāyo udakantarāyo manussantarāyo
Vin1/11301/ amanussantarāyo vāḷantarāyo siriṃsapantarāyo jīvitantarāyo
Vin1/11302/ brahmacariyantarāyo/ anujānāmi bhikkhave evarūpesu antarāyesu
Vin1/11303/ saṃkhittena pātimokkhaṃ uddisituṃ/ asati antarāye
Vin1/11304/ vitthārenāti/ tena kho pana samayena chabbaggiyā
Vin1/11305/ bhikkhū saṃghamajjhe anajjhiṭṭhā dhammaṃ bhāsanti
Vin1/11306/ bhagavato etam atthaṃ ārocesuṃ/ na bhikkhave saṃghamajjhe
Vin1/11307/ anajjhiṭṭhena dhammo bhāsitabbo/ yo bhāseyya
Vin1/11308/ āpatti dukkaṭassa/ anujānāmi bhikkhave therena
Vin1/11309/ bhikkhunā sāmaṃ vā dhammaṃ bhāsituṃ paraṃ vā ajjhesitun
Vin1/11310/ ti/ tena kho pana samayena chabbaggiyā bhikkhū
Vin1/11311/ saṃghamajjhe asammatā vinayaṃ pucchanti/ bhagavato
Vin1/11312/ etam atthaṃ ārocesuṃ/ na bhikkhave saṃghamajjhe
Vin1/11313/ asammatena vinayo pucchitabbo/ yo puccheyya
Vin1/11314/ āpatti dukkaṭassa/ anujānāmi bhikkhave saṃghamajjhe sammatena
Vin1/11315/ vinayaṃ pucchituṃ/ evañ ca pana bhikkhave
Vin1/11316/ sammannitabbo/ attanā vā attānaṃ sammannitabbaṃ
Vin1/11317/ parena vā paro sammannitabbo/ kathañ ca attanā vā
Vin1/11318/ attānaṃ sammannitabbaṃ/ vyattena bhikkhunā paṭibalena
Vin1/11319/ saṃgho ñāpetabbo/ suṇātu me bhante saṃgho/ yadi saṃghassa
Vin1/11320/ pattakallaṃ/ ahaṃ itthannāmaṃ vinayaṃ puccheyyan
Vin1/11321/ ti/ evaṃ attanā vā attānaṃ sammannitabbaṃ/ kathañ ca
Vin1/11322/ parena paro sammannitabbo/ vyattena bhikkhunā paṭibalena
Vin1/11323/ saṃgho ñāpetabbo/ suṇātu me bhante saṃgho/ yadi
Vin1/11324/ saṃghassa pattakallaṃ/ itthannāmo itthannāmaṃ vinayaṃ
Vin1/11325/ puccheyyāti/ evaṃ parena paro sammannitabboti
Vin1/11326/ tena kho pana samayena pesalā bhikkhū saṃghamajjhe sammatā
Vin1/11327/ vinayaṃ pucchanti/ chabbaggiyā bhikkhū labhanti
Vin1/11328/ āghātaṃ/ labhanti appaccayaṃ/ vadhena tajjenti
Vin1/11329/ bhagavato etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave
Vin1/11330/ saṃghamajjhe sammatena pi parisaṃ oloketvā puggalaṃ tulayitvā
Vin1/11331/ vinayaṃ pucchitun ti/ tena kho pana samayena
Vin1/11332/ chabbaggiyā bhikkhū saṃghamajjhe asammatā vinayaṃ
Vin1/11333/ vissajjenti/ bhagavato etam atthaṃ ārocesuṃ/ na bhikkhave
Vin1/11334/ saṃghamajjhe asammatena vinayo vissajjetabbo
Vin1/11335/ yo vissajjeyya/ āpatti dukkaṭassa/ anujānāmi bhikkhave
Vin1/11336/ saṃghamajjhe sammatena vinayaṃ vissajjetuṃ/ evañ
Vin1/11337/ ca pana bhikkhave sammannitabbo/ attanā vā attānaṃ sammannitabbaṃ
Vin1/11338/ parena vā paro sammannitabbo/ kathañ
Vin1/11401/ ca attanā vā attānaṃ sammannitabbaṃ/ vyattena bhikkhunā
Vin1/11402/ paṭibalena saṃgho ñāpetabbo/ suṇātu me bhante saṃgho
Vin1/11403/ yadi saṃghassa pattakallaṃ/ ahaṃ itthannāmena vinayaṃ
Vin1/11404/ puṭṭho vissajjeyyan ti/ evaṃ attanā vā attānaṃ sammannitabbaṃ
Vin1/11405/ kathañ ca parena paro sammannitabbo/ vyattena
Vin1/11406/ bhikkhunā paṭibalena saṃgho ñāpetabbo/ suṇātu me bhante
Vin1/11407/ saṃgho/ yadi saṃghassa pattakallaṃ/ itthannāmo itthannāmena
Vin1/11408/ vinayaṃ puṭṭho vissajjeyyāti/ evaṃ parena paro
Vin1/11409/ sammannitabboti/ tena kho pana samayena pesalā
Vin1/11410/ bhikkhū saṃghamajjhe sammatā vinayaṃ vissajjenti/ chabbaggiyā
Vin1/11411/ bhikkhū labhanti āghātaṃ/ labhanti appaccayaṃ
Vin1/11412/ vadhena tajjenti/ bhagavato etam atthaṃ ārocesuṃ
Vin1/11413/ anujānāmi bhikkhave saṃghamajjhe sammatena pi parisaṃ
Vin1/11414/ oloketvā puggalaṃ tulayitvā vinayaṃ vissajjetun ti
Vin1/11415/ tena kho pana samayena chabbaggiyā bhikkhū anokāsakataṃ
Vin1/11416/ bhikkhuṃ āpattiyā codenti/ bhagavato etam atthaṃ
Vin1/11417/ ārocesuṃ/ na bhikkhave anokāsakato bhikkhu āpattiyā codetabbo
Vin1/11418/ yo codeyya/ āpatti dukkaṭassa/ anujānāmi bhikkhave
Vin1/11419/ okāsaṃ kārāpetvā āpattiyā codetuṃ karotu āyasmā
Vin1/11420/ okāsaṃ ahaṃ taṃ vattukāmoti/ tena kho pana samayena
Vin1/11421/ pesalā bhikkhū chabbaggiye bhikkhū okāsaṃ kārāpetvā
Vin1/11422/ āpattiyā codenti/ chabbaggiyā bhikkhū labhanti āghātaṃ
Vin1/11423/ labhanti appaccayaṃ/ vadhena tajjenti/ bhagavato
Vin1/11424/ etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave kate pi okāse
Vin1/11425/ puggalaṃ tulayitvā āpattiyā codetun ti/ tena kho pana
Vin1/11426/ samayena chabbaggiyā bhikkhū puramhākaṃ pesalā
Vin1/11427/ bhikkhū okāsaṃ kārāpentīti paṭigacceva suddhānaṃ bhikkhūnaṃ
Vin1/11428/ anāpattikānaṃ avatthusmiṃ akāraṇe okāsaṃ kārāpenti
Vin1/11429/ bhagavato etam atthaṃ ārocesuṃ/ na bhikkhave
Vin1/11430/ suddhānaṃ bhikkhūnaṃ anāpattikānaṃ avatthusmiṃ akāraṇe
Vin1/11431/ okāso kārāpetabbo/ yo kārāpeyya/ āpatti dukkaṭassa
Vin1/11432/ anujānāmi bhikkhave puggalaṃ tulayitvā okāsaṃ kārāpetun
Vin1/11433/ ti/ tena kho pana samayena chabbaggiyā bhikkhū
Vin1/11434/ saṃghamajjhe adhammakammaṃ karonti/ bhagavato
Vin1/11435/ etam atthaṃ ārocesuṃ/ na bhikkhave saṃghamajjhe adhammakammaṃ
Vin1/11436/ kātabbaṃ/ yo kareyya/ āpatti dukkaṭassāti
Vin1/11437/ karonti yeva adhammakammaṃ/ bhagavato etam atthaṃ
Vin1/11501/ ārocesuṃ/ anujānāmi bhikkhave adhammakamme kayiramāne
Vin1/11502/ paṭikkositun ti/ tena kho pana samayena pesalā
Vin1/11503/ bhikkhū chabbaggiyehi/ bhikkhūhi/ adhammakamme kayiramāne
Vin1/11504/ paṭikkosanti/ chabbaggiyā bhikkhū labhanti āghātaṃ
Vin1/11505/ labhanti appaccayaṃ/ vadhena tajjenti/ bhagavato
Vin1/11506/ etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave diṭṭhim pi
Vin1/11507/ āvikātun ti/ tesaṃ yeva santike diṭṭhiṃ āvikaronti/ chabbaggiyā
Vin1/11508/ bhikkhū labhanti āghātaṃ/ labhanti appaccayaṃ
Vin1/11509/ vadhena tajjenti/ bhagavato etam atthaṃ ārocesuṃ/ anujānāmi
Vin1/11510/ bhikkhave catuhi pañcahi paṭikkosituṃ/ dvīhi tīhi
Vin1/11511/ diṭṭhiṃ āvikātuṃ/ ekena adhiṭṭhātuṃ na me taṃ khamatīti
Vin1/11512/ tena kho pana samayena chabbaggiyā bhikkhū
Vin1/11513/ saṃghamajjhe pātimokkhaṃ uddisamānā sañcicca na sāventi
Vin1/11514/ bhagavato etam atthaṃ ārocesuṃ/ na bhikkhave
Vin1/11515/ pātimokkhuddesakena sañcicca na sāvetabbaṃ/ yo na sāveyya
Vin1/11516/ apatti dukkatassāti/ tena kho pana samayena
Vin1/11517/ āyasmā udāyi saṃghassa pātimokkhuddesako hoti kākassarako
Vin1/11518/ atha kho āyasmato udāyissa etad ahosi/ bhagavatā
Vin1/11519/ paññattaṃ pātimokkhuddesakena sāvetabban ti/ ahañ camhi
Vin1/11520/ kākassarako/ kathaṃ nu kho mayā paṭipajjitabban ti/ bhagavato
Vin1/11521/ etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave pātimokkhuddesakena
Vin1/11522/ vāyamituṃ kathaṃ sāveyyan ti/ vāyamantassa
Vin1/11523/ anāpattīti/ tena kho pana samayena devadatto
Vin1/11524/ sagahaṭṭhāya parisāya pātimokkhaṃ uddisati
Vin1/11525/ bhagavato etam atthaṃ ārocesuṃ/ na bhikkhave sagahaṭṭhāya
Vin1/11526/ parisāya pātimokkhaṃ uddisitabbaṃ/ yo uddiseyya
Vin1/11527/ āpatti dukkaṭassāti/ tena kho pana samayena chabbaggiyā
Vin1/11528/ bhikkhū saṃghamajjhe anajjhiṭṭhā pātimokkham
Vin1/11529/ uddisanti/ bhagavato etam atthaṃ ārocesuṃ/ na bhikkhave
Vin1/11530/ saṃghamajjhe anajjhiṭṭhena pātimokkhaṃ uddisitabbaṃ
Vin1/11531/ yo uddiseyya/ āpatti dukkaṭassa/ anujānāmi
Vin1/11532/ bhikkhave therādhikaṃ pātimokkhan ti
Vin1/11533/ aññatitthiyabhāṇavāraṃ niṭṭhitaṃ
Vin1/11534/ atha kho bhagavā rājagahe yathābhirantaṃ viharitvā
Vin1/11535/ yena codanāvatthu tena cārikaṃ pakkāmi/ anupubbena
Vin1/11536/ cārikaṃ caramāno yena codanāvatthu tad avasari/ tena
Vin1/11537/ kho pana samayena aññatarasmiṃ āvāse sambahulā bhikkhū
Vin1/11601/ viharanti/ tattha thero bhikkhu bālo hoti avyatto/ so na
Vin1/11602/ jānāti uposathaṃ vā uposathakammaṃ vā pātimokkhaṃ vā
Vin1/11603/ pātimokkhuddesaṃ vā/ atha kho tesaṃ bhikkhūnaṃ
Vin1/11604/ etad ahosi/ bhagavatā paññattaṃ therādhikaṃ pātimokkhan
Vin1/11605/ ti/ ayañ ca amhākaṃ thero bālo avyatto/ na jānāti uposathaṃ
Vin1/11606/ vā/ pātimokkhuddesaṃ vā/ kathaṃ nu kho amhehi
Vin1/11607/ paṭipajjitabban ti/ bhagavato etam atthaṃ ārocesuṃ/ anujānāmi
Vin1/11608/ bhikkhave yo tattha bhikkhu vyatto paṭibalo tassādheyyaṃ
Vin1/11609/ pātimokkhan ti/ tena kho pana samayena
Vin1/11610/ aññatarasmiṃ āvāse tadahuposathe sambahulā bhikkhū
Vin1/11611/ viharanti bālā avyattā/ te na jānanti uposathaṃ vā uposathakammaṃ
Vin1/11612/ vā pātimokkhaṃ vā pātimokkhuddesaṃ vā/ te
Vin1/11613/ theraṃ ajjhesiṃsu uddisatu bhante thero pātimokkhan ti
Vin1/11614/ so evaṃ āha/ na me āvuso vattatīti/ dutiyatheraṃ ajjhesiṃsu
Vin1/11615/ uddisatu bhante thero pātimokkhan ti/ so pi evaṃ
Vin1/11616/ āha/ na me āvuso vattatīti/ tatiyatheraṃ ajjhesiṃsu uddisatu
Vin1/11617/ bhante thero pātimokkhan ti/ so pi evaṃ āha/ na me
Vin1/11618/ āvuso vattatīti/ eteneva upāyena yāva saṃghanavakaṃ
Vin1/11619/ ajjhesiṃsu uddisatu āyasmā pātimokkhan ti/ so pi evaṃ
Vin1/11620/ āha/ na me bhante vattatīti/ bhagavato etam atthaṃ ārocesuṃ
Vin1/11621/ idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe
Vin1/11622/ sambahulā bhikkhū viharanti bālā avyattā/ te
Vin1/11623/ na jānanti uposathaṃ vā/ pātimokkhuddesaṃ vā/ te
Vin1/11624/ theraṃ ajjhesanti uddisatu bhante thero pātimokkhan ti/ so
Vin1/11625/ evaṃ vadeti/ na me āvuso vattatīti/ dutiyatheraṃ ajjhesanti
Vin1/11626/ uddisatu bhante thero pātimokkhan ti/ so pi evaṃ vadeti
Vin1/11627/ na me āvuso vattatīti/ tatiyatheraṃ ajjhesanti
Vin1/11628/ uddisatu bhante thero pātimokkhan ti/ so pi evaṃ vadeti
Vin1/11629/ na me āvuso vattatīti/ eteneva upāyena yāva saṃghanavakaṃ
Vin1/11630/ ajjhesanti uddisatu āyasmā pātimokkhan ti/ so pi
Vin1/11631/ evaṃ vadeti/ na me bhante vattatīti/ tehi bhikkhave bhikkhūhi
Vin1/11632/ eko bhikkhu sāmantā āvāsā sajjukaṃ pāhetabbo
Vin1/11633/ gācchāvuso saṃkhittena vā vitthārena vā pātimokkhaṃ pariyāpuṇitvā
Vin1/11634/ āgacchāti/ atha kho bhikkhūnaṃ etad
Vin1/11635/ ahosi/ kena nu kho pāhetabboti/ bhagavato etam atthaṃ
Vin1/11636/ ārocesuṃ/ anujānāmi bhikkhave therena bhikkhunā navaṃ
Vin1/11637/ bhikkhuṃ āṇāpetun ti/ therena āṇattā navā bhikkhū na
Vin1/11638/ gacchanti/ bhagavato etam atthaṃ ārocesuṃ/ na bhikkhave
Vin1/11701/ therena āṇattena agilānena na gantabbaṃ/ yo na gaccheyya
Vin1/11702/ āpatti dukkaṭassāti
Vin1/11703/ atha kho bhagavā codanāvatthusmiṃ yathābhirantaṃ
Vin1/11704/ viharitvā punad eva rājagahaṃ paccāgacchi/ tena kho
Vin1/11705/ pana samayena manussā bhikkhū piṇḍāya carante pucchanti
Vin1/11706/ katimī bhante pakkhassāti/ bhikkhū evaṃ āhaṃsu/ na
Vin1/11707/ kho mayaṃ āvuso jānāmāti/ manussā ujjhāyanti khīyanti
Vin1/11708/ vipācenti/ pakkhagaṇanamattam pime samaṇā sakyaputtiyā
Vin1/11709/ na jānanti/ kiṃ panime aññaṃ kiñci kalyāṇaṃ jānissantīti
Vin1/11710/ bhagavato etam atthaṃ ārocesuṃ/ anujānāmi
Vin1/11711/ bhikkhave pakkhagaṇanaṃ uggahetun ti/ atha kho
Vin1/11712/ bhikkhūnaṃ etad ahosi/ kena nu kho pakkhagaṇanā uggahetabbāti
Vin1/11713/ bhagavato etam atthaṃ ārocesuṃ/ anujānāmi
Vin1/11714/ bhikkhave sabbeheva pakkhagaṇanaṃ uggahetun ti
Vin1/11715/ tena kho pana samayena manussā bhikkhū piṇḍāya carante
Vin1/11716/ pucchanti/ kīvatikā bhante bhikkhūti/ bhikkhū evaṃ
Vin1/11717/ āhaṃsu/ na kho mayaṃ āvuso jānāmāti/ manussā ujjhāyanti
Vin1/11718/ khīyanti vipācenti/ aññamaññam pime samaṇā sakyaputtiyā
Vin1/11719/ na jānanti/ kiṃ panime aññaṃ kiñci kalyāṇaṃ
Vin1/11720/ jānissantīti/ bhagavato etam atthaṃ ārocesuṃ/ anujānāmi
Vin1/11721/ bhikkhave bhikkhū gaṇetun ti/ atha kho bhikkhūnaṃ
Vin1/11722/ etad ahosi/ kadā nu kho bhikkhū gaṇetabbāti/ bhagavato
Vin1/11723/ etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave tadahuposathe
Vin1/11724/ gaṇamaggena vā gaṇetuṃ salākaṃ vā gahetun
Vin1/11725/ ti
Vin1/11726/ tena kho pana samayena bhikkhū ajānantā ajjuposathoti
Vin1/11727/ dūraṃ gāmaṃ piṇḍāya caranti/ te uddissamāne pi pātimokkhe
Vin1/11728/ āgacchanti uddiṭṭhamatte pi āgacchanti/ bhagavato
Vin1/11729/ etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave ārocetuṃ
Vin1/11730/ ajjuposathoti/ atha kho bhikkhūnaṃ etad ahosi/ kena nu
Vin1/11731/ kho ārocetabboti/ bhagavato etam atthaṃ ārocesuṃ/ anujānāmi
Vin1/11732/ bhikkhave therena bhikkhunā kālavato ārocetun ti
Vin1/11733/ tena kho pana samayena aññataro thero kālavato na ssarati
Vin1/11734/ bhagavato etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave
Vin1/11735/ bhattakāle pi ārocetun ti/ bhattakāle pi na ssari/ bhagavato
Vin1/11736/ etam atthaṃ arocesuṃ/ anujānāmi/ bhikkhave/ yaṃ kālaṃ
Vin1/11737/ sarati/ taṃ kālaṃ ārocetun ti
Vin1/11801/ tena kho pana samayena aññatarasmiṃ āvāse uposathāgāraṃ
Vin1/11802/ uklāpaṃ hoti/ āgantukā bhikkhū ujjhāyanti khīyanti
Vin1/11803/ vipācenti/ kathaṃ hi nāma bhikkhū uposathāgāraṃ na
Vin1/11804/ sammajjissantīti/ bhagavato etam atthaṃ ārocesuṃ/ anujānāmi
Vin1/11805/ bhikkhave uposathāgāraṃ sammajjitun ti
Vin1/11806/ atha kho bhikkhūnaṃ etad ahosi/ kena nu kho uposathāgāraṃ
Vin1/11807/ sammajjitabban ti/ bhagavato etam atthaṃ ārocesuṃ
Vin1/11808/ anujānāmi bhikkhave therena bhikkhunā navaṃ bhikkhuṃ
Vin1/11809/ āṇāpetun ti/ therena āṇattā navā bhikkhū na
Vin1/11810/ sammajjanti/ bhagavato etam atthaṃ ārocesuṃ/ na bhikkhave
Vin1/11811/ therena āṇattena agilānena na sammajjitabbaṃ/ yo
Vin1/11812/ na sammajjeyya/ āpatti dukkaṭassāti/ tena kho pana
Vin1/11813/ samayena uposathāgāre āsanaṃ apaññattaṃ hoti/ bhikkhū
Vin1/11814/ chamāyaṃ nisīdanti/ gattāni pi cīvarāni pi paṃsukitāni
Vin1/11815/ honti/ bhagavato etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave
Vin1/11816/ uposathāgāre āsanaṃ paññāpetun ti/ atha kho
Vin1/11817/ bhikkhūnaṃ etad ahosi/ kena nu kho uposathāgāre āsanaṃ
Vin1/11818/ paññāpetabban ti/ bhagavato etam atthaṃ ārocesuṃ/ anujānāmi
Vin1/11819/ bhikkhave therena bhikkhunā navaṃ bhikkhuṃ āṇāpetun
Vin1/11820/ ti/ therena āṇattā navā bhikkhū na paññāpenti/ bhagavato
Vin1/11821/ etam atthaṃ ārocesuṃ/ na bhikkhave therena āṇattena
Vin1/11822/ agilānena na paññāpetabbaṃ/ yo na paññāpeyya
Vin1/11823/ āpatti dukkaṭassāti/ tena kho pana samayena uposathāgāre
Vin1/11824/ padīpo na hoti/ bhikkhū andhakāre kāyam pi
Vin1/11825/ cīvaram pi akkamanti/ bhagavato etam atthaṃ ārocesuṃ
Vin1/11826/ anujānāmi bhikkhave uposathāgāre padīpaṃ kātun ti
Vin1/11827/ atha kho bhikkhūnaṃ etad ahosi/ kena nu kho uposathāgāre
Vin1/11828/ padīpo kātabboti/ bhagavato etam atthaṃ ārocesuṃ
Vin1/11829/ anujānāmi bhikkhave therena bhikkhunā navaṃ bhikkhuṃ
Vin1/11830/ āṇāpetun ti/ therena āṇattā navā bhikkhū na padīpenti
Vin1/11831/ bhagavato etam atthaṃ ārocesuṃ/ na bhikkhave therena
Vin1/11832/ āṇattena agilānena na padīpetabbo/ yo na padīpeyya/ āpatti
Vin1/11833/ dukkaṭassāti/ tena kho pana samayena aññatarasmiṃ
Vin1/11834/ āvāse āvāsikā bhikkhū neva pāniyaṃ upaṭṭhāpenti na paribhojaniyaṃ
Vin1/11835/ upaṭṭhāpenti/ āgantukā bhikkhū ujjhāyanti
Vin1/11836/ khīyanti vipācenti/ kathaṃ hi nāma āvāsikā bhikkhū neva
Vin1/11837/ pāniyaṃ upaṭṭhāpessanti na paribhojaniyaṃ upaṭṭhāpessantīti
Vin1/11838/ bhagavato etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave
Vin1/11901/ pāniyaṃ paribhojaniyaṃ upaṭṭhāpetun ti
Vin1/11902/ atha kho bhikkhūnaṃ etad ahosi/ kena nu kho pāniyaṃ
Vin1/11903/ paribhojaniyaṃ upaṭṭhāpetabban ti/ bhagavato etam atthaṃ
Vin1/11904/ ārocesuṃ/ anujānāmi bhikkhave therena bhikkhunā navaṃ
Vin1/11905/ bhikkhuṃ āṇāpetun ti/ therena āṇattā navā bhikkhū na
Vin1/11906/ upaṭṭhāpenti/ bhagavato etam atthaṃ ārocesuṃ/ na bhikkhave
Vin1/11907/ therena āṇattena agilānena na upaṭṭhāpetabbaṃ/ yo
Vin1/11908/ na upaṭṭhāpeyya/ āpatti dukkaṭassāti
Vin1/11909/ tena kho pana samayena sambahulā bhikkhū bālā avyattā
Vin1/11910/ disaṃgamikā ācariyupajjhāye na āpucchiṃsu/ bhagavato
Vin1/11911/ etam atthaṃ ārocesuṃ/ idha pana bhikkhave sambahulā
Vin1/11912/ bhikkhū bālā avyattā disaṃgamikā ācariyupajjhāye na āpucchanti
Vin1/11913/ tehi bhikkhave ācariyupajjhāyehi pucchitabbā
Vin1/11914/ kahaṃ gamissatha/ kena saddhiṃ gamissathāti/ te ce bhikkhave
Vin1/11915/ bālā avyattā aññe bāle avyatte apadiseyyuṃ/ na
Vin1/11916/ bhikkhave ācariyupajjhāyehi anujānitabbā/ anujāneyyuṃ
Vin1/11917/ ce/ āpatti dukkaṭassa/ te ce bhikkhave bālā avyattā ananuññātā
Vin1/11918/ ācariyupajjhāyehi gaccheyyuṃ/ āpatti dukkaṭassa
Vin1/11919/ idha pana bhikkhave aññatarasmiṃ āvāse sambahulā
Vin1/11920/ bhikkhū viharanti bālā avyattā/ te na jānanti uposathaṃ
Vin1/11921/ vā uposathakammaṃ vā pātimokkhaṃ vā pātimokkhuddesaṃ
Vin1/11922/ vā/ tattha añño bhikkhu āgacchati bahussuto āgatāgamo
Vin1/11923/ dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī
Vin1/11924/ lajjī kukkuccako sikkhākāmo/ tehi bhikkhave bhikkhūhi
Vin1/11925/ so bhikkhu saṃgahetabbo anuggahetabbo upalāpetabbo
Vin1/11926/ upaṭṭhāpetabbo cuṇṇena mattikāya dantakaṭṭhena mukhodakena
Vin1/11927/ no ce saṃgaṇheyyuṃ anugaṇheyyuṃ upalāpeyyuṃ
Vin1/11928/ upaṭṭhāpeyyuṃ cuṇṇena mattikāya dantakaṭṭhena
Vin1/11929/ mukhodakena/ āpatti dukkaṭassa/ idha pana bhikkhave
Vin1/11930/ aññatarasmiṃ āvāse tadahuposathe sambahulā bhikkhū
Vin1/11931/ viharanti bālā avyattā/ te na jānanti uposathaṃ vā
Vin1/11932/ pātimokkhuddesaṃ vā/ tehi bhikkhave bhikkhūhi eko bhikkhu
Vin1/11933/ sāmantā āvāsā sajjukaṃ pāhetabbo gacchāvuso
Vin1/11934/ saṃkhittena vā vitthārena vā pātimokkhaṃ pariyāpuṇitvā
Vin1/11935/ āgacchāti/ evaṃ ce taṃ labhetha/ icc etaṃ kusalaṃ/ no ce
Vin1/11936/ labhetha/ tehi bhikkhave bhikkhūhi sabbeheva yattha jānanti
Vin1/11937/ uposathaṃ vā/ pātimokkhuddesaṃ vā/ so āvāso
Vin1/12001/ gantabbo/ no ce gaccheyyuṃ/ āpatti dukkaṭassa/ idha
Vin1/12002/ pana bhikkhave aññatarasmiṃ āvāse sambahulā bhikkhū
Vin1/12003/ vassaṃ vasanti bālā avyattā/ te na jānanti uposathaṃ vā
Vin1/12004/ pātimokkhuddesaṃ vā/ tehi bhikkhave bhikkhūhi eko
Vin1/12005/ bhikkhu sāmantā āvāsā sajjukaṃ pāhetabbo gacchāvuso
Vin1/12006/ saṃkhittena vā vitthārena vā pātimokkhaṃ pariyāpuṇitvā
Vin1/12007/ āgacchāti/ evaṃ ce taṃ labhetha/ icc etaṃ kusalaṃ/ no
Vin1/12008/ ce labhetha/ eko bhikkhu sattāhakālikaṃ pāhetabbo gacchāvuso
Vin1/12009/ saṃkhittena vā vitthārena vā pātimokkhaṃ pariyāpuṇitvā
Vin1/12010/ āgacchāti/ evaṃ ce taṃ labhetha/ icc etaṃ kusalaṃ
Vin1/12011/ no ce labhetha/ na bhikkhave tehi bhikkhūhi tasmiṃ
Vin1/12012/ āvāse vassaṃ vasitabbaṃ/ vaseyyuṃ ce/ āpatti dukkaṭassāti
Vin1/12014/ atha kho bhagavā bhikkhū āmantesi/ sannipatatha
Vin1/12015/ bhikkhave/ saṃgho uposathaṃ karissatīti/ evaṃ vutte
Vin1/12016/ aññataro bhikkhu bhagavantaṃ etad avoca/ atthi bhante
Vin1/12017/ bhikkhu gilāno/ so anāgatoti/ anujānāmi bhikkhave gilānena
Vin1/12018/ bhikkhunā pārisuddhiṃ dātuṃ/ evañ ca pana
Vin1/12019/ bhikkhave dātabbā/ tena gilānena bhikkhunā ekaṃ bhikkhuṃ
Vin1/12020/ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ
Vin1/12021/ nisīditvā añjaliṃ paggahetvā evam assa vacanīyo/ pārisuddhiṃ
Vin1/12022/ dammi/ pārisuddhiṃ me hara/ pārisuddhiṃ me
Vin1/12023/ ārocehīti kāyena viññāpeti/ vācāya viññāpeti/ kāyena vācāya
Vin1/12024/ viññāpeti/ dinnā hoti pārisuddhi/ na kāyena viññāpeti
Vin1/12025/ na vācāyā viññāpeti/ na kāyena vācāya viññāpeti/ na dinnā
Vin1/12026/ hoti pārisuddhi/ evaṃ ce taṃ labhetha/ icc etaṃ kusalaṃ
Vin1/12027/ no ce labhetha/ so bhikkhave gilāno bhikkhu mañcena
Vin1/12028/ vā pīṭhena vā saṃghamajjhe ānetvā uposatho kātabbo/ sace
Vin1/12029/ bhikkhave gilānupaṭṭhākānaṃ bhikkhūnaṃ evaṃ hoti/ sace
Vin1/12030/ kho mayaṃ gilānaṃ ṭhānā cāvessāma/ ābādho vā abhivaḍḍhissati
Vin1/12031/ kālaṃkiriyā vā bhavissatīti/ na bhikkhave gilāno ṭhānā
Vin1/12032/ cāvetabbo/ saṃghena tattha gantvā uposatho kātabbo/ na tv
Vin1/12033/ eva vaggena saṃghena uposatho kātabbo/ kareyya ce
Vin1/12034/ āpatti dukkaṭassa/ pārisuddhihārako ce bhikkhave dinnāya
Vin1/12035/ pārisuddhiyā tattheva pakkamati/ aññassa dātabbā
Vin1/12036/ pārisuddhi/ pārisuddhihārako ce bhikkhave dinnāya pārisuddhiyā
Vin1/12037/ tattheva vibbhamati/ kālaṃ karoti/ sāmaṇero
Vin1/12101/ paṭijānāti/ sikkhaṃ paccakkhātako paṭijānāti/ antimavatthuṃ
Vin1/12102/ ajjhāpannako paṭijānāti/ ummattako p/ khittacitto p/ vedanaṭṭo
Vin1/12103/ p/ āpattiyā adassane ukkhittako p/ āpattiyā appaṭikamme
Vin1/12104/ ukkhittako p/ pāpikāya diṭṭhiyā appaṭinissagge
Vin1/12105/ ukkhittako p/ paṇḍako p/ theyyasaṃvāsako p/ titthiyapakkantako
Vin1/12106/ p/ tiracchānagato p/ mātughātako p/ pitughātako
Vin1/12107/ p/ arahantaghātako p/ bhikkhunīdūsako p/ saṃghabhedako
Vin1/12108/ p/ lohituppādako p/ ubhatovyañjanako paṭijānāti
Vin1/12109/ aññassa dātabbā pārisuddhi/ pārisuddhihārako ce bhikkhave
Vin1/12110/ dinnāya pārisuddhiyā antarā magge pakkamati
Vin1/12111/ anāhaṭā hoti pārisuddhi/ pārisuddhihārako ce bhikkhave
Vin1/12112/ dinnāya pārisuddhiyā antarā magge vibbhamati/ kālaṃ
Vin1/12113/ karoti/ pa/ ubhatovyañjanako paṭijānāti/ anāhaṭā hoti
Vin1/12114/ pārisuddhi/ pārisuddhihārako ce bhikkhave dinnāya pārisuddhiyā
Vin1/12115/ saṃghappatto pakkamati/ āhaṭā hoti pārisuddhi
Vin1/12116/ pārisuddhihārako ce bhikkhave dinnāya pārisuddhiyā saṃghappatto
Vin1/12117/ vibbhamati/ kālaṃ karoti - la - ubhatovyañjanako
Vin1/12118/ paṭijānāti/ āhaṭā hoti pārisuddhi/ pārisuddhihārako ce
Vin1/12119/ bhikkhave dinnāya pārisuddhiyā saṃghappatto sutto na āroceti
Vin1/12120/ pamatto na āroceti/ samāpanno na āroceti/ āhaṭā hoti
Vin1/12121/ pārisuddhi/ pārisuddhihārakassa anāpatti/ pārisuddhihārako
Vin1/12122/ ce bhikkhave dinnāya pārisuddhiyā saṃghappatto sañcicca
Vin1/12123/ na āroceti/ āhaṭā hoti pārisuddhi/ pārisuddhihārakassa āpatti
Vin1/12124/ dukkaṭassāti
Vin1/12125/ atha kho bhagavā bhikkhū āmantesi/ sannipatatha bhikkhave
Vin1/12126/ saṃgho kammaṃ karissatīti/ evaṃ vutte aññataro
Vin1/12127/ bhikkhu bhagavantaṃ etad avoca/ atthi bhante bhikkhu
Vin1/12128/ gilāno/ so anāgatoti/ anujānāmi bhikkhave gilānena
Vin1/12129/ bhikkhunā chandaṃ dātuṃ/ evañ ca pana bhikkhave
Vin1/12130/ dātabbo/ tena gilānena bhikkhunā ekaṃ bhikkhuṃ upasaṃkamitvā
Vin1/12131/ ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā
Vin1/12132/ añjaliṃ paggahetvā evam assa vacanīyo/ chandaṃ
Vin1/12133/ dammi/ chandaṃ me hara/ chandaṃ me ārocehīti kāyena
Vin1/12134/ viññāpeti/ vācāya viññāpeti/ kāyena vācāya viññāpeti/ dinno
Vin1/12135/ hoti chando/ na kāyena viññāpeti/ na vācāya viññāpeti/ na
Vin1/12136/ kāyena vācāya viññāpeti/ na dinno hoti chando/ evaṃ
Vin1/12137/ ce taṃ labhetha/ icc etaṃ kusalaṃ/ no ce labhetha/ so bhikkhave
Vin1/12201/ gilāno bhikkhu mañcena vā pīṭhena vā saṃghamajjhe
Vin1/12202/ ānetvā kammaṃ kātabbaṃ/ sace bhikkhave gilānupaṭṭhākānaṃ
Vin1/12203/ bhikkhūnaṃ evaṃ hoti/ sace kho mayaṃ
Vin1/12204/ gilānaṃ ṭhānā cāvessāma/ ābādho vā abhivaḍḍhissati kālaṃkiriyā
Vin1/12205/ vā bhavissatīti/ na bhikkhave gilāno ṭhānā cāvetabbo
Vin1/12206/ saṃghena tattha gantvā kammaṃ kātabbaṃ/ na tv eva
Vin1/12207/ vaggena saṃghena kammaṃ kātabbaṃ/ kareyya ce/ āpatti
Vin1/12208/ dukkaṭassa/ chandahārako ce bhikkhave dinne chande
Vin1/12209/ tattheva pakkamati/ aññassa dātabbo chando/ chandahārako
Vin1/12210/ ce bhikkhave dinne chande tattheva vibbhamati/ kālaṃ karoti
Vin1/12211/ ubhatovyañjanako paṭijānāti/ aññassa dātabbo chando
Vin1/12212/ chandahārako ce bhikkhave dinne chande antarā magge
Vin1/12213/ pakkamati/ anāhaṭo hoti chando/ chandahārako ce
Vin1/12214/ chandahārakassa āpatti dukkaṭassa
Vin1/12215/ anujānāmi bhikkhave tadahuposathe pārisuddhiṃ dentena
Vin1/12216/ chandam pi dātuṃ santi saṃghassa karaṇīyan ti
Vin1/12217/ tena kho pana samayena aññataraṃ bhikkhuṃ tadahuposathe
Vin1/12218/ ñātakā gaṇhiṃsu/ bhagavato etam atthaṃ ārocesuṃ
Vin1/12219/ idha pana bhikkhave bhikkhuṃ tadahuposathe ñātakā
Vin1/12220/ gaṇhanti/ te ñātakā bhikkhūhi evam assu vacanīyā/ iṅgha
Vin1/12221/ tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ muñcatha yāvāyaṃ
Vin1/12222/ bhikkhu uposathaṃ karotīti/ evaṃ ce taṃ
Vin1/12223/ labhetha/ icc etaṃ kusalaṃ/ no ce labhetha/ te ñātakā bhikkhūhi
Vin1/12224/ evam assu vacanīyā/ iṅgha tumhe āyasmanto muhuttaṃ
Vin1/12225/ ekamantaṃ hotha yāvāyaṃ bhikkhu pārisuddhiṃ
Vin1/12226/ detīti/ evaṃ ce taṃ labhetha/ icc etaṃ kusalaṃ/ no ce
Vin1/12227/ labhetha/ te ñātakā bhikkhūhi evam assu vacanīyā/ iṅgha
Vin1/12228/ tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ nissīmaṃ netha
Vin1/12229/ yāva saṃgho uposathaṃ karotīti/ evaṃ ce taṃ labhetha
Vin1/12230/ icc etaṃ kusalaṃ/ no ce labhetha/ na tv eva vaggena saṃghena
Vin1/12231/ uposatho kātabbo/ kareyya ce/ āpatti dukkaṭassa
Vin1/12232/ idha pana bhikkhave bhikkhuṃ tadahuposathe rājāno
Vin1/12233/ gaṇhanti - la - corā gaṇhanti/ dhuttā gaṇhanti/ bhikkhū
Vin1/12234/ paccatthikā gaṇhanti/ te bhikkhū paccatthikā bhikkhūhi
Vin1/12235/ evam assu/ vacanīyā/ iṅgha/ na
Vin1/12236/ tv eva vaggena saṃghena uposatho kātabbo/ kareyya ce
Vin1/12237/ āpatti dukkaṭassāti
Vin1/12301/ atha kho bhagavā bhikkhū āmantesi/ sannipatatha bhikkhave
Vin1/12302/ atthi saṃghassa karaṇīyan ti/ evaṃ vutte aññataro
Vin1/12303/ bhikkhu bhagavantaṃ etad avoca/ atthi bhante gaggo nāma
Vin1/12304/ bhikkhu ummattako/ so anāgatoti/ dveme bhikkhave
Vin1/12305/ ummattakā/ atthi bhikkhu ummattako sarati pi
Vin1/12306/ uposathaṃ na pi sarati/ sarati pi saṃghakammaṃ na pi
Vin1/12307/ sarati/ atthi neva sarati/ āgacchati pi uposathaṃ na pi āgacchati
Vin1/12308/ āgacchati pi saṃghakammaṃ na pi āgacchati/ atthi
Vin1/12309/ neva āgacchati/ tatra bhikkhave yvāyaṃ ummattako
Vin1/12310/ sarati pi uposathaṃ na pi sarati/ sarati pi saṃghakammaṃ
Vin1/12311/ na pi sarati/ āgacchati pi uposathaṃ na pi āgacchati/ āgacchati
Vin1/12312/ pi saṃghakammaṃ na pi āgacchati/ anujānāmi bhikkhave
Vin1/12313/ evarūpassa ummattakassa ummattakasammutiṃ
Vin1/12314/ dātuṃ/ evañ ca pana bhikkhave dātabbā/ vyattena
Vin1/12315/ bhikkhunā paṭibalena saṃgho ñāpetabbo/ suṇātu me bhante
Vin1/12316/ saṃgho/ gaggo bhikkhu ummattako sarati pi uposathaṃ
Vin1/12317/ na pi sarati/ sarati pi saṃghakammaṃ na pi sarati/ āgacchati
Vin1/12318/ pi uposathaṃ na pi āgacchati/ āgacchati pi saṃghakammaṃ
Vin1/12319/ na pi āgacchati/ yadi saṃghassa pattakallaṃ/ saṃgho gaggassa
Vin1/12320/ bhikkhuno ummattakassa ummattakasammutiṃ dadeyya
Vin1/12321/ sareyya vā gaggo bhikkhu uposathaṃ na vā sareyya
Vin1/12322/ sareyya vā saṃghakammaṃ na vā sareyya/ āgaccheyya vā uposathaṃ
Vin1/12323/ na vā āgaccheyya/ āgaccheyya vā saṃghakammaṃ na
Vin1/12324/ vā āgaccheyya/ saṃgho saha vā gaggena vinā vā gaggena
Vin1/12325/ uposatham kareyya saṃghakammaṃ kareyya/ esā ñatti
Vin1/12326/ suṇātu me bhante saṃgho/ gaggo bhikkhu ummattako sarati
Vin1/12327/ pi uposathaṃ/ na pi āgacchati/ saṃgho gaggassa
Vin1/12328/ bhikkhuno ummattakassa ummattakasammutiṃ deti sareyya
Vin1/12329/ vā gaggo/ na vā āgaccheyya/ saṃgho saha vā gaggena
Vin1/12330/ vinā vā gaggena uposathaṃ karissati saṃghakammaṃ karissati
Vin1/12331/ yassāyasmato khamati gaggassa bhikkhuno ummattakassa
Vin1/12332/ ummattakasammutiyā dānaṃ sareyya vā
Vin1/12333/ saṃghakammaṃ karissati/ so tuṇhassa/ yassa na kkhamati
Vin1/12334/ so bhāseyya/ dinnā saṃghena gaggassa bhikkhuno ummattakassa
Vin1/12335/ ummattakasammuti sareyya vā/ saṃghakammaṃ
Vin1/12336/ karissati/ khamati saṃghassa/ tasmā tuṇhī/ evaṃ etaṃ
Vin1/12337/ dhārayāmīti
Vin1/12401/ tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe
Vin1/12402/ cattāro bhikkhū viharanti/ atha kho tesaṃ bhikkhūnaṃ
Vin1/12403/ etad ahosi/ bhagavatā paññattaṃ uposatho kātabboti
Vin1/12404/ mayañ camhā cattāro janā/ kathaṃ nu kho
Vin1/12405/ amhehi uposatho kātabboti/ bhagavato etam atthaṃ arocesuṃ
Vin1/12406/ anujānāmi bhikkhave catunnaṃ pātimokkhaṃ uddisitun
Vin1/12407/ ti/ tena kho pana samayena aññatarasmiṃ āvāse
Vin1/12408/ tadahuposathe tayo bhikkhū viharanti/ atha kho tesaṃ
Vin1/12409/ bhikkhūnaṃ etad ahosi/ bhagavatā anuññātaṃ catunnaṃ
Vin1/12410/ pātimokkhaṃ uddisituṃ/ mayañ camhā tayo janā/ kathaṃ
Vin1/12411/ nu kho amhehi uposatho kātabboti/ bhagavato etam
Vin1/12412/ atthaṃ ārocesuṃ/ anujānāmi bhikkhave tiṇṇaṃ pārisuddhiuposathaṃ
Vin1/12413/ kātuṃ/ evañ ca pana bhikkhave
Vin1/12414/ kātabbo/ vyattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā
Vin1/12415/ suṇantu me āyasmanto/ ajjuposatho pannaraso
Vin1/12416/ yadāyasmantānaṃ pattakallaṃ/ mayaṃ aññamaññaṃ pārisuddhiuposathaṃ
Vin1/12417/ kareyyāmāti/ therena bhikkhunā
Vin1/12418/ ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ
Vin1/12419/ paggahetvā te bhikkhū evam assu vacanīyā/ parisuddho
Vin1/12420/ ahaṃ āvuso/ parisuddhoti maṃ dhāretha/ parisuddho ahaṃ
Vin1/12421/ āvuso/ parisuddhoti maṃ dhāretha/ parisuddho ahaṃ āvuso
Vin1/12422/ parisuddhoti maṃ dhārethāti/ navakena bhikkhunā
Vin1/12423/ ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ
Vin1/12424/ paggahetvā te bhikkhū evam assu vacanīyā/ parisuddho ahaṃ
Vin1/12425/ bhante/ parisuddhoti maṃ dhāretha/ parisuddho ahaṃ
Vin1/12426/ bhante/ parisuddhoti maṃ dhāretha/ parisuddho ahaṃ
Vin1/12427/ bhante/ parisuddhoti maṃ dhārethāti/ tena kho
Vin1/12428/ pana samayena aññatarasmiṃ āvāse tadahuposathe dve
Vin1/12429/ bhikkhū viharanti/ atha kho tesaṃ bhikkhūnaṃ etad ahosi
Vin1/12430/ bhagavatā anuññātaṃ catunnaṃ pātimokkhaṃ uddisituṃ
Vin1/12431/ tiṇṇannaṃ pārisuddhiuposathaṃ kātuṃ/ mayañ camhā dve
Vin1/12432/ janā/ kathaṃ nu kho amhehi uposatho kātabboti/ bhagavato
Vin1/12433/ etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave dvinnaṃ
Vin1/12434/ pārisuddhiuposathaṃ kātuṃ/ evañ ca pana bhikkhave
Vin1/12435/ kātabbo/ therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ
Vin1/12436/ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā navo bhikkhu
Vin1/12437/ evam assa vacanīyo/ parisuddho ahaṃ āvuso/ parisuddhoti
Vin1/12438/ maṃ dhārehi/ parisuddho ahaṃ āvuso/ parisuddhoti
Vin1/12501/ maṃ dhārehi/ parisuddho ahaṃ āvuso/ parisuddhoti maṃ
Vin1/12502/ dhārehīti/ navakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ
Vin1/12503/ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā thero bhikkhu
Vin1/12504/ evam assa vacanīyo/ parisuddho ahaṃ bhante/ parisuddhoti
Vin1/12505/ maṃ dhāretha/ parisuddho ahaṃ bhante/ parisuddhoti
Vin1/12506/ maṃ dhāretha/ parisuddho ahaṃ bhante/ parisuddhoti
Vin1/12507/ maṃ dhārethāti/ tena kho pana samayena
Vin1/12508/ aññatarasmiṃ āvāse tadahuposathe eko bhikkhu viharati
Vin1/12509/ atha kho tassa bhikkhuno etad ahosi/ bhagavatā anuññātaṃ
Vin1/12510/ catunnaṃ pātimokkhaṃ uddisituṃ/ tiṇṇannaṃ pārisuddhiuposathaṃ
Vin1/12511/ kātuṃ/ dvinnaṃ pārisuddhiuposathaṃ kātuṃ
Vin1/12512/ ahañ camhi ekako/ kathaṃ nu kho mayā uposatho kātabboti
Vin1/12513/ bhagavato etam atthaṃ ārocesuṃ/ idha pana bhikkhave
Vin1/12514/ aññatarasmiṃ āvāse tadahuposathe eko bhikkhu viharati
Vin1/12515/ tena bhikkhave bhikkhunā yattha bhikkhū paṭikkamanti
Vin1/12516/ upaṭṭhānasālāya vā maṇḍape vā rukkhamūle vā/ so
Vin1/12517/ deso sammajjitvā pāniyaṃ paribhojaniyaṃ upaṭṭhāpetvā āsanaṃ
Vin1/12518/ paññāpetvā padīpaṃ katvā nisīditabbaṃ/ sace aññe
Vin1/12519/ bhikkhū āgacchanti/ tehi saddhiṃ uposatho kātabbo/ no ce
Vin1/12520/ āgacchanti/ ajja me uposathoti adhiṭṭhātabbaṃ/ no ce
Vin1/12521/ adhiṭṭhaheyya/ āpatti dukkaṭassa/ tatra bhikkhave
Vin1/12522/ yattha cattāro bhikkhū viharanti/ na ekassa pārisuddhiṃ
Vin1/12523/ āharitvā tīhi pātimokkhaṃ uddisitabbaṃ/ uddiseyyuṃ ce
Vin1/12524/ āpatti dukkaṭassa/ tatra bhikkhave yattha tayo bhikkhū
Vin1/12525/ viharanti/ na ekassa pārisuddhiṃ āharitvā dvīhi pārisuddhiuposatho
Vin1/12526/ kātabbo/ kareyyuṃ ce/ āpatti dukkaṭassa/ tatra
Vin1/12527/ bhikkhave yattha dve bhikkhū viharanti/ na ekassa pārisuddhiṃ
Vin1/12528/ āharitvā ekena adhiṭṭhātabbaṃ/ adhiṭṭhaheyya ce
Vin1/12529/ āpatti dukkaṭassāti
Vin1/12530/ tena kho pana samayena aññataro bhikkhu tadahuposathe
Vin1/12531/ āpattiṃ āpanno hoti/ atha kho tassa bhikkhuno etad
Vin1/12532/ ahosi/ bhagavatā paññattaṃ na sāpattikena uposatho kātabboti
Vin1/12533/ ahañ camhi āpattiṃ āpanno/ kathaṃ nu kho
Vin1/12534/ mayā paṭipajjitabban ti/ bhagavato etam atthaṃ ārocesuṃ
Vin1/12535/ idha pana bhikkhave bhikkhu tadahuposathe āpattiṃ
Vin1/12536/ āpanno hoti/ tena bhikkhave bhikkhunā ekaṃ bhikkhuṃ
Vin1/12537/ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ
Vin1/12601/ nisīditvā añjaliṃ paggahetvā evam assa vacanīyo/ ahaṃ
Vin1/12602/ āvuso itthannāmaṃ āpattiṃ āpanno/ taṃ paṭidesemīti/ tena
Vin1/12603/ vattabbo/ passasīti/ āma passāmīti/ āyatiṃ saṃvareyyāsīti
Vin1/12604/ idha pana bhikkhave bhikkhu tadahuposathe
Vin1/12605/ āpattiyā vematiko hoti/ tena bhikkhave bhikkhunā
Vin1/12606/ ekaṃ bhikkhuṃ upasaṃkamitvā ekaṃsaṃ/ evam assa
Vin1/12607/ vacanīyo/ ahaṃ āvuso itthannāmāya āpattiyā vematiko/ yadā
Vin1/12608/ nibbematiko bhavissāmi/ tadā taṃ āpattiṃ paṭikarissāmīti
Vin1/12609/ vatvā uposatho kātabbo pātimokkhaṃ sotabbaṃ/ na tv eva
Vin1/12610/ tappaccayā uposathassa antarāyo kātabboti/ tena kho
Vin1/12611/ pana samayena chabbaggiyā bhikkhū sabhāgaṃ āpattiṃ
Vin1/12612/ desenti/ bhagavato etam atthaṃ ārocesuṃ/ na bhikkhave
Vin1/12613/ sabhāgā āpatti desetabbā/ yo deseyya/ āpatti dukkaṭassāti
Vin1/12614/ tena kho pana samayena chabbaggiyā bhikkhū sabhāgaṃ
Vin1/12615/ āpattiṃ paṭigaṇhanti/ bhagavato etam atthaṃ
Vin1/12616/ ārocesuṃ/ na bhikkhave sabhāgā āpatti paṭiggahetabbā
Vin1/12617/ yo paṭigaṇheyya/ āpatti dukkaṭassāti/ tena kho
Vin1/12618/ pana samayena aññataro bhikkhu pātimokkhe uddissamāne
Vin1/12619/ āpattiṃ sarati/ atha kho tassa bhikkhuno etad ahosi
Vin1/12620/ bhagavatā paññattaṃ na sāpattikena uposatho kātabboti
Vin1/12621/ ahañ camhi āpattiṃ āpanno/ kathaṃ nu kho mayā paṭipajjitabban
Vin1/12622/ ti/ bhagavato etam atthaṃ ārocesuṃ/ idha
Vin1/12623/ pana bhikkhave bhikkhu pātimokkhe uddissamāne āpattiṃ
Vin1/12624/ sarati/ tena bhikkhave bhikkhunā sāmantā bhikkhu evam
Vin1/12625/ assa vacanīyo/ ahaṃ āvuso itthannāmaṃ āpattiṃ āpanno
Vin1/12626/ ito vuṭṭhahitvā taṃ āpattiṃ paṭikarissāmīti vatvā uposatho
Vin1/12627/ kātabbo pātimokkhaṃ sotabbaṃ/ na tv eva tappaccayā
Vin1/12628/ uposathassa antarāyo kātabbo/ idha pana bhikkhave
Vin1/12629/ bhikkhu pātimokkhe uddissamāne āpattiyā vematiko
Vin1/12630/ hoti/ tena bhikkhave bhikkhunā sāmantā bhikkhu
Vin1/12631/ evam assa vacanīyo/ ahaṃ āvuso itthannāmāya āpattiyā
Vin1/12632/ vematiko/ yadā nibbematiko bhavissāmi/ tadā taṃ āpattiṃ
Vin1/12633/ paṭikarissāmīti vatvā uposatho kātabbo pātimokkhaṃ sotabbaṃ
Vin1/12634/ na tv eva tappaccayā uposathassa antarāyo kātabboti
Vin1/12635/ tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe
Vin1/12636/ sabbo saṃgho sabhāgaṃ āpattiṃ āpanno hoti
Vin1/12637/ atha kho tesaṃ bhikkhūnaṃ etad ahosi/ bhagavatā paññattaṃ
Vin1/12638/ na sabhāgā āpatti desetabbā/ na sabhāgā āpatti paṭiggahetabbāti
Vin1/12701/ ayañ ca sabbo saṃgho sabhāgaṃ āpattiṃ āpanno
Vin1/12702/ kathaṃ nu kho amhehi paṭipajjitabban ti/ bhagavato etam
Vin1/12703/ atthaṃ ārocesuṃ/ idha pana bhikkhave aññatarasmiṃ āvāse
Vin1/12704/ tadahuposathe sabbo saṃgho sabhāgaṃ āpattiṃ āpanno hoti
Vin1/12705/ tehi bhikkhave bhikkhūhi eko bhikkhu sāmantā āvāsā
Vin1/12706/ sajjukaṃ pāhetabbo gacchāvuso taṃ āpattiṃ paṭikaritvā
Vin1/12707/ āgaccha/ mayaṃ te santike āpattiṃ paṭikarissāmāti
Vin1/12708/ evañ ce taṃ labhetha/ icc etaṃ kusalaṃ/ no ce labhetha
Vin1/12709/ vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo/ suṇātu
Vin1/12710/ me bhante saṃgho/ ayaṃ sabbo saṃgho sabhāgaṃ āpattiṃ
Vin1/12711/ āpanno/ yadā aññaṃ bhikkhuṃ suddhaṃ anāpattikaṃ passissati
Vin1/12712/ tadā tassa santike taṃ āpattiṃ paṭikarissatīti vatvā
Vin1/12713/ uposatho kātabbo pātimokkhaṃ uddisitabbaṃ/ na tv eva
Vin1/12714/ tappaccayā uposathassa antarāyo kātabbo/ idha pana
Vin1/12715/ bhikkhave aññatarasmiṃ āvāse tadahuposathe sabbo saṃgho
Vin1/12716/ sabhāgāya āpattiyā vematiko hoti/ vyattena bhikkhunā
Vin1/12717/ paṭibalena saṃgho ñāpetabbo/ suṇātu me bhante
Vin1/12718/ saṃgho/ ayaṃ sabbo saṃgho sabhāgāya āpattiyā vematiko
Vin1/12719/ yadā nibbematiko bhavissati/ tadā taṃ āpattiṃ paṭikarissatīti
Vin1/12720/ vatvā uposatho kātabbo pātimokkhaṃ uddisitabbaṃ/ na tv
Vin1/12721/ eva tappaccayā uposathassa antarāyo kātabbo/ idha
Vin1/12722/ pana bhikkhave aññatarasmiṃ āvāse vassupagato saṃgho
Vin1/12723/ sabhāgaṃ āpattiṃ āpanno hoti/ tehi bhikkhave bhikkhūhi
Vin1/12724/ eko bhikkhu/ no ce labhetha
Vin1/12725/ eko bhikkhu sattāhakālikaṃ pāhetabbo gacchāvuso taṃ āpattiṃ
Vin1/12726/ paṭikaritvā āgaccha/ mayaṃ te santike taṃ āpattiṃ
Vin1/12727/ paṭikarissāmāti/ tena kho pana samayena aññatarasmiṃ
Vin1/12728/ āvāse sabbo saṃgho sabhāgaṃ āpattiṃ āpanno hoti/ so
Vin1/12729/ na jānāti tassā āpattiyā nāmaṃ gottaṃ/ tatthañño
Vin1/12730/ bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo
Vin1/12731/ mātikādharo paṇḍito vyatto medhāvī lajjī kukkuccako
Vin1/12732/ sikkhākāmo/ tam enaṃ aññataro bhikkhu yena so bhikkhu
Vin1/12733/ tenupasaṃkami/ upasaṃkamitvā taṃ bhikkhuṃ etad avoca
Vin1/12734/ yo nu kho āvuso evañ cevañ ca karoti/ kiṃ nāma so āpattiṃ
Vin1/12735/ āpajjatīti/ so evaṃ āha/ yo kho āvuso evañ cevañ ca
Vin1/12736/ karoti/ imaṃ nāma so āpattiṃ āpajjati/ imaṃ nāma tvaṃ
Vin1/12737/ āvuso āpattiṃ āpanno paṭikarohi taṃ āpattin ti/ so evaṃ
Vin1/12738/ āha/ na kho ahaṃ āvuso ekova imaṃ āpattiṃ āpanno/ ayaṃ
Vin1/12801/ sabbo saṃgho imaṃ āpattiṃ āpannoti/ so evaṃ āha/ kin
Vin1/12802/ te āvuso karissati paro āpanno vā anāpanno vā/ iṅgha tvaṃ
Vin1/12803/ āvuso sakāya āpattiyā vuṭṭhahāti/ atha kho so bhikkhu
Vin1/12804/ tassa bhikkhuno vacanena taṃ āpattiṃ paṭikaritvā
Vin1/12805/ yena te bhikkhū tenupasaṃkami/ upasaṃkamitvā te bhikkhū
Vin1/12806/ etad avoca/ yo kira āvuso evañ cevañ ca karoti
Vin1/12807/ imaṃ nāma so āpattiṃ āpajjati/ imaṃ nāma tumhe āvuso
Vin1/12808/ āpattiṃ āpannā paṭikarotha taṃ āpattin ti/ atha kho te
Vin1/12809/ bhikkhū na icchiṃsu tassa bhikkhuno vacanena taṃ āpattiṃ
Vin1/12810/ paṭikātuṃ/ bhagavato etam atthaṃ ārocesuṃ/ idha
Vin1/12811/ pana bhikkhave aññatarasmiṃ āvāse sabbo saṃgho sabhāgaṃ
Vin1/12812/ āpattiṃ āpanno hoti/ so na jānāti tassā āpattiyā nāmaṃ
Vin1/12813/ gottaṃ/ tatthañño bhikkhu āgacchati bahussuto/ sikkhākāmo
Vin1/12814/ tam enaṃ aññataro bhikkhu yena so bhikkhu tenupasaṃkami
Vin1/12815/ upasaṃkamitvā taṃ bhikkhuṃ evaṃ vadeti
Vin1/12816/ yo nu kho āvuso evañ cevañ ca karoti kiṃ nāma so āpattiṃ
Vin1/12817/ āpajjatīti/ so evaṃ vadeti/ yo kho āvuso evañ cevañ
Vin1/12818/ ca karoti/ imaṃ nāma so āpattiṃ āpajjati/ imaṃ nāma
Vin1/12819/ tvaṃ āvuso āpattiṃ āpanno paṭikarohi taṃ āpattin ti/ so
Vin1/12820/ evaṃ vadeti/ na kho ahaṃ āvuso ekova imaṃ āpattiṃ
Vin1/12821/ āpanno/ ayaṃ sabbo saṃgho imaṃ āpattiṃ āpannoti/ so
Vin1/12822/ evaṃ vadeti/ kin te āvuso karissati paro āpanno vā anāpanno
Vin1/12823/ vā/ iṅgha tvaṃ āvuso sakāya āpattiyā vuṭṭhahāti
Vin1/12824/ so ce bhikkhave bhikkhu tassa bhikkhuno vacanena taṃ
Vin1/12825/ āpattiṃ paṭikaritvā yena te bhikkhū tenupasaṃkami/ upasaṃkamitvā
Vin1/12826/ te bhikkhū evaṃ vadeti/ yo kira āvuso evañ cevañ
Vin1/12827/ ca karoti/ imaṃ nāma so āpattiṃ āpajjati/ imaṃ nāma
Vin1/12828/ tumhe āvuso āpattiṃ āpannā paṭikarotha taṃ āpattin ti/ te
Vin1/12829/ ce bhikkhave bhikkhū tassa bhikkhuno vacanena taṃ āpattiṃ
Vin1/12830/ paṭikareyyuṃ/ icc etaṃ kusalaṃ/ no ce paṭikareyyuṃ
Vin1/12831/ na te bhikkhave bhikkhū tena bhikkhunā akāmā vacanīyāti
Vin1/12833/ codanāvatthubhāṇavāraṃ niṭṭhitaṃ
Vin1/12834/ tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe
Vin1/12835/ sambahulā āvāsikā bhikkhū sannipatiṃsu cattāro vā
Vin1/12836/ atirekā vā/ te na jāniṃsu atthaññe āvāsikā bhikkhū anāgatāti
Vin1/12901/ te dhammasaññino vinayasaññino vaggā samaggasaññino
Vin1/12902/ uposathaṃ akaṃsu pātimokkhaṃ uddisiṃsu/ tehi uddissamāne
Vin1/12903/ pātimokkhe athaññe āvāsikā bhikkhū āgacchiṃsu
Vin1/12904/ bahutarā/ bhagavato etam atthaṃ ārocesuṃ/ idha
Vin1/12905/ pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā
Vin1/12906/ āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā/ te
Vin1/12907/ na jānanti atthaññe āvāsikā bhikkhū anāgatāti/ te
Vin1/12908/ dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ
Vin1/12909/ karonti pātimokkhaṃ uddisanti/ tehi uddissamāne
Vin1/12910/ pātimokkhe athaññe āvāsikā bhikkhū āgacchanti
Vin1/12911/ bahutarā/ tehi bhikkhave bhikkhūhi puna pātimokkhaṃ
Vin1/12912/ uddisitabbaṃ/ uddesakānaṃ anāpatti/ idha pana bhikkhave
Vin1/12913/ aññatarasmiṃ āvāse tadahuposathe
Vin1/12914/ tehi uddissamāne/ pātimokkhe/ athaññe āvāsikā bhikkhū
Vin1/12915/ āgacchanti samasamā/ uddiṭṭhaṃ suddiṭṭhaṃ/ avasesaṃ
Vin1/12916/ sotabbaṃ/ uddesakānaṃ anāpatti/ idha pana bhikkhave
Vin1/12917/ aññatarasmiṃ āvāse tadahuposathe
Vin1/12918/ tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū
Vin1/12919/ āgacchanti thokatarā/ uddiṭṭhaṃ suddiṭṭhaṃ/ avasesaṃ
Vin1/12920/ sotabbaṃ/ uddesakānaṃ anāpatti/ idha pana bhikkhave
Vin1/12921/ aññatarasmiṃ āvāse tadahuposathe/ tehi uddiṭṭhamatte
Vin1/12922/ pātimokkhe athaññe āvāsikā bhikkhū āgacchanti
Vin1/12923/ bahutarā/ tehi bhikkhave bhikkhūhi puna pātimokkhaṃ
Vin1/12924/ uddisitabbaṃ/ uddesakānaṃ anāpatti/ idha pana bhikkhave
Vin1/12925/ aññatarasmiṃ āvāse tadahuposathe/ tehi uddiṭṭhamatte
Vin1/12926/ pātimokkhe athaññe āvāsikā bhikkhū āgacchanti
Vin1/12927/ samasamā/ uddiṭṭhaṃ suddiṭṭhaṃ/ tesaṃ santike pārisuddhi
Vin1/12928/ ārocetabbā/ uddesakānaṃ anāpatti/ idha pana bhikkhave
Vin1/12929/ aññatarasmiṃ āvāse tadahuposathe/ tehi uddiṭṭhamatte
Vin1/12930/ pātimokkhe athaññe āvāsikā bhikkhū/ āgacchanti
Vin1/12931/ thokatarā/ uddiṭṭhaṃ suddiṭṭhaṃ/ tesaṃ santike
Vin1/12932/ pārisuddhi ārocetabbā/ uddesakānaṃ anāpatti/ idha pana
Vin1/12933/ bhikkhave aññatarasmiṃ āvāse tadahuposathe/ tehi uddiṭṭhamatte
Vin1/12934/ pātimokkhe avuṭṭhitāya parisāya athaññe
Vin1/12935/ āvāsikā bhikkhū āgacchanti bahutarā/ tehi bhikkhave bhikkhūhi
Vin1/12936/ puna pātimokkhaṃ uddisitabbaṃ/ uddesakānaṃ anāpatti
Vin1/12937/ idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe
Vin1/12938/ tehi uddiṭṭhamatte pātimokkhe avuṭṭhitāya
Vin1/13001/ parisāya athaññe āvāsikā bhikkhū/ āgacchanti/ samasamā
Vin1/13002/ uddiṭṭhaṃ suddiṭṭhaṃ/ tesaṃ santike pārisuddhi
Vin1/13003/ ārocetabbā/ uddesakānaṃ anāpatti/ idha pana bhikkhave
Vin1/13004/ aññatarasmiṃ āvāse tadahuposathe/ tehi uddiṭṭhamatte
Vin1/13005/ pātimokkhe avuṭṭhitāya parisāya athaññe āvāsikā
Vin1/13006/ bhikkhū āgacchanti thokatarā/ uddiṭṭhaṃ suddiṭṭhaṃ
Vin1/13007/ tesaṃ santike pārisuddhi ārocetabbā/ uddesakānaṃ anāpatti
Vin1/13008/ idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe
Vin1/13009/ tehi uddiṭṭhamatte pātimokkhe ekaccāya
Vin1/13010/ vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti
Vin1/13011/ bahutarā/ tehi bhikkhave/ ekaccāya
Vin1/13012/ vuṭṭhitāya parisāya/ samasamā/ ekaccāya
Vin1/13013/ vuṭṭhitāya parisāya/ thokatarā/ idha pana
Vin1/13014/ bhikkhave aññatarasmiṃ āvāse tadahuposathe/ tehi
Vin1/13015/ uddiṭṭhamatte pātimokkhe sabbāya vuṭṭhitāya parisāya
Vin1/13016/ athaññe āvāsikā bhikkhū āgacchanti bahutarā
Vin1/13017/ samasamā/ thokatarā
Vin1/13018/ anāpattipannarasakaṃ niṭṭhitaṃ
Vin1/13019/ idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe
Vin1/13020/ sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā
Vin1/13021/ vā/ te jānanti atthaññe āvāsikā bhikkhū anāgatāti/ te
Vin1/13022/ dhammasaññino vinayasaññino vaggā vaggasaññino uposathaṃ
Vin1/13023/ karonti pātimokkhaṃ uddisanti/ tehi uddissamāne
Vin1/13024/ pātimokkhe athaññe āvāsikā bhikkhū āgacchanti bahutarā
Vin1/13025/ tehi bhikkhave/ bhikkhūhi/ puna pātimokkhaṃ uddisitabbaṃ
Vin1/13026/ uddesakānaṃ āpatti dukkaṭassa/ idha pana
Vin1/13027/ bhikkhave aññatarasmiṃ āvāse tadahuposathe
Vin1/13028/ tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū
Vin1/13029/ āgacchanti samasamā/ uddiṭṭhaṃ suddiṭṭhaṃ/ avasesaṃ
Vin1/13030/ sotabbaṃ/ uddesakānaṃ āpatti dukkaṭassa/ idha pana
Vin1/13031/ bhikkhave aññatarasmiṃ āvāse tadahuposathe
Vin1/13032/ tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū
Vin1/13033/ āgacchanti thokatarā/ uddiṭṭhaṃ suddiṭṭhaṃ/ avasesaṃ
Vin1/13034/ sotabbaṃ/ uddesakānaṃ āpatti dukkaṭassa/ idha
Vin1/13035/ pana bhikkhave aññatarasmiṃ āvāse tadahuposathe
Vin1/13036/ tehi uddiṭṭhamatte pātimokkhe/ gha/ avuṭṭhitāya parisāya
Vin1/13037/ - la - ekaccāya vuṭṭhitāya parisāya - la - sabbāya
Vin1/13101/ vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti
Vin1/13102/ bahutarā - la - samasamā - la - thokatarā/ uddiṭṭhaṃ
Vin1/13103/ suddiṭṭhaṃ/ tesaṃ santike pārisuddhi ārocetabbā/ uddesakānaṃ
Vin1/13104/ āpatti dukkaṭassa
Vin1/13105/ vaggāvaggasaññinopannarasakaṃ niṭṭhitaṃ
Vin1/13106/ idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe
Vin1/13107/ sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā
Vin1/13108/ vā/ te jānanti atthaññe āvāsikā bhikkhū anāgatāti/ te
Vin1/13109/ kappati nu kho amhākaṃ uposatho kātuṃ na nu kho kappatīti
Vin1/13110/ vematikā uposathaṃ karonti pātimokkhaṃ uddisanti
Vin1/13111/ tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū
Vin1/13112/ āgacchanti bahutarā/ tehi bhikkhave bhikkhūhi puna
Vin1/13113/ pātimokkhaṃ uddisitabbaṃ/ uddesakānaṃ āpatti dukkaṭassa
Vin1/13114/ idha pana/ uddesakānaṃ
Vin1/13115/ āpatti dukkaṭassa
Vin1/13116/ vematikāpannarasakaṃ niṭṭhitaṃ
Vin1/13117/ idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe
Vin1/13118/ sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā
Vin1/13119/ vā/ te jānanti atthaññe āvāsikā bhikkhū anāgatāti/ te
Vin1/13120/ kappateva amhākaṃ uposatho kātuṃ/ namhākaṃ na
Vin1/13121/ kappatīti kukkuccapakatā uposathaṃ karonti pātimokkhaṃ
Vin1/13122/ uddisanti/ tehi uddissamāne pātimokkhe athaññe
Vin1/13123/ āvāsikā bhikkhū āgacchanti bahutarā/ tehi bhikkhave
Vin1/13124/ bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ/ uddesakānaṃ
Vin1/13125/ āpatti dukkaṭassa/ idha pana
Vin1/13126/ uddesakānaṃ āpatti dukkaṭassa
Vin1/13127/ kukkuccapakatāpannarasakaṃ niṭṭhitaṃ
Vin1/13128/ idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe
Vin1/13129/ sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā
Vin1/13130/ vā/ te jānanti atthaññe āvāsikā bhikkhū anāgatāti/ te
Vin1/13131/ nassante te vinassante te ko tehi atthoti bhedapurekkhārā
Vin1/13132/ uposathaṃ karonti pātimokkhaṃ uddisanti/ tehi
Vin1/13133/ uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti
Vin1/13134/ bahutarā/ tehi bhikkhave bhikkhūhi puna pātimokkhaṃ
Vin1/13135/ uddisitabbaṃ/ uddesakānaṃ āpatti thullaccayassa
Vin1/13201/ idha pana
Vin1/13202/ āpatti dukkaṭassa/ āpatti thullaccayassa/ āpatti thullaccayassa
Vin1/13204/ bhedapurekkhārāpannarasakaṃ niṭṭhitaṃ
Vin1/13205/ pañcasattatikaṃ niṭṭhitaṃ
Vin1/13206/ idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe
Vin1/13207/ sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā
Vin1/13208/ vā/ te jānanti aññe āvāsikā bhikkhū antosīmaṃ okkamantīti
Vin1/13209/ te jānanti aññe āvāsikā bhikkhū antosīmaṃ
Vin1/13210/ okkantāti/ te passanti aññe āvāsike bhikkhū antosīmaṃ
Vin1/13211/ okkamante/ te passanti aññe āvāsike bhikkhū
Vin1/13212/ antosīmaṃ okkante/ te suṇanti aññe āvāsikā bhikkhū
Vin1/13213/ antosīmaṃ okkamantīti/ te suṇanti aññe āvāsikā bhikkhū
Vin1/13214/ antosīmaṃ okkantāti/ āvāsikena āvāsikā ekasatapañcasattati
Vin1/13215/ tikanayato/ āvāsikena āgantukā/ āgantukena
Vin1/13216/ āvāsikā/ āgantukena āgantukā/ peyyālamukhena satta tikasatāni
Vin1/13217/ honti
Vin1/13218/ idha pana bhikkhave āvāsikānaṃ bhikkhūnaṃ cātuddaso
Vin1/13219/ hoti/ āgantukānaṃ pannaraso/ sace āvāsikā bahutarā honti
Vin1/13220/ āgantukehi āvāsikānaṃ anuvattitabbaṃ/ sace samasamā
Vin1/13221/ honti/ āgantukehi āvāsikānaṃ anuvattitabbaṃ/ sace āgantukā
Vin1/13222/ bahutarā honti/ āvāsikehi āgantukānaṃ anuvattitabbaṃ
Vin1/13223/ idha pana bhikkhave āvāsikānaṃ bhikkhūnaṃ pannaraso
Vin1/13224/ hoti/ āgantukānaṃ cātuddaso/ sace āvāsikā bahutarā
Vin1/13225/ honti/ āgantukehi āvāsikānaṃ anuvattitabbaṃ/ sace
Vin1/13226/ samasamā honti/ āgantukehi āvāsikānaṃ anuvattitabbaṃ
Vin1/13227/ sace āgantukā bahutarā honti/ āvāsikehi āgantukānaṃ anuvattitabbaṃ
Vin1/13228/ idha pana bhikkhave āvāsikānaṃ bhikkhūnaṃ
Vin1/13229/ pāṭipado hoti/ āgantukānaṃ pannaraso/ sace
Vin1/13230/ āvāsikā bahutarā honti/ āvāsikehi āgantukānaṃ nākāmā dātabbā
Vin1/13231/ sāmaggī/ āgantukehi nissīmaṃ gantvā uposatho kātabbo
Vin1/13232/ sace samasamā honti/ āvāsikehi āgantukānaṃ nākāmā
Vin1/13233/ dātabbā sāmaggī/ āgantukehi nissīmaṃ gantvā uposatho kātabbo
Vin1/13234/ sace āgantukā bahutarā honti/ āvāsikehi āgantukānaṃ
Vin1/13235/ sāmaggī vā dātabbā nissīmaṃ vā gantabbaṃ/ idha
Vin1/13236/ pana bhikkhave āvāsikānaṃ bhikkhūnaṃ pannaraso hoti
Vin1/13301/ āgantukānaṃ pāṭipado/ sace āvāsikā bahutarā honti
Vin1/13302/ āgantukehi āvāsikānaṃ sāmaggī vā dātabbā nissīmaṃ vā
Vin1/13303/ gantabbaṃ/ sace samasamā honti/ āgantukehi āvāsikānaṃ
Vin1/13304/ sāmaggī vā dātabbā nissīmaṃ vā gantabbaṃ/ sace āgantukā
Vin1/13305/ bahutarā honti/ āgantukehi āvāsikānaṃ nākāmā dātabbā sāmaggī
Vin1/13306/ āvāsikehi nissīmaṃ gantvā uposatho kātabbo
Vin1/13307/ idha pana bhikkhave āgantukā bhikkhū passanti āvāsikānaṃ
Vin1/13308/ bhikkhūnaṃ āvāsikākāraṃ āvāsikaliṅgaṃ āvāsikanimittaṃ
Vin1/13309/ āvāsikuddesaṃ supaññattaṃ mañcapīṭhaṃ bhisibimbohanaṃ
Vin1/13310/ pāniyaṃ paribhojaniyaṃ sūpatiṭṭhitaṃ pariveṇaṃ
Vin1/13311/ susammaṭṭhaṃ/ passitvā vematikā honti atthi nu kho āvāsikā
Vin1/13312/ bhikkhū natthi nu khoti/ te vematikā na vicinanti
Vin1/13313/ avicinitvā uposathaṃ karonti/ āpatti dukkaṭassa/ te
Vin1/13314/ vematikā vicinanti/ vicinitvā na passanti/ apassitvā uposathaṃ
Vin1/13315/ karonti/ anāpatti/ te vematikā vicinanti/ vicinitvā
Vin1/13316/ passanti/ passitvā ekato uposathaṃ karonti/ anāpatti/ te vematikā
Vin1/13317/ vicinanti/ vicinitvā passanti/ passitvā pāṭekkaṃ uposathaṃ
Vin1/13318/ karonti/ āpatti dukkaṭassa/ te vematikā vicinanti
Vin1/13319/ vicinitvā passanti/ passitvā nassante te vinassante te ko tehi
Vin1/13320/ atthoti bhedapurekkhārā uposathaṃ karonti/ āpatti thullaccayassa
Vin1/13321/ idha pana bhikkhave āgantukā bhikkhū suṇanti
Vin1/13322/ āvāsikānaṃ bhikkhūnaṃ āvāsikākāraṃ āvāsikaliṅgaṃ
Vin1/13323/ āvāsikanimittaṃ āvāsikuddesaṃ caṅkamantānaṃ padasaddaṃ
Vin1/13324/ sajjhāyasaddaṃ ukkāsitasaddaṃ khipitasaddaṃ/ sutvā vematikā
Vin1/13325/ honti atthi nu kho āvāsikā bhikkhū natthi nu khoti
Vin1/13326/ te/ āpatti thullaccayassa/ idha
Vin1/13327/ pana bhikkhave āvāsikā bhikkhū passanti āgantukānaṃ
Vin1/13328/ bhikkhūnaṃ āgantukākāraṃ āgantukaliṅgaṃ āgantukanimittaṃ
Vin1/13329/ āgantukuddesaṃ aññātakaṃ pattaṃ aññātakaṃ cīvaraṃ
Vin1/13330/ aññātakaṃ nisīdanaṃ pādānaṃ dhotaṃ udakanissekaṃ
Vin1/13331/ passitvā vematikā honti atthi nu kho āgantukā bhikkhū
Vin1/13332/ natthi nu khoti/ te/ āppati thullaccayassa
Vin1/13333/ idha pana bhikkhave āvāsikā bhikkhū suṇanti
Vin1/13334/ āgantukānaṃ bhikkhūnaṃ āgantukākāraṃ āgantukaliṅgaṃ
Vin1/13335/ āgantukanimittaṃ āgantukuddesaṃ āgacchantānaṃ padasaddaṃ
Vin1/13336/ upāhanapappoṭhanasaddaṃ ukkāsitasaddaṃ khipitasaddaṃ
Vin1/13337/ sutvā vematikā honti atthi nu kho āgantukā
Vin1/13338/ bhikkhū natthi nu khoti/ te/ āpatti
Vin1/13401/ thullaccayassa/ idha pana bhikkhave āgantukā bhikkhū
Vin1/13402/ passanti āvāsike bhikkhū nānāsaṃvāsake/ te samānasaṃvāsakadiṭṭhiṃ
Vin1/13403/ paṭilabhanti/ samānasaṃvāsakadiṭṭhiṃ
Vin1/13404/ paṭilabhitvā na pucchanti/ apucchitvā ekato uposathaṃ karonti
Vin1/13405/ anāpatti/ te pucchanti/ pucchitvā nābhivitaranti/ anabhivitaritvā
Vin1/13406/ ekato uposathaṃ karonti/ āpatti dukkaṭassa/ te
Vin1/13407/ pucchanti/ pucchitvā nābhivitaranti/ anabhivitaritvā pāṭekkaṃ
Vin1/13408/ uposathaṃ karonti/ anāpatti/ idha pana bhikkhave
Vin1/13409/ āgantukā bhikkhū passanti āvāsike bhikkhū samānasaṃvāsake
Vin1/13410/ te nānāsaṃvāsakadiṭṭhiṃ paṭilabhanti
Vin1/13411/ nānāsaṃvāsakadiṭṭhiṃ paṭilabhitvā na pucchanti
Vin1/13412/ apucchitvā ekato uposathaṃ karonti/ āpatti dukkaṭassa/ te
Vin1/13413/ pucchanti/ pucchitvā abhivitaranti/ abhivitaritvā pāṭekkaṃ
Vin1/13414/ uposathaṃ karonti/ āpatti dukkaṭassa/ te pucchanti/ pucchitvā
Vin1/13415/ abhivitaranti/ abhivitaritvā ekato uposathaṃ karonti
Vin1/13416/ anāpatti/ idha pana bhikkhave āvāsikā bhikkhū passanti
Vin1/13417/ āgantuke bhikkhū nānāsaṃvāsake/ te/ samānasaṃvāsakadiṭṭhiṃ
Vin1/13418/ paṭilabhanti/ anāpatti
Vin1/13419/ idha pana bhikkhave āvāsikā bhikkhū passanti
Vin1/13420/ āgantuke bhikkhū samānasaṃvāsake/ te nānāsaṃvāsakadiṭṭhiṃ
Vin1/13421/ paṭilabhanti/ anāpatti
Vin1/13423/ no bhikkhave tadahuposathe sabhikkhukā āvāsā abhikkhuko
Vin1/13424/ āvāso gantabbo aññatra saṃghena aññatra antarāyā
Vin1/13425/ na bhikkhave tadahuposathe sabhikkhukā āvāsā abhikkhuko
Vin1/13426/ anāvāso gantabbo aññatra saṃghena aññatra antarāyā
Vin1/13427/ na bhikkhave tadahuposathe sabhikkhukā āvāsā abhikkhuko
Vin1/13428/ āvāso vā anāvāso vā gantabbo aññatra saṃghena aññatra
Vin1/13429/ antarāyā/ na bhikkhave tadahuposathe sabhikkhukā
Vin1/13430/ anāvāsā abhikkhuko āvāso gantabbo aññatra saṃghena aññatra
Vin1/13431/ antarāyā/ na bhikkhave tadahuposathe sabhikkhukā
Vin1/13432/ anāvāsā abhikkhuko anāvāso gantabbo aññatra saṃghena
Vin1/13433/ aññatra antarāyā/ na bhikkhave tadahuposathe sabhikkhukā
Vin1/13434/ anāvāsā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra
Vin1/13435/ saṃghena aññatra antarāyā/ na bhikkhave tadahuposathe
Vin1/13436/ sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso
Vin1/13437/ gantabbo aññatra saṃghena aññatra antarāyā/ na bhikkhave
Vin1/13501/ tadahuposathe sabhikkhukā āvāsā vā anāvāsā vā
Vin1/13502/ abhikkhuko anāvāso gantabbo aññatra saṃghena aññatra antarāyā
Vin1/13503/ na bhikkhave tadahuposathe sabhikkhukā āvāsā vā
Vin1/13504/ anāvāsā vā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra
Vin1/13505/ saṃghena aññatra antarāyā/ na bhikkhave tadahuposathe
Vin1/13506/ sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo yatthassu
Vin1/13507/ bhikkhū nānāsaṃvāsakā aññatra saṃghena aññatra
Vin1/13508/ antarāyā/ na/ bhikkhave/ tadahuposathe sabhikkhukā āvāsā
Vin1/13509/ sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā
Vin1/13510/ aññatra saṃghena annatra antarāyā/ na bhikkhave
Vin1/13511/ tadahuposathe sabhikkhukā āvāsā sabhikkhuko āvāso
Vin1/13512/ vā anāvāso vā/ na bhikkhave
Vin1/13513/ tadahuposathe sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko
Vin1/13514/ āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā
Vin1/13515/ aññatra saṃghena aññatra antarāyā/ gantabbo
Vin1/13516/ bhikkhave tadahuposathe sabhikkhukā āvāsā
Vin1/13517/ sabhikkhuko āvāso yatthassu bhikkhū samānasaṃvāsakā
Vin1/13518/ yaṃ jaññā sakkomi ajjeva gantun ti/ gantabbo bhikkhave
Vin1/13519/ tadahuposathe sabhikkhukā āvāsā sabhikkhuko anāvāso
Vin1/13520/ yatthassu bhikkhū samānasaṃvāsakā/ yaṃ jaññā sakkomi
Vin1/13521/ ajjeva gantun ti/ gantabbo bhikkhave tadahuposathe
Vin1/13522/ sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso
Vin1/13523/ vā yatthassu bhikkhū samānasaṃvāsakā/ yaṃ jaññā
Vin1/13524/ sakkomi ajjeva gantun ti
Vin1/13525/ na bhikkhave bhikkhuniyā nisinnaparisāya pātimokkhaṃ
Vin1/13526/ uddisitabbaṃ/ yo uddiseyya/ āpatti dukkaṭassa
Vin1/13527/ - la - na bhikkhave sikkhamānāya/ na sāmaṇerassa/ na
Vin1/13528/ sāmaṇeriyā/ na sikkhaṃ paccakkhātakassa/ na antimavatthuṃ
Vin1/13529/ ajjhāpannakassa nisinnaparisāya pātimokkhaṃ uddisitabbaṃ
Vin1/13530/ yo uddiseyya/ āpatti dukkaṭassa/ na āpattiyā adassane
Vin1/13531/ ukkhittakassa nisinnaparisāya pātimokkhaṃ uddisitabbaṃ
Vin1/13532/ yo uddiseyya/ yathādhammo kāretabbo/ na āpattiyā appaṭikamme
Vin1/13533/ ukkhittakassa nisinnaparisāya/ na pāpikāya diṭṭhiyā
Vin1/13534/ appaṭinissagge ukkhittakassa nisinnaparisāya pātimokkhaṃ
Vin1/13535/ uddisitabbaṃ/ yo uddiseyya/ yathādhammo kāretabbo
Vin1/13536/ na paṇḍakassa nisinnaparisāya pātimokkhaṃ uddisitabbaṃ
Vin1/13537/ yo uddiseyya/ āpatti dukkaṭassa/ na theyyasaṃvāsakassa
Vin1/13601/ - la - na titthiyapakkantakassa/ na tiracchānagatassa/ na
Vin1/13602/ mātughātakassa/ na pitughātakassa/ na arahantaghātakassa
Vin1/13603/ na bhikkhunīdūsakassa/ na saṃghabhedakassa/ na lohituppādakassa
Vin1/13604/ na ubhatovyañjanakassa nisinnaparisāya pātimokkhaṃ
Vin1/13605/ uddisitabbaṃ/ yo uddiseyya/ āpatti/ dukkāṭassa/ na
Vin1/13606/ bhikkhave pārivāsikassa pārisuddhidānena uposatho kātabbo
Vin1/13607/ aññatra avuṭṭhitāya parisāya/ na ca bhikkhave anuposathe
Vin1/13608/ uposatho kātabbo aññatra saṃghasāmaggiyāti
Vin1/13609/ uposathakkhandhake tatiyaṃ bhāṇavāraṃ
Vin1/13611/ imasmiṃ khandhake vatthu chāsīti/ tassa uddānaṃ
Vin1/13612/ titthiyā bimbisāro ca/ sannipatanti tuṇhikā
Vin1/13613/ dhammaṃ/ raho/ pātimokkhaṃ/ devasikaṃ/ tadā sakiṃ/
Vin1/13614/ yathāparisāya/ samaggaṃ/ sāmaggī/ maddakucchi ca
Vin1/13615/ sīmā/ mahatī/ nadiyā/ anu/ dve/ khuddakāni ca/
Vin1/13616/ navā/ rājagahe ceva/ sīmā avippavāsanā
Vin1/13617/ sammanne paṭhamaṃ sīmaṃ pacchā sīmaṃ samūhane/
Vin1/13618/ asammatā gāmasīmā/ nadiyā samudde sare
Vin1/13619/ udakukkhepo/ bhindanti/ tathevajjhottharanti ca/
Vin1/13620/ kati/ kammāni/ uddeso/ savarā/ asati pi ca
Vin1/13621/ dhammaṃ/ vinayaṃ/ tajjenti/ puna vinayatajjanā/
Vin1/13622/ codanā/ kate okāse/ adhammapaṭikkosanā
Vin1/13623/ catupañcaparā/ āvi/ sañcicca/ ce pi vāyame/
Vin1/13624/ sagahaṭṭhā/ anajjhiṭṭhā/ codanamhi/ na jānati
Vin1/13625/ sambahulā na jānanti/ sajjukaṃ/ na ca gacchare/
Vin1/13626/ katimī/ kīvatikā/ dūre ārocetuñ ca/ na ssari
Vin1/13627/ uklāpaṃ/ āsanaṃ/ padīpo/ disā/ añño bahussuto/
Vin1/13628/ sajjukaṃ/ vassuposatho/ suddhikammañ ca/ ñātakā
Vin1/13629/ gaggo/ catutayo/ dveko/ āpatti/ sabhāgā/ sari/
Vin1/13630/ sabbo saṃgho/ vematiko/ na jānanti/ bahussuto
Vin1/13631/ bahū/ samasamā/ thokā/ parisāya avuṭṭhitāya ca/
Vin1/13632/ ekaccā vuṭṭhitā/ sabbā/ jānanti ca/ vematikā
Vin1/13633/ kappatevāti kukkuccā/ jānaṃ/ passaṃ/ suṇanti ca/
Vin1/13634/ āvāsikena āgantu/ cātupannaraso puna
Vin1/13635/ pāṭipado pannaraso/ liṅgasaṃvāsakā ubho/
Vin1/13636/ pārivāsānuposatho/ aññatra saṃghasāmaggiyā
Vin1/13637/ ete vibhattā uddānā vatthuvibhūtakāraṇā ti/
Vin1/13701/ mahāvagga
Vin1/13703/ tena samayena buddho bhagavā rājagahe viharati veḷuvane
Vin1/13704/ kalandakanivāpe/ tena kho pana samayena
Vin1/13705/ bhagavatā bhikkhūnaṃ vassāvāso apaññatto hoti/ tedha
Vin1/13706/ bhikkhū hemantam pi gimham pi vassam pi cārikaṃ caranti
Vin1/13707/ manussā ujjhāyanti khīyanti vipācenti/ kathaṃ hi
Vin1/13708/ nāma samaṇā sakyaputtiyā hemantam pi gimham pi vassam
Vin1/13709/ pi cārikaṃ carissanti haritāni tiṇāni sammaddantā ekindriyaṃ
Vin1/13710/ jīvaṃ viheṭhentā bahū khuddake pāṇe saṃghātaṃ āpādentā
Vin1/13711/ ime hi nāma aññatitthiyā durakkhātadhammā vassāvāsaṃ
Vin1/13712/ alliyissanti saṃkāpayissanti/ ime hi nāma sakuntakā
Vin1/13713/ rukkhaggesu kulāvakāni karitvā vassāvāsaṃ alliyissanti saṃkāpayissanti
Vin1/13714/ ime pana samaṇā sakyaputtiyā hemantam pi
Vin1/13715/ gimham pi vassam pi cārikaṃ caranti haritāni tiṇāni sammaddantā
Vin1/13716/ ekindriyaṃ jīvaṃ viheṭhentā bahū khuddake pāṇe
Vin1/13717/ saṃghātaṃ āpādentāti/ assosuṃ kho bhikkhū tesaṃ
Vin1/13718/ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ
Vin1/13719/ atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ/ atha
Vin1/13720/ kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ
Vin1/13721/ katvā bhikkhū āmantesi/ anujānāmi bhikkhave vassaṃ
Vin1/13722/ upagantun ti
Vin1/13723/ atha kho bhikkhūnaṃ etad ahosi/ kadā nu kho vassaṃ
Vin1/13724/ upagantabban ti/ bhagavato etam atthaṃ ārocesuṃ/ anujānāmi
Vin1/13725/ bhikkhave vassāne vassaṃ upagantun ti/ atha
Vin1/13726/ kho bhikkhūnaṃ etad ahosi/ kati nu kho vassupanāyikāti
Vin1/13727/ bhagavato etam atthaṃ ārocesuṃ/ dvemā bhikkhave vassupanāyikā
Vin1/13728/ purimikā pacchimikāti/ aparajjugatāya
Vin1/13729/ āsāḷhiyā purimikā upagantabbā/ māsagatāya āsāḷhiyā pacchimikā
Vin1/13730/ upagantabbā/ imā kho bhikkhave dve vassupanāyikāti
Vin1/13801/ tena kho pana samayena chabbaggiyā bhikkhū vassaṃ
Vin1/13802/ upagantvā antarā vassaṃ cārikaṃ caranti/ manussā ujjhāyanti
Vin1/13803/ khīyanti vipācenti/ kathaṃ hi nāma samaṇā sakyaputtiyā
Vin1/13804/ hemantam pi gimham pi vassam pi cārikaṃ carissanti
Vin1/13805/ haritāni tiṇāni sammaddantā ekindriyaṃ jīvaṃ viheṭhentā
Vin1/13806/ bahū khuddake pāṇe saṃghātaṃ āpādentā/ ime hi
Vin1/13807/ nāma aññatitthiyā durakkhātadhammā vassāvāsaṃ alliyissanti
Vin1/13808/ saṃkāpayissanti/ ime hi nāma sakuntakā rukkhaggesu
Vin1/13809/ kulāvakāni karitvā vassāvāsaṃ alliyissanti saṃkāpayissanti
Vin1/13810/ ime pana samaṇā sakyaputtiyā hemantam pi gimham pi
Vin1/13811/ vassam pi cārikaṃ caranti haritāni tiṇāni sammaddantā
Vin1/13812/ ekindriyaṃ jīvaṃ viheṭhentā bahū khuddake pāṇe saṃghātaṃ
Vin1/13813/ āpādentāti/ assosuṃ kho bhikkhū tesaṃ manussānaṃ
Vin1/13814/ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ/ ye te bhikkhū
Vin1/13815/ appicchā te ujjhāyanti khīyanti vipācenti/ kathaṃ hi
Vin1/13816/ nāma chabbaggiyā bhikkhū vassaṃ upagantvā antarā vassaṃ
Vin1/13817/ cārikaṃ carissantīti/ atha kho te bhikkhū bhagavato etam
Vin1/13818/ atthaṃ ārocesuṃ/ atha kho bhagavā etasmiṃ nidāne etasmiṃ
Vin1/13819/ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi/ na
Vin1/13820/ bhikkhave vassaṃ upagantvā purimaṃ vā temāsaṃ
Vin1/13821/ pacchimaṃ vā temāsaṃ avasitvā cārikā pakkamitabbā
Vin1/13822/ yo pakkameyya/ āpatti dukkaṭassāti
Vin1/13823/ tena kho pana samayena chabbaggiyā bhikkhū na
Vin1/13824/ icchanti vassaṃ upagantuṃ/ bhagavato etam atthaṃ ārocesuṃ
Vin1/13825/ na/ bhikkhave vassaṃ na upagantabbaṃ/ yo
Vin1/13826/ na upagaccheyya/ āpatti dukkaṭassāti/ tena kho pana
Vin1/13827/ samayena chabbaggiyā bhikkhū tadahu vassupanāyikāya
Vin1/13828/ vassaṃ anupagantukāmā sañcicca āvāsaṃ atikkamanti/ bhagavato
Vin1/13829/ etam atthaṃ ārocesuṃ/ na bhikkhave tadahu vassupanāyikāya
Vin1/13830/ vassaṃ anupagantukāmena sañcicca āvāso atikkamitabbo
Vin1/13831/ yo atikkameyya/ āpatti dukkaṭassāti/ tena
Vin1/13832/ kho pana samayena rājā māgadho seniyo bimbisāro
Vin1/13833/ vassaṃ ukkaḍḍhitukāmo bhikkhūnaṃ santike dūtaṃ pāhesi
Vin1/13834/ yadi panayyā āgame juṇhe vassaṃ upagaccheyyun ti/ bhagavato
Vin1/13835/ etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave rājūnaṃ
Vin1/13836/ anuvattitun ti
Vin1/13901/ atha kho bhagavā rājagahe yathābhirantaṃ viharitvā
Vin1/13902/ yena sāvatthi tena cārikaṃ pakkāmi/ anupubbena cārikaṃ
Vin1/13903/ caramāno yena sāvatthi tad avasari/ tatra sudaṃ bhagavā
Vin1/13904/ sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
Vin1/13905/ ārāme/ tena kho pana samayena kosalesu janapadesu
Vin1/13906/ udenena upāsakena saṃghaṃ uddissa viharo kārāpito
Vin1/13907/ hoti/ so bhikkhūnaṃ santike dūtaṃ pāhesi/ āgacchantu
Vin1/13908/ bhaddantā/ icchāmi dānañ ca dātuṃ dhammañ ca sotuṃ bhikkhū
Vin1/13909/ ca passitun ti/ bhikkhū evaṃ āhaṃsu/ bhagavatā
Vin1/13910/ āvuso paññattaṃ na vassaṃ upagantvā purimaṃ vā
Vin1/13911/ temāsaṃ pacchimaṃ vā temāsaṃ avasitvā cārikā pakkamitabbāti
Vin1/13912/ āgametu udeno upāsako yāva bhikkhū vassaṃ
Vin1/13913/ vasanti/ vassaṃ vutthā gamissanti/ sace panassa accāyikaṃ
Vin1/13914/ karaṇīyaṃ/ tattheva āvāsikānaṃ bhikkhūnaṃ santike vihāraṃ
Vin1/13915/ patiṭṭhāpetūti/ udeno upāsako ujjhāyati khīyati
Vin1/13916/ vipāceti/ kathaṃ hi nāma bhaddantā mayā pahite na āgacchissanti
Vin1/13917/ ahaṃ hi dāyako kārako saṃghupaṭṭhākoti/ assosuṃ
Vin1/13918/ kho bhikkhū udenassa upāsakassa ujjhāyantassa khīyantassa
Vin1/13919/ vipācentassa/ atha kho te bhikkhū bhagavato etam
Vin1/13920/ atthaṃ ārocesuṃ/ atha kho bhagavā etasmiṃ nidāne
Vin1/13921/ dhammiṃ kathaṃ katvā bhikkhū āmantesi/ anujānāmi bhikkhave
Vin1/13922/ sattannaṃ sattāhakaraṇīyena pahite gantuṃ/ na
Vin1/13923/ tv eva appahite/ bhikkhussa bhikkhuniyā sikkhamānāya sāmaṇerassa
Vin1/13924/ sāmaṇeriyā upāsakassa upāsikāya/ anujānāmi
Vin1/13925/ bhikkhave imesaṃ sattannaṃ sattāhakaraṇīyena pahite gantuṃ
Vin1/13926/ na tv eva appahite/ sattāhaṃ sannivaṭṭo kātabbo
Vin1/13927/ idha pana bhikkhave upāsakena saṃghaṃ uddissa vihāro
Vin1/13928/ kārāpito hoti/ so ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya
Vin1/13929/ āgacchantu bhaddantā/ icchāmi dānañ ca dātuṃ dhammañ ca
Vin1/13930/ sotuṃ bhikkhū ca passitun ti/ gantabbaṃ bhikkhave sattāhakaraṇīyena
Vin1/13931/ pahite/ na tv eva appahite/ sattāhaṃ sannivaṭṭo
Vin1/13932/ kātabbo/ idha pana bhikkhave upāsakena saṃghaṃ
Vin1/13933/ uddissa aḍḍhayogo kārāpito hoti/ pāsādo kārāpito hoti/ hammiyaṃ
Vin1/13934/ kārāpitaṃ h/ guhā kārāpitā h/ pariveṇaṃ kārāpitaṃ
Vin1/13935/ h/ koṭṭhako kārāpito h/ upaṭṭhānasālā kārāpitā h/ aggisālā
Vin1/13936/ kārāpitā h/ kappiyakuṭī kārāpitā h/ vaccakuṭī kārāpitā h
Vin1/13937/ caṅkamo kārāpito h/ caṅkamanasālā kārāpitā h/ udapāno
Vin1/13938/ kārāpito h/ udapānasālā kārāpitā h/ jantāgharaṃ kārāpitaṃ
Vin1/14001/ h/ jantāgharasālā kārāpitā h/ pokkharaṇī kārāpitā h
Vin1/14002/ maṇḍapo kārāpito h/ ārāmo kārāpito h/ ārāmavatthuṃ kārāpitaṃ
Vin1/14003/ hoti/ so ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya
Vin1/14004/ āgacchantu bhaddantā/ icchāmi dānañ ca dātuṃ dhammañ ca
Vin1/14005/ sotuṃ bhikkhū ca passitun ti/ gantabbaṃ bhikkhave sattāhakaraṇīyena
Vin1/14006/ pahite/ na tv eva appahite/ sattāhaṃ sannivaṭṭo
Vin1/14007/ kātabbo/ idha pana bhikkhave upāsakena sambahule
Vin1/14008/ bhikkhū uddissa - la - ekaṃ bhikkhuṃ uddissa
Vin1/14009/ vihāro kārāpito h/ aḍḍhayogo k. h/ pāsādo k. h
Vin1/14010/ sattāhaṃ sannivaṭṭo kātabbo/ idha pana
Vin1/14011/ bhikkhave upāsakena bhikkhunīsaṃghaṃ uddissa
Vin1/14012/ - la - sambahulā bhikkhuniyo uddissa - la - ekaṃ
Vin1/14013/ bhikkhuniṃ uddissa - la - sambahulā sikkhamānāyo
Vin1/14014/ uddissa - la - ekaṃ sikkhamānaṃ uddissa/ la
Vin1/14015/ sambahule sāmaṇere uddissa - la - ekaṃ sāmaṇeram
Vin1/14016/ uddissa - la - sambahulā sāmaṇeriyo uddissa
Vin1/14017/ - la - ekaṃ sāmaṇeriṃ uddissa vihāro kārāpito hoti
Vin1/14018/ aḍḍhayogo k. h/ pāsādo k. h/ hammiyaṃ k. h/ guhā k. h
Vin1/14019/ pariveṇaṃ k. h/ koṭṭhako k. h/ upaṭṭhānasālā k. h/ aggisālā
Vin1/14020/ k. h/ kappiyakuṭī k. h/ caṅkamo k. h/ caṅkamanasālā
Vin1/14021/ k. h/ udapāno k. h/ udapānasālā k. h/ pokkharaṇī k. h
Vin1/14022/ maṇḍapo k. h/ ārāmo k. h/ ārāmavatthuṃ k. hoti/ so ce
Vin1/14023/ bhikkhūnaṃ santike dūtaṃ pahiṇeyya/ āgacchantu bhaddantā
Vin1/14024/ icchāmi dānañ ca dātuṃ dhammañ ca sotuṃ bhikkhū
Vin1/14025/ ca passitun ti/ gantabbaṃ bhikkhave sattāhakaraṇīyena pahite
Vin1/14026/ na tv eva appahite/ sattāhaṃ sannivaṭṭo kātabbo
Vin1/14027/ idha pana bhikkhave upāsakena attano atthāya nivesanaṃ
Vin1/14028/ kārāpitaṃ hoti - la - sayanigharaṃ k. h/ uddosito
Vin1/14029/ k. h/ aṭṭo k. h/ mālo k. h/ āpaṇo k. h/ āpaṇasālā k. h/ pāsādo
Vin1/14030/ k. h/ hammiyaṃ k. h/ guhā k. h/ pariveṇaṃ k. h
Vin1/14031/ koṭṭhako k. h/ upaṭṭhānasālā k. h/ aggisālā k. h/ rasavatī
Vin1/14032/ k. h/ vaccakuṭī k. h/ caṅkamo k. h/ caṅkamanasālā k. h
Vin1/14033/ udapāno k. h/ udapānasālā k. h/ jantāgharaṃ k. h/ jantāgharasālā
Vin1/14034/ k. h/ pokkharaṇī k. h/ maṇḍapo k. h/ ārāmo k. h
Vin1/14035/ ārāmavatthuṃ k. h/ puttassa vā vāreyyaṃ hoti/ dhītuyā vā
Vin1/14036/ vāreyyaṃ hoti/ gilāno vā hoti/ abhiññātaṃ vā suttantaṃ bhaṇati
Vin1/14037/ so ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya/ āgacchantu
Vin1/14038/ bhaddantā imaṃ suttantaṃ pariyāpuṇissanti purāyaṃ suttanto
Vin1/14101/ palujjatīti/ aññataraṃ vā panassa kiccaṃ hoti karaṇīyaṃ
Vin1/14102/ vā/ so ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya
Vin1/14103/ āgacchantu bhaddantā/ icchāmi dānañ ca dātuṃ dhammañ ca
Vin1/14104/ sotuṃ bhikkhū ca passitun ti/ gantabbaṃ bhikkhave sattāhakaraṇīyena
Vin1/14105/ pahite/ na tv eva appahite/ sattāhaṃ sannivaṭṭo
Vin1/14106/ kātabbo/ idha pana bhikkhave upāsikāya saṃghaṃ
Vin1/14107/ uddisa vihāro kārāpito hoti/ sā ce bhikkhūnaṃ santike
Vin1/14108/ dūtaṃ pahiṇeyya/ āgacchantu ayyā/ icchāmi dānañ ca dātuṃ
Vin1/14109/ dhammañ ca sotuṃ bhikkhū ca passitun ti/ gantabbaṃ bhikkhave
Vin1/14110/ sattāhakaraṇīyena pahite/ na tv eva appahite/ sattāhaṃ
Vin1/14111/ sannivaṭṭo kātabbo/ idha pana bhikkhave upāsikāya
Vin1/14112/ saṃghaṃ uddissa aḍḍhayogo kārāpito
Vin1/14113/ ārāmavatthuṃ kārāpitaṃ hoti/ sā ce bhikkhūnaṃ
Vin1/14114/ sattāhaṃ sannivaṭṭo kātabbo/ idha pana
Vin1/14115/ bhikkhave upāsikāya sambahule bhikkhū uddissa/ la
Vin1/14116/ ekaṃ bhikkhuṃ uddissa - la - bhikkhunīsaṃghaṃ uddissa
Vin1/14117/ - la - sambahulā bhikkhuniyo uddissa - la - ekaṃ bhikkhuniṃ
Vin1/14118/ uddissa - la - sambahulā sikkhamānāyo uddissa
Vin1/14119/ ekaṃ sikkhamānaṃ uddissa/ sambahule sāmaṇere uddissa
Vin1/14120/ ekaṃ sāmaṇeraṃ uddissa/ sambahulā sāmaṇeriyo uddissa
Vin1/14121/ ekaṃ sāmaṇeriṃ uddissa - la - attano atthāya nivesanaṃ
Vin1/14122/ kārāpitaṃ hoti - la - sayanigharaṃ kārāpitaṃ hoti
Vin1/14123/ gilānā vā hoti/ abhiññātaṃ vā suttantaṃ bhaṇati
Vin1/14124/ sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya/ āgacchantu
Vin1/14125/ ayyā imaṃ suttantaṃ pariyāpuṇissanti purāyaṃ
Vin1/14126/ suttanto palujjatīti/ aññataraṃ vā panassā kiccaṃ hoti
Vin1/14127/ karaṇīyaṃ vā/ sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya
Vin1/14128/ āgacchantu ayyā/ icchāmi dānañ ca dātuṃ dhammañ ca sotuṃ
Vin1/14129/ bhikkhū ca passitun ti/ gantabbaṃ bhikkhave sattāhakaraṇīyena
Vin1/14130/ pahite/ na tv eva appahite/ sattāhaṃ sannivaṭṭo
Vin1/14131/ kātabbo/ idha pana bhikkhave bhikkhunā saṃghaṃ
Vin1/14132/ uddissa/ bhikkhuniyā saṃghaṃ uddissa/ sikkhamānāya
Vin1/14133/ saṃghaṃ uddissa/ sāmaṇerena saṃghaṃ uddissa/ sāmaṇeriyā
Vin1/14134/ saṃghaṃ uddissa/ sambahule bhikkhū uddissa
Vin1/14135/ ekam bhikkhuṃ uddissa/ bhikkhunīsaṃghaṃ uddissa/ sambahulā
Vin1/14136/ bhikkhuniyo uddissa/ ekaṃ bhikkhuniṃ uddissa/ sambahulā
Vin1/14137/ sikkhamānāyo uddissa/ ekaṃ sikkhamānaṃ uddissa
Vin1/14138/ sambahule sāmaṇere uddissa/ ekaṃ sāmaṇeraṃ uddissa
Vin1/14201/ sambahulā sāmaṇeriyo uddissa/ ekaṃ sāmaṇeriṃ uddissa
Vin1/14202/ attano atthāya vihāro kārāpito hoti/ ārāmāvatthuṃ
Vin1/14203/ kārāpitaṃ hoti/ sā ce bhikkhūnaṃ santike
Vin1/14204/ dūtaṃ pahiṇeyya/ āgacchantu ayyā/ icchāmi dānañ ca dātuṃ
Vin1/14205/ dhammañ ca sotuṃ bhikkhū ca passitun ti/ gantabbaṃ
Vin1/14206/ bhikkhave sattāhakaraṇīyena pahite/ na tv eva appahite
Vin1/14207/ sattāhaṃ sannivaṭṭo kātabboti
Vin1/14208/ tena kho pana samayena aññataro bhikkhu gilāno hoti
Vin1/14209/ so/ bhikkhūnaṃ/ santike dūtaṃ pāhesi/ ahaṃ hi gilāno/ āgacchantu
Vin1/14210/ bhikkhū/ icchāmi bhikkhūnaṃ āgatan ti/ bhagavato
Vin1/14211/ etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave pañcannaṃ
Vin1/14212/ sattāhakaraṇīyena appahite pi gantuṃ/ pag eva pahite
Vin1/14213/ bhikkhussa bhikkhuniyā sikkhamānāya sāmaṇerassa sāmaṇeriyā
Vin1/14214/ anujānāmi bhikkhave imesaṃ pañcannaṃ sattāhakaraṇīyena
Vin1/14215/ appahite pi gantuṃ/ pag eva pahite/ sattāhaṃ
Vin1/14216/ sannivaṭṭo kātabbo/ idha pana bhikkhave bhikkhu
Vin1/14217/ gilāno hoti/ so ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya
Vin1/14218/ ahaṃ hi gilāno/ āgacchantu bhikkhū/ icchāmi bhikkhūnaṃ
Vin1/14219/ āgatan ti/ gantabbaṃ bhikkhave sattāhakaraṇīyena
Vin1/14220/ appahite pi/ pag eva pahite/ gilānabhattaṃ vā pariyesissāmi
Vin1/14221/ gilānupaṭṭhākabhattaṃ vā pariyesissāmi/ gilānabhesajjaṃ
Vin1/14222/ vā pariyesissāmi/ pucchissāmi vā/ upaṭṭhahissāmi
Vin1/14223/ vāti/ sattāhaṃ sannivaṭṭo kātabbo/ idha pana
Vin1/14224/ bhikkhave bhikkhussa anabhirati uppannā hoti/ so ce
Vin1/14225/ bhikkhūnaṃ santike dūtaṃ pahiṇeyya/ anabhirati me uppannā
Vin1/14226/ āgacchantu bhikkhū/ icchāmi bhikkhūnaṃ āgatan ti
Vin1/14227/ gantabbaṃ bhikkhave sattāhakaraṇīyena appahite pi/ pag
Vin1/14228/ eva pahite/ anabhiratiṃ vūpakāsessāmi vā vūpakāsāpessāmi
Vin1/14229/ vā dhammakathaṃ vāssa karissāmīti/ sattāhaṃ sannivaṭṭo
Vin1/14230/ kātabbo/ idha pana bhikkhave bhikkhussa kukkuccaṃ
Vin1/14231/ uppannaṃ hoti/ so ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya
Vin1/14232/ kukkuccaṃ me uppannaṃ/ āgacchantu bhikkhū
Vin1/14233/ icchāmi bhikkhūnaṃ āgatan ti/ gantabbaṃ bhikkhave sattāhakaraṇīyena
Vin1/14234/ appahite pi/ pag eva pahite/ kukkuccaṃ vinodessāmi
Vin1/14235/ vā vinodāpessāmi vā dhammakathaṃ vāssa karissāmīti
Vin1/14236/ sattāhaṃ sannivaṭṭo kātabbo/ idha pana bhikkhave
Vin1/14237/ bhikkhussa diṭṭhigataṃ uppannaṃ hoti/ so ce
Vin1/14301/ bhikkhūnaṃ santike dūtaṃ pahiṇeyya/ diṭṭhigataṃ me uppannaṃ
Vin1/14302/ āgacchantu bhikkhū/ icchāmi bhikkhūnaṃ āgatan ti
Vin1/14303/ gantabbaṃ bhikkhave sattāhakaraṇīyena appahite pi/ pag
Vin1/14304/ eva pahite/ diṭṭhigataṃ vivecessāmi vā vivecāpessāmi vā
Vin1/14305/ dhammakathaṃ vāssa karissāmīti/ sattāhaṃ sannivaṭṭo kātabbo
Vin1/14306/ idha pana bhikkhave bhikkhu garudhammaṃ
Vin1/14307/ ajjhāpanno hoti parivāsāraho/ so ce bhikkhūnaṃ
Vin1/14308/ santike dūtaṃ pahiṇeyya/ ahaṃ hi garudhammaṃ ajjhāpanno
Vin1/14309/ parivāsāraho/ āgacchantu bhikkhū/ icchāmi bhikkhūnaṃ āgatan
Vin1/14310/ ti/ gantabbaṃ bhikkhave sattāhakaraṇīyena appahite pi
Vin1/14311/ pag eva pahite/ parivāsadānaṃ ussukkaṃ karissāmi vā/ anussāvessāmi
Vin1/14312/ vā/ gaṇapūrako vā bhavissāmīti/ sattāhaṃ sannivaṭṭo
Vin1/14313/ kātabbo/ idha pana bhikkhave bhikkhu mūlāya
Vin1/14314/ paṭikassanāraho hoti/ so ce bhikkhūnaṃ santike dūtaṃ
Vin1/14315/ pahiṇeyya/ ahaṃ hi mūlāya paṭikassanāraho/ āgacchantu
Vin1/14316/ bhikkhū/ icchāmi bhikkhūnaṃ āgatan ti/ gantabbaṃ bhikkhave
Vin1/14317/ sattāhakaraṇīyena appahite pi/ pag eva pahite
Vin1/14318/ mūlāya paṭikassanaṃ ussukkaṃ karissāmi vā/ anussāvessāmi
Vin1/14319/ vā/ gaṇapūrako vā bhavissāmīti/ sattāhaṃ sannivaṭṭo kātabbo
Vin1/14320/ idha pana bhikkhave bhikkhu mānattāraho
Vin1/14321/ hoti/ so ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya/ ahaṃ hi
Vin1/14322/ mānattāraho/ āgacchantu bhikkhū/ icchāmi bhikkhūnaṃ āgatan
Vin1/14323/ ti/ gantabbaṃ bhikkhave sattāhakaraṇīyena appahite pi
Vin1/14324/ pag eva pahite/ mānattadānaṃ ussukkaṃ karissāmi vā/ anussāvessāmi
Vin1/14325/ vā/ gaṇapūrako vā bhavissāmīti/ sattāhaṃ sannivaṭṭo
Vin1/14326/ kātabbo/ idha pana bhikkhave bhikkhu abbhānāraho
Vin1/14327/ hoti/ so ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya
Vin1/14328/ ahaṃ hi abbhānāraho/ āgacchantu bhikkhū/ icchāmi bhikkhūnaṃ
Vin1/14329/ āgatan ti/ gantabbaṃ bhikkhave sattāhakaraṇīyena
Vin1/14330/ appahite pi/ pag eva pahite/ abbhānaṃ ussukkaṃ karissāmi
Vin1/14331/ vā/ anussāvessāmi vā/ gaṇapūrako vā bhavissāmīti
Vin1/14332/ sattāhaṃ sannivaṭṭo kātabbo/ idha pana bhikkhave
Vin1/14333/ bhikkhussa saṃgho kammaṃ kattukāmo hoti tajjaniyaṃ
Vin1/14334/ vā nissayaṃ vā pabbājaniyaṃ vā paṭisāraṇiyaṃ vā
Vin1/14335/ ukkhepaniyaṃ vā/ so ce bhikkhūnaṃ santike dūtaṃ
Vin1/14336/ pahiṇeyya/ saṃgho me kammaṃ kattukāmo/ āgacchantu
Vin1/14337/ bhikkhū/ icchāmi bhikkhūnaṃ āgatan ti/ gantabbaṃ bhikkhave
Vin1/14338/ sattāhakaraṇīyena appahite pi/ pag eva pahite/ kin ti
Vin1/14401/ nu kho saṃgho kammaṃ na kareyya lahukāya vā pariṇāmeyyāti
Vin1/14402/ sattāham sannivaṭṭo kātabbo/ kataṃ vā
Vin1/14403/ panassa hoti saṃghena kammaṃ tajjaniyaṃ vā
Vin1/14404/ ukkhepaniyaṃ vā/ so ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya
Vin1/14405/ saṃgho me kammaṃ akāsi/ āgacchantu bhikkhū
Vin1/14406/ icchāmi bhikkhūnaṃ āgatan ti/ gantabbaṃ bhikkhave sattāhakaraṇīyena
Vin1/14407/ appahite pi/ pag eva pahite/ kin ti nu kho sammāvatteyya
Vin1/14408/ lomaṃ pāteyya netthāraṃ vatteyya/ saṃgho
Vin1/14409/ taṃ kammaṃ paṭippassambheyyāti/ sattāhaṃ sannivaṭṭo
Vin1/14410/ kātabbo/ idha pana bhikkhave bhikkhunī gilānā
Vin1/14411/ hoti/ sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya
Vin1/14412/ ahaṃ hi gilānā/ āgacchantu ayyā/ icchāmi ayyānaṃ āgatan
Vin1/14413/ ti/ gantabbaṃ bhikkhave sattāhakaraṇīyena appahite
Vin1/14414/ pi/ pag eva pahite/ gilānabhattaṃ vā pariyesissāmi/ gilānupaṭṭhākabhattaṃ
Vin1/14415/ vā pariyesissāmi/ gilānabhesajjaṃ vā
Vin1/14416/ pariyesissāmi/ pucchissāmi/ vā/ upaṭṭhahissāmi vāti/ sattāhaṃ
Vin1/14417/ sannivaṭṭo kātabbo/ idha pana bhikkhave bhikkhuniyā
Vin1/14418/ anabhirati uppannā hoti/ sā ce bhikkhūnaṃ
Vin1/14419/ santike dūtaṃ pahiṇeyya/ anabhirati me uppannā/ āgacchantu
Vin1/14420/ ayyā/ icchāmi ayyānaṃ āgatan ti/ gantabbaṃ
Vin1/14421/ bhikkhave sattāhakaraṇīyena appahite pi/ pag eva pahite
Vin1/14422/ anabhiratiṃ vūpakāsessāmi vā vūpakāsāpessāmi vā dhammakathaṃ
Vin1/14423/ vāssā karissāmīti/ sattāhaṃ sannivaṭṭo kātabbo
Vin1/14424/ idha pana bhikkhave bhikkhuniyā kukkuccaṃ uppannaṃ
Vin1/14425/ hoti/ sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya/ kukkuccaṃ
Vin1/14426/ me uppannaṃ/ āgacchantu ayyā/ icchāmi ayyānaṃ
Vin1/14427/ āgatan ti/ gantabbaṃ bhikkhave sattāhakaraṇīyena appahite
Vin1/14428/ pi/ pag eva pahite/ kukkuccaṃ vinodessāmi vā vinodāpessāmi
Vin1/14429/ vā dhammakathaṃ vāssā karissāmīti/ sattāhaṃ sannivaṭṭo
Vin1/14430/ kātabbo/ idha pana bhikkhave bhikkhuniyā diṭṭhigataṃ
Vin1/14431/ uppannaṃ hoti/ sā ce bhikkhūnaṃ santike dūtaṃ
Vin1/14432/ pahiṇeyya/ diṭṭhigataṃ me uppannaṃ/ āgacchantu ayyā
Vin1/14433/ icchāmi ayyānaṃ āgatan ti/ gantabbaṃ bhikkhave sattāhakaraṇīyena
Vin1/14434/ appahite pi/ pag eva pahite/ diṭṭhigataṃ vivecessāmi
Vin1/14435/ vā vivecāpessāmi vā dhammakathaṃ vāssā karissāmīti
Vin1/14436/ sattāhaṃ sannivaṭṭo kātabbo/ idha pana bhikkhave
Vin1/14437/ bhikkhunī garudhammaṃ ajjhāpannā hoti mānattārahā
Vin1/14438/ sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya/ ahaṃ hi
Vin1/14501/ garudhammaṃ ajjhāpannā mānattārahā/ āgacchantu ayyā
Vin1/14502/ icchāmi ayyānaṃ āgatan ti/ gantabbaṃ bhikkhave sattāhakaraṇīyena
Vin1/14503/ appahite pi/ pag eva pahite/ mānattadānaṃ ussukkaṃ
Vin1/14504/ karissāmīti/ sattāhaṃ sannivaṭṭo kātabbo/ idha
Vin1/14505/ pana bhikkhave bhikkhunī mūlāya paṭikassanārahā
Vin1/14506/ hoti/ sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya/ ahaṃ hi
Vin1/14507/ mūlāya paṭikassanārahā/ āgacchantu ayyā/ icchāmi ayyānaṃ
Vin1/14508/ āgatan ti/ gantabbaṃ bhikkhave sattāhakaraṇīyena appahite
Vin1/14509/ pi/ pag eva pahite/ mūlāya paṭikassanaṃ ussukkaṃ karissāmīti
Vin1/14510/ sattāhaṃ sannivaṭṭo kātabbo/ idha pana bhikkhave
Vin1/14511/ bhikkhunī abbhānārahā hoti/ sā ce bhikkhūnaṃ
Vin1/14512/ santike dūtaṃ pahiṇeyya/ ahaṃ hi abbhānārahā/ āgacchantu
Vin1/14513/ ayyā/ icchāmi ayyānaṃ āgatan ti/ gantabbaṃ bhikkhave
Vin1/14514/ sattāhakaraṇīyena appahite pi/ pag eva pahite/ abbhānaṃ
Vin1/14515/ ussukkaṃ karissāmīti/ sattāhaṃ sannivaṭṭo kātabbo
Vin1/14516/ idha pana bhikkhave bhikkhuniyā saṃgho kammaṃ
Vin1/14517/ kattukāmo hoti tajjaniyaṃ vā nissayaṃ vā pabbājaniyaṃ
Vin1/14518/ vā paṭisāraṇiyaṃ vā ukkhepaniyaṃ vā/ sā
Vin1/14519/ ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya/ saṃgho me
Vin1/14520/ kammaṃ kattukāmo/ āgacchantu ayyā/ icchāmi ayyānaṃ
Vin1/14521/ āgatan ti/ gantabbaṃ bhikkhave sattāhakaraṇīyena appahite
Vin1/14522/ pi/ pag eva pahite/ kin ti nu kho saṃgho kammaṃ na kareyya
Vin1/14523/ lahukāya vā pariṇāmeyyāti/ sattāhaṃ sannivaṭṭo
Vin1/14524/ kātabbo/ kataṃ vā panassā hoti saṃghena kammaṃ
Vin1/14525/ tajjaniyaṃ vā/ ukkhepaniyaṃ vā/ sā ce bhikkhūnaṃ
Vin1/14526/ santike dūtaṃ pahiṇeyya/ saṃgho me kammaṃ
Vin1/14527/ akāsi/ āgacchantu ayyā/ icchāmi ayyānaṃ āgatan ti/ gantabbaṃ
Vin1/14528/ bhikkhave sattāhakaraṇīyena appahite pi/ pag eva pahite
Vin1/14529/ kin ti nu kho sammāvatteyya lomaṃ pāteyya netthāraṃ
Vin1/14530/ vatteyya/ saṃgho taṃ kammaṃ paṭippassambheyyāti/ sattāhaṃ
Vin1/14531/ sannivaṭṭo kātabbo/ idha pana bhikkhave
Vin1/14532/ sikkhamānā gilānā hoti/ sā ce bhikkhūnaṃ santike
Vin1/14533/ dūtaṃ pahiṇeyya/ ahaṃ hi gilānā/ āgacchantu ayyā/ icchāmi
Vin1/14534/ ayyānaṃ āgatan ti/ gantabbaṃ bhikkhave sattāhakaraṇīyena
Vin1/14535/ apahite pi/ pag eva pahite/ gilānabhattaṃ vā pariyesissāmi
Vin1/14536/ gilānupaṭṭhākabhattaṃ vā pariyesissāmi/ gilānabhesajjaṃ vā
Vin1/14537/ pariyesissāmi/ pucchissāmi vā/ upaṭṭhahissāmi vāti/ sattāhaṃ
Vin1/14538/ sannivaṭṭo kātabbo/ idha pana bhikkhave sikkhamānāya
Vin1/14601/ anabhirati uppannā hoti - la - sikkhamānāya
Vin1/14602/ kukkuccaṃ uppannaṃ hoti/ sikkhamānāya diṭṭhigataṃ
Vin1/14603/ uppannaṃ hoti/ sikkhamānāya/ sikkhā kupitā hoti/ sā
Vin1/14604/ ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya/ sikkhā me kupitā
Vin1/14605/ āgacchantu ayyā/ icchāmi ayyānaṃ āgatan ti/ gantabbaṃ
Vin1/14606/ bhikkhave sattāhakaraṇīyena appahite pi/ pag eva pahite
Vin1/14607/ sikkhāsamādānaṃ ussukkaṃ karissāmīti/ sattāhaṃ sannivaṭṭo
Vin1/14608/ kātabbo/ idha pana bhikkhave sikkhamānā upasampajjitukāmā
Vin1/14609/ hoti/ sā ce bhikkhūnaṃ santike dūtaṃ
Vin1/14610/ pahiṇeyya/ ahaṃ hi upasampajjitukāmā/ āgacchantu ayyā
Vin1/14611/ icchāmi ayyānaṃ āgatan ti/ gantabbaṃ bhikkhave sattāhakaraṇīyena
Vin1/14612/ appahite pi/ pag eva pahite/ upasampadaṃ ussukkaṃ
Vin1/14613/ karissāmi vā/ anussāvessāmi vā/ gaṇapūrako vā bhavissāmīti
Vin1/14614/ sattāhaṃ sannivaṭṭo kātabbo/ idha pana
Vin1/14615/ bhikkhave sāmaṇero gilāno hoti/ so ce bhikkhūnaṃ
Vin1/14616/ santike dūtaṃ pahiṇeyya/ ahaṃ hi gilāno/ āgacchantu bhikkhū
Vin1/14617/ icchāmi bhikkhūnaṃ āgatan ti/ gantabbaṃ bhikkhave
Vin1/14618/ sattāhakaraṇīyena appahite pi/ pag eva pahite/ gilānabhattaṃ
Vin1/14619/ vā pariyesissāmi/ gilānupaṭṭhākabhattaṃ vā pariyesissāmi
Vin1/14620/ gilānabhesajjaṃ vā pariyesissāmi/ pucchissāmi vā/ upaṭṭhahissāmi
Vin1/14621/ vāti/ sattāhaṃ sannivaṭṭo kātabbo/ idha
Vin1/14622/ pana bhikkhave sāmaṇerassa anabhirati uppannā hoti
Vin1/14623/ - la - sāmaṇerassa kukkuccaṃ uppannaṃ hoti/ sāmaṇerassa
Vin1/14624/ diṭṭhigataṃ uppannaṃ hoti/ sāmaṇero vassaṃ
Vin1/14625/ pucchitukāmo hoti/ so ce bhikkhūnaṃ santike dūtaṃ
Vin1/14626/ pahiṇeyya/ ahaṃ hi vassaṃ pucchitukāmo/ āgacchantu bhikkhū
Vin1/14627/ icchāmi bhikkhūnaṃ āgatan ti/ gantabbaṃ bhikkhave
Vin1/14628/ sattāhakaraṇīyena appahite pi/ pag eva pahite/ pucchissāmi
Vin1/14629/ vā ācikkhissāmi vāti/ sattāhaṃ sannivaṭṭo kātabbo
Vin1/14630/ idha pana bhikkhave sāmaṇero upasampajjitukāmo hoti
Vin1/14631/ so ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya/ ahaṃ hi upasampajjitukāmo
Vin1/14632/ āgacchantu bhikkhū/ icchāmi bhikkhūnaṃ
Vin1/14633/ āgatan ti/ gantabbaṃ bhikkhave sattāhakaraṇīyena appahite
Vin1/14634/ pi/ pag eva pahite/ upasampadaṃ ussukkaṃ karissāmi vā
Vin1/14635/ anussāvessāmi vā/ gaṇapūrako vā bhavissāmīti/ sattāhaṃ
Vin1/14636/ sannivaṭṭo kātabbo/ idha pana bhikkhave sāmaṇerī
Vin1/14637/ gilānā hoti/ sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya
Vin1/14638/ ahaṃ hi gilānā/ āgacchantu ayyā/ icchāmi ayyānaṃ āgatan
Vin1/14701/ ti/ gantabbaṃ bhikkhave sattāhakaraṇīyena appahite pipag
Vin1/14702/ eva pahite/ gilānabhattaṃ vā pariyesissāmi/ gilānupaṭṭhākabhattaṃ
Vin1/14703/ vā pariyesissāmi/ gilānabhesajjaṃ vā pariyesissāmi
Vin1/14704/ pucchissāmi vā/ upaṭṭhahissāmi vāti/ sattāhaṃ sannivaṭṭo
Vin1/14705/ kātabbo/ idha pana bhikkhave sāmaṇeriyā anabhirati
Vin1/14706/ uppannā hoti - la - sāmaṇeriyā kukkuccaṃ uppannaṃ
Vin1/14707/ hoti/ sāmaṇeriyā diṭṭhigataṃ uppannaṃ hoti/ sāmaṇerī
Vin1/14708/ vassaṃ pucchitukāmā hoti/ sā ce bhikkhūnaṃ
Vin1/14709/ santike dūtaṃ pahiṇeyya/ ahaṃ hi vassaṃ pucchitukāmā
Vin1/14710/ āgacchantu ayyā/ icchāmi ayyānaṃ āgatan ti/ gantabbaṃ
Vin1/14711/ bhikkhave sattāhakaraṇīyena appahite pi/ pag eva pahite
Vin1/14712/ pucchissāmi vā ācikkhissāmi vāti/ sattāhaṃ sannivaṭṭo kātabbo
Vin1/14713/ idha pana bhikkhave sāmaṇerī sikkhaṃ samādiyitukāmā
Vin1/14714/ hoti/ sā ce bhikkhūnaṃ santike dūtaṃ
Vin1/14715/ pahiṇeyya/ ahaṃ hi sikkhaṃ samādiyitukāmā/ āgacchantu
Vin1/14716/ ayyā/ icchāmi ayyānaṃ āgatan ti/ gantabbaṃ bhikkhave
Vin1/14717/ sattāhakaraṇīyena appahite pi/ pag eva pahite/ sikkhāsamādānaṃ
Vin1/14718/ ussukkaṃ karissāmīti/ sattāhaṃ sannivaṭṭo kātabboti
Vin1/14720/ tena kho pana samayena aññatarassa bhikkhuno mātā
Vin1/14721/ gilānā hoti/ sā puttassa santike dūtaṃ pāhesi/ ahaṃ hi
Vin1/14722/ gilānā/ āgacchatu me putto/ icchāmi puttassa āgatan ti
Vin1/14723/ atha kho tassa bhikkhuno etad ahosi/ bhagavatā paññattaṃ
Vin1/14724/ sattannaṃ sattāhakaraṇīyena pahite gantuṃ/ na tv eva appahite
Vin1/14725/ pañcannaṃ sattāhakaraṇīyena appahite pi gantuṃ/ pag
Vin1/14726/ eva pahite/ ayañ ca me mātā gilānā sā ca anupāsikā/ kathaṃ
Vin1/14727/ nu kho mayā paṭipajjitabban ti/ bhagavato etam atthaṃ
Vin1/14728/ ārocesuṃ/ anujānāmi bhikkhave sattannaṃ sattāhakaraṇīyena
Vin1/14729/ appahite pi gantuṃ/ pag eva pahite/ bhikkhussa
Vin1/14730/ bhikkhuniyā sikkhamānāya sāmaṇerassa sāmaṇeriyā
Vin1/14731/ mātuyā ca pitussa ca/ anujānāmi bhikkhave imesaṃ/ sattannaṃ
Vin1/14732/ sattāhakaraṇīyena appahite pi gantuṃ/ pag eva pahite
Vin1/14733/ sattāhaṃ sannivaṭṭo kātabbo/ idha pana bhikkhave
Vin1/14734/ bhikkhussa mātā gilānā hoti/ sā ce puttassa santike dūtaṃ
Vin1/14735/ pahiṇeyya/ ahaṃ hi gilānā/ āgacchatu me putto/ icchāmi
Vin1/14736/ puttassa āgatan ti/ gantabbaṃ/ sattāhaṃ
Vin1/14737/ sannivaṭṭo kātabbo/ idha pana bhikkhave bhikkhussa
Vin1/14801/ pitā gilāno hoti/ so ce puttassa santike dūtaṃ
Vin1/14802/ pahiṇeyya/ ahaṃ hi gilāno/ āgacchatu me putto/ icchāmi
Vin1/14803/ puttassa āgatan ti/ gantabbaṃ/ sattāhaṃ
Vin1/14804/ sannivaṭṭo kātabbo/ idha pana bhikkhave bhikkhussa
Vin1/14805/ bhātā gilāno hoti/ so ce bhātuno santike dūtaṃ
Vin1/14806/ pahiṇeyya/ ahaṃ hi gilāno/ āgacchatu me bhātā/ icchāmi
Vin1/14807/ bhātuno āgatan ti/ gantabbaṃ bhikkhave sattāhakaraṇīyena
Vin1/14808/ pahite/ na tv eva appahite/ sattāhaṃ sannivaṭṭo kātabbo
Vin1/14809/ idha pana bhikkhave bhikkhussa bhaginī gilānā
Vin1/14810/ hoti/ sā ce bhātuno santike dūtaṃ pahiṇeyya/ ahaṃ hi
Vin1/14811/ gilānā/ āgacchatu/ sattāhaṃ sannivaṭṭo kātabbo
Vin1/14812/ idha pana bhikkhave bhikkhussa ñātako gilāno
Vin1/14813/ hoti/ so ce bhikkhussa santike dūtaṃ pahiṇeyya/ ahaṃ
Vin1/14814/ hi gilāno/ āgacchatu bhaddanto/ icchāmi bhaddantassa āgatan
Vin1/14815/ ti/ gantabbaṃ bhikkhave sattāhakaraṇīyena pahite/ na tv
Vin1/14816/ eva appahite/ sattāhaṃ sannivaṭṭo kātabbo/ idha pana
Vin1/14817/ bhikkhave bhikkhugatiko gilāno hoti/ so ce bhikkhūnaṃ
Vin1/14818/ santike dūtam pahiṇeyya/ ahaṃ hi gilāno/ āgacchantu
Vin1/14819/ bhikkhū/ icchāmi bhikkhūnaṃ āgatan ti/ gantabbaṃ bhikkhave
Vin1/14820/ sattāhakaraṇīyena pahite/ na tv eva appahite/ sattāhaṃ
Vin1/14821/ sannivaṭṭo kātabboti
Vin1/14822/ tena kho pana samayena saṃghassa vihāro udriyati/ aññatarena
Vin1/14823/ upāsakena araññe bhaṇḍaṃ chedāpitaṃ hoti/ so bhikkhūnaṃ
Vin1/14824/ santike dūtaṃ pāhesi/ sace bhaddantā taṃ bhaṇḍaṃ
Vin1/14825/ avahareyyuṃ/ dajjāhaṃ taṃ bhaṇḍan ti/ bhagavato etam
Vin1/14826/ atthaṃ ārocesuṃ/ anujānāmi bhikkhave saṃghakaraṇīyena
Vin1/14827/ gantuṃ/ sattāhaṃ sannivaṭṭo kātabboti
Vin1/14828/ vassāvāsabhāṇavāraṃ niṭṭhitaṃ
Vin1/14829/ tena kho pana samayena kosalesu janapadesu aññatarasmiṃ
Vin1/14830/ āvāse vassupagatā bhikkhū vāḷehi ubbāḷhā honti
Vin1/14831/ gaṇhiṃsu pi paripātiṃsu pi/ bhagavato etam atthaṃ ārocesuṃ
Vin1/14832/ idha pana bhikkhave vassupagatā bhikkhū vāḷehi
Vin1/14833/ ubbāḷhā honti/ gaṇhanti pi paripātenti pi/ eseva antarāyoti
Vin1/14834/ pakkamitabbaṃ/ anāpatti vassacchedassa/ idha pana
Vin1/14835/ bhikkhave vassupagatā bhikkhū siriṃsapehi ubbāḷhā
Vin1/14836/ honti/ ḍasanti pi paripātenti pi/ eseva/ vassacchedassa
Vin1/14901/ idha pana bhikkhave vassupagatā bhikkhū
Vin1/14902/ corehi ubbālha honti/ vilumpanti pi ākoṭenti pi/ eseva
Vin1/14903/ vassacchedassa/ idha pana bhikkhave vassupagatā bhikkhū
Vin1/14904/ pisācehi ubbāḷhā honti/ āvisanti pi ojam pi haranti
Vin1/14905/ eseva/ vassacchedassa/ idha pana bhikkhave vassupagatānaṃ
Vin1/14906/ bhikkhūnaṃ/ gāmo agginā daḍḍho hoti/ bhikkhū
Vin1/14907/ piṇḍakena kilamanti/ eseva/ vassacchedassa
Vin1/14908/ idha pana bhikkhave vassupagatānaṃ bhikkhūnaṃ senāsanaṃ
Vin1/14909/ agginā daḍḍhaṃ hoti/ bhikkhū senāsanena kilamanti
Vin1/14910/ eseva/ vassacchedassa/ idha pana bhikkhave
Vin1/14911/ vassupagatānaṃ bhikkhūnaṃ gāmo udakena
Vin1/14912/ vuḷho hoti/ bhikkhū piṇḍakena kilamanti/ eseva
Vin1/14913/ vassacchedassa/ idha pana bhikkhave vassupagatānaṃ bhikkhūnaṃ
Vin1/14914/ senāsanaṃ udakena vuḷhaṃ hoti/ bhikkhū
Vin1/14915/ senāsanena kilamanti/ eseva/ vassacchedassāti
Vin1/14917/ tena kho pana samayena aññatarasmiṃ āvāse vassupagatānaṃ
Vin1/14918/ bhikkhūnaṃ gāmo corehi vuṭṭhāsi/ bhagavato
Vin1/14919/ etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave yena gāmo
Vin1/14920/ tena gantun ti/ gāmo dvedhā bhijjittha/ bhagavato
Vin1/14921/ etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave yena bahutarā
Vin1/14922/ tena gantun ti/ bahutarā assaddhā honti appasannā
Vin1/14923/ bhagavato etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave yena
Vin1/14924/ saddhā pasannā tena gantun ti
Vin1/14925/ tena kho pana samayena kosalesu janapadesu aññatarasmiṃ
Vin1/14926/ āvāse vassupagatā bhikkhū na labhiṃsu lūkhassa vā
Vin1/14927/ pāṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ/ bhagavato
Vin1/14928/ etam atthaṃ ārocesuṃ/ idha pana bhikkhave vassupagatā
Vin1/14929/ bhikkhū na labhanti lūkhassa vā paṇītassa vā bhojanassa
Vin1/14930/ yāvadatthaṃ pāripūriṃ/ eseva antarāyoti pakkamitabbaṃ
Vin1/14931/ anāpatti vassacchedassa/ idha pana bhikkhave
Vin1/14932/ vassupagatā bhikkhū labhanti lūkhassa vā paṇītassa vā bhojanassa
Vin1/14933/ yāvadatthaṃ pāripūriṃ/ na labhanti sappāyāni bhojanāni
Vin1/14934/ eseva/ vassacchedassa/ idha pana bhikkhave
Vin1/14935/ vassupagatā bhikkhū labhanti lūkhassa vā paṇītassa
Vin1/14936/ vā bhojanassa yāvadatthaṃ pāripūriṃ/ labhanti sappāyāni
Vin1/15001/ bhojanāni/ na labhanti sappāyāni bhesajjāni/ eseva
Vin1/15002/ vassacchedassa/ idha pana bhikkhave vassupagatā bhikkhū
Vin1/15003/ labhanti lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ
Vin1/15004/ labhanti sappāyāni bhojanāni/ labhanti sappāyāni
Vin1/15005/ bhesajjāni/ na labhanti paṭirūpaṃ upaṭṭhākaṃ/ eseva
Vin1/15006/ vassacchedassa/ idha pana bhikkhave vassupagataṃ
Vin1/15007/ bhikkhuṃ itthi nimanteti/ ehi bhante hiraññaṃ vā te
Vin1/15008/ demi/ suvaṇṇaṃ vā te demi/ khettaṃ vā t/ d/ vatthuṃ vā
Vin1/15009/ t/ d/ gāvuṃ vā t/ d/ gāviṃ vā t/ d/ dāsaṃ vā t/ d/ dāsiṃ vā
Vin1/15010/ t/ d/ dhītaraṃ vā t/ d/ bhariyatthāya/ ahaṃ vā te bhariyā
Vin1/15011/ homi/ aññaṃ vā te bhariyaṃ ānemīti/ tatra ce bhikkhuno
Vin1/15012/ evaṃ hoti/ lahuparivattaṃ kho cittaṃ vuttaṃ bhagavatā
Vin1/15013/ siyāpi me brahmacariyassa antarāyoti/ pakkamitabbaṃ
Vin1/15014/ anāpatti vassacchedassa/ idha pana bhikkhave vassupagataṃ
Vin1/15015/ bhikkhuṃ vesī nimanteti - la - thullakumārī nimanteti
Vin1/15016/ paṇḍako nimanteti/ ñātakā nimantenti/ rājāno nimantenti
Vin1/15017/ corā nimantenti/ dhuttā nimantenti/ ehi bhante
Vin1/15018/ hiraññaṃ vā te dema/ dhītaraṃ vā te dema bhariyatthāya
Vin1/15019/ aññaṃ vā te bhariyaṃ ānessāmāti/ tatra ce bhikkhuno
Vin1/15020/ evaṃ hoti/ lahuparivattaṃ/ vassacchedassa/ idha pana
Vin1/15021/ bhikkhave vassupagato bhikkhu asāmikaṃ nidhiṃ passati
Vin1/15022/ tatra ce bhikkhuno evaṃ hoti/ lahuparivattaṃ/ vassacchedassa
Vin1/15023/ idha pana bhikkhave vassupagato bhikkhu
Vin1/15024/ passati sambahule bhikkhū saṃghabhedāya parakkamante
Vin1/15025/ tatra ce bhikkhuno evaṃ hoti/ garuko kho saṃghabhedo
Vin1/15026/ vutto bhagavatā/ mā mayi sammukhībhūte saṃgho
Vin1/15027/ bhijjīti/ pakkamitabbaṃ/ anāpatti vassacchedassa/ idha pana
Vin1/15028/ bhikkhave vassupagato bhikkhu suṇāti/ sambahulā kira
Vin1/15029/ bhikkhū saṃghabhedāya parakkamantīti/ tatra ce
Vin1/15030/ vassacchedassa/ idha pana bhikkhave vassupagato bhikkhu
Vin1/15031/ suṇāti/ amukasmiṃ kira āvāse sambahulā bhikkhū
Vin1/15032/ saṃghabhedāya parakkamantīti/ tatra ce bhikkhuno evaṃ
Vin1/15033/ hoti/ te kho me bhikkhū mittā/ ty āhaṃ vakkhāmi/ garuko
Vin1/15034/ kho āvuso saṃghabhedo vutto bhagavatā/ māyasmantānaṃ
Vin1/15035/ saṃghabhedo ruccitthāti/ karissanti me/ vacanaṃ/ sussūsissanti
Vin1/15036/ sotaṃ odahissantīti/ pakkamitabbaṃ/ anāpatti vassacchedassa
Vin1/15037/ idha pana bhikkhave vassupagato bhikkhu
Vin1/15038/ saṇāti/ amukasmiṃ kira āvāse sambahulā bhikkhū saṃghabhedāya
Vin1/15101/ parakkamantīti/ tatra ce bhikkhuno evaṃ hoti/ te
Vin1/15102/ kho me bhikkhū na mittā/ api ca ye tesaṃ mittā te me mittā
Vin1/15103/ ty āhaṃ vakkhāmi/ te vuttā te vakkhanti/ garuko
Vin1/15104/ vassacchedassa/ idha pana bhikkhave vassupagato
Vin1/15105/ bhikkhu suṇāti/ amukasmiṃ kira āvāse sambahulehi
Vin1/15106/ bhikkhūhi saṃgho bhinnoti/ tatra ce bhikkhuno evaṃ
Vin1/15107/ hoti/ te kho me bhikkhū mittā/ ty āhaṃ vakkhāmi/ garuko
Vin1/15108/ vassacchedassa/ idha pana bhikkhave
Vin1/15109/ vassupagato bhikkhu suṇāti/ amukasmiṃ kira āvāse
Vin1/15110/ sambahulehi bhikkhūhi saṃgho bhinnoti/ tatra ce bhikkhuno
Vin1/15111/ evaṃ hoti/ te kho me bhikkhū na mittā/ api ca ye
Vin1/15112/ tesaṃ mittā te me mittā/ ty āhaṃ vakkhāmi/ te vuttā te vakkhanti
Vin1/15113/ garuko/ vassacchedassa
Vin1/15114/ idha pana bhikkhave vassupagato bhikkhu suṇāti/ amukasmiṃ
Vin1/15115/ kira āvāse sambahulā bhikkhuniyo saṃghabhedāya parakkamantīti
Vin1/15116/ tatra ce bhikkhuno evaṃ hoti/ tā kho me
Vin1/15117/ bhikkhuniyo mittā/ tāhaṃ vakkhāmi/ garuko kho bhaginiyo
Vin1/15118/ saṃghabhedo vutto bhagavatā/ mā bhaginīnaṃ saṃghabhedo
Vin1/15119/ ruccitthāti/ karissanti me vacanaṃ sussūsissanti sotaṃ odahissantīti
Vin1/15120/ pakkamitabbaṃ/ anāpatti vassacchedassa
Vin1/15121/ idha pana bhikkhave vassupagato bhikkhu suṇāti/ amukasmiṃ
Vin1/15122/ kira āvāse sambahulā bhikkhuniyo saṃghabhedāya
Vin1/15123/ parakkamantīti/ tatra ce bhikkhuno evaṃ hoti/ tā kho me
Vin1/15124/ bhikkhuniyo na mittā/ api ca yā tāsaṃ mittā tā me mittā
Vin1/15125/ tāhaṃ vakkhāmi/ tā vuttā tā vakkhanti/ garuko
Vin1/15126/ vassacchedassa/ idha pana bhikkhave
Vin1/15127/ vassupagato bhikkhu suṇāti/ amukasmiṃ kira āvāse sambahulāhi
Vin1/15128/ bhikkhunīhi saṃgho bhinnoti/ tatra ce/ bhikkhuno
Vin1/15129/ evaṃ hoti/ tā kho me bhikkhuniyo mittā/ tāhaṃ vakkhāmi
Vin1/15130/ garuko/ vassacchedassa/ idha pana
Vin1/15131/ bhikkhave vassupagato bhikkhu suṇāti/ amukasmiṃ kira
Vin1/15132/ āvāse sambahulāhi bhikkhunīhi saṃgho bhinnoti/ tatra ce
Vin1/15133/ bhikkhuno evaṃ hoti/ tā kho me bhikkhuniyo na mittā/ api
Vin1/15134/ ca yā tāsaṃ mittā tā me mittā/ tāhaṃ vakkhāmi/ tā vuttā tā
Vin1/15135/ vakkhanti/ garuko/ vassacchedassa
Vin1/15137/ tena kho pana samayena aññataro bhikkhu vaje vassaṃ
Vin1/15201/ upagantukāmo hoti/ bhagavato etam atthaṃ ārocesuṃ
Vin1/15202/ anujānāmi bhikkhave vaje vassaṃ upagantun ti/ vajo
Vin1/15203/ vuṭṭhāsi/ bhagavato etam atthaṃ ārocesuṃ/ anujānāmi
Vin1/15204/ bhikkhave yena vajo tena gantum ti/ tena kho
Vin1/15205/ pana samayena aññataro bhikkhu upakaṭṭhāya vassupanāyikāya
Vin1/15206/ satthena gantukāmo hoti/ bhagavato etam
Vin1/15207/ atthaṃ ārocesuṃ/ anujānāmi bhikkhave satthe vassaṃ
Vin1/15208/ upagantun ti/ tena kho pana samayena aññataro bhikkhu
Vin1/15209/ upakaṭṭhāya vassupanāyikāya nāvāya gantukāmo hoti/ bhagavato
Vin1/15210/ etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave nāvāya
Vin1/15211/ vassaṃ upagantun ti/ tena kho pana samayena
Vin1/15212/ bhikkhū rukkhasusire vassaṃ upagacchanti/ manussā ujjhāyanti
Vin1/15213/ khīyanti vipācenti/ seyyathāpi pisācillikāti/ bhagavato
Vin1/15214/ etam atthaṃ ārocesuṃ/ na bhikkhave rukkhasusire
Vin1/15215/ vassaṃ upagantabbaṃ/ yo upagaccheyya/ āpatti dukkaṭassāti
Vin1/15216/ tena kho pana samayena bhikkhū rukkhaviṭabhiyā
Vin1/15217/ vassaṃ upagacchanti/ manussā ujjhāyanti khīyanti vipācenti
Vin1/15218/ seyyathāpi migaluddakāti/ bhagavato etam atthaṃ
Vin1/15219/ ārocesuṃ/ na bhikkhave rukkhaviṭabhiyā vassaṃ upagantabbaṃ
Vin1/15220/ yo upagaccheyya/ āpatti dukkaṭassāti
Vin1/15221/ tena kho pana samayena bhikkhū ajjhokāse vassaṃ upagacchanti
Vin1/15222/ deve vassante rukkhamūlam pi nimbakosam pi
Vin1/15223/ upadhāvanti/ bhagavato etam atthaṃ ārocesuṃ/ na bhikkhave
Vin1/15224/ ajjhokāse vassaṃ upagantabbaṃ/ yo upagaccheyya
Vin1/15225/ āpatti dukkaṭassāti/ tena kho pana samayena
Vin1/15226/ bhikkhū asenāsanakā vassaṃ upagacchanti/ sītena pi kilamanti
Vin1/15227/ uṇhena pi kilamanti/ bhagavato etam atthaṃ ārocesuṃ
Vin1/15228/ na bhikkhave asenāsanakena vassaṃ upagantabbaṃ
Vin1/15229/ yo upagaccheyya/ āpatti dukkaṭassāti/ tena
Vin1/15230/ kho pana samayena bhikkhū chavakuṭikāya vassaṃ upagacchanti
Vin1/15231/ manussā ujjhāyanti khīyanti vipācenti/ seyyathāpi
Vin1/15232/ chavaḍāhakāti/ bhagavato etam atthaṃ ārocesuṃ
Vin1/15233/ na bhikkhave chavakuṭikāya vassaṃ upagantabbaṃ/ yo
Vin1/15234/ upagaccheyya/ āpatti dukkaṭassāti/ tena kho pana
Vin1/15235/ samayena bhikkhū chatte vassaṃ upagacchanti/ manussā
Vin1/15236/ ujjhāyanti khīyanti vipācenti/ seyyathāpi gopālakāti/ bhagavato
Vin1/15237/ etam atthaṃ ārocesuṃ/ na bhikkhave chatte vassaṃ
Vin1/15238/ upagantabbaṃ/ yo upagaccheyya/ āpatti dukkaṭassāti
Vin1/15301/ tena kho pana samayena bhikkhū cāṭiyā vassaṃ upagacchanti
Vin1/15302/ manussā ujjhāyanti khīyanti vipācenti/ seyyathāpi
Vin1/15303/ titthiyāti/ bhagavato etam atthaṃ ārocesuṃ/ na bhikkhave
Vin1/15304/ cāṭiyā vassaṃ upagantabbaṃ/ yo upagaccheyya
Vin1/15305/ āpatti dukkaṭassāti
Vin1/15306/ tena kho pana samayena sāvatthiyā saṃghena katikā
Vin1/15307/ katā hoti antarā vassaṃ na pabbājetabban ti/ visākhāya
Vin1/15308/ migāramātuyā nattā bhikkhū upasaṃkamitvā
Vin1/15309/ pabbajjaṃ yāci/ bhikkhū evaṃ āhaṃsu/ saṃghena kho
Vin1/15310/ āvuso kātikā katā antarā vassaṃ na pabbājetabban ti/ āgamehi
Vin1/15311/ āvuso yāva bhikkhū vassaṃ vasanti/ vassaṃ vutthā pabbājessantīti
Vin1/15312/ atha kho te bhikkhū vassaṃ vutthā visākhāya
Vin1/15313/ migāramātuyā nattāraṃ etad avocuṃ/ ehi dāni āvuso pabbajāhīti
Vin1/15314/ so evaṃ āha/ sacāhaṃ bhante pabbajito assaṃ
Vin1/15315/ abhirameyyāmāhaṃ/ na dānāhaṃ bhante pabbajissāmīti
Vin1/15316/ visākhā migāramātā ujjhāyati khīyati vipāceti/ kathañ hi
Vin1/15317/ nāma ayyā evarūpaṃ katikaṃ karissanti na antarā vassaṃ
Vin1/15318/ pabbājetabban ti/ kaṃ kālaṃ dhammo na caritabboti
Vin1/15319/ assosuṃ kho bhikkhū visākhāya migāramātuyā ujjhāyantiyā
Vin1/15320/ khīyantiyā vipācentiyā/ atha kho te bhikkhū bhagavato
Vin1/15321/ etam atthaṃ ārocesuṃ/ na bhikkhave evarūpā katikā kātabbā
Vin1/15322/ antarā vassaṃ na pabbājetabban ti/ yo kareyya/ āpatti
Vin1/15323/ dukkaṭassāti
Vin1/15324/ tena kho pana samayena āyasmatā upanandena sakyaputtena
Vin1/15325/ rañño pasenadissa kosalassa vassāvāso paṭissuto
Vin1/15326/ hoti purimikāya/ so taṃ āvāsaṃ gacchanto addasa
Vin1/15327/ antarā magge dve āvāse bahucīvarake/ tassa etad ahosi/ yaṃ
Vin1/15328/ nūnāhaṃ imesu dvīsu āvāsesu vassaṃ vaseyyaṃ/ evaṃ me
Vin1/15329/ bahu cīvaraṃ uppajjissatīti/ so tesu dvīsu āvāsesu vassaṃ
Vin1/15330/ vasi/ rājā pasenadi kosalo ujjhāyati khīyati vipāceti/ kathañ
Vin1/15331/ hi nāma ayyo upanando sakyaputto amhākaṃ vassāvāsaṃ
Vin1/15332/ paṭisuṇitvā visaṃvādessati/ nanu bhagavatā anekapariyāyena
Vin1/15333/ musāvādo garahito/ musāvādā veramaṇī pasatthāti
Vin1/15334/ assosuṃ kho bhikkhū rañño pasenadissa kosalassa
Vin1/15335/ ujjhāyantassa khīyantassa vipācentassa/ ye te bhikkhū
Vin1/15336/ appicchā/ te ujjhāyanti khīyanti vipācenti/ kathaṃ hi nāma
Vin1/15401/ āyasmā upanando sakyaputto rañño pasenadissa kosalassa
Vin1/15402/ vassāvāsaṃ paṭisuṇitvā visaṃvādessati/ nanu bhagavatā anekapariyāyena
Vin1/15403/ musāvādo garahito/ musāvādā veramaṇī pasatthāti
Vin1/15404/ atha kho te bhikkhū bhagavato etam atthaṃ
Vin1/15405/ ārocesuṃ/ atha kho bhagavā etasmiṃ nidāne bhikkhusaṃghaṃ
Vin1/15406/ sannipātāpetvā āyasmantaṃ upanandaṃ sakyaputtaṃ
Vin1/15407/ paṭipucchi/ saccaṃ kira tvaṃ upananda rañño pasenadissa
Vin1/15408/ kosalassa vassāvāsaṃ paṭisuṇitvā visaṃvādesīti/ saccaṃ
Vin1/15409/ bhagavā/ vigarahi buddho bhagavā/ kathaṃ hi nāma tvaṃ
Vin1/15410/ moghapurisa rañño pasenadissa kosalassa vassāvāsaṃ paṭisuṇitvā
Vin1/15411/ visaṃvādessasi/ nanu mayā moghapurisa anekapariyāyena
Vin1/15412/ musāvādo garahito musāvādā veramaṇī pasatthā/ netaṃ
Vin1/15413/ moghapurisa appasannānaṃ vā pasādāya - la - vigarahitvā
Vin1/15414/ dhammiṃ kathaṃ katvā bhikkhū āmantesi/ idha
Vin1/15415/ pana bhikkhave bhikkhunā vassāvāso paṭissuto hoti
Vin1/15416/ purimikāyā/ so taṃ āvāsaṃ gacchanto passati antarā
Vin1/15417/ magge dve āvāse bahucīvarake/ tassa evaṃ hoti/ yaṃ nūnāhaṃ
Vin1/15418/ imesu dvīsu āvāsesu vassaṃ vaseyyaṃ/ evaṃ me bahuṃ
Vin1/15419/ cīvaraṃ uppajjissatīti/ so tesu dvīsu āvāsesu vassaṃ vasati
Vin1/15420/ tassa bhikkhave bhikkhuno purimikā ca na paññāyati paṭissave
Vin1/15421/ ca āpatti dukkaṭassa/ idha pana bhikkhave bhikkhunā
Vin1/15422/ vassāvāso paṭissuto hoti purimikāya/ so taṃ āvāsaṃ
Vin1/15423/ gacchanto bahiddhā uposathaṃ karoti/ pāṭipadena vihāraṃ
Vin1/15424/ upeti senāsanaṃ paññāpeti pāniyaṃ paribhojaniyaṃ upaṭṭhāpeti
Vin1/15425/ pariveṇaṃ sammajjati/ so tadaheva akaraṇīyo pakkamati
Vin1/15426/ tassa bhikkhave bhikkhuno purimikā ca na paññāyati paṭissave
Vin1/15427/ ca āpatti dukkaṭassa/ idha pana/ so tadaheva
Vin1/15428/ sakaraṇīyo pakkamati/ tassa bhikkhave bhikkhuno purimikā
Vin1/15429/ ca na paññāyati paṭissave ca āpatti dukkaṭassa/ idha
Vin1/15430/ pana/ so dvīhatīhaṃ vasitvā akaraṇīyo pakkamati/ tassa
Vin1/15431/ bhikkhave bhikkhuno purimikā ca na/ paññāyati/ paṭissave ca
Vin1/15432/ āpatti dukkaṭassa/ idhapana/ so dvīhatīhaṃ vasitvā sakaraṇīyo
Vin1/15433/ pakkamati/ tassa bhikkhave bhikkhuno purimikā ca na
Vin1/15434/ paññāyati paṭissave ca āpatti dukkaṭassa/ idha pana/ so dvīhatīhaṃ
Vin1/15435/ vasitvā sattāhakaraṇīyena pakkamati/ so taṃ sattāhaṃ
Vin1/15436/ bahiddhā vītināmeti/ tassa bhikkhave bhikkhuno purimikā
Vin1/15437/ ca na paññāyati paṭissave ca āpatti dukkaṭassa/ idha
Vin1/15438/ pana/ so dvīhatīhaṃ vasitvā sattāhakaraṇīyena pakkamati
Vin1/15501/ so taṃ sattāhaṃ anto sannivaṭṭaṃ karoti/ tassa
Vin1/15502/ bhikkhave bhikkhuno purimikā ca paññāyati paṭissave ca
Vin1/15503/ anāpatti/ idha pana/ so sattāhaṃ anāgatāya pavāraṇāya
Vin1/15504/ sakaraṇīyo pakkamati/ āgaccheyya vā so bhikkhave
Vin1/15505/ bhikkhu taṃ āvāsaṃ na vā āgaccheyya/ tassa bhikkhave bhikkhuno
Vin1/15506/ purimikā ca paññāyati paṭissave ca anāpatti
Vin1/15507/ idha pana bhikkhave bhikkhunā vassāvāso paṭissuto hoti
Vin1/15508/ purimikāya/ so taṃ āvāsaṃ gantvā uposathaṃ karoti/ pāṭipadena
Vin1/15509/ vihāraṃ upeti senāsanaṃ paññāpeti pāniyaṃ paribhojaniyaṃ
Vin1/15510/ upaṭṭhāpeti pariveṇaṃ sammajjati/ so tadaheva
Vin1/15511/ akaraṇīyo pakkamati/ tassa bhikkhave bhikkhuno purimikā
Vin1/15512/ ca na paññāyati paṭissave ca āpatti dukkaṭassa
Vin1/15513/ idha pana/ so tadaheva sakaraṇīyo pakkamati
Vin1/15514/ - la - so dvīhatīhaṃ vasitvā akaraṇīyo pakkamati
Vin1/15515/ - la - so dvīhatīhaṃ vasitvā sakaraṇīyo pakkamati/ la
Vin1/15516/ so dvīhatīhaṃ vasitvā sattāhakaraṇīyena pakkamati/ so taṃ
Vin1/15517/ sattāham bahiddhā vītināmeti/ tassa bhikkhave bhikkhuno
Vin1/15518/ purimikā ca na paññāyati paṭissave ca āpatti dukkaṭassa
Vin1/15519/ so dvīhatīhaṃ vasitvā sattāhakaraṇīyena pakkamati/ so taṃ
Vin1/15520/ sattāhaṃ anto sannivaṭṭaṃ karoti/ tassa bhikkhave bhikkhuno
Vin1/15521/ purimikā ca paññāyati paṭissave ca anāpatti/ so
Vin1/15522/ sattāhaṃ anāgatāya/ anāpatti/ idha
Vin1/15523/ pana bhikkhave bhikkhunā vassāvāso paṭissuto hoti pacchimikāya
Vin1/15524/ so taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ
Vin1/15525/ karoti/ pāṭipadena vihāraṃ upeti senāsanaṃ paññāpeti pāniyaṃ
Vin1/15526/ paribhojaniyaṃ upaṭṭhāpeti pariveṇaṃ sammajjati/ so
Vin1/15527/ tadaheva akaraṇīyo pakkamati/ tassa bhikkhave bhikkhuno
Vin1/15528/ pacchimikā ca na paññāyati paṭissave ca āpatti dukkaṭassa
Vin1/15529/ idha pana
Vin1/15530/ purimikā/ purimikāya/ pacchimikā
Vin1/15531/ pacchimikāya/ anāgatāya pavāraṇāya/ anāgatāya
Vin1/15532/ komudiyā cātumāsiniyā/ paṭissave ca anāpattīti
Vin1/15534/ vassupanāyikakkhandhako tatiyo
Vin1/15535/ tassa uddānaṃ
Vin1/15536/ upagantuṃ/ kadā ceva/ kati/ antarā vassa ca
Vin1/15537/ na icchanti ca/ sañcicca/ ukkaḍḍhituṃ/ upāsako/
Vin1/15601/ gilāno/ mātā ca/ pitā/ bhātā ca/ atha ñātako
Vin1/15602/ bhikkhugatiko/ vihāro/ vāḷā cāpi/ siriṃsapā/
Vin1/15603/ corā ceva/ pisācā ca/ daḍḍho/ tadubhayena ca
Vin1/15604/ vuḷho dakena/ vuṭṭhāsi/ bahutarā ca/ dāyakā/
Vin1/15605/ lūkhapaṇītasappāyabhesajjupaṭṭhakena ca
Vin1/15606/ itthi/ vesī/ kumārī ca/ paṇḍako/ ñātakena ca/
Vin1/15607/ rājā/ corā/ dhuttā/ nidhi/ bhedā/ aṭṭhavidhena ca
Vin1/15608/ vajā/ satthā ca/ nāvā ca/ susire/ viṭabhāya ca/
Vin1/15609/ ajjhokāse vassāvāso/ asenāsanakena ca
Vin1/15610/ chavakuṭikā/ chatte ca/ cāṭiyā ca upenti te/
Vin1/15611/ katikā/ paṭisuṇitvā/ bahiddhā ca uposathā
Vin1/15612/ purimikā/ pacchimikā/ yathānayena yojaye/
Vin1/15613/ akaraṇīyo pakkamati/ sakaraṇīyo tatheva ca
Vin1/15614/ dvīhatīhā ca puna/ sattāhakaraṇīyena ca/
Vin1/15615/ sattāhanāgatā ceva/ āgaccheyya na eyya vā
Vin1/15616/ vatthuddāne antarikā tantimaggaṃ nisāmayeti/
Vin1/15617/ imamhi khandhake vatthu dvepaṇṇāsa
Vin1/15701/ mahāvagga
Vin1/15703/ tena samayena buddho bhagavā sāvatthiyaṃ viharati
Vin1/15704/ jetavane anāthapiṇḍikassa ārāme/ tena kho pana samayena
Vin1/15705/ sambahulā sandiṭṭhā sambhattā bhikkhū kosalesu
Vin1/15706/ janapadesu aññatarasmiṃ āvāse vassaṃ upagacchiṃsu/ atha
Vin1/15707/ kho tesaṃ bhikkhūnaṃ etad ahosi/ kena nu kho mayaṃ
Vin1/15708/ upāyena samaggā sammodamānā avivadamānā phāsukaṃ
Vin1/15709/ vassaṃ vaseyyāma na ca piṇḍakena kilameyyāmāti
Vin1/15710/ atha kho tesaṃ bhikkhūnaṃ etad ahosi/ sace kho mayaṃ
Vin1/15711/ aññamaññaṃ neva ālapeyyāma na sallapeyyāma/ yo paṭhamaṃ
Vin1/15712/ gāmato piṇḍāya paṭikkameyya/ so āsanaṃ paññāpeyya
Vin1/15713/ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipeyya
Vin1/15714/ avakkārapātiṃ dhovitvā upaṭṭhāpeyya/ pāniyaṃ paribhojaniyaṃ
Vin1/15715/ upaṭṭhāpeyya/ yo pacchā gāmato piṇḍāya paṭikkameyya
Vin1/15716/ sacassa bhuttāvaseso/ sace ākaṅkheyya/ bhuñjeyya
Vin1/15717/ no ce ākaṅkheyya/ appaharite vā chaḍḍeyya appāṇake
Vin1/15718/ vā udake opilāpeyya/ so āsanaṃ uddhareyya/ pādodakaṃ pādapīṭhaṃ
Vin1/15719/ pādakathalikaṃ paṭisāmeyya/ avakkārapātiṃ dhovitvā
Vin1/15720/ paṭisāmeyya/ pāniyaṃ paribhojaniyaṃ paṭisāmeyya
Vin1/15721/ bhattaggaṃ sammajjeyya/ yo passeyya pāniyaghaṭaṃ
Vin1/15722/ vā paribhojaniyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ
Vin1/15723/ so upaṭṭhāpeyya/ sacassa avisayhaṃ hatthavikārena/ dutiyaṃ
Vin1/15724/ āmantetvā hatthavilaṅghakena upaṭṭhāpeyya/ na tv eva
Vin1/15725/ tappaccayā vācaṃ bhindeyya/ evaṃ kho mayaṃ samaggā
Vin1/15726/ sammodamānā avivadamānā phāsukaṃ vassaṃ vaseyyāma na
Vin1/15727/ ca piṇḍakena kilameyyāmāti/ atha kho te bhikkhū
Vin1/15728/ aññamaññaṃ neva ālapiṃsu na sallapiṃsu/ yo paṭhamaṃ
Vin1/15729/ gāmato piṇḍāya paṭikkamati/ so āsanaṃ paññāpeti/ pādodakaṃ
Vin1/15730/ pādapīṭhaṃ pādakathalikaṃ upanikkhipati/ avakkārapātiṃ
Vin1/15731/ dhovitvā upaṭṭhāpeti/ pāniyaṃ paribhojaniyaṃ upaṭṭhāpeti
Vin1/15801/ yo pacchā gāmato piṇḍāya paṭikkamati/ sace
Vin1/15802/ hoti bhuttāvaseso/ sace ākaṅkhati/ bhuñjati/ no ce ākaṅkhati
Vin1/15803/ appaharite vā chaḍḍeti appāṇake vā udake opilāpeti/ so āsanaṃ
Vin1/15804/ uddharati pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmeti
Vin1/15805/ avakkārapātiṃ dhovitvā paṭisāmeti/ pāniyaṃ paribhojaniyaṃ
Vin1/15806/ paṭisāmeti/ bhattaggaṃ sammajjati/ yo
Vin1/15807/ passati pāniyaghaṭaṃ vā paribhojaniyaghaṭaṃ vā vaccaghaṭaṃ
Vin1/15808/ vā rittaṃ tucchaṃ/ so upaṭṭhāpeti/ sacassa hoti avisayhaṃ
Vin1/15809/ hatthavikārena/ dutiyaṃ āmantetvā hatthavilaṅghakena
Vin1/15810/ upaṭṭhāpeti/ na tv eva tappaccayā vācaṃ bhindati
Vin1/15811/ āciṇṇaṃ kho panetaṃ vassaṃ vutthānaṃ bhikkhūnaṃ bhagavantaṃ
Vin1/15812/ dassanāya upasaṃkamituṃ/ atha kho te bhikkhū
Vin1/15813/ vassaṃ vutthā temāsaccayena senāsanaṃ saṃsāmetvā pattacīvaraṃ
Vin1/15814/ ādāya yena sāvatthī tena pakkamiṃsu/ anupubbena
Vin1/15815/ yena sāvatthī jetavanaṃ anāthapiṇḍikassa ārāmo/ yena
Vin1/15816/ bhagavā tenupasaṃkamiṃsu/ upasaṃkamitvā bhagavantaṃ
Vin1/15817/ abhivādetvā ekamantaṃ nisīdiṃsu/ āciṇṇaṃ kho panetaṃ
Vin1/15818/ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi
Vin1/15819/ saddhiṃ paṭisammodituṃ/ atha kho bhagavā te bhikkhū
Vin1/15820/ etad avoca/ kacci bhikkhave khamanīyaṃ/ kacci yāpanīyaṃ
Vin1/15821/ kacci samaggā sammodamānā avivadamānā phāsukaṃ
Vin1/15822/ vassaṃ vasittha na ca piṇḍakena kilamitthāti/ khamanīyaṃ
Vin1/15823/ bhagavā/ yāpanīyaṃ bhagavā/ samaggā ca mayaṃ
Vin1/15824/ bhante sammodamānā avivadamānā phāsukaṃ vassaṃ vasimhā
Vin1/15825/ na ca piṇḍakena kilamimhāti/ jānantāpi tathāgatā
Vin1/15826/ pucchanti/ jānantāpi na pucchanti/ kālaṃ viditvā pucchanti
Vin1/15827/ kalaṃ viditvā/ na/ pucchanti/ atthasaṃhitaṃ tathāgatā
Vin1/15828/ pucchanti no anatthasaṃhitaṃ/ anatthasaṃhite setughāto
Vin1/15829/ tathāgatānaṃ/ dvīhi ākārehi buddhā bhagavanto bhikkhū
Vin1/15830/ paṭipucchanti/ dhammaṃ vā desessāma/ sāvakānaṃ/ vā sikkhāpadaṃ
Vin1/15831/ paññāpessāmāti/ atha kho bhagavā te bhikkhū
Vin1/15832/ etad avoca/ yathākathaṃ pana tumhe bhikkhave samaggā
Vin1/15833/ sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha na ca
Vin1/15834/ piṇḍakena kilamitthāti/ idha mayaṃ bhante sambahulā
Vin1/15835/ sandiṭṭhā sambhattā bhikkhū kosalesu janapadesu aññatarasmiṃ
Vin1/15836/ āvāse vassaṃ upagacchimhā/ tesaṃ no bhante
Vin1/15837/ amhākaṃ etad ahosi/ kena nu kho mayaṃ upāyena samaggā
Vin1/15838/ sammodamānā avivadamānā phāsukaṃ vassaṃ vaseyyāma na
Vin1/15901/ ca piṇḍakena kilameyyāmāti/ tesaṃ no bhante amhākaṃ
Vin1/15902/ etad ahosi/ sace kho mayam/ evaṃ kho mayaṃ samaggā
Vin1/15903/ sammodamānā avivadamānā phāsukaṃ vassaṃ vaseyyāma
Vin1/15904/ na ca piṇḍakena kilameyyāmāti/ atha kho mayaṃ
Vin1/15905/ bhante aññamaññaṃ neva ālapimhā na sallapimhā/ yo
Vin1/15906/ paṭhamaṃ gāmato piṇḍāya paṭikkamati/ so āsanaṃ paññāpeti
Vin1/15907/ pādodakaṃ/ vācaṃ bhindati/ evaṃ kho mayaṃ
Vin1/15908/ bhante samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ
Vin1/15909/ vasimhā na ca piṇḍakena kilamimhāti/ atha kho
Vin1/15910/ bhagavā bhikkhū āmantesi/ aphāsuñ ñeva kirame bhikkhave
Vin1/15911/ moghapurisā vutthā samānā phāsumha vutthāti
Vin1/15912/ paṭijānanti/ pasusaṃvāsañ ñeva kirame bhikkhave moghapurisā
Vin1/15913/ vutthā samānā phāsumha vutthāti paṭijānanti/ eḷakasaṃvāsañ
Vin1/15914/ ñeva kirame bhikkhave moghapurisā vutthā
Vin1/15915/ samānā phāsumha vutthāti paṭijānanti/ pamattasaṃvāsañ
Vin1/15916/ ñeva kirame bhikkhave moghapurisā vutthā samānā phāsumha
Vin1/15917/ vutthāti paṭijānanti/ kathaṃ hi nāmime bhikkhave
Vin1/15918/ moghapurisā mūgabbataṃ titthiyasamādānaṃ samādiyissanti
Vin1/15919/ netaṃ bhikkhave appasannānaṃ vā pasādāya
Vin1/15920/ vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi/ na
Vin1/15921/ bhikkhave mūgabbataṃ titthiyasamādānaṃ samādiyitabbaṃ
Vin1/15922/ yo samādiyeyya/ āpatti dukkaṭassa/ anujānāmi bhikkhave
Vin1/15923/ vassaṃ vutthānaṃ bhikkhūnaṃ tīhi ṭhānehi pavāretuṃ
Vin1/15924/ diṭṭhena vā sutena vā parisaṅkāya vā/ sā vo bhavissati aññamaññānulomata
Vin1/15925/ āpattivuṭṭhānatā vinayapurekkhāratā
Vin1/15926/ evañ ca pana bhikkhave pavāretabbaṃ/ vyattena bhikkhunā
Vin1/15927/ paṭibalena saṃgho ñāpetabbo/ suṇātu me bhante
Vin1/15928/ saṃgho/ ajja pavāraṇā/ yadi saṃghassa pattakallaṃ saṃgho
Vin1/15929/ pavāreyyāti/ therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ
Vin1/15930/ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā
Vin1/15931/ evam assa vacanīyo/ saṃghaṃ āvuso pavāremi diṭṭhena vā
Vin1/15932/ sutena vā parisaṅkāya vā/ vadantu maṃ āyasmanto anukampaṃ
Vin1/15933/ upādāya/ passanto paṭikarissāmi/ dutiyam pi
Vin1/15934/ tatiyam pi āvuso saṃghaṃ pavāremi diṭṭhena vā sutena vā
Vin1/15935/ parisaṅkāya vā/ vadantu maṃ āyasmanto anukampaṃ upādāya
Vin1/15936/ passanto paṭikarissāmīti/ navakena bhikkhunā ekaṃsaṃ
Vin1/15937/ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā
Vin1/15938/ evam assa vacanīyo/ saṃghaṃ bhante pavāremi
Vin1/16001/ diṭṭhena vā/ dutiyam pi/ tatiyam pi/ passanto
Vin1/16002/ paṭikarissāmīti
Vin1/16003/ tena kho pana samayena chabbaggiyā bhikkhū theresu
Vin1/16004/ bhikkhūsu ukkuṭikaṃ nisinnesu pavārayamānesu āsanesu
Vin1/16005/ acchanti/ ye te bhikkhū appicchā te ujjhāyanti khīyanti
Vin1/16006/ vipācenti/ kathaṃ hi nāma chabbaggiyā bhikkhū theresu
Vin1/16007/ bhikkhūsu ukkuṭikaṃ nisinnesu pavārayamānesu āsanesu
Vin1/16008/ acchissantīti/ atha kho te bhikkhū bhagavato etam atthaṃ
Vin1/16009/ ārocesuṃ/ saccaṃ kira bhikkhave chabbaggiyā bhikkhū
Vin1/16010/ theresu/ acchantīti/ saccaṃ bhagavā/ vigarahi buddho
Vin1/16011/ bhagavā/ kathaṃ hi nāma te bhikkhave moghapurisā
Vin1/16012/ theresu/ acchissanti/ netaṃ bhikkhave appasannānaṃ
Vin1/16013/ vā pasādāya/ vigarahitvā dhammiṃ kathaṃ katvā bhikkhū
Vin1/16014/ āmantesi/ na bhikkhave theresu bhikkhūsu ukkuṭikaṃ nisinnesu
Vin1/16015/ pavārayamānesu āsanesu acchitabbaṃ/ yo accheyya
Vin1/16016/ āpatti dukkaṭassa/ anujānāmi bhikkhave sabbeheva
Vin1/16017/ ukkuṭikaṃ nisinnehi pavāretun ti/ tena kho
Vin1/16018/ pana samayena aññataro thero jarādubbalo yāva sabbe pavārentīti
Vin1/16019/ ukkuṭikaṃ nisinno āgamayamāno mucchito papati
Vin1/16020/ bhagavato etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave
Vin1/16021/ tadantarā ukkuṭikaṃ nisīdituṃ yāva pavāreti/ pavāretvā
Vin1/16022/ āsane nisīditun ti
Vin1/16023/ atha kho bhikkhūnaṃ etad ahosi/ kati nu kho pavāraṇāti
Vin1/16024/ bhagavato etam atthaṃ ārocesuṃ/ dvemā bhikkhave
Vin1/16025/ pavāraṇā cātuddasikā pannarasikā ca/ imā kho bhikkhave
Vin1/16026/ dve pavāraṇāti/ atha kho bhikkhūnaṃ etad ahosi
Vin1/16027/ kati nu kho pavāraṇakammānīti/ bhagavato etam
Vin1/16028/ atthaṃ ārocesuṃ/ cattārimāni bhikkhave pavāraṇakammāni
Vin1/16029/ adhammena vaggaṃ pavāraṇakammaṃ
Vin1/16030/ pavāraṇakammaṃ/ uposathakammaṃ
Vin1/16031/ sikkhitabban ti/ atha kho bhagavā bhikkhū
Vin1/16032/ āmantesi/ sannipatatha bhikkhave/ saṃgho pavāressatīti
Vin1/16033/ evaṃ vutte aññataro bhikkhu bhagavantaṃ etad avoca
Vin1/16034/ atthi bhante bhikkhu gilāno/ so anāgatoti/ anujānāmi
Vin1/16035/ bhikkhave gilānena bhikkhunā pavāraṇaṃ dātuṃ/ evañ
Vin1/16036/ ca pana bhikkhave dātabbā/ tena gilānena bhikkhunā ekaṃ
Vin1/16101/ bhikkhuṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
Vin1/16102/ ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa vacanīyo
Vin1/16103/ pavāraṇaṃ dammi/ pavāraṇaṃ me hara/ mamatthāya
Vin1/16104/ pavārehīti/ kāyena viññāpeti/ vācāya viññāpeti/ kāyena vācāya
Vin1/16105/ viññāpeti/ dinnā hoti pavāraṇā/ na kāyena viññāpeti
Vin1/16106/ na vācāya viññāpeti/ na kāyena vācāya viññāpeti/ na dinnā
Vin1/16107/ hoti pavāraṇā/ evaṃ ce taṃ labhetha/ icc etaṃ kusalaṃ
Vin1/16108/ no ce labhetha/ so bhikkhave gilāno bhikkhu mañcena
Vin1/16109/ vā pīṭhena vā saṃghamajjhe ānetvā pavāretabbaṃ/ sace
Vin1/16110/ bhikkhave gilānupaṭṭhākānaṃ bhikkhūnaṃ evaṃ hoti/ sace
Vin1/16111/ kho mayaṃ gilānaṃ ṭhānā cāvessāma/ ābādho vā abhivaḍḍhissati
Vin1/16112/ kālaṃkiriyā vā bhavissatīti/ na bhikkhave gilāno
Vin1/16113/ ṭhānā cāvetabbo/ saṃghena tattha gantvā pavāretabbaṃ/ na
Vin1/16114/ tv eva vaggena saṃghena pavāretabbaṃ/ pavāreyya ce
Vin1/16115/ āpatti dukkaṭassa/ pavāraṇāhārako ce bhikkhave dinnāya
Vin1/16116/ pavāraṇāya/ pavāraṇā
Vin1/16117/ pavāraṇāya/ pavāraṇāhārako/ pārisuddhi/ pārisuddhiyā
Vin1/16118/ pārisuddhihārako/ pavāraṇāhārakassa āpatti
Vin1/16119/ dukkaṭassa/ anujānāmi bhikkhave tadahu pavāraṇāya pavāraṇaṃ
Vin1/16120/ dentena chandam pi dātuṃ santi saṃghassa karaṇīyan
Vin1/16121/ ti
Vin1/16122/ tena kho pana samayena aññataraṃ bhikkhuṃ tadahu pavāraṇāya
Vin1/16123/ ñātakā gaṇhiṃsu/ bhagavato etam atthaṃ arocesuṃ
Vin1/16124/ idha pana bhikkhave bhikkhuṃ tadahu pavāraṇāya
Vin1/16125/ ñātakā gaṇhanti/ te ñātakā bhikkhūhi evam assu vacanīyā
Vin1/16126/ iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ muñcatha
Vin1/16127/ yāvāyaṃ bhikkhu pavāretīti/ evaṃ ce taṃ labhetha
Vin1/16128/ icc etaṃ kusalaṃ/ no ce labhetha/ te ñātakā bhikkhūhi evam
Vin1/16129/ assu vacanīyā/ iṅgha tumhe āyasmanto muhuttaṃ ekamantaṃ
Vin1/16130/ hotha yāvāyaṃ bhikkhu pavāraṇaṃ detīti/ evaṃ
Vin1/16131/ ce taṃ labhetha/ icc etaṃ kusalaṃ/ no ce labhetha/ te ñātakā
Vin1/16132/ bhikkhūhi evam assu vacanīyā/ iṅgha tumhe āyasmanto
Vin1/16133/ imaṃ bhikkhuṃ muhuttaṃ nissīmaṃ netha yāva saṃgho
Vin1/16134/ pavāretīti/ evaṃ ce taṃ labhetha/ icc etaṃ kusalaṃ/ no ce
Vin1/16135/ labhetha/ na tv eva vaggena saṃghena pavāretabbaṃ/ pavāreyya
Vin1/16136/ ce/ āpatti dukkaṭassa/ idha pana bhikkhave
Vin1/16137/ bhikkhuṃ tadahu pavāraṇāya rājāno gaṇhanti/ corā gaṇhanti
Vin1/16201/ dhuttā gaṇhanti/ bhikkhū paccatthikā gaṇhanti/ te
Vin1/16202/ bhikkhū paccatthikā bhikkhūhi evam assu vacanīyā/ iṅgha
Vin1/16203/ na tv eva vaggena saṃghena pavāretabbaṃ
Vin1/16204/ pavāreyya ce/ āpatti dukkaṭassāti
Vin1/16205/ tena kho pana samayena aññatarasmiṃ āvāse tadahu pavāraṇāya
Vin1/16206/ pañca bhikkhū viharanti/ atha kho tesaṃ bhikkhūnaṃ
Vin1/16207/ etad ahosi/ bhagavatā paññattaṃ saṃghena pavāretabban
Vin1/16208/ ti/ mayañ camhā pañca janā/ kathaṃ nu kho
Vin1/16209/ amhehi pavāretabban ti/ bhagavato etam atthaṃ ārocesuṃ
Vin1/16210/ anujānāmi bhikkhave pañcannaṃ saṃghe pavāretun ti
Vin1/16211/ tena kho pana samayena aññatarasmiṃ āvāse tadahu pavāraṇāya
Vin1/16212/ cattāro bhikkhū viharanti/ atha kho tesaṃ bhikkhūnaṃ
Vin1/16213/ etad ahosi/ bhagavatā anuññātaṃ pañcannaṃ
Vin1/16214/ saṃghe pavāretuṃ/ mayañ camhā cattāro janā/ kathaṃ
Vin1/16215/ nu kho amhehi pavāretabban ti/ bhagavato etam atthaṃ
Vin1/16216/ ārocesuṃ/ anujānāmi bhikkhave catunnaṃ aññamaññaṃ
Vin1/16217/ pavāretuṃ/ evañ ca pana bhikkhave pavāretabbaṃ
Vin1/16218/ vyattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā/ suṇantu
Vin1/16219/ me āyasmanto/ ajja pavāraṇā/ yadāyasmantānaṃ
Vin1/16220/ pattakallaṃ mayaṃ aññamaññaṃ pavāreyyāmāti/ therena
Vin1/16221/ bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā
Vin1/16222/ añjaliṃ paggahetvā te bhikkhū evam assu vacanīyā
Vin1/16223/ ahaṃ āvuso āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya
Vin1/16224/ vā/ vadantu maṃ āyasmanto anukampaṃ upādāya
Vin1/16225/ passanto paṭikarissāmi/ dutiyam pi/ tatiyam pi āvuso
Vin1/16226/ paṭikarissāmīti/ navakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ
Vin1/16227/ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā te
Vin1/16228/ bhikkhū evam assu vacanīyā/ ahaṃ bhante āyasmante pavāremi
Vin1/16229/ diṭṭhena vā/ dutiyam pi/ tatiyam pi/ paṭikarissāmīti
Vin1/16230/ tena kho pana samayena aññatarasmiṃ
Vin1/16231/ āvāse tadahu pavāraṇāya tayo bhikkhū viharanti/ atha
Vin1/16232/ kho tesaṃ bhikkhūnaṃ etad ahosi/ bhagavatā anuññātaṃ
Vin1/16233/ pañcannaṃ saṃghe pavāretuṃ/ catunnaṃ aññamaññaṃ pavāretuṃ
Vin1/16234/ mayañ camhā tayo janā/ kathaṃ nu kho amhehi
Vin1/16235/ pavāretabban ti/ bhagavato etam atthaṃ ārocesuṃ/ anujānāmi
Vin1/16236/ bhikkhave tiṇṇannaṃ aññamaññaṃ pavāretuṃ/ evañ
Vin1/16237/ ca pana bhikkhave pavāretabbaṃ/ vyattena
Vin1/16301/ paṭikarissāmīti/ tena kho pana samayena aññatarasmiṃ
Vin1/16302/ āvāse tadahu pavāraṇāya dve bhikkhū viharanti
Vin1/16303/ atha kho tesaṃ bhikkhūnaṃ etad ahosi/ bhagavatā anuññātaṃ
Vin1/16304/ pañcannaṃ saṃghe pavāretuṃ/ catunnaṃ aññamaññaṃ
Vin1/16305/ pavāretuṃ/ tiṇṇannaṃ aññamaññaṃ pavāretuṃ/ mayañ camhā
Vin1/16306/ dve janā/ kathaṃ nu kho amhehi pavāretabban ti
Vin1/16307/ bhagavato etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave
Vin1/16308/ dvinnaṃ aññamaññaṃ pavāretuṃ/ evañ ca pana bhikkhave
Vin1/16309/ pavāretabbaṃ/ therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ
Vin1/16310/ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā
Vin1/16311/ navo bhikkhu evam assa vacanīyo/ ahaṃ āvuso āyasmantaṃ
Vin1/16312/ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā
Vin1/16313/ vadatu maṃ āyasmā anukampaṃ upādāya/ passanto paṭikarissāmi
Vin1/16314/ dutiyam pi/ tatiyam pi āvuso/ paṭikarissāmīti
Vin1/16315/ navakena bhikkhunā ekaṃsaṃ/ paggahetvā thero
Vin1/16316/ bhikkhu evam assa vacanīyo/ ahaṃ bhante āyasmantaṃ pavāremi
Vin1/16317/ diṭṭhena vā/ dutiyam pi/ tatiyam pi
Vin1/16318/ paṭikarissāmīti/ tena kho pana samayena aññatarasmiṃ
Vin1/16319/ āvāse tadahu pavāraṇāya eko bhikkhu viharati/ atha kho
Vin1/16320/ tassa bhikkhuno etad ahosi/ bhagavatā anuññātaṃ pañcannaṃ
Vin1/16321/ saṃghe pavāretuṃ/ catunnaṃ aññamaññaṃ pavāretuṃ
Vin1/16322/ tiṇṇannaṃ aññamaññaṃ pavāretuṃ/ dvinnaṃ aññamaññaṃ
Vin1/16323/ pavāretuṃ/ ahañ camhi ekako/ kathaṃ nu kho
Vin1/16324/ mayā pavāretabban ti/ bhagavato etam atthaṃ ārocesuṃ
Vin1/16325/ idha pana bhikkhave aññatarasmiṃ āvāse tadahu pavāraṇāya
Vin1/16326/ eko bhikkhu viharati/ tena bhikkhave bhikkhunā
Vin1/16327/ yattha bhikkhū paṭikkamanti upaṭṭhānasālāya vā maṇḍape
Vin1/16328/ vā rukkhamūle vā/ sa deso sammajjitvā pāniyaṃ paribhojaniyaṃ
Vin1/16329/ upaṭṭhāpetvā āsanaṃ paññāpetvā padīpaṃ katvā nisīditabbaṃ
Vin1/16330/ sace aññe bhikkhū āgacchanti/ tehi saddhiṃ pavāretabbaṃ
Vin1/16331/ no ce āgacchanti/ ajja me pavāraṇāti adhiṭṭhātabbaṃ
Vin1/16332/ no ce adhiṭṭhaheyya/ āpatti dukkaṭassa
Vin1/16333/ tatra bhikkhave yattha pañca bhikkhū viharanti/ na ekassa
Vin1/16334/ pavāraṇaṃ āharitvā catūhi saṃghe pavāretabbaṃ/ pavāreyyuṃ
Vin1/16335/ ce/ āpatti dukkaṭassa/ tatra bhikkhave yattha
Vin1/16336/ cattāro bhikkhū viharanti/ na ekassa pavāraṇaṃ āharitvā
Vin1/16337/ tīhi aññamaññaṃ pavāretabbaṃ/ pavāreyyuṃ ce/ āpatti
Vin1/16338/ dukkaṭassa/ tatra bhikkhave yattha tayo bhikkhū viharanti
Vin1/16401/ na ekassa pavāraṇaṃ āharitvā dvīhi aññamaññaṃ pavāretabbaṃ
Vin1/16402/ pavāreyyuṃ ce/ āpatti dukkaṭassa/ tatra bhikkhave
Vin1/16403/ yattha dve bhikkhū viharanti/ na ekassa pavāraṇaṃ
Vin1/16404/ āharitvā ekena adhiṭṭhātabbaṃ/ adhiṭṭhaheyya ce/ āpatti
Vin1/16405/ dukkaṭassāti
Vin1/16406/ tena kho pana samayena aññataro bhikkhu tadahu pavāraṇāya
Vin1/16407/ āpattiṃ āpanno hoti/ atha kho tassa bhikkhuno
Vin1/16408/ etad ahosi/ bhagavatā paññattaṃ na sāpattikena pavāretabban
Vin1/16409/ ti/ ahañ camhi āpattiṃ āpanno/ kathaṃ nu kho
Vin1/16410/ mayā paṭipajjitabban ti/ bhagavato etam atthaṃ ārocesuṃ
Vin1/16411/ idha pana/ tadahu pavāraṇāya
Vin1/16412/ tadahuposathe/ paṭikarissāmīti vatvā pavāretabbaṃ
Vin1/16413/ na tv eva tappaccayā pavāraṇāya antarāyo kātabboti
Vin1/16414/ tena kho pana samayena aññataro bhikkhu pavārayamāno
Vin1/16415/ āpattiṃ sarati/ atha kho tassa bhikkhuno etad
Vin1/16416/ ahosi/ bhagavatā paññattaṃ na sāpattikena pavāretabban ti
Vin1/16417/ ahañ camhi āpattiṃ āpanno/ kathaṃ nu kho mayā paṭipajjitabban
Vin1/16418/ ti/ bhagavato etam atthaṃ ārocesuṃ/ idha
Vin1/16419/ pana bhikkhave bhikkhu pavārayamāno āpattiṃ sarati/ tena
Vin1/16420/ bhikkhave bhikkhunā sāmantā bhikkhu evam assa vacanīyo
Vin1/16421/ ahaṃ āvuso itthannāmaṃ āpattiṃ āpanno/ ito vuṭṭhahitvā
Vin1/16422/ taṃ āpattiṃ paṭikarissāmīti vatvā pavāretabbaṃ/ na tv eva
Vin1/16423/ tappaccayā pavāraṇāya antarāyo kātabbo/ idha pana
Vin1/16424/ bhikkhave bhikkhu pavārayamāno āpattiyā vematiko
Vin1/16425/ hoti/ tena bhikkhave bhikkhunā
Vin1/16426/ paṭikarissatīti vatvā pavāretabbaṃ/ na tv eva tappaccayā
Vin1/16427/ pavāraṇāya antarāyo kātabboti
Vin1/16428/ paṭhamabhāṇavāraṃ niṭṭhitaṃ
Vin1/16429/ tena kho pana samayena aññatarasmiṃ āvāse tadahu pavāraṇāya
Vin1/16430/ sambahulā āvāsikā bhikkhū sannipatiṃsu pañca vā
Vin1/16431/ atirekā vā/ te na jāniṃsu atthaññe āvāsikā bhikkhū anāgatāti
Vin1/16432/ te dhammasaññino vinayasaññino vaggā samaggasaññino
Vin1/16433/ pavāresuṃ/ tehi pavāriyamāne athaññe āvāsikā
Vin1/16434/ bhikkhū āgacchiṃsu bahutarā/ bhagavato etam atthaṃ ārocesuṃ
Vin1/16435/ idha pana bhikkhave aññatarasmiṃ āvāse tadahu
Vin1/16436/ pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti
Vin1/16501/ pañca vā atirekā vā/ te na jānanti atthaññe āvāsikā
Vin1/16502/ bhikkhū anāgatāti/ te dhammasaññino vinayasaññino
Vin1/16503/ vaggā samaggasaññino pavārenti/ tehi pavāriyamāne
Vin1/16504/ athaññe āvāsikā bhikkhū āgacchanti bahutarā/ tehi bhikkhave
Vin1/16505/ bhikkhūhi puna pavāretabbaṃ/ pavāritānaṃ anāpatti
Vin1/16506/ idha pana bhikkhave aññatarasmiṃ āvāse tadahu pavāraṇāya
Vin1/16507/ tehi pavāriyamāne athaññe āvāsikā bhikkhū
Vin1/16508/ āgacchanti samasamā/ pavāritā supavāritā/ avasesehi pavāretabbaṃ
Vin1/16509/ pavāritānaṃ anāpatti/ idha pana bhikkhave aññatarasmiṃ
Vin1/16510/ āvāse tadahu pavāraṇāya/ tehi pavāriyamāne
Vin1/16511/ athaññe āvāsikā bhikkhū āgacchanti thokatarā/ pavāritāsupavāritā
Vin1/16512/ avasesehi pavāretabbaṃ/ pavāritānaṃ anāpatti
Vin1/16513/ idha pana bhikkhave aññatarasmiṃ āvāse tadahu pavāraṇāya
Vin1/16514/ tehi pavāritamatte athaññe āvāsikā
Vin1/16515/ bhikkhū āgacchanti bahutarā/ tehi bhikkhave bhikkhūhi
Vin1/16516/ puna pavāretabbaṃ/ pavāritānaṃ anāpatti/ idha pana
Vin1/16517/ tehi pavāritamatte athaññe āvāsikā bhikkhū āgacchanti
Vin1/16518/ samasamā/ pavāritā supavāritā/ tesaṃ santike pavāretabbaṃ
Vin1/16519/ pavāritānaṃ anāpatti/ idha pana/ tehi pavāritamatte
Vin1/16520/ athaññe āvasikā bhikkhū āgacchanti thokatarā
Vin1/16521/ pavāritā supavāritā/ tesaṃ santike pavāretabbaṃ
Vin1/16522/ pavāritānaṃ anāpatti/ idha pana/ tehi pavāritamatte
Vin1/16523/ avuṭṭhitāya parisāya athaññe
Vin1/16524/ pavāritānaṃ anāpatti/ idha pana/ tehi pavāritamatte
Vin1/16525/ ekaccāya vuṭṭhitāya parisāya
Vin1/16526/ pavāritānaṃ anāpatti/ idha pana/ tehi pavāritamatte
Vin1/16527/ sabbāya vuṭṭhitāya parisāya
Vin1/16528/ pavāritānaṃ anāpatti
Vin1/16529/ anāpattipannarasakaṃ niṭṭhitaṃ
Vin1/16530/ idha pana bhikkhave aññatarasmiṃ āvāse tadahu pavāraṇāya
Vin1/16531/ sambahulā āvāsikā bhikkhū sannipatanti pañca vā
Vin1/16532/ atirekā vā/ te jānanti atthaññe āvāsikā bhikkhū anāgatāti
Vin1/16533/ te dhammasaññino vinayasaññino vaggā vaggasaññino
Vin1/16534/ pavārenti/ tehi pavāriyamāne athaññe āvāsikā bhikkhū
Vin1/16535/ āgacchanti bahutarā/ tehi bhikkhave bhikkhūhi
Vin1/16536/ puna pavāretabbaṃ/ pavāritānaṃ āpatti dukkaṭassa
Vin1/16537/ idha pana/ tehi pavāriyamāne athaññe āvāsikā
Vin1/16601/ bhikkhū āgacchanti samasamā/ pavāritā supavāritā/ avasesehi
Vin1/16602/ pavāretabbaṃ/ pavāritānaṃ āpatti dukkaṭassa/ idha
Vin1/16603/ pana/ tehi pavāriyamāne athaññe āvāsikā bhikkhū
Vin1/16604/ āgacchanti thokatarā/ pavāritā supavāritā/ avasesehi pavāretabbaṃ
Vin1/16605/ pavāritānaṃ āpatti dukkaṭassa/ idha pana
Vin1/16606/ tehi pavāritamatte - la - avuṭṭhitāya parisāya/ la
Vin1/16607/ ekaccāya vuṭṭhitāya parisāya - la - sabbāya vuṭṭhitāya
Vin1/16608/ parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā
Vin1/16609/ - la - samasamā - la - thokatarā/ pavāritā supavāritā
Vin1/16610/ tesaṃ santike pavāretabbaṃ/ pavāritānaṃ āpatti dukkaṭassa
Vin1/16612/ vaggāvaggasaññinopannarasakaṃ niṭṭhitaṃ
Vin1/16613/ idha pana bhikkhave aññatarasmiṃ āvāse tadahu pavāraṇāya
Vin1/16614/ sambahulā āvāsikā bhikkhū sannipatanti pañca vā
Vin1/16615/ atirekā vā/ te jānanti atthaññe āvāsikā bhikkhū anāgatāti
Vin1/16616/ te kappati nu kho amhākaṃ pavāretuṃ na nu kho
Vin1/16617/ kappatīti vematikā pavārenti/ tehi pavāriyamāne athaññe
Vin1/16618/ āvāsikā bhikkhū āgacchanti bahutarā/ tehi bhikkhave
Vin1/16619/ bhikkhūhi puna pavāretabbaṃ/ pavāritānaṃ āpatti
Vin1/16620/ dukkaṭassa/ idha pana
Vin1/16621/ tesaṃ santike pavāretabbaṃ/ pavāritānaṃ āpatti dukkaṭassa
Vin1/16623/ vematikāpannarasakaṃ niṭṭhitaṃ
Vin1/16624/ idha pana bhikkhave aññatarasmiṃ āvāse tadahu pavāraṇāya
Vin1/16625/ sambahulā āvāsikā bhikkhū sannipatanti pañca vā
Vin1/16626/ atirekā vā/ te jānanti atthaññe āvāsikā bhikkhū anāgatāti
Vin1/16627/ te kappateva amhākaṃ pavāretuṃ/ namhākaṃ na
Vin1/16628/ kappatīti kukkuccapakatā pavārenti/ tehi pavāriyamāne
Vin1/16629/ athaññe āvāsikā bhikkhū āgacchanti bahutarā
Vin1/16630/ tehi bhikkhave bhikkhūhi puna pavāretabbaṃ/ pavāritānaṃ
Vin1/16631/ āpatti dukkaṭassa/ idha pana
Vin1/16632/ tesaṃ santike pavāretabbaṃ/ pavāritānaṃ āpatti dukkaṭassa
Vin1/16634/ kukkuccapakatāpannarasakaṃ niṭṭhitaṃ
Vin1/16635/ idha pana bhikkhave aññatarasmiṃ āvāse tadahu pavāraṇāya
Vin1/16701/ sambahulā āvāsikā bhikkhū sannipatanti pañca vā
Vin1/16702/ atirekā vā/ te jānanti atthaññe āvāsikā bhikkhū anāgatāti
Vin1/16703/ te nassante te vinassante te ko tehi atthoti bhedapurekkhārā
Vin1/16704/ pavārenti/ tehi pavāriyamāne athaññe
Vin1/16705/ āvāsikā bhikkhū āgacchanti bahutarā/ tehi bhikkhave
Vin1/16706/ bhikkhūhi puna pavāretabbaṃ/ pavāritānaṃ apatti thullaccayassa
Vin1/16707/ idha pana/ āpatti
Vin1/16708/ thullaccayassa/ āpatti dukkaṭassa
Vin1/16709/ āgacchanti samasamā/ pavāritā supavāritā/ avasesehi pavāretabbaṃ
Vin1/16710/ tesaṃ santike pavāretabbaṃ/ pavāritānaṃ
Vin1/16711/ āpatti thullaccayassa
Vin1/16712/ bhedapurekkhārāpannarasakaṃ niṭṭhitaṃ
Vin1/16713/ pañcasattatikaṃ niṭṭhitaṃ
Vin1/16714/ idha pana bhikkhave aññatarasmiṃ āvāse tadahu pavāraṇāya
Vin1/16715/ sambahulā āvāsikā bhikkhū sannipatanti pañca vā
Vin1/16716/ atirekā vā/ te jānanti aññe āvāsikā bhikkhū antosīmaṃ
Vin1/16717/ okkamantīti/ te jānanti aññe āvāsikā bhikkhū antosīmaṃ
Vin1/16718/ okkantāti/ te passanti aññe āvāsike bhikkhū
Vin1/16719/ antosīmaṃ okkamante/ te passanti aññe āvāsike bhikkhū
Vin1/16720/ antosīmaṃ okkante/ te suṇanti aññe āvāsikā bhikkhū
Vin1/16721/ antosīmaṃ okkamantīti/ te suṇanti aññe āvāsikā
Vin1/16722/ bhikkhū antosīmaṃ okkantāti/ āvāsikena āvāsikā ekasatapañcasattati
Vin1/16723/ tikanayato/ āvāsikena āgantukā/ āgantukena
Vin1/16724/ āvāsikā/ āgantukena āgantukā/ peyyālamukhena satta tikasatāni
Vin1/16725/ honti
Vin1/16726/ idha pana bhikkhave āvāsikānaṃ bhikkhūnaṃ cātuddaso
Vin1/16727/ hoti/ āgantukānaṃ pannaraso
Vin1/16728/ read pavāretabbaṃ/ pavārenti/ tadahu pavāraṇāya
Vin1/16729/ uposatho kātabbo/ uposathaṃ karonti/ tadahuposathe
Vin1/16730/ ajjeva gantun ti
Vin1/16731/ na bhikkhave bhikkhuniyā nisinnaparisāya pavāretabbaṃ
Vin1/16732/ yo pavāreyya/ āpatti dukkaṭassa/ na bhikkhave
Vin1/16733/ sikkhamānāya/ na sāmaṇerassa/ na sāmaṇeriyā/ na sikkhaṃ
Vin1/16734/ paccakkhātakassa/ na antimavatthuṃ ajjhāpannakassa nisinnaparisāya
Vin1/16735/ pavāretabbaṃ/ yo pavāreyya/ āpatti dukkaṭassa
Vin1/16801/ na āpattiyā adassane ukkhittakassa nisinnaparisāya
Vin1/16802/ pavāretabbaṃ/ yo pavāreyya/ yathādhammo kāretabbo
Vin1/16803/ na āpattiyā appaṭikamme ukkhittakassa/ na pāpikāya diṭṭhiyā
Vin1/16804/ appaṭinissagge ukkhittakassa nisinnaparisāya pavāretabbaṃ
Vin1/16805/ yo pavāreyya/ yathādhammo kāretabbo/ na
Vin1/16806/ paṇḍakassa nisinnaparisāya pavāretabbaṃ/ yo pavāreyya
Vin1/16807/ āpatti dukkaṭassa/ na theyyasaṃvāsakassa/ na titthiyapakkantakassa
Vin1/16808/ na tiracchānagatassa/ na mātughātakassa/ na
Vin1/16809/ pitughātakassa/ na arahantaghātakassa/ na bhikkhunīdūsakassa
Vin1/16810/ na saṃghabhedakassa/ na lohituppādakassa/ na ubhatovyañjanakassa
Vin1/16811/ nisinnaparisāya pavāretabbaṃ/ yo pavāreyya
Vin1/16812/ āpatti dukkaṭassa/ na bhikkhave pārivāsikassa pavāraṇādānena
Vin1/16813/ pavāretabbaṃ aññatra avuṭṭhitāya parisāya/ na
Vin1/16814/ ca bhikkhave apavāraṇāya pavāretabbaṃ aññatra saṃghasāmaggiyāti
Vin1/16816/ tena kho pana samayena kosalesu janapadesu aññatarasmiṃ
Vin1/16817/ āvāse tadahu pavāraṇāya savarabhayakaṃ ahosi
Vin1/16818/ bhikkhū nāsakkhiṃsu tevācikaṃ pavāretuṃ/ bhagavato
Vin1/16819/ etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave dvevācikaṃ
Vin1/16820/ pavāretun ti/ bāḷhataraṃ savarabhayakaṃ ahosi
Vin1/16821/ bhikkhū nāsakkhiṃsu dvevācikaṃ pavāretuṃ/ bhagavato
Vin1/16822/ etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave ekavācikaṃ
Vin1/16823/ pavāretun ti/ bāḷhataraṃ savarabhayakaṃ ahosi
Vin1/16824/ bhikkhū nāsakkhiṃsu ekavācikaṃ pavāretuṃ/ bhagavato
Vin1/16825/ etam atthaṃ ārocesum/ anujānāmi bhikkhave samānavassikaṃ
Vin1/16826/ pavāretun ti/ tena kho pana samayena
Vin1/16827/ aññatarasmiṃ āvāse tadahu pavāraṇāya manussehi dānaṃ
Vin1/16828/ dentehi yebhuyyena ratti khepitā hoti/ atha kho tesaṃ bhikkhūnaṃ
Vin1/16829/ etad ahosi/ manussehi dānaṃ dentehi yebhuyyena
Vin1/16830/ ratti khepitā/ sace saṃgho tevācikaṃ pavāressati/ apavāritova
Vin1/16831/ saṃgho bhavissati/ athāyaṃ ratti vibhāyissati/ kathaṃ
Vin1/16832/ nu kho amhehi paṭipajjitabban ti/ bhagavato etam atthaṃ
Vin1/16833/ ārocesuṃ/ idha pana bhikkhave aññatarasmiṃ āvāse
Vin1/16834/ tadahu pavāraṇāya manussehi dānaṃ dentehi yebhuyyena
Vin1/16835/ ratti khepitā hoti/ tatra ce bhikkhūnaṃ evaṃ hoti/ manussehi
Vin1/16836/ vibhāyissatīti/ vyattena bhikkhunā paṭibalena
Vin1/16837/ saṃgho ñāpetabbo/ suṇātu me bhante saṃgho/ manussehi
Vin1/16901/ dānaṃ dentehi yebhuyyena ratti khepitā/ sace saṃgho tevācikaṃ
Vin1/16902/ pavāressati/ apavāritova saṃgho bhavissati/ athāyaṃ
Vin1/16903/ ratti vibhāyissati/ yadi saṃghassa pattakallaṃ/ saṃgho
Vin1/16904/ dvevācikaṃ ekavācikaṃ samānavassikaṃ pavāreyyāti
Vin1/16905/ idha pana bhikkhave aññatarasmiṃ āvāse tadahu pavāraṇāya
Vin1/16906/ bhikkhūhi dhammaṃ bhaṇantehi suttantikehi suttantaṃ
Vin1/16907/ saṃgāyantehi vinayadharehi vinayaṃ vinicchinantehi dhammakathikehi
Vin1/16908/ dhammaṃ sākacchantehi bhikkhūhi kalahaṃ
Vin1/16909/ karontehi yebhuyyena ratti khepitā hoti/ tatra ce bhikkhūnaṃ
Vin1/16910/ evaṃ hoti/ bhikkhūhi kalahaṃ karontehi yebhuyyena
Vin1/16911/ ratti khepitā/ sace saṃgho tevācikaṃ pavāressati/ apavāritova
Vin1/16912/ saṃgho bhavissati/ athāyaṃ ratti vibhāyissatīti/ vyattena
Vin1/16913/ bhikkhunā paṭibalena saṃgho ñāpetabbo/ suṇātu me
Vin1/16914/ bhante saṃgho/ bhikkhūhi kalahaṃ/ khepitā/ sace
Vin1/16915/ saṃgho tevācikaṃ pavāressati/ apavāritova saṃgho bhavissati
Vin1/16916/ athāyaṃ ratti vibhāyissati/ yadi saṃghassa pattakallaṃ
Vin1/16917/ saṃgho dvevācikaṃ ekavācikaṃ samānavassikaṃ pavāreyyāti
Vin1/16918/ tena kho pana samayena kosalesu
Vin1/16919/ janapadesu aññatarasmiṃ āvāse tadahu pavāraṇāya mahā
Vin1/16920/ bhikkhusaṃgho sannipatito hoti parittañ ca anovassikaṃ
Vin1/16921/ hoti mahā ca megho uggato hoti/ atha kho tesaṃ bhikkhūnaṃ
Vin1/16922/ etad ahosi/ ayaṃ kho mahā bhikkhusaṃgho sannipatito
Vin1/16923/ parittañ ca anovassikaṃ mahā ca megho uggato/ sace
Vin1/16924/ saṃgho tevācikaṃ pavāressati/ apavāritova saṃgho bhavissati
Vin1/16925/ athāyaṃ megho pavassissati/ kathaṃ nu kho amhehi
Vin1/16926/ paṭipajjitabban ti/ bhagavato etam atthaṃ ārocesuṃ
Vin1/16927/ idha pana bhikkhave aññatarasmiṃ āvāse tadahu pavāraṇāya
Vin1/16928/ mahā bhikkhusaṃgho sannipatito hoti parittañ ca anovassikaṃ
Vin1/16929/ hoti mahā ca megho uggato hoti/ tatra ce bhikkhūnaṃ
Vin1/16930/ evaṃ hoti/ ayaṃ kho mahā/ pavassissatīti
Vin1/16931/ vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo/ suṇātu me
Vin1/16932/ bhante saṃgho/ ayaṃ mahā/ pavassissati/ yadi saṃghassa
Vin1/16933/ pattakallaṃ/ saṃgho dvevācikaṃ ekavācikaṃ samānavassikaṃ
Vin1/16934/ pavāreyyāti/ idha pana bhikkhave aññatarasmiṃ
Vin1/16935/ āvāse tadahu pavāraṇāya rājantarāyo hoti - la - corantarāyo
Vin1/16936/ h/ agyantarāyo h/ udakant/ h/ manussant/ h/ amanussant
Vin1/16937/ h/ vāḷant/ h/ siriṃsapant/ h/ jīvitant/ h/ brahmacariyantarāyo
Vin1/16938/ hoti/ tatra ce bhikkhūnaṃ evaṃ hoti/ ayaṃ kho brahmacariyantarāyo
Vin1/17001/ sace saṃgho tevācikaṃ pavāressati/ apavāritova
Vin1/17002/ saṃgho bhavissati/ athāyaṃ brahmacariyantarāyo
Vin1/17003/ bhavissatīti/ vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo
Vin1/17004/ suṇātu me bhante saṃgho/ ayaṃ brahmacariyantarāyo
Vin1/17005/ sace saṃgho tevācikaṃ pavāressati/ apavāritova
Vin1/17006/ saṃgho bhavissati/ athāyaṃ brahmacariyantarāyo bhavissati
Vin1/17007/ yadi saṃghassa pattakallaṃ/ saṃgho dvevācikaṃ ekavācikaṃ
Vin1/17008/ samānavassikaṃ pavāreyyāti
Vin1/17009/ tena kho pana samayena chabbaggiyā bhikkhū sāpattikā
Vin1/17010/ pavārenti/ bhagavato etam atthaṃ ārocesuṃ/ na
Vin1/17011/ bhikkhave sāpattikena pavāretabbaṃ/ yo pavāreyya
Vin1/17012/ āpatti dukkaṭassa/ anujānāmi bhikkhave yo sāpattiko
Vin1/17013/ pavāreti/ tassa okāsaṃ kārāpetvā āpattiyā codetun
Vin1/17014/ ti/ tena kho pana samayena chabbaggiyā bhikkhū
Vin1/17015/ okāsaṃ kārāpiyamānā na icchanti okāsaṃ kātuṃ
Vin1/17016/ bhagavato etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave
Vin1/17017/ okāsaṃ akarontassa pavāraṇaṃ ṭhapetuṃ/ evañ ca
Vin1/17018/ pana bhikkhave ṭhapetabbā/ tadahu pavāraṇāya cātuddase
Vin1/17019/ vā pannarase vā tasmiṃ puggale sammukhībhūte saṃghamajjhe
Vin1/17020/ udāharitabbaṃ/ suṇātu me bhante saṃgho/ itthannāmo
Vin1/17021/ puggalo sāpattiko/ tassa pavāraṇaṃ ṭhapemi/ na
Vin1/17022/ tasmiṃ sammukhībhūte pavāretabban ti ṭhapitā hoti pavāraṇāti
Vin1/17023/ tena kho pana samayena chabbaggiyā bhikkhū
Vin1/17024/ puramhākaṃ pesalā bhikkhū pavāraṇaṃ ṭhapentīti
Vin1/17025/ paṭigacceva suddhānaṃ bhikkhūnaṃ anāpattikānaṃ
Vin1/17026/ avatthusmiṃ akāraṇe pavāraṇaṃ ṭhapenti pavāritānam pi
Vin1/17027/ pavāraṇaṃ ṭhapenti/ bhagavato etam atthaṃ ārocesuṃ
Vin1/17028/ na bhikkhave suddhānaṃ bhikkhūnaṃ anāpattikānaṃ avatthusmiṃ
Vin1/17029/ akāraṇe pavāraṇā ṭhapetabbā/ yo ṭhapeyya/ āpatti
Vin1/17030/ dukkaṭassa/ na bhikkhave pavāritānam pi pavāraṇā ṭhapetabbā
Vin1/17031/ yo ṭhapeyya/ āpatti dukkaṭassa/ evaṃ kho bhikkhave
Vin1/17032/ ṭhapitā hoti pavāraṇā/ evaṃ aṭṭhapitā/ kathañ ca
Vin1/17033/ bhikkhave aṭṭhapitā hoti pavāraṇā/ tevācikāya ce bhikkhave
Vin1/17034/ pavāraṇāya bhāsitāya lapitāya pariyositāya pavāraṇaṃ ṭhapeti
Vin1/17035/ aṭṭhapitā hoti pavāraṇā/ dvevācikāya ce bhikkhave
Vin1/17036/ ekavācikāya ce bhikkhave/ samānavassikāya ce bhikkhave pavāraṇāya
Vin1/17037/ bhāsitāya lapitāya pariyositāya pavāraṇaṃ ṭhapeti
Vin1/17101/ aṭṭhapitā hoti pavāraṇā/ evaṃ kho bhikkhave aṭṭhapitā
Vin1/17102/ hoti pavāraṇā/ kathañ ca bhikkhave ṭhapitā hoti pavāraṇā
Vin1/17103/ tevācikāya ce bhikkhave pavāraṇāya bhāsitāya lapitāya
Vin1/17104/ apariyositāya pavāraṇaṃ ṭhapeti/ ṭhapitā hoti pavāraṇā
Vin1/17105/ dvevācikāya ce bhikkhave/ ekavācikāya ce bhikkhave/ samānavassikāya
Vin1/17106/ ce bhikkhave pavāraṇāya bhāsitāya lapitāya
Vin1/17107/ apariyositāya pavāraṇaṃ ṭhapeti/ ṭhapitā hoti pavāraṇā
Vin1/17108/ evaṃ kho bhikkhave ṭhapitā hoti pavāraṇā/ idha pana
Vin1/17109/ bhikkhave tadahu pavāraṇāya bhikkhu bhikkhussa pavāraṇaṃ
Vin1/17110/ ṭhapeti/ taṃ ce bhikkhuṃ aññe bhikkhū jānanti
Vin1/17111/ ayaṃ kho āyasmā aparisuddhakāyasamācāro aparisuddhavacīsamācāro
Vin1/17112/ aparisuddhājīvo bālo avyatto na paṭibalo anuyuñjiyamāno
Vin1/17113/ anuyogaṃ dātun ti/ alaṃ bhikkhu/ mā bhaṇḍanaṃ
Vin1/17114/ mā kalahaṃ mā viggahaṃ mā vivādan ti omadditvā
Vin1/17115/ saṃghena pavāretabbaṃ/ idha pana bhikkhave tadahu
Vin1/17116/ pavāraṇāya bhikkhu bhikkhussa pavāraṇaṃ ṭhapeti/ taṃ ce
Vin1/17117/ bhikkhuṃ aññe bhikkhū jānanti ayaṃ kho āyasmā parisuddhakāyasamācāro
Vin1/17118/ aparisuddhavacīsamācāro aparisuddhājīvo
Vin1/17119/ bālo avyatto na paṭibalo anuyuñjiyamāno anuyogaṃ
Vin1/17120/ dātun ti/ alaṃ bhikkhu/ pavāretabbaṃ/ idha pana
Vin1/17121/ bhikkhave tadahu pavāraṇāya bhikkhu bhikkhussa pavāraṇaṃ
Vin1/17122/ ṭhapeti/ taṃ ce bhikkhuṃ aññe bhikkhū jānanti ayaṃ
Vin1/17123/ kho āyasmā parisuddhakāyasamācāro parisuddhavacīsamācāro
Vin1/17124/ aparisuddhājīvo bālo avyatto na paṭibalo anuyuñjiyamāno
Vin1/17125/ anuyogaṃ dātun ti/ alaṃ bhikkhu/ pavāretabbaṃ
Vin1/17126/ idha pana bhikkhave tadahu pavāraṇāya bhikkhu bhikkhussa
Vin1/17127/ pavāraṇaṃ ṭhapeti/ taṃ ce bhikkhuṃ aññe bhikkhū
Vin1/17128/ jānanti ayaṃ kho āyasmā parisuddhakāyasamācāro
Vin1/17129/ parisuddhavacīsamācāro parisuddhājīvo bālo avyatto na
Vin1/17130/ paṭibalo anuyuñjiyamāno anuyogaṃ dātun ti/ alaṃ bhikkhu
Vin1/17131/ pavāretabbaṃ/ idha pana bhikkhave tadahu
Vin1/17132/ pavāraṇāya bhikkhu bhikkhussa pavāraṇaṃ ṭhapeti
Vin1/17133/ taṃ ce bhikkhuṃ aññe bhikkhū jānanti ayaṃ kho
Vin1/17134/ āyasmā parisuddhakāyasamācāro parisuddhavacīsamācāro parisuddhājīvo
Vin1/17135/ paṇḍito vyatto paṭibalo anuyuñjiyamāno
Vin1/17136/ anuyogaṃ dātun ti/ so evam assa vacanīyo/ yaṃ kho
Vin1/17137/ tvaṃ āvuso imassa bhikkhuno pavāraṇaṃ ṭhapesi/ kimhi
Vin1/17138/ naṃ ṭhapesi/ sīlavipattiyā ṭhapesi/ ācāravipattiyā ṭhapesi
Vin1/17201/ diṭṭhivipattiyā ṭhapesīti/ so ce evaṃ vadeyya/ sīlavipattiyā
Vin1/17202/ ṭhapemi/ ācāravip/ ṭh/ diṭṭhivip/ ṭhapemīti
Vin1/17203/ so evam assa vacanīyo/ jānāti panāyasmā sīlavipattiṃ
Vin1/17204/ jānāti ācāravipattiṃ/ jānāti diṭṭhivipattin ti/ so ce evaṃ
Vin1/17205/ vadeyya/ jānāmi kho ahaṃ āvuso sīlavipattiṃ/ jānāmi ācāravipattiṃ
Vin1/17206/ jānāmi diṭṭhivipattin ti/ so evam assa vacanīyo
Vin1/17207/ katamā panāvuso sīlavipatti/ katamā ācāravipatti/ katamā
Vin1/17208/ diṭṭhivipattīti/ so ce evaṃ vadeyya/ cattāri ca pārājikāni
Vin1/17209/ terasa saṃghādisesā ayaṃ sīlavipatti/ thullaccayaṃ pācittiyaṃ
Vin1/17210/ pāṭidesanīyaṃ dukkaṭaṃ dubbhāsitaṃ ayaṃ ācāravipatti
Vin1/17211/ micchādiṭṭhi antaggāhikā diṭṭhi ayaṃ diṭṭhivipattīti
Vin1/17212/ so evam assa vacanīyo/ yaṃ kho tvaṃ āvuso imassa bhikkhuno
Vin1/17213/ pavāraṇaṃ ṭhapesi/ diṭṭhena ṭhapesi/ sutena ṭhapesi
Vin1/17214/ parisaṅkāya ṭhapesīti/ so ce evaṃ vadeyya/ diṭṭhena vā
Vin1/17215/ ṭhapemi/ sutena vā ṭhapemi/ parisaṅkāya vā ṭhapemīti/ so
Vin1/17216/ evam assa vacanīyo/ yaṃ kho tvaṃ āvuso imassa bhikkhuno
Vin1/17217/ diṭṭhena pavāraṇaṃ ṭhapesi/ kiṃ te diṭṭhaṃ/ kinti te
Vin1/17218/ diṭṭhaṃ/ kadā te diṭṭhaṃ/ kattha te diṭṭhaṃ/ pārājikaṃ ajjhāpajjanto
Vin1/17219/ diṭṭho/ saṃghādisesaṃ ajjhāpajjanto diṭṭho/ thullaccayaṃ
Vin1/17220/ pācittiyaṃ pāṭidesanīyaṃ dukkaṭaṃ dubbhāsitaṃ
Vin1/17221/ ajjhāpajjanto diṭṭho/ kattha ca tvaṃ ahosi/ kattha cāyaṃ
Vin1/17222/ bhikkhu ahosi/ kiṃ ca tvaṃ karosi/ kiṃ cāyaṃ bhikkhu
Vin1/17223/ karotīti/ so ce evaṃ vadeyya/ na kho ahaṃ āvuso
Vin1/17224/ imassa bhikkhuno diṭṭhena pavāraṇaṃ ṭhapemi/ api ca sutena
Vin1/17225/ pavāraṇaṃ ṭhapemīti/ so evam assa vacanīyo/ yaṃ kho
Vin1/17226/ tvaṃ āvuso imassa bhikkhuno sutena pavāraṇaṃ ṭhapesi
Vin1/17227/ kiṃ te sutaṃ/ kinti te sutaṃ/ kadā te sutaṃ/ kattha te sutaṃ
Vin1/17228/ pārājikaṃ ajjhāpannoti sutaṃ/ saṃghādisesaṃ ajjhāpannoti
Vin1/17229/ sutaṃ/ thullaccayaṃ pācittiyaṃ pāṭidesanīyaṃ/ dukkaṭaṃ
Vin1/17230/ dubbhāsitaṃ ajjhāpannoti sutaṃ/ bhikkhussa sutaṃ/ bhikkhuniyā
Vin1/17231/ s/ sikkhamānāya s/ sāmaṇerassa s/ sāmaṇeriyā s
Vin1/17232/ upāsakassa s/ upāsikāya s/ rājūnaṃ s/ rājamahāmattānaṃ
Vin1/17233/ s/ titthiyānaṃ s/ titthiyasāvakānaṃ sutan ti/ so ce
Vin1/17234/ evaṃ vadeyya/ na kho ahaṃ āvuso imassa bhikkhuno sutena
Vin1/17235/ pavāraṇaṃ ṭhapemi/ api ca parisaṅkāya pavāraṇaṃ ṭhapemīti
Vin1/17236/ so evam assa vacanīyo/ yaṃ kho tvaṃ āvuso imassa
Vin1/17237/ bhikkhuno parisaṅkāya pavāraṇaṃ ṭhapesi/ kiṃ parisaṅkasi
Vin1/17238/ kinti parisaṅkasi/ kadā parisaṅkasi/ kattha parisaṅkasi/ pārājikaṃ
Vin1/17301/ ajjhāpannoti parisaṅkasi/ saṃghādisesaṃ ajjhāpannoti
Vin1/17302/ parisaṅkasi/ thullaccayaṃ pācittiyaṃ pāṭidesanīyaṃ dukkaṭaṃ
Vin1/17303/ dubbhāsitaṃ ajjhāpannoti parisaṅkasi/ bhikkhussa
Vin1/17304/ sutvā parisaṅkasi/ titthiyasāvakānaṃ sutvā parisaṅkasīti
Vin1/17305/ so ce evaṃ vadeyya/ na kho ahaṃ āvuso imassa
Vin1/17306/ bhikkhuno parisaṅkāya pavāraṇaṃ ṭhapemi/ api ca ahaṃ na
Vin1/17307/ jānāmi kena ahaṃ imassa bhikkhuno pavāraṇaṃ ṭhapemīti
Vin1/17308/ so ce bhikkhave codako bhikkhu anuyogena viññūnaṃ sabrahmacārīnaṃ
Vin1/17309/ cittaṃ na ārādheti ananuvādo cudito bhikkhūti
Vin1/17310/ alaṃ vacanāya/ so ce bhikkhave codako bhikkhu
Vin1/17311/ anuyogena viññūnaṃ/ sabrahmacārīnaṃ/ cittaṃ ārādheti sānuvādo
Vin1/17312/ cudito bhikkhūti alaṃ vacanāya/ so ce bhikkhave
Vin1/17313/ codako bhikkhu amūlakena pārājikena anuddhaṃsitaṃ
Vin1/17314/ paṭijānāti/ saṃghādisesaṃ ropetvā saṃghena pavāretabbaṃ
Vin1/17315/ so ce bhikkhave codako bhikkhu amūlakena saṃghādisesena
Vin1/17316/ anuddhaṃsitaṃ paṭijānāti/ yathādhammaṃ kārāpetvā
Vin1/17317/ saṃghena pavāretabbaṃ/ so ce bhikkhave codako
Vin1/17318/ bhikkhu amūlakena thullaccayena pācittiyena pāṭidesanīyena
Vin1/17319/ dukkaṭena dubbhāsitena anuddhaṃsitaṃ paṭijānāti/ yathādhammaṃ
Vin1/17320/ kārāpetvā saṃghena pavāretabbaṃ/ so ce
Vin1/17321/ bhikkhave cudito bhikkhu pārājikaṃ ajjhāpannoti paṭijānāti
Vin1/17322/ nāsetvā saṃghena pavāretabbaṃ/ so ce bhikkhave cudito
Vin1/17323/ bhikkhu saṃghādisesaṃ ajjhāpannoti paṭijānāti/ saṃghādisesaṃ
Vin1/17324/ ropetvā saṃghena pavāretabbaṃ/ so ce bhikkhave
Vin1/17325/ cudito bhikkhu thullaccayaṃ pācittiyaṃ pāṭidesanīyaṃ
Vin1/17326/ dukkaṭaṃ dubbhāsitaṃ ajjhāpannoti paṭijānāti/ yathādhammaṃ
Vin1/17327/ kārāpetvā saṃghena pavāretabbaṃ/ idha
Vin1/17328/ pana bhikkhave bhikkhu tadahu pavāraṇāya thullaccayaṃ
Vin1/17329/ ajjhāpanno hoti/ ekacce bhikkhū thullaccayadiṭṭhino honti
Vin1/17330/ ekacce bhikkhū saṃghādisesadiṭṭhino honti/ ye te bhikkhave
Vin1/17331/ bhikkhū thullaccayadiṭṭhino/ tehi so bhikkhave
Vin1/17332/ bhikkhu ekamantaṃ apanetvā yathādhammaṃ kārāpetvā
Vin1/17333/ saṃghaṃ upasaṃkamitvā evam assa vacanīyo/ yaṃ kho so
Vin1/17334/ āvuso bhikkhu āpattiṃ āpanno/ sāssa yathādhammaṃ paṭikatā
Vin1/17335/ yadi saṃghassa pattakallaṃ/ saṃgho pavāreyyāti
Vin1/17336/ idha pana bhikkhave bhikkhu tadahu pavāraṇāya thullaccayaṃ
Vin1/17337/ ajjhāpanno hoti/ ekacce bhikkhū thullaccayadiṭṭhino
Vin1/17338/ honti/ ekacce bhikkhū pācittiyadiṭṭhino honti/ ekacce bhikkhū
Vin1/17401/ thullaccayadiṭṭhino honti/ ekacce bhikkhū pāṭidesanīyadiṭṭhino
Vin1/17402/ honti/ ek. bh/ thullaccayad/ h/ ek. bh/ dukkaṭad
Vin1/17403/ h/ ek. bh/ thullaccayad/ h/ ek. bh/ dubbhāsitad/ h
Vin1/17404/ ye te bhikkhave bhikkhū thullaccayadiṭṭhino/ tehi
Vin1/17405/ saṃgho pavāreyyāti/ idha pana bhikkhave
Vin1/17406/ bhikkhu tadahu pavāraṇāya pācittiyaṃ ajjhāpanno
Vin1/17407/ hoti/ pāṭidesanīyaṃ ajjhāp/ hoti/ dukkaṭaṃ ajjhāp/ hoti
Vin1/17408/ dubbhāsitaṃ ajjhāp/ hoti/ ekacce bhikkhū dubbhāsitadiṭṭhino
Vin1/17409/ honti/ ekacce bhikkhū saṃghādisesadiṭṭhino honti/ ye te
Vin1/17410/ bhikkhave bhikkhū dubbhāsitadiṭṭhino/ tehi
Vin1/17411/ saṃgho pavāreyyāti/ idha pana bhikkhave
Vin1/17412/ bhikkhu tadahu pavāraṇāya dubbhāsitaṃ ajjhāpanno hoti
Vin1/17413/ ekacce bhikkhū dubbhāsitadiṭṭhino honti/ ek. bh/ thullaccayad
Vin1/17414/ h/ ek. bh/ dubbhāsitad/ h/ ek. bh/ pācittiyad/ h/ ek
Vin1/17415/ bh/ dubbhāsitad/ h/ ek. bh/ pāṭidesanīyad/ h/ ek. bh/ dubbhāsitad
Vin1/17416/ h/ ek. bh/ dukkaṭad/ honti/ ye te bhikkhave bhikkhū
Vin1/17417/ dubbhāsitadiṭṭhino/ tehi/ saṃgho pavāreyyāti
Vin1/17418/ idha pana bhikkhave bhikkhu tadahu pavāraṇāya saṃghamajjhe
Vin1/17419/ udāhareyya/ suṇātu me bhante saṃgho/ idaṃ
Vin1/17420/ vatthuṃ paññāyati na puggalo/ yadi saṃghassa pattakallaṃ
Vin1/17421/ vatthuṃ ṭhapetvā saṃgho pavāreyyāti/ so evam
Vin1/17422/ assa vacanīyo/ bhagavatā kho āvuso visuddhānaṃ pavāraṇā
Vin1/17423/ paññattā/ sace vatthuṃ paññāyati na puggalo/ idāneva
Vin1/17424/ naṃ vadehīti/ idha pana bhikkhave bhikkhu tadahu
Vin1/17425/ pavāraṇāya saṃghamajjhe udāhareyya/ suṇātu me bhante
Vin1/17426/ saṃgho/ ayaṃ puggalo paññāyati na vatthuṃ/ yadi saṃghassa
Vin1/17427/ pattakallaṃ/ puggalaṃ ṭhapetvā saṃgho pavāreyyāti
Vin1/17428/ so evam assa vacanīyo/ bhagavatā kho āvuso samaggānaṃ
Vin1/17429/ pavāraṇā paññattā/ sace puggalo paññāyati na vatthuṃ
Vin1/17430/ idāneva naṃ vadehīti/ idha pana bhikkhave bhikkhu
Vin1/17431/ tadahu pavāraṇāya saṃghamajjhe udāhareyya/ suṇātu me
Vin1/17432/ bhante saṃgho/ idaṃ vatthuñ ca puggalo ca paññāyati
Vin1/17433/ yadi saṃghassa pattakallaṃ/ vatthuñ ca puggalañ ca ṭhapetvā
Vin1/17434/ saṃgho pavāreyyāti/ so evam assa vacanīyo/ bhagavatā kho
Vin1/17435/ āvuso visuddhānañ ca samaggānañ ca pavāraṇā paññattā
Vin1/17436/ sace vatthuñ ca puggalo ca paññāyati/ idāneva naṃ vadehīti
Vin1/17437/ pubbe ce bhikkhave pavāraṇāya vatthuṃ paññāyati
Vin1/17438/ pacchā puggalo/ kallaṃ vacanāya/ pubbe ce bhikkhave
Vin1/17501/ pavāraṇāya puggalo paññāyati/ pacchā vatthuṃ/ kallaṃ vacanāya
Vin1/17502/ pubbe ce bhikkhave pavāraṇāya vatthuñ ca puggalo
Vin1/17503/ ca paññāyati/ taṃ ce katāya pavāraṇāya ukkoṭeti/ ukkoṭanakaṃ
Vin1/17504/ pācittiyan ti
Vin1/17505/ tena kho pana samayena sambahulā sandiṭṭhā sambhattā
Vin1/17506/ bhikkhū kosalesu janapadesu aññatarasmiṃ āvāse vassaṃ
Vin1/17507/ upagacchiṃsu/ tesaṃ sāmantā aññe bhikkhū bhaṇḍanakārakā
Vin1/17508/ kalahakārakā vivādakārakā bhassakārakā saṃghe
Vin1/17509/ adhikaraṇakārakā vassaṃ upagacchiṃsu mayaṃ tesaṃ bhikkhūnaṃ
Vin1/17510/ vassaṃ vutthānaṃ pavāraṇāya pavāraṇaṃ ṭhapessāmāti
Vin1/17511/ assosuṃ kho te bhikkhū/ amhākaṃ kira
Vin1/17512/ sāmantā aññe bhikkhū bhaṇḍanakārakā/ adhikaraṇakārakā
Vin1/17513/ vassaṃ upagatā mayaṃ/ ṭhapessāmāti
Vin1/17514/ kathaṃ nu kho amhehi paṭipajjitabban ti/ bhagavato
Vin1/17515/ etam atthaṃ ārocesuṃ/ idha pana bhikkhave sambahulā
Vin1/17516/ sandiṭṭhā sambhattā bhikkhū aññatarasmiṃ āvāse
Vin1/17517/ vassaṃ upagacchanti/ tesaṃ sāmantā aññe bhikkhū bhaṇḍanakārakā
Vin1/17518/ adhikaraṇakārakā vassaṃ upagacchanti mayaṃ
Vin1/17519/ ṭhapessāmāti/ anujānāmi bhikkhave tehi bhikkhūhi
Vin1/17520/ dve tayo uposathe cātuddasike kātuṃ kathaṃ mayaṃ
Vin1/17521/ tehi bhikkhūhi paṭhamataraṃ pavāreyyāmāti/ te ce bhikkhave
Vin1/17522/ bhikkhū bhaṇḍanakārakā/ adhikaraṇakārakā
Vin1/17523/ āvāsaṃ āgacchanti/ tehi bhikkhave āvāsikehi bhikkhūhi lahuṃlahuṃ
Vin1/17524/ sannipatitvā pavāretabbaṃ/ pavāretvā vattabbā
Vin1/17525/ pavāritā kho mayaṃ āvuso/ yathāyasmantā maññanti tathā
Vin1/17526/ karontūti/ te ce bhikkhave bhikkhū bhaṇḍanakārakā
Vin1/17527/ adhikaraṇakārakā asaṃvihitā taṃ āvāsaṃ āgacchanti
Vin1/17528/ tehi bhikkhave āvāsikehi bhikkhūhi āsanaṃ paññāpetabbaṃ
Vin1/17529/ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ
Vin1/17530/ paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ/ pāniyena pucchitabbā
Vin1/17531/ tesaṃ vikkhitvā nissīmaṃ gantvā pavāretabbaṃ
Vin1/17532/ pavāretvā vattabbā/ pavāritā kho mayaṃ āvuso/ yathāyasmantā
Vin1/17533/ maññanti tathā karontūti/ evañ ce taṃ
Vin1/17534/ labhetha/ icc etaṃ kusalaṃ/ no ce labhetha/ āvāsikena bhikkhunā
Vin1/17535/ vyattena paṭibalena āvāsikā bhikkhū ñāpetabbā/ suṇantu
Vin1/17536/ me āyasmantā āvāsikā/ yadāyasmantānaṃ pattakallaṃ
Vin1/17537/ idāni uposathaṃ kareyyāma pātimokkhaṃ uddiseyyāma
Vin1/17601/ āgame kāḷe pavāreyyāmāti/ te ce bhikkhave bhikkhū
Vin1/17602/ bhaṇḍanakārakā/ adhikaraṇakārakā te bhikkhū evaṃ
Vin1/17603/ vadeyyuṃ/ sādhāvuso idāneva no pavārethāti/ te evaṃ
Vin1/17604/ assu vacanīyā/ anissarā kho tumhe āvuso amhākaṃ pavāraṇāya
Vin1/17605/ na tāva mayaṃ pavāressāmāti/ te ce bhikkhave
Vin1/17606/ bhikkhū bhaṇḍanakārakā/ adhikaraṇakārakā taṃ kāḷaṃ
Vin1/17607/ anuvaseyyuṃ/ āvāsikena bhikkhave bhikkhunā vyattena
Vin1/17608/ paṭibalena āvāsikā bhikkhū ñāpetabbā/ suṇantu me āyasmantā
Vin1/17609/ uddiseyyāma/ āgame juṇhe pavāreyyāmāti/ te
Vin1/17610/ ce bhikkhave bhikkhū bhaṇḍanakārakā/ adhikaraṇakārakā
Vin1/17611/ te bhikkhū evaṃ vadeyyuṃ/ sādhāvuso idāneva no
Vin1/17612/ pavārethāti/ te evaṃ assu vacanīyā/ anissarā kho tumhe
Vin1/17613/ āvuso amhākaṃ pavāraṇāya/ na tāva mayaṃ pavāressāmāti
Vin1/17614/ te ce bhikkhave bhikkhū bhaṇḍanakārakā/ adhikaraṇakārakā
Vin1/17615/ tam pi juṇhaṃ anuvaseyyuṃ/ tehi bhikkhave
Vin1/17616/ bhikkhūhi sabbeheva āgame juṇhe komudiyā cātumāsiniyā
Vin1/17617/ akāmā pavāretabbaṃ/ tehi ce bhikkhave bhikkhūhi
Vin1/17618/ pavāriyamāne gilāno agilānassa pavāraṇaṃ ṭhapeti/ so evam
Vin1/17619/ assa vacanīyo/ āyasmā kho gilāno/ gilāno ca ananuyogakkhamo
Vin1/17620/ vutto bhagavatā/ āgamehi āvuso yāva ārogo hosi/ ārogo
Vin1/17621/ ākaṅkhamāno codessasīti/ evaṃ ce vuccamāno codeti/ anādariye
Vin1/17622/ pācittiyaṃ/ tehi ce bhikkhave bhikkhūhi pavāriyamāne
Vin1/17623/ agilāno gilānassa pavāraṇaṃ ṭhapeti/ so evam assa vacanīyo
Vin1/17624/ ayaṃ kho āvuso bhikkhu gilāno/ gilāno ca ananuyogakkhamo
Vin1/17625/ vutto bhagavatā/ āgamehi āvuso yāvāyaṃ bhikkhu
Vin1/17626/ ārogo hoti/ ārogaṃ ākaṅkhamāno codessasīti/ evaṃ ce
Vin1/17627/ vuccamāno codeti/ anādariye pācittiyaṃ/ tehi ce bhikkhave
Vin1/17628/ bhikkhūhi pavāriyamāne gilāno gilānassa pavāraṇaṃ
Vin1/17629/ ṭhapeti/ so evam assa vacanīyo/ āyasmantā kho gilānā/ gilāno
Vin1/17630/ ca ananuyogakkhamo vutto bhagavatā/ āgamehi āvuso
Vin1/17631/ yāva ārogā hotha/ ārogaṃ ākaṅkhamāno codessasīti/ evaṃ
Vin1/17632/ ce vuccamāno codeti/ anādariye pacittiyaṃ/ tehi ce bhikkhave
Vin1/17633/ bhikkhūhi pavāriyamāne agilāno agilānassa pavāraṇaṃ
Vin1/17634/ ṭhapeti/ ubho saṃghena samanuyuñjitvā samanuggāhitvā
Vin1/17635/ yathādhammaṃ kārāpetvā saṃghena pavāretabban
Vin1/17636/ ti
Vin1/17637/ tena kho pana samayena sambahulā sandiṭṭhā sambhattā
Vin1/17701/ bhikkhū kosalesu janapadesu aññatarasmiṃ āvāse vassaṃ
Vin1/17702/ upagacchiṃsu/ tesaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ
Vin1/17703/ viharataṃ aññataro phāsuvihāro adhigato
Vin1/17704/ hoti/ atha kho tesaṃ bhikkhūnaṃ etad ahosi/ amhākaṃ
Vin1/17705/ kho samaggānaṃ/ adhigato/ sace mayaṃ idāni
Vin1/17706/ pavāressāma/ siyāpi bhikkhū pavāretvā cārikaṃ pakkameyyuṃ
Vin1/17707/ evaṃ mayaṃ imamhā phāsuvihārā paribāhirā bhavissāma
Vin1/17708/ kathaṃ nu kho amhehi paṭipajjitabban ti/ bhagavato
Vin1/17709/ etam atthaṃ ārocesuṃ/ idha pana bhikkhave sambahulā
Vin1/17710/ sandiṭṭhā sambhattā bhikkhū aññatarasmiṃ āvāse vassaṃ
Vin1/17711/ upagacchanti/ tesaṃ samaggānaṃ/ adhigato hoti/ tatra
Vin1/17712/ ce bhikkhūnaṃ evaṃ hoti/ amhākaṃ kho samaggānaṃ
Vin1/17713/ paribāhirā bhavissāmāti/ anujānāmi bhikkhave tehi bhikkhūhi
Vin1/17714/ pavāraṇāsaṃgahaṃ kātuṃ/ evañ ca pana
Vin1/17715/ bhikkhave kātabbo/ sabbeheva ekajjhaṃ sannipatitabbaṃ
Vin1/17716/ sannipatitvā vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo
Vin1/17717/ suṇātu me bhante saṃgho/ amhākaṃ samaggānaṃ
Vin1/17718/ sammodamānānaṃ avivadamānānaṃ viharataṃ aññataro phāsuvihāro
Vin1/17719/ adhigato/ sace mayaṃ idāni pavāressāma/ siyāpi
Vin1/17720/ bhikkhū pavāretvā cārikaṃ pakkameyyuṃ/ evaṃ mayaṃ
Vin1/17721/ imamhā phāsuvihārā paribāhirā bhavissāma/ yadi saṃghassa
Vin1/17722/ pattakallaṃ/ saṃgho pavāraṇāsaṃgahaṃ kareyya/ idāni uposathaṃ
Vin1/17723/ kareyya pātimokkhaṃ uddiseyya/ āgame komudiyā
Vin1/17724/ cātumāsiniyā saṃgho pavāreyya/ esā ñatti/ suṇātu me
Vin1/17725/ bhante saṃgho/ amhākaṃ samaggānaṃ/ paribāhirā bhavissāma
Vin1/17726/ saṃgho pavāraṇāsaṃgahaṃ karoti/ idāni uposathaṃ
Vin1/17727/ karissati pātimokkhaṃ uddisissati/ āgame komudiyā
Vin1/17728/ cātumāsiniyā pavāressati/ yassāyasmato khamati pavāraṇāsaṃgahassa
Vin1/17729/ karaṇaṃ idāni uposathaṃ karissati pātimokkhaṃ
Vin1/17730/ uddisissati/ āgame komudiyā cātumāsiniyā pavāressati/ so
Vin1/17731/ tuṇhassa/ yassa na kkhamati/ so bhāseyya/ kato/ saṃghena
Vin1/17732/ pavāraṇāsaṃgaho idāni uposathaṃ karissati pātimokkhaṃ
Vin1/17733/ uddisissati/ āgame komudiyā cātumāsiniyā pavāressati/ khamati
Vin1/17734/ saṃghassa/ tasmā tuṇhī/ evam etaṃ dhārayāmīti
Vin1/17735/ tehi ce bhikkhave bhikkhūhi kate pavāraṇāsaṃgahe aññataro
Vin1/17736/ bhikkhu evaṃ vadeyya/ icchāmahaṃ āvuso janapadacārikaṃ
Vin1/17737/ pakkamituṃ/ atthi me janapade karaṇīyan ti/ so
Vin1/17738/ evam assa vacanīyo/ sādhāvuso pavāretvā gacchāhīti/ so
Vin1/17801/ ce bhikkhave bhikkhu pavārayamāno aññatarassa bhikkhuno
Vin1/17802/ pavāraṇaṃ ṭhapeti/ so evam assa vacanīyo/ anissaro kho me
Vin1/17803/ tvaṃ āvuso pavāraṇāya/ na tāvāhaṃ pavāressāmīti/ tassa ce
Vin1/17804/ bhikkhave bhikkhuno pavārayamānassa aññataro bhikkhu
Vin1/17805/ tassa bhikkhuno pavāraṇaṃ ṭhapeti/ ubho saṃghena samanuyuñjitvā
Vin1/17806/ samanuggāhitvā yathādhammaṃ kārāpetabbā
Vin1/17807/ so ce bhikkhave bhikkhu janapade taṃ karaṇīyaṃ tīretvā
Vin1/17808/ punad eva anto komudiyā cātumāsiniyā taṃ āvāsaṃ āgacchati
Vin1/17809/ tehi ce bhikkhave bhikkhūhi pavāriyamāne aññataro bhikkhu
Vin1/17810/ tassa bhikkhuno pavāraṇaṃ ṭhapeti/ so evam assa vacanīyo
Vin1/17811/ anissaro kho me tvaṃ āvuso pavāraṇāya/ pavārito
Vin1/17812/ ahan ti/ tehi ce bhikkhave bhikkhūhi pavāriyamāne so
Vin1/17813/ bhikkhu aññatarassa bhikkhuno pavāraṇaṃ ṭhapeti/ ubho
Vin1/17814/ saṃghena samanuyuñjitvā samanuggāhitvā yathādhammaṃ
Vin1/17815/ kārāpetvā saṃghena pavāretabban ti
Vin1/17816/ pavāraṇakkhandhakaṃ catutthaṃ
Vin1/17817/ imamhi khandhake vatthu chacattārisā/ tassa uddānaṃ
Vin1/17818/ vassaṃ vutthā kosalesu agamuṃ satthu dassanaṃ
Vin1/17819/ aphāsupasusaṃvāsaṃ aññamaññānulomatā/
Vin1/17820/ pavārentāpaṇā/ dve ca/ kammaṃ/ gilānañātakā
Vin1/17821/ rājā/ corā ca/ dhuttā ca/ bhikkhū paccatthikā tathā/
Vin1/17822/ pañca/ catu/ tayo/ dveko/ āpanno/ vemati/ sari
Vin1/17823/ sabbo saṃgho/ vematiko/ bahū samā ca thokikā/
Vin1/17824/ āvāsikā/ cātuddasā/ liṅgasaṃvāsakā ubho
Vin1/17825/ gantabbaṃ/ na nisinnāya/ chandadān/ apavāraṇā/
Vin1/17826/ savarehi/ khepitā/ megho/ antarā ca/ pavāraṇā/
Vin1/17827/ na karonti/ puramhākaṃ/ aṭṭhapitā ca/ bhikkhuno/
Vin1/17828/ kimhi vāti katamañ ca diṭṭhena sutasaṅkāya
Vin1/17829/ codako cuditako ca/ thullaccayavatthubhaṇçanaṃ/
Vin1/17830/ pavāraṇāsaṃgaho ca/ anissaro/ pavārayeti
Vin1/17901/ mahāvagga
Vin1/17903/ tena samayena buddho bhagavā rājagahe viharati
Vin1/17904/ gijjhakūṭe pabbate/ tena kho pana samayena rājā māgadho
Vin1/17905/ seniyo bimbisāro asītiyā gāmasahassesu issarādhipaccaṃ
Vin1/17906/ rajjaṃ kāreti/ tena kho pana samayena campāyaṃ
Vin1/17907/ soṇo nāma koḷiviso seṭṭhiputto sukhumālo hoti
Vin1/17908/ tassa pādatalesu lomāni jātāni honti/ atha kho rājā māgadho
Vin1/17909/ seniyo bimbisāro tāni asītiṃ gāmikasahassāni sannipātāpetvā
Vin1/17910/ kenacid eva karaṇīyena soṇassa koḷivisassa santike
Vin1/17911/ dūtaṃ pāhesi/ āgacchatu soṇo icchāmi soṇassa āgatan ti
Vin1/17912/ atha kho soṇassa koḷivisassa mātāpitaro soṇaṃ koḷivisaṃ
Vin1/17913/ etad avocuṃ/ rājā te tāta soṇa pāde dakkhitukāmo/ mā
Vin1/17914/ kho tvaṃ tāta soṇa yena rājā tena pāde abhippasāreyyāsi
Vin1/17915/ rañño purato pallaṅkena nisīda/ nisinnassa te rājā pāde
Vin1/17916/ dakkhissatīti/ atha kho soṇaṃ koḷivisaṃ sivikāya ānesuṃ
Vin1/17917/ atha kho soṇo koḷiviso yena rājā māgadho seniyo bimbisāro
Vin1/17918/ tenupasaṃkami/ upasaṃkamitvā rājānaṃ māgadhaṃ
Vin1/17919/ seniyaṃ bimbisāraṃ abhivādetvā rañño purato pallaṅkena
Vin1/17920/ nisīdi/ addasa kho rājā māgadho seniyo bimbisāro soṇassa
Vin1/17921/ koḷivisassa pādatalesu lomāni jātāni/ atha kho rājā
Vin1/17922/ māgadho seniyo bimbisāro tāni asītiṃ gāmikasahassāni
Vin1/17923/ diṭṭhadhammike atthe anusāsitvā uyyojesi/ tumhe khvattha
Vin1/17924/ bhaṇe mayā diṭṭhadhammike atthe anusāsitā/ gacchatha taṃ
Vin1/17925/ bhagavantaṃ payirupāsatha/ so no bhagavā samparāyike
Vin1/17926/ atthe anusāsissatīti/ atha kho tāni asīti gāmikasahassāni
Vin1/17927/ yena gijjhakūṭo pabbato tenupasaṃkamiṃsu/ tena
Vin1/17928/ kho pana samayena āyasmā sāgato bhagavato upaṭṭhāko
Vin1/17929/ hoti/ atha kho tāni asīti gāmikasahassāni yenāyasmā sāgato
Vin1/17930/ tenupasaṃkamiṃsu/ upasaṃkamitvā āyasmantaṃ sāgataṃ
Vin1/18001/ etad avocuṃ/ imāni bhante asīti gāmikasahassāni idhupasaṃkantāni
Vin1/18002/ bhagavantaṃ dassanāya/ sādhu mayaṃ
Vin1/18003/ bhante labheyyāma bhagavantaṃ dassanāyāti/ tena hi
Vin1/18004/ tumhe āyasmanto muhuttaṃ idheva tāva hotha yāvāhaṃ
Vin1/18005/ bhagavantaṃ paṭivedemīti/ atha kho āyasmā sāgato
Vin1/18006/ tesaṃ asītiyā gāmikasahassānaṃ purato pekkhamānānaṃ pāṭikāya
Vin1/18007/ nimujjitvā bhagavato purato ummujjitvā bhagavantaṃ
Vin1/18008/ etad avoca/ imāni bhante asīti gāmikasahassāni idhupasaṃkantāni
Vin1/18009/ bhagavantaṃ dassanāya/ yassa dāni bhante bhagavā
Vin1/18010/ kālaṃ maññatīti/ tena hi tvaṃ sāgata vihārapacchāyāyaṃ
Vin1/18011/ āsanaṃ paññāpehīti/ evaṃ bhanteti kho
Vin1/18012/ āyasmā sāgato bhagavato paṭisuṇitvā pīṭhaṃ gahetvā bhagavato
Vin1/18013/ purato nimujjitvā tesaṃ asītiyā gāmikasahassānaṃ
Vin1/18014/ purato pekkhamānānaṃ pāṭikāya ummujjitvā vihārapacchāyāyaṃ
Vin1/18015/ āsanaṃ paññāpesi/ atha kho bhagavā vihārā nikkhamitvā
Vin1/18016/ vihārapacchāyāyaṃ paññatte āsane nisīdi/ atha
Vin1/18017/ kho tāni asīti gāmikasahassāni yena bhagavā tenupasaṃkamiṃsu
Vin1/18018/ upasaṃkamitvā bhagavantaṃ abhivādetvā
Vin1/18019/ ekamantaṃ/ nisīdiṃsu/ atha kho tāni asīti gāmikasahassāni
Vin1/18020/ āyasmantaṃ yeva sāgataṃ samannāharanti/ no tathā bhagavantaṃ
Vin1/18021/ atha kho bhagavā tesaṃ āsītiyā gāmikasahassānaṃ
Vin1/18022/ cetasā cetoparivitakkaṃ aññāya āyasmantaṃ sāgataṃ āmantesi
Vin1/18023/ tena hi tvaṃ sāgata bhiyyosomattāya uttarimanussadhammaṃ
Vin1/18024/ iddhipāṭihāriyaṃ dassehīti/ evaṃ bhanteti kho
Vin1/18025/ āyasmā sāgato bhagavato paṭisuṇitvā vehāsaṃ abbhuggantvā
Vin1/18026/ ākāse antalikkhe caṅkamati pi tiṭṭhati pi nisīdati pi seyyam
Vin1/18027/ pi kappeti dhūpāyati pi pajjalati pi antaradhāyati pi
Vin1/18028/ atha kho āyasmā sāgato ākāse antalikkhe anekavihitaṃ uttarimanussadhammaṃ
Vin1/18029/ iddhipāṭihāriyaṃ dassetvā bhagavato
Vin1/18030/ pādesu sirasā nipatitvā bhagavantaṃ etad avoca/ satthā me
Vin1/18031/ bhante bhagavā/ sāvakoham asmi/ satthā me bhante bhagavā
Vin1/18032/ sāvakoham asmīti/ atha kho tāni asīti gāmikasahassāni
Vin1/18033/ acchariyaṃ vata bho/ abbhutaṃ vata bho/ sāvako pi
Vin1/18034/ nāma evaṃ mahiddhiko bhavissati evaṃ mahānubhāvo/ aho
Vin1/18035/ nūna satthāti bhagavantaṃ yeva samannāharanti/ no tathā
Vin1/18036/ āyasmantaṃ sāgataṃ/ atha kho bhagavā tesaṃ asītiyā
Vin1/18037/ gāmikasahassānaṃ cetasā cetoparivitakkaṃ aññāya anupubbikathaṃ
Vin1/18038/ kathesi seyyathīdaṃ/ dānakathaṃ sīlakathaṃ
Vin1/18101/ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme
Vin1/18102/ ānisaṃsaṃ pakāsesi/ yadā te bhagavā aññāsi
Vin1/18103/ kallacitte muducitte vinīvaraṇacitte udaggacitte pasannacitte
Vin1/18104/ atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi
Vin1/18105/ dukkhaṃ samudayaṃ nirodhaṃ maggaṃ/ seyyathāpi
Vin1/18106/ nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammad eva
Vin1/18107/ rajanaṃ/ paṭigaṇheyya/ evam eva tesaṃ asītiyā gāmikasahassānaṃ
Vin1/18108/ tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ
Vin1/18109/ udapādi yaṃ kiñci samudayadhammaṃ sabbaṃ
Vin1/18110/ taṃ nirodhadhamman ti/ te diṭṭhadhammā pattadhammā
Vin1/18111/ viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā
Vin1/18112/ vigatakathaṃkathā vesārajjappattā aparappaccayā satthu sāsane
Vin1/18113/ bhagavantaṃ etad avocuṃ/ abhikkantaṃ bhante/ abhikkantaṃ
Vin1/18114/ bhante/ seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya
Vin1/18115/ paṭicchannaṃ vā vivareyya/ mūḷhassa vā maggaṃ
Vin1/18116/ ācikkheyya/ andhakāre vā telapajjotaṃ dhāreyya cakkhumanto
Vin1/18117/ rūpāni dakkhintīti/ evam eva bhagavatā anekapariyāyena
Vin1/18118/ dhammo pakāsito/ ete mayaṃ bhante bhagavantaṃ
Vin1/18119/ saraṇaṃ gacchāma dhammañ ca bhikkhusaṃghañ ca/ upāsake
Vin1/18120/ no bhagavā dhāretu ajjatagge pāṇupete saraṇaṃ gateti
Vin1/18121/ atha kho soṇassa koḷivisassa etad ahosi/ yathā
Vin1/18122/ yathā kho ahaṃ bhagavatā dhammaṃ desitaṃ ājānāmi/ na
Vin1/18123/ yidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ
Vin1/18124/ saṅkhalikhitaṃ brahmacariyaṃ carituṃ/ yaṃ
Vin1/18125/ nūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā
Vin1/18126/ agārasmā anagāriyaṃ pabbajeyyan ti/ atha kho tāni asīti
Vin1/18127/ gāmikasahassāni bhagavato bhāsitaṃ abhinanditvā anumoditvā
Vin1/18128/ uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ
Vin1/18129/ katvā pakkamiṃsu/ atha kho soṇo koḷiviso acirapakkantesu
Vin1/18130/ tesu asītiyā gāmikasahassesu yena bhagavā tenupasaṃkami
Vin1/18131/ upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ
Vin1/18132/ nisīdi/ ekamantaṃ nisinno kho soṇo koḷiviso bhagavantaṃ
Vin1/18133/ etad avoca/ yathāyathāhaṃ bhante bhagavatā
Vin1/18134/ dhammaṃ desitaṃ/ brahmacariyaṃ carituṃ/ icchāmahaṃ
Vin1/18135/ bhante kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā
Vin1/18136/ agārasmā anagāriyaṃ pabbajituṃ/ pabbājetu maṃ
Vin1/18137/ bhante bhagavāti/ alattha kho soṇo koḷiviso bhagavato
Vin1/18138/ santike pabbajjaṃ/ alattha upasampadaṃ/ acirūpasampanno
Vin1/18201/ ca panāyasmā soṇo sītavane viharati/ tassa accāraddhaviriyassa
Vin1/18202/ caṅkamato pādā bhijjiṃsu/ caṅkamo lohitena
Vin1/18203/ phuṭo hoti seyyathāpi gavāghātanaṃ/ atha kho āyasmato
Vin1/18204/ soṇassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko
Vin1/18205/ udapādi/ ye kho keci bhagavato sāvakā āraddhaviriyā viharanti
Vin1/18206/ ahaṃ tesaṃ aññataro/ atha ca pana me nānupādāya
Vin1/18207/ āsavehi cittaṃ vimuccati/ saṃvijjanti kho pana me kule bhogā
Vin1/18208/ sakkā bhoge ca bhuñjituṃ puññāni ca kātuṃ/ yaṃ
Vin1/18209/ nūnāhaṃ hīnāyāvattitvā bhoge ca bhuñjeyyaṃ puññāni ca
Vin1/18210/ kareyyan ti/ atha kho bhagavā āyasmato soṇassa cetasā
Vin1/18211/ cetoparivitakkaṃ aññāya seyyathāpi nāma balavā puriso
Vin1/18212/ sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ
Vin1/18213/ sammiñjeyya/ evam eva gijjhakūṭe pabbate antarahito sītavane
Vin1/18214/ pāturahosi/ atha kho bhagavā sambahulehi bhikkhūhi
Vin1/18215/ saddhiṃ senāsanacārikaṃ āhiṇḍanto yenāyasmato soṇassa
Vin1/18216/ caṅkamo tenupasaṃkami/ addasa kho bhagavā āyasmato
Vin1/18217/ soṇassa caṅkamaṃ lohitena phuṭaṃ/ disvāna bhikkhū āmantesi
Vin1/18218/ kassa nv āyaṃ bhikkhave caṅkamo lohitena phuṭo
Vin1/18219/ seyyathāpi gavāghātanan ti/ āyasmato bhante soṇassa accāraddhaviriyassa
Vin1/18220/ caṅkamato pādā bhijjiṃsu/ tassāyaṃ caṅkamo
Vin1/18221/ lohitena phuṭo seyyathāpi/ gavāghātanan/ ti/ atha
Vin1/18222/ kho bhagavā yenāyasmato soṇassa vihāro tenupasaṃkami
Vin1/18223/ upasaṃkamitvā paññatte āsane nisīdi/ āyasmāpi kho soṇo
Vin1/18224/ bhagavantaṃ abhivādetvā ekamantaṃ nisīdi/ ekamantaṃ
Vin1/18225/ nisinnaṃ kho āyasmantaṃ soṇaṃ bhagavā etad avoca/ nanu
Vin1/18226/ te soṇa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko
Vin1/18227/ udapādi/ ye kho keci/ puññāni ca kareyyan ti/ evaṃ
Vin1/18228/ bhanteti/ taṃ kiṃ maññasi soṇa/ kusalo tvaṃ pubbe agārikabhūto
Vin1/18229/ vīṇāya tantissareti/ evaṃ bhante/ taṃ kiṃ
Vin1/18230/ maññasi soṇa/ yadā te vīṇāya tantiyo accāyatā honti/ api nu
Vin1/18231/ te vīṇā tasmiṃ samaye saravatī vā hoti kammaññā vāti
Vin1/18232/ no hetaṃ bhante/ taṃ kiṃ maññasi soṇa/ yadā te
Vin1/18233/ vīṇāya tantiyo atisithilā honti/ api nu te vīṇā tasmiṃ samaye
Vin1/18234/ saravatī vā hoti kammaññā vāti/ no hetaṃ bhante/ taṃ
Vin1/18235/ kiṃ maññasi soṇa/ yadā te vīṇāya tantiyo neva accāyatā
Vin1/18236/ honti nātisithilā same guṇe patiṭṭhitā/ api nu te vīṇā tasmiṃ
Vin1/18237/ samaye saravatī va hoti kammaññā vāti/ evaṃ bhante
Vin1/18238/ evam eva kho soṇa accāraddhaviriyaṃ uddhaccāya saṃvattati
Vin1/18301/ atilīnaviriyaṃ kosajjāya saṃvattati/ tasmāt iha
Vin1/18302/ tvaṃ soṇa viriyasamataṃ adhiṭṭhaha indriyānaṃ ca samataṃ
Vin1/18303/ paṭivijjha tattha ca nimittaṃ gaṇhāhīti/ evaṃ
Vin1/18304/ bhanteti kho āyasmā soṇo bhagavato paccassosi/ atha kho
Vin1/18305/ bhagavā āyasmantaṃ soṇaṃ iminā ovādena ovaditvā seyyathāpi
Vin1/18306/ nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya
Vin1/18307/ pasāritaṃ vā bāhaṃ sammiñjeyya/ evam eva sītavane āyasmato
Vin1/18308/ soṇassa sammukhe antarahito gijjhakūṭe pabbate pāturahosi
Vin1/18309/ atha kho āyasmā soṇo aparena samayena viriyasamataṃ
Vin1/18310/ adhiṭṭhāsi indriyānaṃ ca samataṃ paṭivijjhi
Vin1/18311/ tattha ca nimittaṃ aggahesi/ atha kho āyasmā soṇo eko
Vin1/18312/ vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva
Vin1/18313/ yassatthāya kulaputtā sammad eva agārasmā anagāriyaṃ
Vin1/18314/ pabbajanti/ tad anuttaraṃ brahmacariyapariyosānaṃ
Vin1/18315/ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja
Vin1/18316/ vihāsi/ khīṇā jāti/ vusitaṃ brahmacariyaṃ/ kataṃ karaṇīyaṃ
Vin1/18317/ nāparaṃ itthattāyāti abbhaññāsi/ aññataro ca panāyasmā
Vin1/18318/ soṇo arahataṃ ahosi/ atha kho āyasmato soṇassa arahattaṃ
Vin1/18319/ pattassa etad ahosi/ yaṃ nūnāhaṃ bhagavato santike
Vin1/18320/ aññaṃ vyākareyyan ti/ atha kho āyasmā soṇo yena bhagavā
Vin1/18321/ tenupasaṃkami/ upasaṃkamitvā bhagavantaṃ abhivādetvā
Vin1/18322/ ekamantaṃ nisīdi/ ekamantaṃ nisinno kho āyasmā
Vin1/18323/ soṇo bhagavantam etad avoca/ yo so bhante bhikkhu
Vin1/18324/ arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho
Vin1/18325/ parikkhīṇabhavasaṃyojano sammadaññāvimutto
Vin1/18326/ so cha ṭṭhānāni adhimutto hoti/ nekkhammādhimutto hoti
Vin1/18327/ pavivekādhimutto hoti/ avyāpajjhādhimutto hoti/ upādānakkhayādhimutto
Vin1/18328/ hoti/ taṇhakkhayādhimutto hoti/ asammohādhimutto
Vin1/18329/ hoti/ siyā kho pana bhante idhekaccassa
Vin1/18330/ āyasmato evam assa/ kevalaṃ saddhāmattakaṃ nūna ayam
Vin1/18331/ āyasmā nissāya nekkhammādhimuttoti/ na kho panetaṃ
Vin1/18332/ bhante evaṃ daṭṭhabbaṃ/ khīṇāsavo bhante bhikkhu vusitavā
Vin1/18333/ katakaraṇīyo karaṇīyam attānaṃ asamanupassanto katassa
Vin1/18334/ vā paṭicayaṃ khayā rāgassa vītarāgattā nekkhammādhimutto
Vin1/18335/ hoti/ khayā dosassa vītadosattā nekkhammādhimutto
Vin1/18336/ hoti/ khayā mohassa vītamohattā nekkhammādhimutto
Vin1/18337/ hoti/ siyā kho pana bhante idhekaccassa āyasmato
Vin1/18338/ evam assa/ lābhasakkārasilokaṃ nūna ayam āyasmā nikāmayamāno
Vin1/18401/ pavivekādhimuttoti/ na kho panetaṃ
Vin1/18402/ khayā rāgassa vītarāgattā pavivekādhimutto hoti/ khayā dosassa
Vin1/18403/ vītadosattā pavivekādhimutto hoti/ khayā mohassa vītamohattā
Vin1/18404/ pavivekādhimutto hoti/ siyā kho pana
Vin1/18405/ bhante idhekaccassa āyasmato evam assa/ sīlabbataparāmāsaṃ
Vin1/18406/ nūna ayam āyasmā sārato paccāgacchanto avyāpajjhādhimuttoti
Vin1/18407/ na kho panetaṃ/ khayā rāgassa vītarāgattā
Vin1/18408/ avyāpajjhādhimutto hoti/ khayā dosassa vītadosattā
Vin1/18409/ avyāpajjhādhimutto hoti/ khayā mohassa vītamohattā avyāpajjhādhimutto
Vin1/18410/ hoti/ khayā rāgassa vītarāgattā
Vin1/18411/ upādānakkhayādhimutto hoti/ khayā dosassa vītadosattā
Vin1/18412/ upādānakkhayādhimutto hoti/ khayā mohassa vītamohattā
Vin1/18413/ upādānakkhayādhimutto hoti/ khayā rāgassa vītarāgattā
Vin1/18414/ taṇhakkhayādhimutto hoti/ khayā dosassa vītadosattā taṇhakkhayādhimutto
Vin1/18415/ hoti/ khayā mohassa vītamohattā taṇhakkhayādhimutto
Vin1/18416/ hoti/ khayā rāgassa vītarāgattā asammohādhimutto
Vin1/18417/ hoti/ khayā dosassa vītadosattā asammohādhimutto
Vin1/18418/ hoti/ khayā mohassa vītamohattā asammohādhimutto hoti
Vin1/18419/ evaṃ sammāvimuttacittassa bhante bhikkhuno bhusā
Vin1/18420/ ce pi cakkhuviññeyyā rūpā cakkhussa āpāthaṃ āgacchanti
Vin1/18421/ nevassa cittaṃ pariyādiyanti/ amissikatam evassa cittaṃ
Vin1/18422/ hoti ṭhitaṃ ānejjappattaṃ vayañ cassānupassati/ bhusā ce
Vin1/18423/ pi sotaviññeyyā saddā/ ghānaviññeyyā gandhā/ jivhāviññeyyā
Vin1/18424/ rasā/ kāyaviññeyyā/ phoṭṭhabbā/ manoviññeyyā dhammā manassa
Vin1/18425/ āpāthaṃ āgacchanti/ nevassa cittaṃ pariyādiyanti
Vin1/18426/ amissikatam evassa cittaṃ hoti ṭhitaṃ ānejjappattaṃ
Vin1/18427/ vayañ cassānupassati/ seyyathāpi bhante selo pabbato
Vin1/18428/ acchiddo asusiro ekaghano puratthimāya ce pi disāya
Vin1/18429/ āgaccheyya bhusā vātavuṭṭhi/ neva naṃ saṃkampeyya na
Vin1/18430/ sampakampeyya na sampavedheyya/ pacchimāya ce pi disāya
Vin1/18431/ - la - uttarāya ce pi disāya - la - dakkhiṇāya ce pi disāya
Vin1/18432/ na sampavedheyya/ evam eva kho bhante evaṃ
Vin1/18433/ sammāvimuttacittassa bhikkhuno bhusā ce pi cakkhuviññeyyā
Vin1/18434/ rūpā/ manoviññeyyā/ dhammā manassa āpāthaṃ
Vin1/18435/ āgacchanti/ nevassa cittam/ vayañ cassānupassatīti
Vin1/18437/ nekkhammaṃ adhimuttassa pavivekañ ca cetaso
Vin1/18438/ avyāpajjhādhimuttassa upādānakkhayassa ca ú
Vin1/18501/ taṇhakkhayādhimuttassa asammohañ ca cetaso
Vin1/18502/ disvā āyatanuppādaṃ sammā cittaṃ vimuccati/
Vin1/18503/ tassa sammāvimuttassa santacittassa bhikkhuno
Vin1/18504/ katassa paṭicayo natthi karaṇīyañ ca na vijjati/
Vin1/18505/ selo yathā ekaghano vātena na samīrati
Vin1/18506/ evaṃ rūpā rasā saddā gandhā phassā ca kevalā ú
Vin1/18507/ iṭṭhā dhammā aniṭṭhā ca na pavedhenti tādino
Vin1/18508/ ṭhitaṃ cittaṃ vippamuttaṃ vayañ cassānupassatīti
Vin1/18509/ atha kho bhagavā bhikkhū āmantesi/ evaṃ kho bhikkhave
Vin1/18510/ kulaputtā aññaṃ vyākaronti/ attho ca vutto attā ca anupanīto
Vin1/18511/ atha ca panidhekacce moghapurisā hasamānakaṃ maññe
Vin1/18512/ aññaṃ vyākaronti/ te pacchā vighātaṃ āpajjantīti/ atha
Vin1/18513/ kho bhagavā āyasmantaṃ soṇaṃ āmantesi/ tvaṃ khosi
Vin1/18514/ soṇa sukhumālo/ anujānāmi te soṇa ekapalāsikaṃ upāhanan
Vin1/18515/ ti/ ahaṃ kho bhante asītisakaṭavāhe hiraññaṃ ohāya agārasmā
Vin1/18516/ anagāriyaṃ pabbajito sattahatthikañ ca anīkaṃ/ tassa
Vin1/18517/ me bhavissanti vattāro/ soṇo koḷiviso asītisakaṭavāhe
Vin1/18518/ hiraññaṃ ohāya agārasmā anagāriyaṃ pabbajito sattahatthikañ
Vin1/18519/ ca anīkaṃ/ so dānāyaṃ ekapalāsikāsu upāhanāsu sattoti
Vin1/18520/ sace bhagavā bhikkhusaṃghassa anujānissati
Vin1/18521/ aham pi paribhuñjissāmi/ no ce bhagavā bhikkhusaṃghassa
Vin1/18522/ anujānissati/ aham pi na paribhuñjissāmīti/ atha kho bhagavā
Vin1/18523/ etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesi
Vin1/18524/ anujānāmi bhikkhave ekapalāsikaṃ upāhanaṃ/ na
Vin1/18525/ bhikkhave diguṇā upāhanā dhāretabbā/ na tiguṇā upāhanā
Vin1/18526/ dhāretabbā/ na gaṇaṃgaṇūpāhanā dhāretabbā/ yo dhāreyya
Vin1/18527/ āpatti dukkaṭassāti
Vin1/18528/ tena kho pana samayena chabbaggiyā bhikkhū sabbanīlikā
Vin1/18529/ upāhanāyo dhārenti - la - sabbapītikā upāhanāyo
Vin1/18530/ dhārenti/ sabbalohitikā up/ dh/ sabbamañjeṭṭhikā up/ dh
Vin1/18531/ sabbakaṇhā up/ dh/ sabbamahāraṅgarattā up/ dh/ sabbamahānāmarattā
Vin1/18532/ up/ dhārenti/ manussā ujjhāyanti khīyanti vipācenti
Vin1/18533/ seyyathāpi gihikāmabhoginoti/ bhagavato etam
Vin1/18534/ atthaṃ ārocesuṃ/ na bhikkhave sabbanīlikā upāhanā dhāretabbā
Vin1/18535/ na sabbapītikā upāhanā dhāretabbā/ na sabbamahānāmarattā
Vin1/18536/ upāhanā dhāretabbā/ yo dhāreyya/ āpatti
Vin1/18537/ dukkaṭassāti/ tena kho pana samayena chabbaggiyā
Vin1/18601/ bhikkhū nīlakavaṭṭikā upāhanāyo dhārenti/ pītakavaṭṭikā
Vin1/18602/ up/ dh/ lohitakavaṭṭikā up/ dh/ mañjeṭṭhakavaṭṭikā up/ dh
Vin1/18603/ kaṇhavaṭṭikā up/ dh/ mahāraṅgarattavaṭṭikā up/ dh/ mahānāmarattavaṭṭikā
Vin1/18604/ up/ dhārenti/ manussā ujjhāyanti khīyanti
Vin1/18605/ vipācenti/ seyyathāpi gihikāmabhoginoti/ bhagavato
Vin1/18606/ etam atthaṃ ārocesuṃ/ na bhikkhave nīlakavaṭṭikā
Vin1/18607/ upāhanā dhāretabbā/ na mahānāmarattavaṭṭikā upāhanā
Vin1/18608/ dhāretabbā/ yo dhāreyya/ āpatti dukkaṭassāti/ tena
Vin1/18609/ kho pana samayena chabbaggiyā bhikkhū khallakabaddhā
Vin1/18610/ upāhanāyo dhārenti/ puṭabaddhā up/ dhārenti/ pāliguṇṭhimā
Vin1/18611/ up/ dh/ tūlapuṇṇikā up/ dh/ tittirapattikā up/ dh/ meṇḍavisāṇabandhikā
Vin1/18612/ up/ dh/ ajavisāṇabandhikā up/ dh/ vicchikālikā
Vin1/18613/ up/ dh/ morapicchaparisibbitā up/ dh/ citrā up/ dhārenti
Vin1/18614/ manussā ujjhāyanti khīyanti vipācenti/ seyyathāpi gihikāmabhoginoti
Vin1/18615/ bhagavato etam atthaṃ ārocesuṃ/ na bhikkhave
Vin1/18616/ khallakabaddhā upāhanā dhāretabbā/ na citrā
Vin1/18617/ upāhanā dhāretabbā/ yo dhāreyya/ āpatti dukkaṭassāti
Vin1/18618/ tena kho pana samayena chabbaggiyā bhikkhū sīhacammaparikkhaṭā
Vin1/18619/ upāhanāyo dhārenti/ vyagghacammaparikkhaṭā
Vin1/18620/ up/ dh/ dīpicammap/ up/ dh/ ajinacammap/ up/ dh
Vin1/18621/ uddacammap/ up/ dh/ majjāricammap/ up/ dh/ kāḷakacammap
Vin1/18622/ up/ dh/ ulūkacammap/ up/ dhārenti/ manussā
Vin1/18623/ ujjhāyanti khīyanti vipācenti/ seyyathāpi gihikāmabhoginoti
Vin1/18624/ bhagavato etam atthaṃ ārocesuṃ/ na bhikkhave sīhacammaparikkhaṭā
Vin1/18625/ upāhanā dhāretabbā/ na ulūkacammap
Vin1/18626/ up/ dhāretabbā/ yo dhāreyya/ āpatti dukkaṭassāti
Vin1/18628/ atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ
Vin1/18629/ ādāya rājagahaṃ piṇḍāya pāvisi aññatarena bhikkhunā
Vin1/18630/ pacchāsamaṇena/ atha kho so bhikkhu khañjamāno bhagavantaṃ
Vin1/18631/ piṭṭhitopiṭṭhito anubandhi/ addasa kho aññataro
Vin1/18632/ upāsako gaṇaṃgaṇūpāhanaṃ ārohitvā bhagavantaṃ dūratova
Vin1/18633/ āgacchantaṃ/ disvā upāhanā orohitvā yena bhagavā tenupasaṃkami
Vin1/18634/ upasaṃkamitvā bhagavantaṃ abhivādetvā yena
Vin1/18635/ so bhikkhu tenupasaṃkami/ upasaṃkamitvā taṃ bhikkhuṃ
Vin1/18636/ abhivādetvā etad avoca/ kissa bhante ayyo khañjatīti
Vin1/18637/ pādā me āvuso phālitāti/ handa bhante upāhanāyoti
Vin1/18701/ alaṃ āvuso paṭikkhittā bhagavatā gaṇaṃgaṇūpāhanāti
Vin1/18702/ gaṇhāhetā bhikkhu upāhanāyoti/ atha kho bhagavā
Vin1/18703/ etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesi
Vin1/18704/ anujānāmi bhikkhave omukkaṃ gaṇaṃgaṇūpāhanaṃ/ na
Vin1/18705/ bhikkhave navā gaṇaṃgaṇūpāhanā dhāretabbā/ yo dhāreyya
Vin1/18706/ āpatti dukkaṭassāti
Vin1/18707/ tena kho pana samayena bhagavā ajjhokāse anupāhano
Vin1/18708/ caṅkamati/ satthā anupāhano caṅkamatīti therāpi
Vin1/18709/ bhikkhū anupāhanā caṅkamanti/ chabbaggiyā bhikkhū
Vin1/18710/ satthari anupāhane caṅkamamāne theresu pi bhikkhūsu
Vin1/18711/ anupāhanesu caṅkamamānesu saupāhanā caṅkamanti/ ye
Vin1/18712/ te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti
Vin1/18713/ kathaṃ hi nāma chabbaggiyā bhikkhū satthari anupāhane
Vin1/18714/ caṅkamamāne theresu pi bhikkhūsu anupāhanesu
Vin1/18715/ caṅkamamānesu saupāhanā caṅkamissantīti/ atha kho
Vin1/18716/ te bhikkhū bhagavato etam atthaṃ ārocesuṃ/ saccaṃ kira
Vin1/18717/ bhikkhave chabbaggiyā bhikkhū satthari/ saupāhanā
Vin1/18718/ caṅkamantīti/ saccaṃ bhagavāti/ vigarahi buddho
Vin1/18719/ bhagavā/ kathaṃ hi nāma te bhikkhave moghapurisā satthari
Vin1/18720/ saupāhanā caṅkamissanti/ ime hi nāma bhikkhave
Vin1/18721/ gihī odātavasanā abhijīvanikassa sippassa kāraṇā ācariyesu sagāravā
Vin1/18722/ sappatissā sabhāgavuttikā viharissanti/ idha
Vin1/18723/ kho taṃ bhikkhave sobhetha yaṃ tumhe evaṃ svākkhāte
Vin1/18724/ dhammavinaye pabbajitā samānā ācariyesu ācariyamattesu
Vin1/18725/ upajjhāyesu upajjhāyamattesu sagāravā sappatissā sabhāgavuttikā
Vin1/18726/ vihareyyātha/ netaṃ bhikkhave appasannānaṃ vā
Vin1/18727/ pasādāya - la - vigarahitvā dhammiṃ kathaṃ katvā bhikkhū
Vin1/18728/ āmantesi/ na bhikkhave ācariyesu ācariyamattesu upajjhāyesu
Vin1/18729/ upajjhāyamattesu anupāhanesu caṅkamamānesu saupāhanena
Vin1/18730/ caṅkamitabbaṃ/ yo caṅkameyya/ āpatti
Vin1/18731/ dukkaṭassa/ na ca bhikkhave ajjhārāme upāhanā dhāretabbā
Vin1/18732/ yo dhāreyya/ āpatti dukkaṭassāti
Vin1/18733/ tena kho pana samayena aññatarassa bhikkhuno pādakhīlābādho
Vin1/18734/ hoti/ taṃ bhikkhuṃ pariggahetvā uccāram pi
Vin1/18735/ passāvam pi nikkhāmenti/ addasa kho bhagavā senāsanacārikaṃ
Vin1/18736/ āhiṇḍanto te bhikkhū taṃ bhikkhuṃ pariggahetvā
Vin1/18801/ uccāram pi passāvam pi nikkhāmente/ disvāna yena te bhikkhū
Vin1/18802/ tenupasaṃkami/ upasaṃkamitvā te bhikkhū etad
Vin1/18803/ avoca/ kiṃ imassa bhikkhave bhikkhuno ābādhoti
Vin1/18804/ imassa bhante āyasmato pādakhīlābādho/ imaṃ mayaṃ pariggahetvā
Vin1/18805/ uccāram pi passāvam pi nikkhāmemāti/ atha
Vin1/18806/ kho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū
Vin1/18807/ āmantesi/ anujānāmi bhikkhave yassa pādā vā dukkhā pādā
Vin1/18808/ vā phālitā pādakhīlā vā ābādho upāhanaṃ dhāretun ti
Vin1/18810/ tena kho pana samayena bhikkhū adhotehi pādehi mañcam
Vin1/18811/ pi pīṭham pi abhirūhanti/ cīvaram pi senāsanam pi dussati
Vin1/18812/ bhagavato etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave
Vin1/18813/ idāni mañcaṃ vā pīṭhaṃ vā abhirūhissāmīti upāhanaṃ
Vin1/18814/ dhāretun ti/ tena kho pana samayena bhikkhū rattiyā
Vin1/18815/ uposathaggam pi sannisajjam pi gacchantā andhakāre khānum
Vin1/18816/ pi kaṇṭakam pi akkamanti/ pādā dukkhā honti/ bhagavato
Vin1/18817/ etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave ajjhārāme
Vin1/18818/ upāhanaṃ dhāretuṃ ukkaṃ padīpaṃ kattaradaṇḍan ti
Vin1/18819/ tena kho pana samayena chabbaggiyā bhikkhū
Vin1/18820/ rattiyā paccūsasamayaṃ paccuṭṭhāya kaṭṭhapādukāyo abhirūhitvā
Vin1/18821/ ajjhokāse caṅkamanti uccāsaddā mahāsaddā khaṭakhaṭasaddā
Vin1/18822/ anekavihitaṃ tiracchānakathaṃ kathentā seyyathīdaṃ
Vin1/18823/ rājakathaṃ/ corakathaṃ/ mahāmattak. senāk. bhayak
Vin1/18824/ yuddhak. annak. pānak. vatthak. sayanak. mālāk
Vin1/18825/ gandhak. ñātik. yānak. gāmak. nigamak. nagarak. janapadak
Vin1/18826/ itthik. sūrak. visikhāk. kumbhaṭṭhānak. pubbapetak
Vin1/18827/ nānatthak. lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ
Vin1/18828/ iti vā kīṭakam pi akkamitvā mārenti bhikkhū
Vin1/18829/ pi samādhimhā cāventi/ ye te bhikkhū appicchā te
Vin1/18830/ ujjhāyanti khīyanti vipācenti/ kathaṃ hi nāma chabbaggiyā
Vin1/18831/ bhikkhū rattiyā paccūsasamayaṃ paccuṭṭhāya kaṭṭhapādukāyo
Vin1/18832/ abhirūhitvā ajjhokāse caṅkamissanti uccāsaddā/ akkamitvā
Vin1/18833/ māressanti bhikkhū pi samādhimhā cāvessantīti/ atha
Vin1/18834/ kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ/ saccaṃ
Vin1/18835/ kira bhikkhave chabbaggiyā bhikkhū rattiyā paccūsasamayaṃ
Vin1/18836/ paccuṭṭhāya kaṭṭhapādukāyo abhirūhitvā ajjhokāse
Vin1/18837/ caṅkamanti uccāsaddā/ akkamitvā mārenti bhikkhū pi
Vin1/18901/ samādhimhā cāventīti/ saccaṃ bhagavā/ vigarahitvā dhammikathaṃ
Vin1/18902/ katvā bhikkhū āmantesi/ na bhikkhave kaṭṭhapādukā
Vin1/18903/ dhāretabbā/ yo dhāreyya/ āpatti dukkaṭassāti
Vin1/18905/ atha kho bhagavā rājagahe yathābhirantaṃ viharitvā
Vin1/18906/ yena bārāṇasī tena cārikaṃ pakkāmi/ anupubbena cārikaṃ
Vin1/18907/ caramāno yena bārāṇasī tad avasari/ tatra sudaṃ bhagavā
Vin1/18908/ bārāṇasiyaṃ viharati isipatane migadāye/ tena
Vin1/18909/ kho pana samayena chabbaggiyā bhikkhū bhagavatā
Vin1/18910/ kaṭṭhapādukā paṭikkhittāti tālataruṇe chedāpetvā tālapattapādukāyo
Vin1/18911/ dhārenti/ tāni tālataruṇāni chinnāni milāyanti
Vin1/18912/ manussā ujjhāyanti khīyanti vipācenti/ kathaṃ hi nāma samaṇā
Vin1/18913/ sakyaputtiyā tālataruṇe chedāpetvā tālapattapādukāyo
Vin1/18914/ dhāressanti/ tāni tālataruṇāni chinnāni milāyanti/ ekindriyaṃ
Vin1/18915/ samaṇā sakyaputtiyā jīvaṃ viheṭhentīti/ assosuṃ
Vin1/18916/ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ
Vin1/18917/ vipācentānaṃ/ atha kho te bhikkhū bhagavato etam
Vin1/18918/ atthaṃ ārocesuṃ/ saccaṃ kira bhikkhave chabbaggiyā bhikkhū
Vin1/18919/ tālataruṇe chedāpetvā tālapattapādukāyo dhārenti/ tāni
Vin1/18920/ tālataruṇāni chinnāni milāyantīti/ saccaṃ bhagavā/ vigarahi
Vin1/18921/ buddho bhagavā/ kathaṃ hi nāma te bhikkhave moghapurisā
Vin1/18922/ tālataruṇe chedāpetvā tālapattapādukāyo dhāressanti
Vin1/18923/ tāni tālataruṇāni chinnāni milāyanti/ jīvasaññino hi bhikkhave
Vin1/18924/ manussā rukkhasmiṃ/ netaṃ bhikkhave appasannānaṃ
Vin1/18925/ vā pasādāya - la - vigarahitvā dhammiṃ kathaṃ
Vin1/18926/ katvā bhikkhū āmantesi/ na bhikkhave tālapattapādukā
Vin1/18927/ dhāretabbā/ yo dhāreyya/ āpatti dukkaṭassāti/ tena
Vin1/18928/ kho pana samayena chabbaggiyā bhikkhū bhagavatā tālapattapādukā
Vin1/18929/ paṭikkhittāti veḷutaruṇe chedāpetvā veḷupattapādukāyo
Vin1/18930/ dhārenti/ tāni/ veḷuø
Vin1/18931/ tālaø/ na bhikkhave veḷupattapādukā dhāretabbā
Vin1/18932/ yo dhāreyya/ āpatti dukkaṭassāti
Vin1/18933/ atha kho bhagavā bārāṇasiyaṃ yathābhirantaṃ viharitvā
Vin1/18934/ yena bhaddiyaṃ tena cārikaṃ pakkāmi/ anupubbena
Vin1/18935/ cārikaṃ caramāno yena bhaddiyaṃ tad avasari/ tatra
Vin1/18936/ sudaṃ bhagavā bhaddiye viharati jātiyāvane/ tena
Vin1/19001/ kho pana samayena bhaddiyā bhikkhū anekavihitaṃ pādukaṃ
Vin1/19002/ maṇḍanānuyogam anuyuttā viharanti/ tiṇapādukaṃ karonti
Vin1/19003/ pi kārāpenti pi/ muñjapād/ k. pi k. pi/ babbajapād
Vin1/19004/ k. pi k. pi/ hintālapād/ k. pi k. pi/ kamalapād/ k. pi k. pi
Vin1/19005/ kambalapād/ k. pi k. pi/ riñcanti uddesaṃ paripucchaṃ
Vin1/19006/ adhisīlaṃ adhicittaṃ adhipaññaṃ/ ye te bhikkhū appicchā
Vin1/19007/ te ujjhāyanti khīyanti vipācenti/ kathaṃ hi nāma
Vin1/19008/ bhaddiyā bhikkhū anekavihitaṃ pādukaṃ maṇḍanānuyogam
Vin1/19009/ anuyuttā viharissanti/ tiṇapādukaṃ karissanti pi kārāpessanti
Vin1/19010/ pi/ riñcissanti uddesaṃ paripucchaṃ adhisīlaṃ adhicittaṃ
Vin1/19011/ adhipaññan ti/ atha kho te bhikkhū bhagavato etam
Vin1/19012/ atthaṃ ārocesuṃ/ saccaṃ kira bhikkhave bhaddiyā bhikkhū
Vin1/19013/ anekavihitaṃ pādukaṃ maṇḍanānuyogam anuyuttā viharanti
Vin1/19014/ tiṇapādukaṃ karonti pi kārāpenti pi - la - riñcanti
Vin1/19015/ uddesaṃ/ adhipaññan ti/ saccaṃ bhagavā/ vigarahi
Vin1/19016/ buddho bhagavā/ kathaṃ hi nāma te bhikkhave moghapurisā
Vin1/19017/ anekavihitaṃ pādukaṃ maṇḍanānuyogam anuyuttā viharissanti
Vin1/19018/ tiṇapādukaṃ karissanti pi kārāpessanti pi/ la
Vin1/19019/ riñcissanti uddesaṃ paripucchaṃ adhisīlaṃ adhicittaṃ adhipaññaṃ
Vin1/19020/ netaṃ bhikkhave appasannānaṃ vā pasādāya
Vin1/19021/ vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi/ na
Vin1/19022/ bhikkhave tiṇapādukā dhāretabbā/ na muñjapādukā dhāretabbā
Vin1/19023/ na babbajap/ dh/ na hintālap/ dh/ na kamalap/ dh
Vin1/19024/ na kambalap/ dh/ na sovaṇṇamayā p/ dh/ na rūpiyamayā p
Vin1/19025/ dh/ na maṇimayā p/ dh/ na veḷuriyamayā p/ dh/ na phalikamayā
Vin1/19026/ p/ dh/ na kaṃsamayā p/ dh/ na kācamayā p/ dh/ na
Vin1/19027/ tipumayā p/ dh/ na sīsamayā p/ dh/ na tambalohamayā p
Vin1/19028/ dhāretabbā/ yo dhāreyya/ āpatti dukkaṭassa/ na ca bhikkhave
Vin1/19029/ kāci saṃkamanīyā pādukā dhāretabbā/ yo dhāreyya
Vin1/19030/ āpatti dukkaṭassa/ anujānāmi bhikkhave tisso pādukāyo
Vin1/19031/ dhuvaṭṭhāniyā asaṃkamanīyāyo/ vaccapādukaṃ/ passāvapādukaṃ
Vin1/19032/ ācamanapādukan ti
Vin1/19033/ atha kho bhagavā bhaddiye yathābhirantaṃ viharitvā
Vin1/19034/ yena sāvatthi tena cārikaṃ pakkāmi/ anupubbena cārikaṃ
Vin1/19035/ caramāno yena sāvatthi tad avasari/ tatra sudaṃ bhagavā
Vin1/19036/ sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
Vin1/19037/ ārāme/ tena kho pana samayena chabbaggiyā
Vin1/19101/ bhikkhū aciravatiyā nadiyā gāvīnaṃ tarantīnaṃ visāṇesu pi
Vin1/19102/ gaṇhanti/ kaṇṇesu pi gaṇhanti/ gīvāya pi gaṇhanti/ cheppāya
Vin1/19103/ pi gaṇhanti/ piṭṭhim pi abhirūhanti/ rattacittāpi aṅgajātaṃ
Vin1/19104/ chupanti/ vacchatarī pi ogāhetvā mārenti/ manussā
Vin1/19105/ ujjhāyanti khīyanti vipācenti/ kathaṃ hi nāma samaṇā
Vin1/19106/ sakyaputtiyā gāvīnaṃ tarantīnaṃ visāṇesu pi gahessanti
Vin1/19107/ gha/ seyyathāpi gihikāmabhoginoti/ assosuṃ kho
Vin1/19108/ bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ
Vin1/19109/ atha kho te bhikkhū bhagavato etam atthaṃ
Vin1/19110/ ārocesuṃ/ saccaṃ kira bhikkhave - la - saccaṃ bhagavā
Vin1/19111/ vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi
Vin1/19112/ na bhikkhave gāvīnaṃ visāṇesu gahetabbaṃ/ na kaṇṇesu gahetabbaṃ
Vin1/19113/ na gīvāya gahetabbaṃ/ na cheppāya gahetabbaṃ
Vin1/19114/ na piṭṭhī abhirūhitabbā/ yo abhirūheyya/ āpatti dukkaṭassa
Vin1/19115/ na ca bhikkhave rattacittena aṅgajātaṃ chupitabbaṃ/ yo
Vin1/19116/ chupeyya/ āpatti thullaccayassa/ na vacchatarī māretabbā
Vin1/19117/ yo māreyya/ yathādhammo kāretabboti/ tena kho
Vin1/19118/ pana samayena chabbaggiyā bhikkhū yānena yāyanti
Vin1/19119/ itthiyuttena pi purisantarena/ purisayuttena pi itthantarena
Vin1/19120/ manussā ujjhāyanti khīyanti vipācenti/ seyyathāpi gaṅgāmahiyāyāti
Vin1/19121/ bhagavato etam atthaṃ ārocesuṃ/ na bhikkhave
Vin1/19122/ yānena yāyitabbaṃ/ yo yāyeyya/ āpatti dukkaṭassāti
Vin1/19124/ tena kho pana samayena aññataro bhikkhu kosalesu
Vin1/19125/ janapadesu sāvatthiṃ gacchanto bhagavantaṃ dassanāya
Vin1/19126/ antarā magge gilāno hoti/ atha kho so bhikkhu maggā
Vin1/19127/ okkamma aññatarasmiṃ rukkhamūle nisīdi/ manussā taṃ
Vin1/19128/ bhikkhuṃ disvā etad avocuṃ/ kahaṃ ayyo bhante gamissatīti
Vin1/19129/ sāvatthiṃ kho ahaṃ āvuso gamissāmi bhagavantaṃ
Vin1/19130/ dassanāyāti/ ehi bhante gamissāmāti/ nāhaṃ āvuso
Vin1/19131/ sakkomi/ gilānomhīti/ ehi bhante yānaṃ abhirūhāti/ alaṃ
Vin1/19132/ āvuso paṭikkhittaṃ bhagavatā yānan ti kukkuccāyanto yānaṃ
Vin1/19133/ nābhirūhi/ atha kho so bhikkhu sāvatthiṃ gantvā
Vin1/19134/ bhikkhūnaṃ etam atthaṃ ārocesi/ bhikkhū bhagavato etam
Vin1/19135/ atthaṃ ārocesuṃ/ anujānāmi bhikkhave gilānassa yānan ti
Vin1/19136/ atha kho bhikkhūnaṃ etad ahosi/ itthiyuttaṃ nu kho
Vin1/19137/ purisayuttaṃ nu khoti/ bhagavato etam atthaṃ ārocesuṃ
Vin1/19201/ anujānāmi bhikkhave purisayuttaṃ hatthavaṭṭakan ti/ tena
Vin1/19202/ kho pana samayena aññatarassa bhikkhuno yānugghātena
Vin1/19203/ bāḷhataraṃ aphāsu ahosi/ bhagavato etam atthaṃ ārocesuṃ
Vin1/19204/ anujānāmi bhikkhave sivikaṃ pāṭaṅkin ti/ tena kho
Vin1/19205/ pana samayena chabbaggiyā bhikkhū uccāsayanamahāsayanāni
Vin1/19206/ dhārenti seyyathīdaṃ/ āsandiṃ/ pallaṅkaṃ/ goṇakaṃ
Vin1/19207/ cittakaṃ/ paṭikaṃ/ paṭalikaṃ/ tūlikaṃ/ vikatikaṃ/ uddhalomiṃ
Vin1/19208/ ekantalomiṃ/ kaṭṭhissaṃ/ koseyyaṃ/ kuttakaṃ/ hatthattharaṃ
Vin1/19209/ assattharaṃ/ rathattharaṃ/ ajinappaveṇiṃ/ kadalimigapavarapaccattharaṇaṃ
Vin1/19210/ sauttaracchadaṃ/ ubhatolohitakūpadhānaṃ
Vin1/19211/ manussā vihāracārikaṃ āhiṇḍantā passitvā
Vin1/19212/ ujjhāyanti khīyanti vipācenti/ seyyathāpi gihikāmabhoginoti
Vin1/19213/ bhagavato etam atthaṃ ārocesuṃ/ na bhikkhave
Vin1/19214/ uccāsayanamahāsayanāni dhāretabbāni seyyathīdaṃ
Vin1/19215/ āsandi/ pallaṅko/ goṇako/ cittakā/ paṭikā/ paṭalikā/ tūlikā/ vikatikā
Vin1/19216/ uddhalomī/ ekantalomī/ kaṭṭhissaṃ/ koseyyaṃ/ kuttakaṃ
Vin1/19217/ hatthattharaṃ/ assattharaṃ/ rathattharaṃ/ ajinappaveṇi
Vin1/19218/ kadalimigapavarapaccattharaṇaṃ/ sauttaracchadaṃ
Vin1/19219/ ubhatolohitakūpadhānaṃ/ yo dhāreyya/ āpatti dukkaṭassāti
Vin1/19220/ tena kho pana samayena chabbaggiyā
Vin1/19221/ bhikkhū bhagavatā uccāsayanamahāsayanāni paṭikkhittānīti
Vin1/19222/ mahācammāni dhārenti/ sīhacammaṃ/ vyagghacammaṃ/ dīpicammaṃ
Vin1/19223/ tāni mañcappamāṇena pi chinnāni honti/ pīṭhappamāṇena
Vin1/19224/ pi chinnāni honti/ anto pi mañce paññattāni
Vin1/19225/ honti/ bahi pi mañce paññattāni honti/ anto pi pīṭhe paññattāni
Vin1/19226/ honti/ bahi pi pīṭhe paññattāni honti/ manussā vihāracārikaṃ
Vin1/19227/ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti
Vin1/19228/ seyyathāpi gihikāmabhoginoti/ bhagavato etam atthaṃ
Vin1/19229/ ārocesuṃ/ na bhikkhave mahācammāni dhāretabbāni/ sīhacammaṃ
Vin1/19230/ vyagghacammaṃ/ dīpicammaṃ/ yo dhāreyya
Vin1/19231/ āpatti dukkaṭassāti/ tena kho pana samayena chabbaggiyā
Vin1/19232/ bhikkhū bhagavatā mahācammāni paṭikkhittānīti
Vin1/19233/ gocammāni dhārenti/ tāni mañcappamāṇena pi chinnāni
Vin1/19234/ honti/ bahi pi pīṭhe paññattāni honti/ aññataro
Vin1/19235/ pāpabhikkhu aññatarassa pāpupāsakassa kulūpako hoti/ atha
Vin1/19236/ kho so pāpabhikkhu pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ
Vin1/19237/ ādāya yena tassa/ pāpupāsakassa/ nivesanaṃ tenupasaṃkami
Vin1/19238/ upasaṃkamitvā paññatte āsane nisīdi/ atha kho
Vin1/19301/ so pāpupāsako yena so pāpabhikkhu tenupasaṃkami/ upasaṃkamitvā
Vin1/19302/ taṃ pāpabhikkhuṃ abhivādetvā ekamantaṃ
Vin1/19303/ nisīdi/ tena kho pana samayena tassa/ pāpupāsakassa
Vin1/19304/ vacchako hoti taruṇako abhirūpo dassanīyo pāsādiko citro
Vin1/19305/ seyyathāpi dīpicchāpo/ atha kho so pāpabhikkhu taṃ vacchakaṃ
Vin1/19306/ sakkaccaṃ upanijjhāyati/ atha kho so pāpupāsako
Vin1/19307/ taṃ pāpabhikkhuṃ etad avoca/ kissa bhante ayyo imaṃ vacchakaṃ
Vin1/19308/ sakkaccaṃ upanijjhāyatīti/ attho me āvuso imassa
Vin1/19309/ vacchakassa cammenāti/ atha kho so pāpupāsako taṃ
Vin1/19310/ vacchakaṃ vadhitvā cammaṃ vidhūnitvā tassa pāpabhikkhuno
Vin1/19311/ pādāsi/ atha kho so pāpabhikkhu taṃ cammaṃ
Vin1/19312/ saṃghāṭiyā paṭicchādetvā agamāsi/ atha kho sā gāvī
Vin1/19313/ vacchagiddhinī taṃ pāpabhikkhuṃ piṭṭhitopiṭṭhito anubandhi
Vin1/19314/ bhikkhū evam āhaṃsu/ kissa ty āyaṃ āvuso gāvī
Vin1/19315/ piṭṭhitopiṭṭhito anubaddhāti/ aham pi kho āvuso na jānāmi
Vin1/19316/ kena my āyaṃ gāvī piṭṭhitopiṭṭhito anubaddhāti/ tena
Vin1/19317/ kho pana samayena tassa pāpabhikkhuno saṃghāṭī lohitena
Vin1/19318/ makkhitā hoti/ bhikkhū evam āhaṃsu/ ayaṃ pana te avuso
Vin1/19319/ saṃghāṭī kiṃ katāti/ atha kho so pāpabhikkhu bhikkhūnaṃ
Vin1/19320/ etam atthaṃ ārocesi/ kiṃ pana tvaṃ āvuso pāṇātipāte
Vin1/19321/ samādapesīti/ evaṃ āvusoti/ ye te bhikkhū appicchā/ te
Vin1/19322/ ujjhāyanti khīyanti vipācenti/ kathaṃ hi nāma bhikkhu
Vin1/19323/ pāṇātipāte samādapessati/ nanu bhagavatā anekapariyāyena
Vin1/19324/ pāṇātipāto garahito pāṇātipātā veramaṇī pasatthāti/ atha
Vin1/19325/ kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ/ atha
Vin1/19326/ kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ
Vin1/19327/ sannipātāpetvā taṃ pāpabhikkhuṃ paṭipucchi
Vin1/19328/ saccaṃ kira tvaṃ bhikkhu pāṇātipāte samādapesīti/ saccaṃ
Vin1/19329/ bhagavā/ kathaṃ hi nāma tvaṃ moghapurisa pāṇātipāte
Vin1/19330/ samādapessasi/ nanu mayā moghapurisa anekapariyāyena
Vin1/19331/ pāṇātipāto garahito/ pāṇātipātā veramaṇī pasatthā/ netaṃ
Vin1/19332/ moghapurisa appasannānaṃ vā pasādāya/ vigarahitvā
Vin1/19333/ dhammiṃ kathaṃ katvā bhikkhū āmantesi/ na bhikkhave
Vin1/19334/ pāṇātipāte samādapetabbaṃ/ yo samādapeyya/ yathādhammo
Vin1/19335/ kāretabbo/ na bhikkhave gocammaṃ dhāretabbaṃ
Vin1/19336/ yo dhāreyya/ āpatti dukkaṭassa/ na ca bhikkhave
Vin1/19337/ kiñci cammaṃ dhāretabbaṃ/ yo dhāreyya/ āpatti dukkaṭassāti
Vin1/19401/ tena kho pana samayena manussānaṃ mañcam pi pīṭham
Vin1/19402/ pi cammonaddhāni honti cammavinaddhāni/ bhikkhū kukkuccāyantā
Vin1/19403/ nābhinisīdanti/ bhagavato etam atthaṃ ārocesuṃ
Vin1/19404/ anujānāmi bhikkhave gihivikataṃ abhinisīdituṃ/ na
Vin1/19405/ tv eva abhinipajjitun ti/ tena kho pana samayena vihārā
Vin1/19406/ cammabandhehi ogumphiyanti/ bhikkhū kukkuccāyantā nābhinisīdanti
Vin1/19407/ bhagavato etam atthaṃ ārocesuṃ/ anujānāmi
Vin1/19408/ bhikkhave bandhanamattaṃ abhinisīditun ti
Vin1/19409/ tena kho pana samayena chabbaggiyā bhikkhū saupāhanā
Vin1/19410/ gāmaṃ pavisanti/ manussā ujjhāyanti khīyanti vipācenti
Vin1/19411/ seyyathāpi gihikāmabhoginoti/ bhagavato etam
Vin1/19412/ atthaṃ ārocesuṃ/ na bhikkhave saupāhanena gāmo pavisitabbo
Vin1/19413/ yo paviseyya/ āpatti dukkaṭassāti/ tena kho pana
Vin1/19414/ samayena aññataro bhikkhu gilāno hoti/ na sakkoti upāhanena
Vin1/19415/ vinā gāmaṃ pavisituṃ/ bhagavato etam atthaṃ ārocesuṃ
Vin1/19416/ anujānāmi bhikkhave gilānena bhikkhunā saupāhanena
Vin1/19417/ gāmaṃ pavisitun ti
Vin1/19418/ tena kho pana samayena āyasmā mahākaccāno avantīsu
Vin1/19419/ viharati kuraraghare papāte pabbate/ tena kho pana
Vin1/19420/ samayena soṇo upāsako kuṭikaṇṇo āyasmato mahākaccānassa
Vin1/19421/ upaṭṭhāko hoti/ atha kho soṇo upāsako kuṭikaṇṇo
Vin1/19422/ yenāyasmā mahākaccāno tenupasaṃkami/ upasaṃkamitvā
Vin1/19423/ āyasmantaṃ mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi
Vin1/19424/ ekamantaṃ nisinno kho soṇo upāsako kuṭikaṇṇo āyasmantaṃ
Vin1/19425/ mahākaccānaṃ etad avoca/ yathāyathāhaṃ bhante ayyena
Vin1/19426/ mahākaccānena dhammaṃ desitaṃ ājānāmi/ na yidaṃ sukaraṃ
Vin1/19427/ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ
Vin1/19428/ saṅkhalikhitaṃ brahmacariyaṃ carituṃ/ icchāmahaṃ
Vin1/19429/ bhante kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā
Vin1/19430/ agārasmā anagāriyaṃ pabbajituṃ/ pabbājetu maṃ
Vin1/19431/ bhante ayyo mahākaccānoti/ dukkaraṃ kho soṇa yāvajīvaṃ
Vin1/19432/ ekaseyyaṃ ekabhattaṃ brahmacariyaṃ/ iṅgha tvaṃ
Vin1/19433/ soṇa tattheva agārikabhūto buddhānaṃ sāsanaṃ anuyuñja
Vin1/19434/ kālayuttaṃ ekaseyyaṃ ekabhattaṃ brahmacariyan ti/ atha
Vin1/19435/ kho soṇassa upāsakassa kuṭikaṇṇassa yo ahosi pabbajjābhisaṃkhāro
Vin1/19436/ so paṭippassambhi/ dutiyam pi kho soṇo upāsako
Vin1/19501/ kuṭikaṇṇo - la - tatiyam pi kho soṇo up/ kuṭ/ yenāyasmā
Vin1/19502/ mahākaccāno tenupasaṃkami/ pabbājetu maṃ bhante
Vin1/19503/ ayyo mahākaccānoti/ atha kho āyasmā mahākaccāno
Vin1/19504/ soṇaṃ upāsakaṃ kuṭikaṇṇaṃ pabbājesi/ tena kho pana
Vin1/19505/ samayena avantidakkhiṇāpatho appabhikkhuko hoti/ atha
Vin1/19506/ kho āyasmā mahākaccāno tiṇṇaṃ vassānaṃ accayena kicchena
Vin1/19507/ kasirena tatotato dasavaggaṃ bhikkhusaṃghaṃ sannipātāpetvā
Vin1/19508/ āyasmantaṃ soṇaṃ upasampādesi/ atha kho
Vin1/19509/ āyasmato soṇassa vassaṃ vutthassa rahogatassa paṭisallīnassa
Vin1/19510/ evaṃ cetaso parivatakko udapādi/ suto yeva kho me so bhagavā
Vin1/19511/ ediso ca ediso cāti na ca mayā sammukhā diṭṭho/ gaccheyyāhaṃ
Vin1/19512/ taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhaṃ
Vin1/19513/ sace maṃ upajjhāyo anujāneyyāti/ atha kho
Vin1/19514/ āyasmā soṇo sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā
Vin1/19515/ mahākaccāno tenupasaṃkami/ upasaṃkamitvā ayasmantaṃ
Vin1/19516/ mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi/ ekamantaṃ
Vin1/19517/ nisinno kho āyasmā soṇo āyasmantaṃ mahākaccānaṃ
Vin1/19518/ etad avoca/ idha mayhaṃ bhante rahogatassa
Vin1/19519/ paṭisallīnassa evaṃ cetaso parivitakko udapādi/ suto yeva
Vin1/19520/ kho me so bhagavā ediso ca ediso cāti/ na ca mayā sammukhā
Vin1/19521/ diṭṭho/ gaccheyyāhaṃ taṃ bhagavantaṃ dassanāya
Vin1/19522/ arahantaṃ sammāsambuddhaṃ sace maṃ upajjhāyo anujāneyyāti
Vin1/19523/ gaccheyyāhaṃ bhante taṃ bhagavantaṃ dassanāya
Vin1/19524/ arahantaṃ sammāsambuddhaṃ sace maṃ upajjhāyo anujānātīti
Vin1/19525/ sādhu sādhu soṇa/ gaccha tvaṃ soṇa taṃ bhagavantaṃ
Vin1/19526/ dassanāya arahantaṃ sammāsambuddhaṃ/ dakkhissasi
Vin1/19527/ tvaṃ soṇa taṃ bhagavantaṃ pāsādikaṃ pasādanīyaṃ santindriyaṃ
Vin1/19528/ santamānasaṃ uttamadamathasamathaṃ anuppattaṃ
Vin1/19529/ dantaṃ guttaṃ yatindriyaṃ nāgaṃ/ tena hi tvaṃ soṇa
Vin1/19530/ mama vacanena bhagavato pāde sirasā vanda upajjhāyo me
Vin1/19531/ bhante āyasmā mahākaccāno bhagavato pāde sirasā vandatīti
Vin1/19532/ evañ ca vadehi/ avantidakkhiṇāpatho bhante appabhikkhuko
Vin1/19533/ tiṇṇaṃ me vassānaṃ accayena kicchena kasirena
Vin1/19534/ tatotato dasavaggaṃ bhikkhusaṃghaṃ sannipātāpetvā upasampadaṃ
Vin1/19535/ alatthaṃ/ app eva nāma bhagavā avantidakkhiṇāpathe
Vin1/19536/ appatarena gaṇena upasampadaṃ anujāneyya
Vin1/19537/ avantidakkhiṇāpathe bhante kaṇhuttarā bhūmi kharā gokaṇṭakahatā
Vin1/19538/ app eva nāma bhagavā avantidakkhiṇāpathe
Vin1/19601/ gaṇaṃgaṇūpāhanaṃ anujāneyya/ avantidakkhiṇāpathe
Vin1/19602/ bhante nahānagarukā manussā udakasuddhikā/ app eva nāma
Vin1/19603/ bhagavā avantidakkhiṇāpathe dhuvanahānaṃ anujāneyya
Vin1/19604/ avantidakkhiṇāpathe bhante cammāni attharaṇāni
Vin1/19605/ eḷakacammaṃ ajacammaṃ migacammaṃ/ seyyathāpi bhante
Vin1/19606/ majjhimesu janapadesu eragu moragu majjhāru jantu/ evam
Vin1/19607/ eva kho bhante avantidakkhiṇāpathe cammāni attharaṇāni
Vin1/19608/ eḷakacammaṃ ajacammaṃ migacammaṃ/ app eva nāma
Vin1/19609/ bhagavā avantidakkhiṇāpathe cammāni attharaṇāni anujāneyya
Vin1/19610/ eḷakacammaṃ ajacammaṃ migacammaṃ/ etarahi
Vin1/19611/ bhante manussā nissīmagatānaṃ bhikkhūnaṃ cīvaraṃ denti
Vin1/19612/ imaṃ cīvaraṃ itthannāmassa demāti/ te āgantvā ārocenti
Vin1/19613/ itthannāmehi te āvuso manussehi cīvaraṃ dinnan ti/ te kukkuccāyantā
Vin1/19614/ na sādiyanti mā no nissaggiyaṃ ahosīti/ app
Vin1/19615/ eva nāma bhagavā cīvare pariyāyaṃ ācikkheyyāti/ evaṃ
Vin1/19616/ bhanteti kho āyasmā soṇo āyasmato mahākaccānassa paṭisuṇitvā
Vin1/19617/ uṭṭhāyāsanā āyasmantaṃ mahākaccānaṃ abhivādetvā
Vin1/19618/ padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā pattacīvaraṃ
Vin1/19619/ ādāya yena sāvatthi tena pakkāmi/ anupubbena yena
Vin1/19620/ sāvatthi jetavanaṃ anāthapiṇḍikassa ārāmo yena
Vin1/19621/ bhagavā tenupasaṃkami/ upasaṃkamitvā bhagavantaṃ
Vin1/19622/ abhivādetvā ekamantaṃ nisīdi/ atha kho bhagavā āyasmantaṃ
Vin1/19623/ ānandaṃ āmantesi/ imassānanda āgantukassa bhikkhuno
Vin1/19624/ senāsanaṃ paññāpehīti/ atha kho āyasmā ānando
Vin1/19625/ yassa kho maṃ bhagavā āṇāpeti imassa ānanda āgantukassa
Vin1/19626/ bhikkhuno senāsanaṃ paññāpehīti/ icchati bhagavā tena bhikkhunā
Vin1/19627/ saddhiṃ ekavihāre vatthuṃ/ icchati bhagavā āyasmatā
Vin1/19628/ soṇena saddhiṃ ekavihāre vatthun ti yasmiṃ vihāre
Vin1/19629/ bhagavā viharati tasmiṃ vihāre āyasmato soṇassa senāsanaṃ
Vin1/19630/ paññāpesi/ atha kho bhagavā bahud eva rattiṃ ajjhokāse
Vin1/19631/ vītināmetvā vihāraṃ pāvisi/ āyasmāpi kho soṇo bahud
Vin1/19632/ eva rattiṃ ajjhokāse vītināmetvā vihāraṃ pāvisi/ atha kho
Vin1/19633/ bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya āyasmantaṃ
Vin1/19634/ soṇaṃ ajjhesi/ paṭibhātu taṃ bhikkhu dhammo bhāsitun
Vin1/19635/ ti/ evaṃ bhanteti kho āyasmā soṇo bhagavato paṭisuṇitvā
Vin1/19636/ sabbāneva aṭṭhakavaggikāni sarena abhāsi/ atha kho bhagavā
Vin1/19637/ āyasmato soṇassa sarabhaññapariyosāne abbhanumodi
Vin1/19638/ sādhu sādhu bhikkhu suggahitāni kho te bhikkhu aṭṭhakavaggikāni
Vin1/19701/ sumanasikatāni sūpadhāritāni kalyāṇiyāpisi vācāya
Vin1/19702/ samannāgato vissaṭṭhāya aneḷagalāya atthassa viññāpaniyā
Vin1/19703/ kativasso si tvaṃ bhikkhūti/ ekavasso ahaṃ bhagavāti
Vin1/19704/ kissa pana tvaṃ bhikkhu evaṃ ciraṃ akāsīti/ ciraṃ
Vin1/19705/ diṭṭho me bhante kāmesu ādīnavo/ api ca sambādhā gharāvāsā
Vin1/19706/ bahukiccā bahukaraṇīyāti/ atha kho bhagavā etam
Vin1/19707/ atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
Vin1/19708/ disvā ādīnavaṃ loke ñatvā dhammaṃ nirūpadhi
Vin1/19709/ ariyo na ramati pāpe sāsane ramati sucīti
Vin1/19710/ atha kho āyasmā soṇo paṭisammodati kho maṃ bhagavā
Vin1/19711/ ayaṃ khv assa kālo yaṃ me upajjhāyo paridassīti uṭṭhāyāsanā
Vin1/19712/ ekaṃsaṃ uttarāsaṅgaṃ karitvā bhagavato pādesu sirasā
Vin1/19713/ nipatitvā bhagavantaṃ etad avoca/ upajjhāyo me bhante
Vin1/19714/ āyasmā mahākaccāno bhagavato pāde sirasā vandati evañ
Vin1/19715/ ca vadati/ avantidakkhiṇāpatho/ pariyāyaṃ ācikkheyyāti
Vin1/19716/ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe
Vin1/19717/ dhammiṃ kathaṃ katvā bhikkhū āmantesi/ avantidakkhiṇāpatho
Vin1/19718/ bhikkhave appabhikkhuko/ anujānāmi bhikkhave
Vin1/19719/ sabbapaccantimesu janapadesu vinayadharapañcamena
Vin1/19720/ gaṇena upasampadaṃ/ tatrime paccantimā
Vin1/19721/ janapadā/ puratthimāya disāya kajaṅgalaṃ nāma nigamo
Vin1/19722/ tassa parena mahāsālā/ tato parā paccantimā janapadā
Vin1/19723/ orato majjhe/ puratthimadakkhiṇāya disāya sallavatī
Vin1/19724/ nāma nadī/ tato parā paccantimā janapadā/ orato
Vin1/19725/ majjhe/ dakkhiṇāya disāya setakaṇṇikaṃ nāma nigamo
Vin1/19726/ tato parā paccantimā janapadā/ orato majjhe/ pacchimāya
Vin1/19727/ disāya thūnaṃ nāma brāhmaṇagāmo/ tato parā paccantimā
Vin1/19728/ janapadā/ orato majjhe/ uttarāya disāya usīraddhajo
Vin1/19729/ nāma pabbato/ tato parā paccantimā janapadā/ orato majjhe
Vin1/19730/ anujānāmi bhikkhave evarūpesu paccantimesu janapadesu
Vin1/19731/ vinayadharapañcamena gaṇena upasampadaṃ/ avantidakkhiṇāpathe
Vin1/19732/ bhikkhave kaṇhuttarā bhūmi kharā gokaṇṭakahatā
Vin1/19733/ anujānāmi bhikkhave sabbapaccantimesu janapadesu
Vin1/19734/ gaṇaṃgaṇūpāhanaṃ/ avantidakkhiṇāpathe bhikkhave
Vin1/19735/ nahānagarukā manussā udakasuddhikā/ anujānāmi bhikkhave
Vin1/19736/ sabbapaccantimesu janapadesu dhuvanahānaṃ/ avantidakkhiṇāpathe
Vin1/19737/ bhikkhave cammāni attharaṇāni eḷakacammaṃ
Vin1/19801/ ajacammaṃ migacammaṃ/ seyyathāpi bhikkhave majjhimesu
Vin1/19802/ janapadesu eragu moragu majjhāru jantu/ evam eva
Vin1/19803/ kho bhikkhave avantidakkhiṇāpathe cammāni attharaṇāni
Vin1/19804/ eḷakacammaṃ ajacammaṃ migacammaṃ/ anujānāmi bhikkhave
Vin1/19805/ sabbapaccantimesu janapadesu cammāni attharaṇāni
Vin1/19806/ eḷakacammaṃ ajacammaṃ migacammaṃ/ idha pana bhikkhave
Vin1/19807/ manussā nissīmagatānaṃ bhikkhūnaṃ cīvaraṃ denti
Vin1/19808/ imaṃ cīvaraṃ itthannāmassa demāti/ anujānāmi bhikkhave
Vin1/19809/ sādituṃ/ na tāva taṃ gaṇanūpagaṃ yāva na hatthaṃ
Vin1/19810/ gacchatīti
Vin1/19811/ cammakkhandhakaṃ pañcamaṃ
Vin1/19812/ imamhi khandhake vatthu tesaṭṭhi/ tassuddānaṃ
Vin1/19813/ rājā māgadho soṇo ca asītisahassissaro
Vin1/19814/ sāgato gijjhakūṭasmiṃ bahuṃ dassesi uttariṃ ú
Vin1/19815/ pabbajjāraddhabhijjiṃsu vīṇaṃ ekapalāsikaṃ
Vin1/19816/ nīlā/ pītā/ lohitikā/ mañjeṭṭhā/ kaṇham eva ca/
Vin1/19817/ mahāraṅgamahānāmā vaṭṭikā ca paṭikkhipi
Vin1/19818/ khallakā/ puṭapālī ca/ tūlatittirameṇḍajā/
Vin1/19819/ vicchikā moracitrā ca/ sīhavyagghā ca/ dīpikā
Vin1/19820/ ajinuddā/ majjārī ca/ kāḷaluvaparikkhaṭā/
Vin1/19821/ phālitupāhanā/ khīlādhotakhānukhaṭakhaṭā
Vin1/19822/ tālaveḷutiṇaṃ ceva/ muñjababbajahintalā/
Vin1/19823/ kamalakambalasovaṇṇā/ rūpikā/ maṇi/ veḷuriyā
Vin1/19824/ phalikā/ kaṃsakācā ca/ tipusīsañ ca/ tambakā/
Vin1/19825/ gāvī/ yānaṃ/ gilāno ca/ purisayuttasivikā
Vin1/19826/ sayanāni/ mahācammā/ gocammehi ca pāpako/
Vin1/19827/ gihīnaṃ/ cammabaddhehi/ pavisanti/ gilāyano
Vin1/19828/ mahākaccāyano soṇo sarenaṭṭhakavaggikaṃ ú
Vin1/19829/ upasampadaṃ pañcagaṇaṃ gaṇaṃgaṇā dhuvasinā
Vin1/19830/ cammattharaṇānuññāsi na tāva gaṇanūpagaṃ
Vin1/19831/ adāsime vare pañca soṇattherassa nāyakoti
Vin1/19901/ mahāvagga
Vin1/19903/ tena samayena buddho bhagavā sāvatthiyaṃ viharati
Vin1/19904/ jetavane anāthapiṇḍikassa ārāme/ tena kho pana samayena
Vin1/19905/ bhikkhūnaṃ sāradikena ābādhena phuṭṭhānaṃ yāgu
Vin1/19906/ pi pītā uggacchati bhattam pi bhuttaṃ uggacchati/ te tena
Vin1/19907/ kisā honti lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhammanisanthatagattā
Vin1/19908/ addasa kho bhagavā te bhikkhū kise lūkhe
Vin1/19909/ dubbaṇṇe uppaṇḍuppaṇḍukajāte dhamanisanthatagatte
Vin1/19910/ disvāna āyasmantaṃ ānandaṃ āmantesi/ kiṃ nu kho
Vin1/19911/ ānanda etarahi bhikkhū kisā lūkhā/ dhamanisanthatagatteti
Vin1/19912/ etarahi bhante bhikkhūnaṃ sāradikena ābādhena
Vin1/19913/ phuṭṭhānaṃ yāgu pi pītā uggacchati bhattam pi bhuttaṃ
Vin1/19914/ uggacchati/ te tena kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā
Vin1/19915/ dhamanisanthatagattāti/ atha kho bhagavato rahogatassa
Vin1/19916/ paṭisallīnassa evaṃ cetaso parivitakko udapādi
Vin1/19917/ etarahi kho bhikkhūnaṃ sāradikena ābādhena phuṭṭhānaṃ
Vin1/19918/ - la - dhamanisanthatagattāti/ kiṃ nu kho ahaṃ bhikkhūnaṃ
Vin1/19919/ bhesajjaṃ anujāneyyaṃ/ yaṃ bhesajjañ ceva assa bhesajjasammatañ
Vin1/19920/ ca lokassa āhārattañ ca phareyya na ca oḷāriko
Vin1/19921/ āhāro paññāyeyyāti/ atha kho bhagavato etad ahosi
Vin1/19922/ imāni kho pañca bhesajjāni seyyathīdaṃ sappi navanītaṃ
Vin1/19923/ telaṃ madhu phāṇitaṃ bhesajjāni ceva bhesajjasammatāni
Vin1/19924/ ca lokassa āhārattañ ca pharanti na ca oḷāriko āhāro paññāyati
Vin1/19925/ yaṃ nūnāhaṃ bhikkhūnaṃ imāni pañca bhesajjāni
Vin1/19926/ anujāneyyaṃ kāle paṭiggahetvā kāle paribhuñjitun ti
Vin1/19927/ atha kho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito
Vin1/19928/ etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesi
Vin1/19929/ idha mayhaṃ bhikkhave rahogatassa/ paññāyeyyāti
Vin1/19930/ tassa mayhaṃ bhikkhave etad ahosi/ imāni kho pañca bhesajjāni
Vin1/20001/ - la - yaṃ nūnāhaṃ bhikkhūnaṃ imāni pañca
Vin1/20002/ bhesajjāni anujāneyyaṃ kāle paṭiggahetvā kāle paribhuñjitun
Vin1/20003/ ti/ anujānāmi bhikkhave tāni pañca bhesajjāni kāle
Vin1/20004/ paṭiggahetvā kāle paribhuñjitun ti/ tena kho pana samayena
Vin1/20005/ bhikkhū tāni pañca bhesajjāni kāle paṭiggahetvā
Vin1/20006/ kāle paribhuñjanti/ tesaṃ yāni pi tāni pākatikāni lūkhāni
Vin1/20007/ bhojanāni tāni pi na cchādenti/ pag eva senesikāni/ te tena
Vin1/20008/ ceva sāradikena ābādhena phuṭṭhā iminā ca bhattācchandakena
Vin1/20009/ tadubhayena bhiyyosomattāya kisā honti lūkhā dubbaṇṇā
Vin1/20010/ uppaṇḍuppaṇḍukajātā dhamanisanthatagattāti/ addasa
Vin1/20011/ kho bhagavā te bhikkhū bhiyyosomattāya - la - dhamanisanthatagatte
Vin1/20012/ disvāna āyasmantaṃ ānandaṃ āmantesi
Vin1/20013/ kiṃ nu kho ānanda etarahi bhikkhū bhiyyosomattāya
Vin1/20014/ kisā - la - dhamanisanthatagattāti/ etarahi bhante
Vin1/20015/ bhikkhū tāni ca pañca bhesajjāni kāle/ tadubhayena
Vin1/20016/ bhiyyosomattāya kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā
Vin1/20017/ dhamanisanthatagattāti/ atha kho bhagavā etasmiṃ nidāne
Vin1/20018/ dhammiṃ kathaṃ katvā bhikkhū āmantesi/ anujānāmi bhikkhave
Vin1/20019/ tāni pañca bhesajjāni paṭiggahetvā kāle pi vikāle pi
Vin1/20020/ paribhuñjitun ti
Vin1/20021/ tena kho pana samayena gilānānaṃ bhikkhūnaṃ vasehi
Vin1/20022/ bhesajjehi attho hoti/ bhagavato etam atthaṃ ārocesuṃ
Vin1/20023/ anujānāmi bhikkhave vasāni bhesajjāni acchavasaṃ macchavasaṃ
Vin1/20024/ susukāvasaṃ sūkaravasaṃ gadrabhavasaṃ kāle paṭiggahitaṃ
Vin1/20025/ kāle nipakkaṃ kāle saṃsaṭṭhaṃ telaparibhogena
Vin1/20026/ paribhuñjituṃ/ vikāle ce bhikkhave paṭiggahitaṃ/ vikāle
Vin1/20027/ nipakkaṃ/ vikāle saṃsaṭṭhaṃ/ taṃ ce paribhuñjeyya
Vin1/20028/ āpatti tiṇṇaṃ dukkaṭānaṃ/ kāle ce bhikkhave paṭiggahitaṃ
Vin1/20029/ vikāle nipakkaṃ/ vikāle saṃsaṭṭhaṃ/ taṃ ce paribhuñjeyya
Vin1/20030/ āpatti dvinnaṃ dukkaṭānaṃ/ kāle ce bhikkhave
Vin1/20031/ paṭiggahitaṃ/ kāle nipakkaṃ/ vikāle saṃsaṭṭhaṃ/ taṃ ce
Vin1/20032/ paribhuñjeyya/ āpatti dukkaṭassa/ kāle ce bhikkhave paṭiggahitaṃ
Vin1/20033/ kāle nipakkaṃ/ kāle saṃsaṭṭhaṃ/ taṃ ce paribhuñjeyya
Vin1/20034/ anāpattīti
Vin1/20035/ tena kho pana samayena gilānānaṃ bhikkhūnaṃ mūlehi
Vin1/20036/ bhesajjehi attho hoti/ bhagavato etam atthaṃ ārocesuṃ
Vin1/20101/ anujānāmi bhikkhave mūlāni bhesajjāni haliddaṃ siṅgiveraṃ
Vin1/20102/ vacaṃ vacatthaṃ ativisaṃ kaṭukarohiṇiṃ usīraṃ
Vin1/20103/ bhaddamuttakaṃ yāni vā panaññāni pi atthi mūlāni bhesajjāni
Vin1/20104/ neva khādaniye khādaniyattaṃ pharanti/ na bhojaniye
Vin1/20105/ bhojaniyattaṃ pharanti/ tāni paṭiggahetvā yāvajīvaṃ
Vin1/20106/ pariharituṃ/ sati paccaye paribhuñjituṃ/ asati paccaye paribhuñjantassa
Vin1/20107/ āpatti dukkaṭassāti/ tena kho pana
Vin1/20108/ samayena gilānānaṃ bhikkhūnaṃ mūlehi bhesajjehi piṭṭhehi
Vin1/20109/ attho hoti/ bhagavato etam atthaṃ ārocesuṃ/ anujānāmi
Vin1/20110/ bhikkhave nisadaṃ nisadapotan ti
Vin1/20111/ tena kho pana samayena gilānānaṃ bhikkhūnaṃ kasāvehi
Vin1/20112/ bhesajjehi attho hoti/ bhagavato etam atthaṃ ārocesuṃ
Vin1/20113/ anujānāmi bhikkhave kasāvāni bhesajjāni nimbakasāvaṃ
Vin1/20114/ kuṭajak. pakkavak. nattamālak. yāni vā panaññāni pi atthi
Vin1/20115/ kasāvabhesajjāni/ neva khādaniye khādaniyattaṃ pharanti
Vin1/20116/ na bhojaniye bhojaniyattaṃ pharanti/ tāni paṭiggahetvā yāvajīvaṃ
Vin1/20117/ pariharituṃ/ sati paccaye paribhuñjituṃ/ asati
Vin1/20118/ paccaye paribhuñjantassa āpatti dukkaṭassāti
Vin1/20119/ tena kho pana samayena gilānānaṃ bhikkhūnaṃ paṇṇehi
Vin1/20120/ bhesajjehi attho hoti/ bhagavato etam atthaṃ ārocesuṃ
Vin1/20121/ anujānāmi bhikkhave paṇṇāni bhesajjāni nimbapaṇṇaṃ
Vin1/20122/ kuṭajap/ paṭolap/ sulasip/ kappāsikap/ yāni vā panaññāni
Vin1/20123/ pi atthi paṇṇāni bhesajjāni/ neva khādaniye khādaniyattaṃ
Vin1/20124/ pharanti na bhojaniye bhojaniyattaṃ pharanti/ la
Vin1/20126/ tena kho pana samayena gilānānaṃ bhikkhūnaṃ phalehi
Vin1/20127/ bhesajjehi attho hoti - la - anujānāmi bhikkhave phalāni
Vin1/20128/ bhesajjāni vilaṅgaṃ pippalaṃ maricaṃ harītakaṃ vibhītakaṃ
Vin1/20129/ āmalakaṃ goṭhaphalaṃ yāni vā panaññāni pi atthi
Vin1/20130/ phalāni bhesajjāni/ neva khādaniye khādaniyattaṃ pharanti
Vin1/20131/ na bhojaniye bhojaniyattaṃ pharanti/ la
Vin1/20132/ tena kho pana samayena gilānānaṃ bhikkhūnaṃ jatūhi
Vin1/20133/ bhesajjehi attho hoti - la - anujānāmi bhikkhave jatūni
Vin1/20134/ bhesajjāni hiṅgu hiṅgujatu hiṅgusipāṭikaṃ takaṃ takapattiṃ
Vin1/20201/ takapaṇṇiṃ sajjulasaṃ yāni vā panaññāni pi atthi jatūni
Vin1/20202/ bhesajjāni/ neva khādaniye khādaniyattaṃ pharanti/ la
Vin1/20204/ tena kho pana samayena gilānānaṃ bhikkhūnaṃ loṇehi
Vin1/20205/ bhesajjehi attho hoti - la - anujānāmi bhikkhave loṇāni
Vin1/20206/ bhesajjāni sāmuddaṃ kāḷaloṇaṃ sindhavaṃ ubbhidaṃ bilaṃ
Vin1/20207/ yāni vā panaññāni pi atthi loṇāni bhesajjāni/ neva khādaniye
Vin1/20208/ khādaniyattaṃ pharanti/ na bhojaniye bhojaniyattaṃ
Vin1/20209/ pharanti/ tāni/ paṭiggahetvā/ yāvajīvaṃ pariharituṃ/ sati paccaye
Vin1/20210/ paribhuñjituṃ/ asati paccaye paribhuñjantassa āpatti
Vin1/20211/ dukkaṭassāti
Vin1/20212/ tena kho pana samayena āyasmato ānandassa upajjhāyassa
Vin1/20213/ āyasmato belaṭṭhasīsassa thullakacchābādho hoti
Vin1/20214/ tassa lasikāya cīvarāni kāye lagganti/ tāni bhikkhū udakena
Vin1/20215/ temetvātemetvā apakaḍḍhanti/ addasa kho bhagavā
Vin1/20216/ senāsanacārikaṃ āhiṇḍanto te bhikkhū tāni cīvarāni udakena
Vin1/20217/ temetvātemetvā apakaḍḍhante/ disvāna yena te bhikkhū
Vin1/20218/ tenupasaṃkami/ upasaṃkamitvā te bhikkhū etad
Vin1/20219/ avoca/ kiṃ imassa bhikkhave bhikkhuno ābādhoti/ imassa
Vin1/20220/ bhante āyasmato thullakacchābādho/ lasikāya cīvarāni kāye
Vin1/20221/ lagganti/ tāni mayaṃ udakena temetvātemetvā apakaḍḍhāmāti
Vin1/20222/ atha kho bhagavā etasmiṃ nidāne dhammikathaṃ
Vin1/20223/ katvā bhikkhū āmantesi/ anujānāmi bhikkhave
Vin1/20224/ yassa kaṇḍu vā piḷakā vā assāvo vā thullakacchā vā ābādho
Vin1/20225/ kāyo vā duggandho/ cuṇṇāni bhesajjāni/ agilānassa chakanaṃ
Vin1/20226/ mattikaṃ rajananipakkaṃ/ anujānāmi bhikkhave
Vin1/20227/ udukkhalaṃ musalan ti
Vin1/20228/ tena kho pana samayena gilānānaṃ bhikkhūnaṃ cuṇṇehi
Vin1/20229/ bhesajjehi cālitehi attho hoti - la - anujānāmi bhikkhave
Vin1/20230/ cuṇṇacālanin ti/ saṇhehi attho hoti/ anujānāmi bhikkhave
Vin1/20231/ dussacālanin ti/ tena kho pana samayena aññatarassa
Vin1/20232/ bhikkhuno amanussikābādho hoti/ taṃ ācariyupajjhāyā
Vin1/20233/ upaṭṭhahantā nāsakkhiṃsu ārogaṃ kātuṃ/ so sūkarasūnaṃ
Vin1/20234/ gantvā āmakamaṃsaṃ khādi āmakalohitaṃ pivi/ tassa so
Vin1/20235/ amanussikābādho paṭippassambhi/ bhagavato etam atthaṃ
Vin1/20301/ ārocesuṃ/ anujānāmi bhikkhave amanussikābādhe āmakamaṃsaṃ
Vin1/20302/ āmakalohitan ti
Vin1/20303/ tena kho pana samayena aññatarassa bhikkhuno cakkhurogābādho
Vin1/20304/ hoti/ taṃ bhikkhuṃ pariggahetvā uccāram pi
Vin1/20305/ passāvam pi nikkhāmenti/ addasa kho bhagavā senāsanacārikaṃ
Vin1/20306/ āhiṇḍanto te bhikkhū taṃ bhikkhuṃ pariggahetvā
Vin1/20307/ uccāram pi passāvam pi nikkhāmente/ disvāna yena te bhikkhū
Vin1/20308/ tenupasaṃkami/ upasaṃkamitvā te bhikkhū etad
Vin1/20309/ avoca/ kiṃ imassa bhikkhave bhikkhuno ābādhoti
Vin1/20310/ imassa bhante āyasmato cakkhurogābādho/ imaṃ mayaṃ
Vin1/20311/ pariggahetvā uccāram pi passāvam pi nikkhāmemāti/ atha
Vin1/20312/ kho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū
Vin1/20313/ āmantesi/ anujānāmi bhikkhave añjanaṃ kāḷañjanaṃ rasañjanaṃ
Vin1/20314/ sotañjanaṃ gerukaṃ kapallan ti/ añjanupapisanehi
Vin1/20315/ attho hoti/ gha/ anujānāmi bhikkhave candanaṃ tagaraṃ
Vin1/20316/ kāḷānusāriyaṃ tālīsaṃ bhaddamuttakan ti
Vin1/20317/ tena kho pana samayena bhikkhū piṭṭhāni añjanāni thālikesu
Vin1/20318/ pi sarāvakesu pi nikkhipanti/ tiṇacuṇṇehi pi paṃsukehi
Vin1/20319/ pi okiriyanti/ gha/ anujānāmi bhikkhave añjanin
Vin1/20320/ ti/ tena kho pana samayena chabbaggiyā bhikkhū uccāvacā
Vin1/20321/ añjaniyo dhārenti sovaṇṇamayaṃ rūpiyamayaṃ/ manussā
Vin1/20322/ ujjhāyanti khīyanti vipācenti/ seyyathāpi gihikāmabhoginoti
Vin1/20323/ bhagavato etam atthaṃ ārocesuṃ/ na bhikkhave
Vin1/20324/ uccāvacā añjanī dhāretabbā/ yo dhāreyya/ āpatti
Vin1/20325/ dukkaṭassa/ anujānāmi bhikkhave aṭṭhimayaṃ dantamayaṃ
Vin1/20326/ visāṇamayaṃ naḷamayaṃ veḷumayaṃ kaṭṭhamayaṃ jatumayaṃ
Vin1/20327/ phalamayaṃ lohamayaṃ saṅkhanābhimayan ti
Vin1/20328/ tena kho pana samayena añjanī apārutā honti/ tiṇacuṇṇehi
Vin1/20329/ pi paṃsukehi pi okiriyanti - la - anujānāmi bhikkhave
Vin1/20330/ apidhānan ti/ apidhānaṃ nipatati/ anujānāmi bhikkhave
Vin1/20331/ suttakena bandhitvā añjaniyā bandhitun ti/ añjanī nipatati
Vin1/20332/ anujānāmi bhikkhave suttakena sibbetun ti/ tena kho
Vin1/20333/ pana samayena bhikkhū aṅguliyā añjanti/ akkhīni dukkhāni
Vin1/20334/ honti - la - anujānāmi bhikkhave añjanisalākan ti
Vin1/20335/ tena kho pana samayena chabbaggiyā bhikkhū uccāvacā
Vin1/20336/ añjanisalākāyo dhārenti sovaṇṇamayaṃ rūpiyamayaṃ/ manussā
Vin1/20401/ ujjhāyanti khīyanti vipācenti/ seyyathāpi gihikāmabhoginoti
Vin1/20402/ - la - na bhikkhave uccāvacā añjanisalākā
Vin1/20403/ dhāretabbā/ yo dhāreyya/ āpatti dukkaṭassa/ anujānāmi bhikkhave
Vin1/20404/ aṭṭhimayaṃ - la - saṅkhanābhimayan ti/ tena
Vin1/20405/ kho pana samayena añjanisalākā bhūmiyaṃ patitā pharusā
Vin1/20406/ hoti - la - anujānāmi bhikkhave salākodhāniyan ti
Vin1/20407/ tenakho pana samayena bhikkhū añjanim pi añjanisalākam pi
Vin1/20408/ hatthena pariharanti - la - anujānāmi bhikkhave añjanithavikan
Vin1/20409/ ti/ aṃsabandhako na hoti - la - anujānāmi bhikkhave
Vin1/20410/ aṃsabandhakaṃ bandhanasuttakan ti
Vin1/20411/ tena kho pana samayena āyasmato pilindavacchassa
Vin1/20412/ sīsābhitāpo hoti - la - anujānāmi bhikkhave muddhani
Vin1/20413/ telakan ti/ na kkhamanīyo hoti - la - anujānāmi bhikkhave
Vin1/20414/ natthukamman ti/ natthu galati - la - anujānāmi
Vin1/20415/ bhikkhave natthukaraṇin ti/ tena kho pana samayena
Vin1/20416/ chabbaggiyā bhikkhū uccāvacā natthukaraṇiyo
Vin1/20417/ dhārenti sovaṇṇamayaṃ rūpiyamayaṃ/ manussā ujjhāyanti
Vin1/20418/ khīyanti vipācenti/ seyyathāpi gihikāmabhoginoti/ na
Vin1/20419/ bhikkhave uccāvacā natthukaraṇī dhāretabbā/ yo dhāreyya
Vin1/20420/ āpatti dukkaṭassa/ anujānāmi bhikkhave aṭṭhimayaṃ/ la
Vin1/20421/ saṅkhanābhimayan ti/ natthuṃ visamaṃ āsiñcanti
Vin1/20422/ anujānāmi bhikkhave yamakanatthukaraṇin ti/ na
Vin1/20423/ kkhamanīyo hoti/ anujānāmi bhikkhave dhūmaṃ pātun
Vin1/20424/ ti/ tañ ñeva vaṭṭiṃ ālimpetvā pivanti/ kaṇṭhaṃ dahati
Vin1/20425/ - la - anujānāmi bhikkhave dhūmanettan ti/ tena kho
Vin1/20426/ pana samayena chabbaggiyā bhikkhū uccāvacāni dhūmanettāni
Vin1/20427/ dhārenti/ saṅkhanābhimayan
Vin1/20428/ ti/ tena kho pana samayena dhūmanettāni apārutāni
Vin1/20429/ honti/ pāṇakā pavisanti - la - anujānāmi bhikkhave apidhānan
Vin1/20430/ ti/ tena kho pana samayena bhikkhū dhūmanettāni
Vin1/20431/ hatthena pariharanti/ anujānāmi bhikkhave dhūmanettathavikan
Vin1/20432/ ti/ ekato ghaṃsiyanti - la - anujānāmi bhikkhave
Vin1/20433/ yamakathavikan ti/ aṃsabandhako na hoti
Vin1/20434/ - la - anujānāmi bhikkhave aṃsabandhakaṃ bandhanasuttakan
Vin1/20435/ ti
Vin1/20436/ tena kho pana samayena āyasmato pilindavacchassa
Vin1/20501/ vātābādho hoti/ vejjā evaṃ āhaṃsu/ telaṃ pacitabban ti
Vin1/20502/ anujānāmi bhikkhave telapākan ti/ tasmiṃ kho pana telapāke
Vin1/20503/ majjaṃ pakkhipitabbaṃ hoti/ anujānāmi bhikkhave
Vin1/20504/ telapāke majjaṃ pakkhipitun ti/ tena kho pana samayena
Vin1/20505/ chabbaggiyā bhikkhū atipakkhittamajjāni telāni pacanti
Vin1/20506/ tāni pivitvā majjanti/ na bhikkhave atipakkhittamajjaṃ telaṃ
Vin1/20507/ pātabbaṃ/ yo piveyya/ yathādhammo kāretabbo/ anujānāmi
Vin1/20508/ bhikkhave yasmiṃ telapāke majjassa na vaṇṇo na
Vin1/20509/ gandho na raso paññāyati/ evarūpaṃ majjapakkhittaṃ telaṃ
Vin1/20510/ pātun ti/ tena kho pana samayena bhikkhūnaṃ bahuṃ
Vin1/20511/ atipakkhittamajjaṃ telaṃ pakkaṃ hoti/ atha kho bhikkhūnaṃ
Vin1/20512/ etad ahosi/ kathaṃ nu kho atipakkhittamajje tele paṭipajjitabban
Vin1/20513/ ti/ anujānāmi bhikkhave abbhañjanaṃ adhiṭṭhātun
Vin1/20514/ ti/ tena kho pana samayena āyasmato pilindavacchassa
Vin1/20515/ bahutaraṃ telaṃ pakkaṃ hoti/ telabhājanaṃ na
Vin1/20516/ saṃvijjati/ anujānāmi bhikkhave tīṇi tumbāni lohatumbaṃ
Vin1/20517/ kaṭṭhatumbaṃ phalatumban ti/ tena kho pana samayena
Vin1/20518/ āyasmato pilindavacchassa aṅgavāto hoti/ anujānāmi
Vin1/20519/ bhikkhave sedakamman ti/ na kkhamanīyo hoti
Vin1/20520/ anujānāmi bhikkhave sambhārasedan ti/ na kkhamanīyo
Vin1/20521/ hoti/ anujānāmi bhikkhave mahāsedan ti/ na kkhamanīyo
Vin1/20522/ hoti/ anujānāmi bhikkhave bhaṅgodakan ti/ na
Vin1/20523/ kkhamanīyo hoti/ anujānāmi bhikkhave udakakoṭṭhakan ti
Vin1/20524/ tena kho pana samayena āyasmato pilindavacchassa
Vin1/20525/ pabbavāto hoti/ anujānāmi bhikkhave lohitaṃ mocetun
Vin1/20526/ ti/ na kkhamanīyo hoti/ anujānāmi bhikkhave lohitaṃ
Vin1/20527/ mocetvā visāṇena gahetun ti/ tena kho pana samayena
Vin1/20528/ āyasmato pilindavacchassa pādā phālitā honti/ anujānāmi
Vin1/20529/ bhikkhave pādabbhañjanan ti/ na kkhamanīyo hoti
Vin1/20530/ anujānāmi bhikkhave pajjaṃ abhisaṃkharitun ti/ tena
Vin1/20531/ kho pana samayena aññatarassa bhikkhuno gaṇḍābādho hoti
Vin1/20532/ anujānāmi bhikkhave satthakammaṃ/ kasāvodakena attho
Vin1/20533/ hoti/ anujānāmi bhikkhave kasāvodakan ti/ tilakakkena
Vin1/20534/ attho hoti/ anujānāmi bhikkhave tilakakkan ti
Vin1/20535/ kabaḷikāya attho hoti/ anujānāmi bhikkhave kabaḷikan
Vin1/20536/ ti/ vaṇabandhanacolena attho hoti/ anujānāmi bhikkhave
Vin1/20537/ vaṇabandhanacolan ti/ vaṇo kaṇḍuvati/ anujānāmi
Vin1/20538/ bhikkhave sāsapakuṭṭena phositun ti/ vaṇo kilijjittha
Vin1/20601/ anujānāmi bhikkhave dhūmaṃ kātun ti/ vaṇamaṃsaṃ
Vin1/20602/ vuṭṭhāti/ anujānāmi bhikkhave loṇasakkharikāya
Vin1/20603/ chinditun ti/ vaṇo na rūhati/ anujānāmi bhikkhave vaṇatelan
Vin1/20604/ ti/ telaṃ galati/ bhagavato etam atthaṃ ārocesuṃ
Vin1/20605/ anujānāmi bhikkhave vikāsikaṃ sabbaṃ vaṇapaṭikamman
Vin1/20606/ ti/ tena kho pana samayena aññataro bhikkhu
Vin1/20607/ ahinā daṭṭho hoti/ bhagavato etam atthaṃ ārocesuṃ/ anujānāmi
Vin1/20608/ bhikkhave cattāri mahāvikaṭāni dātuṃ gūthaṃ
Vin1/20609/ muttaṃ chārikaṃ mattikan ti/ atha kho bhikkhūnaṃ etad
Vin1/20610/ ahosi/ appaṭiggahitāni nu kho udāhu paṭiggahetabbānīti
Vin1/20611/ bhagavato etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave
Vin1/20612/ sati kappiyakārake paṭiggahāpetuṃ/ asati kappiyakārake
Vin1/20613/ sāmaṃ gahetvā paribhuñjitun ti/ tena kho pana samayena
Vin1/20614/ aññatarena bhikkhunā visaṃ pītaṃ hoti/ anujānāmi bhikkhave
Vin1/20615/ gūthaṃ pāyetun ti/ atha kho bhikkhūnaṃ etad
Vin1/20616/ ahosi/ appaṭiggahito nu kho udāhu paṭiggahāpetabboti
Vin1/20617/ anujānāmi bhikkhave yaṃ karonto paṭiggaṇhāti sv eva
Vin1/20618/ paṭiggaho kato/ na puna paṭiggahāpetabboti/ tena
Vin1/20619/ kho pana samayena aññatarassa bhikkhuno gharadinnakābādho
Vin1/20620/ hoti/ anujānāmi bhikkhave sītāloḷiṃ pāyetun ti
Vin1/20621/ tena kho pana samayena aññataro bhikkhu duṭṭhagahaṇiko
Vin1/20622/ hoti/ anujānāmi bhikkhave āmisakhāraṃ pāyetun ti
Vin1/20623/ tena kho pana samayena aññatarassa bhikkhuno paṇḍurogābādho
Vin1/20624/ hoti/ anujānāmi bhikkhave muttaharītakaṃ
Vin1/20625/ pāyetun ti/ tena kho pana samayena aññatarassa bhikkhuno
Vin1/20626/ chavidosābādho hoti/ anujānāmi bhikkhave gandhālepaṃ
Vin1/20627/ kātun ti/ tena kho pana samayena aññataro bhikkhu abhisannakāyo
Vin1/20628/ hoti/ anujānāmi bhikkhave virecanaṃ pātun
Vin1/20629/ ti/ acchakañjiyā attho hoti/ anujānāmi bhikkhave acchakañjikan
Vin1/20630/ ti/ akaṭayūsena attho hoti/ anujānāmi bhikkhave
Vin1/20631/ akaṭayūsan ti/ kaṭākaṭena attho hoti/ anujānāmi
Vin1/20632/ bhikkhave kaṭākaṭan ti/ paṭicchādaniyena attho hoti
Vin1/20633/ anujānāmi bhikkhave paṭicchādaniyan ti
Vin1/20634/ tena kho pana samayena āyasmā pilindavaccho rājagahe
Vin1/20635/ pabbhāraṃ sodhāpeti leṇaṃ kattukāmo/ atha kho
Vin1/20636/ rājā māgadho seniyo bimbisāro yenāyasmā pilindavaccho
Vin1/20637/ tenupasaṃkami/ upasaṃkamitvā āyasmantaṃ pilindavacchaṃ
Vin1/20701/ abhivādetvā ekamantaṃ nisīdi/ ekamantaṃ
Vin1/20702/ nisinno kho rājā māgadho seniyo bimbisāro āyasmantaṃ
Vin1/20703/ pilindavacchaṃ etad avoca/ kiṃ bhante thero kārāpetīti
Vin1/20704/ pabbhāraṃ mahārāja sodhāpemi leṇaṃ kattukāmoti/ attho
Vin1/20705/ bhante ayyassa ārāmikenāti/ na kho mahārāja bhagavatā
Vin1/20706/ ārāmiko anuññātoti/ tena hi bhante bhagavantaṃ paṭipucchitvā
Vin1/20707/ mama āroceyyāthāti/ evaṃ mahārājāti kho
Vin1/20708/ āyasmā pilindavaccho rañño māgadhassa seniyassa bimbisārassa
Vin1/20709/ paccassosi/ atha kho āyasmā pilindavaccho
Vin1/20710/ rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ dhammiyā kathāya
Vin1/20711/ sandassesi samādapesi samuttejesi sampahaṃsesi/ atha kho
Vin1/20712/ rājā māgadho seniyo bimbisāro āyasmatā pilindavacchena
Vin1/20713/ dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito
Vin1/20714/ uṭṭhāyāsanā āyasmantaṃ pilindavacchaṃ abhivādetvā
Vin1/20715/ padakkhiṇaṃ katvā pakkāmi/ atha kho āyasmā
Vin1/20716/ pilindavaccho bhagavato santike dūtaṃ pāhesi/ rājā bhante
Vin1/20717/ māgadho seniyo bimbisāro ārāmikaṃ dātukāmo/ kathaṃ
Vin1/20718/ nu kho bhante paṭipajjitabban ti/ atha kho bhagavā
Vin1/20719/ etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesi
Vin1/20720/ anujānāmi bhikkhave ārāmikan ti/ dutiyam pi kho
Vin1/20721/ rājā māgadho seniyo bimbisāro yenāyasmā pilindavaccho
Vin1/20722/ tenupasaṃkami/ upasaṃkamitvā āyasmantaṃ pilindavacchaṃ
Vin1/20723/ abhivādetvā ekamantaṃ nisīdi/ ekamantaṃ nisinno
Vin1/20724/ kho rājā māgadho seniyo bimbisāro āyasmantaṃ pilindavacchaṃ
Vin1/20725/ etad avoca/ anuññāto bhante bhagavatā ārāmikoti
Vin1/20726/ evaṃ mahārājāti/ tena hi bhante ayyassa ārāmikaṃ
Vin1/20727/ dammīti/ atha kho rājā māgadho seniyo bimbisāro āyasmato
Vin1/20728/ pilindavacchassa ārāmikaṃ paṭisuṇitvā vissaritvā cirena
Vin1/20729/ satiṃ paṭilabhitvā aññataraṃ sabbatthakaṃ mahāmattaṃ
Vin1/20730/ āmantesi/ yo mayā bhaṇe ayyassa ārāmiko paṭissuto dinno
Vin1/20731/ so ārāmikoti/ na kho deva ayyassa ārāmiko dinnoti
Vin1/20732/ kīvaciraṃ nu kho bhaṇe ito hitaṃ hotīti/ atha kho so
Vin1/20733/ mahāmatto rattiyo vigaṇetvā rājānaṃ māgadhaṃ seniyaṃ
Vin1/20734/ bimbisāraṃ etad avoca/ pañca deva rattisatānīti/ tena hi
Vin1/20735/ bhaṇe ayyassa pañca ārāmikasatāni dethāti/ evaṃ devāti
Vin1/20736/ kho so mahāmatto rañño māgadhassa seniyassa bimbisārassa
Vin1/20737/ paṭisuṇitvā āyasmato pilindavacchassa pañca ārāmikasatāni
Vin1/20738/ pādāsi/ pāṭiyekko gāmo nivisi/ ārāmikagāmoti pi naṃ
Vin1/20801/ āhaṃsu/ pilindagāmoti pi naṃ āhaṃsu/ tena kho pana
Vin1/20802/ samayena āyasmā pilindavaccho tasmiṃ gāmake kulūpako
Vin1/20803/ hoti/ atha kho āyasmā pilindavaccho/ pubbaṇhasamayaṃ
Vin1/20804/ nivāsetvā pattacīvaraṃ ādāya pilindagāmaṃ piṇḍāya pāvisi
Vin1/20805/ tena kho pana samayena tasmiṃ gāmake ussavo hoti
Vin1/20806/ dārikā alaṃkatā mālākitā kīḷanti/ atha kho āyasmā pilindavaccho
Vin1/20807/ pilindagāmake sapadānaṃ piṇḍāya caramāno yena
Vin1/20808/ aññatarassa ārāmikassa nivesanaṃ tenupasaṃkami/ upasaṃkamitvā
Vin1/20809/ paññatte āsane nisīdi/ tena kho pana samayena
Vin1/20810/ tassā ārāmikiniyā dhītā aññe dārake alaṃkate mālākite passitvā
Vin1/20811/ rodati/ mālaṃ me detha/ alaṃkāraṃ me dethāti/ atha kho
Vin1/20812/ āyasmā pilindavaccho taṃ ārāmikiniṃ etad avoca/ kissāyaṃ
Vin1/20813/ dārikā rodatīti/ ayaṃ bhante dārikā aññe dārake alaṃkate
Vin1/20814/ mālākite passitvā rodati/ mālaṃ me detha/ alaṃkāraṃ me
Vin1/20815/ dethāti/ kuto amhākaṃ duggatānaṃ mālā/ kuto alaṃkāroti
Vin1/20816/ atha kho āyasmā pilindavaccho aññataraṃ tiṇaṇḍupakaṃ
Vin1/20817/ gahetvā taṃ ārāmikiniṃ etad avoca/ handimaṃ
Vin1/20818/ tiṇaṇḍupakaṃ tassā dārikāya sīse paṭimuñcāti/ atha kho
Vin1/20819/ sā ārāmikinī taṃ/ tiṇaṇḍupakaṃ/ gahetvā tassā dārikāya sīse
Vin1/20820/ paṭimuñci/ sā ahosi suvaṇṇamālā abhirūpā dassanīyā pāsādikā
Vin1/20821/ natthi tādisā rañño pi antepure suvaṇṇamālā/ manussā
Vin1/20822/ rañño māgadhassa seniyassa bimbisārassa ārocesuṃ
Vin1/20823/ amukassa deva ārāmikassa ghare suvaṇṇamālā abhirūpā
Vin1/20824/ dassanīyā pāsādikā/ natthi tādisā devassa pi antepure suvaṇṇamālā
Vin1/20825/ kuto tassa duggatassa/ nissaṃsayaṃ corikāya
Vin1/20826/ ābhatāti/ atha kho rājā māgadho seniyo bimbisāro taṃ
Vin1/20827/ ārāmikakulaṃ bandhāpesi/ dutiyam pi kho āyasmā pilindavaccho
Vin1/20828/ pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya
Vin1/20829/ pilindagāmaṃ piṇḍāya pāvisi/ pilindagāmake sapadānaṃ
Vin1/20830/ piṇḍāya caramāno yena tassa ārāmikassa nivesanaṃ tenupasaṃkami
Vin1/20831/ upasaṃkamitvā paṭivissake pucchi/ kahaṃ imaṃ
Vin1/20832/ ārāmikakulaṃ gatan ti/ etissā bhante suvaṇṇamālāya kāraṇā
Vin1/20833/ raññā bandhāpitan ti/ atha kho āyasmā pilindavaccho yena
Vin1/20834/ rañño māgadhassa seniyassa bimbisārassa nivesanaṃ tenupasaṃkami
Vin1/20835/ upasaṃkamitvā paññatte āsane nisīdi/ atha kho
Vin1/20836/ rājā māgadho seniyo bimbisāro yenāyasmā pilindavaccho
Vin1/20837/ tenupasaṃkami/ upasaṃkamitvā āyasmantaṃ pilindavacchaṃ
Vin1/20838/ abhivādetvā ekamantaṃ nisīdi/ ekamantaṃ nisinnaṃ
Vin1/20901/ kho rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ āyasmā pilindavaccho
Vin1/20902/ etad avoca/ kissa mahārāja ārāmikakulaṃ
Vin1/20903/ bandhāpitan ti/ tassa bhante ārāmikassa ghare suvaṇṇamālā
Vin1/20904/ abhirūpā dassanīyā pāsādikā/ natthi tādisā amhākam pi
Vin1/20905/ antepure suvaṇṇamālā/ kuto tassa duggatassa/ nissaṃsayaṃ
Vin1/20906/ corikāya ābhatāti/ atha kho āyasmā pilindavaccho rañño
Vin1/20907/ māgadhassa seniyassa bimbisārassa pāsādaṃ suvaṇṇan ti
Vin1/20908/ adhimucci/ so ahosi sabbo sovaṇṇamayo/ idaṃ pana te mahārāja
Vin1/20909/ tāvabahuṃ suvaṇṇaṃ kutoti/ aññātaṃ bhante
Vin1/20910/ ayyassa eso iddhānubhāvoti taṃ ārāmikakulaṃ muñcāpesi
Vin1/20911/ manussā ayyena kira pilindavacchena sarājikāya parisāya
Vin1/20912/ uttarimanussadhammaṃ iddhipāṭihāriyaṃ dassitan ti
Vin1/20913/ attamanā abhippasannā āyasmato pilindavacchassa pañca
Vin1/20914/ bhesajjāni abhihariṃsu seyyathīdaṃ/ sappiṃ navanītaṃ
Vin1/20915/ telaṃ madhuṃ phāṇitan ti/ pakatiyāpi ca āyasmā pilindavaccho
Vin1/20916/ lābhī hoti/ pañcannaṃ bhesajjānaṃ laddhaṃladdhaṃ
Vin1/20917/ parisāya vissajjesi/ parisā cassa hoti bāhullikā/ laddhaṃ
Vin1/20918/ laddhaṃ kolambe pi ghaṭe pi pūretvā paṭisāmeti/ parissāvanāni
Vin1/20919/ pi thavikāyo pi pūretvā vātapānesu lagganti/ tāni olīnavilīnāni
Vin1/20920/ tiṭṭhanti/ undurehi pi vihārā okiṇṇavikiṇṇā honti
Vin1/20921/ manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti
Vin1/20922/ vipācenti/ antokoṭṭhāgārikā ime samaṇā sakyaputtiyā
Vin1/20923/ seyyathāpi rājā māgadho seniyo bimbisāroti/ assosuṃ
Vin1/20924/ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ
Vin1/20925/ vipācentānaṃ/ ye te bhikkhū appicchā te ujjhāyanti
Vin1/20926/ khīyanti vipācenti/ kathaṃ hi nāma bhikkhū evarūpāya bāhullāya
Vin1/20927/ cetessantīti/ atha kho te bhikkhū bhagavato etam
Vin1/20928/ atthaṃ ārocesuṃ/ saccaṃ kira bhikkhave bhikkhū evarūpāya
Vin1/20929/ bāhullāya cetentīti/ saccaṃ bhagavā/ vigarahitvā
Vin1/20930/ dhammiṃ kathaṃ katvā bhikkhū āmantesi/ yāni kho pana
Vin1/20931/ tāni gilānānaṃ bhikkhūnaṃ paṭisāyaniyāni bhesajjāni
Vin1/20932/ seyyathīdaṃ/ sappi navanītaṃ telaṃ madhu phāṇitaṃ/ tāni
Vin1/20933/ paṭiggahetvā sattāhaparamaṃ sannidhikārakaṃ
Vin1/20934/ paribhuñjitabbāni/ taṃ atikkāmayato yathādhammo kāretabboti
Vin1/20936/ bhesajjānuññātabhāṇavāraṃ paṭhamaṃ
Vin1/20937/ atha kho bhagavā sāvatthiyaṃ yathābhirantaṃ viharitvā
Vin1/21001/ yena rājagahaṃ tena cārikaṃ pakkāmi/ addasa kho
Vin1/21002/ āyasmā kaṅkhārevato antarā magge guḷakaraṇaṃ okkamitvā
Vin1/21003/ guḷe piṭṭham pi chārikam pi pakkhipante/ disvāna
Vin1/21004/ akappiyo guḷo sāmiso/ na kappati guḷo vikāle paribhuñjitun
Vin1/21005/ ti kukkuccāyanto sapariso guḷaṃ na paribhuñjati/ ye pissa
Vin1/21006/ sotabbaṃ maññanti/ te pi guḷaṃ na paribhuñjanti/ bhagavato
Vin1/21007/ etam atthaṃ ārocesuṃ/ kimatthiyā bhikkhave guḷe
Vin1/21008/ piṭṭham pi chārikam pi pakkhipantīti/ thaddhanatthāya
Vin1/21009/ bhagavāti/ sace bhikkhave thaddhanatthāya guḷe piṭṭham
Vin1/21010/ pi chārikam pi pakkhipanti so ca guḷo tv eva saṃkhaṃ
Vin1/21011/ gacchati/ anujānāmi bhikkhave yathāsukhaṃ guḷaṃ paribhuñjitun
Vin1/21012/ ti/ addasa kho āyasmā kaṅkhārevato
Vin1/21013/ antarā magge vacce muggaṃ jātaṃ/ passitvā akappiyā
Vin1/21014/ muggā/ pakkāpi muggā jāyantīti kukkuccāyanto sapariso
Vin1/21015/ muggaṃ na paribhuñjati/ ye pissa sotabbaṃ maññanti/ te
Vin1/21016/ pi muggaṃ na paribhuñjanti/ bhagavato etam atthaṃ ārocesuṃ
Vin1/21017/ sace bhikkhave pakkāpi muggā jāyanti/ anujānāmi
Vin1/21018/ bhikkhave yathāsukhaṃ muggaṃ paribhuñjitun ti
Vin1/21019/ tena kho pana samayena aññatarassa bhikkhuno udaravātābādho
Vin1/21020/ hoti/ so loṇasovīrakaṃ apāyi/ tassa so udaravātābādho
Vin1/21021/ paṭippassambhi/ bhagavato etam atthaṃ ārocesuṃ/ anujānāmi
Vin1/21022/ bhikkhave gilānassa loṇasovīrakaṃ/ agilānassa
Vin1/21023/ udakasambhinnaṃ pānaparibhogena paribhuñjitun ti
Vin1/21024/ atha kho bhagavā anupubbena cārikaṃ caramāno yena
Vin1/21025/ rājagahaṃ tad avasari/ tatra sudaṃ bhagavā rājagahe
Vin1/21026/ viharati veḷuvane kalandakanivāpe/ tena kho pana
Vin1/21027/ samayena bhagavato udaravātābādho hoti/ atha kho āyasmā
Vin1/21028/ ānando pubbe pi bhagavato udaravātābādho tekaṭulāya
Vin1/21029/ yāguyā phāsu hotīti sāmaṃ tilam pi taṇḍulam pi muggam
Vin1/21030/ pi paññāpetvā anto vāsetvā anto sāmaṃ pacitvā bhagavato
Vin1/21031/ upanāmesi pivatu bhagavā tekaṭulayāgun ti/ jānantāpi
Vin1/21032/ tathāgatā pucchanti/ jānantāpi na pucchanti/ kālaṃ viditvā
Vin1/21033/ pucchanti/ kālaṃ viditvā na pucchanti/ atthasaṃhitaṃ tathāgatā
Vin1/21034/ pucchanti no anatthasaṃhitaṃ/ anatthasaṃhite setughāto
Vin1/21035/ tathāgatānaṃ/ dvīhi ākārehi buddhā bhagavanto
Vin1/21036/ bhikkhū paṭipucchanti/ dhammaṃ vā desessāma/ sāvakānaṃ
Vin1/21037/ vā sikkhāpadaṃ paññāpessāmāti/ atha kho bhagavā āyasmantaṃ
Vin1/21101/ ānandaṃ āmantesi/ kutāyaṃ ānanda yāgūti
Vin1/21102/ atha kho āyasmā ānando bhagavato etam atthaṃ ārocesi
Vin1/21103/ vigarahi buddho bhagavā/ ananucchaviyaṃ ānanda
Vin1/21104/ ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ
Vin1/21105/ kathaṃ hi nāma tvaṃ ānanda evarūpāya bāhullāya
Vin1/21106/ cetessasi/ yad api ānanda anto vutthaṃ tad api akappiyaṃ
Vin1/21107/ yad api anto pakkaṃ tad api akappiyaṃ/ yad api sāmaṃ
Vin1/21108/ pakkaṃ tad api akappiyaṃ/ netaṃ ānanda appasannānaṃ
Vin1/21109/ vā pasādāya/ vigarahitvā dhammiṃ kathaṃ katvā bhikkhū
Vin1/21110/ āmantesi/ na bhikkhave anto vutthaṃ anto pakkaṃ
Vin1/21111/ sāmaṃ pakkaṃ paribhuñjitabbaṃ/ yo paribhuñjeyya
Vin1/21112/ āpatti dukkaṭassa/ anto ce bhikkhave vutthaṃ anto
Vin1/21113/ pakkaṃ sāmaṃ pakkaṃ/ tañ ce paribhuñjeyya/ āpatti tiṇṇaṃ
Vin1/21114/ dukkaṭānaṃ/ anto ce bhikkhave vutthaṃ anto pakkaṃ
Vin1/21115/ aññehi pakkaṃ/ tañ ce paribhuñjeyya/ āpatti dvinnaṃ
Vin1/21116/ dukkaṭānaṃ/ anto ce bhikkhave vutthaṃ bahi pakkaṃ
Vin1/21117/ sāmaṃ pakkaṃ/ tañ ce paribhuñjeyya/ āpatti dvinnaṃ dukkaṭānaṃ
Vin1/21118/ bahi ce bhikkhave vutthaṃ anto pakkaṃ
Vin1/21119/ sāmaṃ pakkaṃ/ tañ ce paribhuñjeyya/ āpatti dvinnaṃ dukkaṭānaṃ
Vin1/21120/ anto ce bhikkhave vutthaṃ bahi pakkaṃ aññehi
Vin1/21121/ pakkaṃ/ tañ ce paribhuñjeyya/ āpatti dukkaṭassa/ bahi ce
Vin1/21122/ bhikkhave vutthaṃ anto pakkaṃ aññehi pakkaṃ/ tañ ce
Vin1/21123/ paribhuñjeyya/ āpatti dukkaṭassa/ bahi ce bhikkhave vutthaṃ
Vin1/21124/ bahi pakkaṃ sāmaṃ pakkaṃ/ tañ ce paribhuñjeyya
Vin1/21125/ āpatti dukkaṭassa/ bahi ce bhikkhave vutthaṃ bahi pakkaṃ
Vin1/21126/ aññehi pakkaṃ/ tañ ce paribhuñjeyya/ anāpattīti/ tena
Vin1/21127/ kho pana samayena bhikkhū bhagavatā sāmaṃpāko paṭikkhittoti
Vin1/21128/ punapāke kukkuccāyanti/ bhagavato etam atthaṃ
Vin1/21129/ ārocesuṃ/ anujānāmi bhikkhave punapākaṃ pacitun ti
Vin1/21130/ tena kho pana samayena rājagahaṃ dubbhikkhaṃ hoti
Vin1/21131/ manussā loṇam pi telam pi taṇḍulam pi khādaniyam pi
Vin1/21132/ ārāmaṃ āharanti/ tāni bhikkhū bahi vāsenti/ ukkapiṇḍakāpi
Vin1/21133/ khādanti corāpi haranti/ bhagavato etam atthaṃ ārocesuṃ
Vin1/21134/ anujānāmi bhikkhave anto vāsetun ti/ anto vāsetvā bahi
Vin1/21135/ pācenti/ damakā parivārenti/ bhikkhū avissatthā paribhuñjanti
Vin1/21136/ bhagavato etam atthaṃ ārocesuṃ/ anujānāmi
Vin1/21137/ bhikkhave anto pacitun ti/ dubbhikkhe kappiyakārakā
Vin1/21138/ bahutaraṃ haranti/ appataraṃ bhikkhūnaṃ denti/ bhagavato
Vin1/21201/ etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave sāmaṃ
Vin1/21202/ pacituṃ/ anujānāmi bhikkhave anto vutthaṃ anto
Vin1/21203/ pakkaṃ sāmaṃ pakkan ti/ tena kho pana samayena
Vin1/21204/ sambahulā bhikkhū kāsīsu vassaṃ vutthā rājagahaṃ
Vin1/21205/ gacchantā bhagavantaṃ dassanāya antarā magge na
Vin1/21206/ labhiṃsu lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ
Vin1/21207/ pāripūriṃ/ bahuñ ca phalakhādaniyaṃ ahosi/ kappiyakārako
Vin1/21208/ ca na ahosi/ atha kho te bhikkhū kilantarūpā yena rājagahaṃ
Vin1/21209/ veḷuvanaṃ kalandakanivāpo yena bhagavā
Vin1/21210/ tenupasaṃkamiṃsu/ upasaṃkamitvā bhagavantaṃ abhivādetvā
Vin1/21211/ ekamantaṃ nisīdiṃsu/ āciṇṇaṃ kho panetaṃ buddhānaṃ
Vin1/21212/ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ
Vin1/21213/ atha kho bhagavā te bhikkhū etad avoca
Vin1/21214/ kacci bhikkhave khamanīyaṃ/ kacci yāpanīyaṃ/ kaccittha
Vin1/21215/ appakilamathena addhānaṃ āgatā/ kuto ca tumhe bhikkhave
Vin1/21216/ āgacchathāti/ khamanīyam bhagavā/ idha mayaṃ
Vin1/21217/ bhante kāsīsu vassaṃ vutthā rājagahaṃ āgacchantā bhagavantaṃ
Vin1/21218/ dassanāya antarā magge na labhimhā lūkhassa vā
Vin1/21219/ paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ/ bahuñ ca
Vin1/21220/ phalakhādaniyaṃ ahosi/ kappiyakārako ca na ahosi/ tena
Vin1/21221/ mayaṃ kilantarūpā addhānaṃ āgatāti/ atha kho bhagavā
Vin1/21222/ etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesi
Vin1/21223/ anujānāmi bhikkhave yattha phalakhādaniyaṃ passati kappiyakārako
Vin1/21224/ ca na hoti/ sāmaṃ gahetvā haritvā kappiyakārakaṃ
Vin1/21225/ passitvā bhūmiyaṃ nikkhipitvā paṭiggahāpetvā
Vin1/21226/ paribhuñjituṃ/ anujānāmi bhikkhave uggahitaṃ paṭiggahitun
Vin1/21227/ ti
Vin1/21228/ tena kho pana samayena aññatarassa brāhmaṇassa navā
Vin1/21229/ ca tilā navañ ca madhuṃ uppannā honti/ atha kho tassa
Vin1/21230/ brāhmaṇassa etad ahosi/ yaṃ nūnāhaṃ nave ca tile navañ
Vin1/21231/ ca madhuṃ buddhapamukhassa bhikkhusaṃghassa dadeyyan
Vin1/21232/ ti/ atha kho so brāhmaṇo yena bhagavā tenupasaṃkami
Vin1/21233/ upasaṃkamitvā bhagavatā saddhiṃ sammodi/ sammodanīyaṃ
Vin1/21234/ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi/ ekamantaṃ
Vin1/21235/ ṭhito kho so brāhmaṇo bhagavantaṃ etad avoca
Vin1/21236/ adhivāsetu me bhante bhavaṃ gotamo svātanāya bhattaṃ
Vin1/21237/ saddhiṃ bhikkhusaṃghenāti/ adhivāsesi bhagavā tuṇhibhāvena
Vin1/21301/ atha kho so brāhmaṇo bhagavato adhivāsanaṃ
Vin1/21302/ viditvā pakkāmi/ atha kho so brāhmaṇo tassā rattiyā
Vin1/21303/ accayena paṇītam khādaniyaṃ bhojaniyaṃ paṭiyādāpetvā
Vin1/21304/ bhagavato kālaṃ ārocāpesi/ kālo bho gotama/ niṭṭhitaṃ
Vin1/21305/ bhattan ti/ atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā
Vin1/21306/ pattacīvaraṃ ādāya yena tassa brāhmaṇassa nivesanaṃ tenupasaṃkami
Vin1/21307/ upasaṃkamitvā paññatte āsane nisīdi saddhiṃ
Vin1/21308/ bhikkhusaṃghena/ atha kho so brāhmaṇo buddhapamukhaṃ
Vin1/21309/ bhikkhusaṃghaṃ paṇītena khādaniyena bhojaniyena
Vin1/21310/ sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ
Vin1/21311/ onītapattapāṇiṃ ekamantaṃ nisīdi/ ekamantaṃ nisinnaṃ
Vin1/21312/ kho taṃ brāhmaṇaṃ bhagavā dhammiyā kathāya sandassetvā
Vin1/21313/ samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi
Vin1/21314/ atha kho tassa brāhmaṇassa acirapakkantassa
Vin1/21315/ bhagavato etad ahosi/ yesaṃ kho mayā atthāya buddhapamukho
Vin1/21316/ bhikkhusaṃgho nimantito nave ca tile navañ ca
Vin1/21317/ madhuṃ dassāmīti/ te mayā pamuṭṭhā dātuṃ/ yaṃ nūnāhaṃ
Vin1/21318/ nave ca tile navañ ca madhuṃ kolambehi ca ghaṭehi
Vin1/21319/ ca ārāmaṃ harāpeyyan ti/ atha kho so brāhmaṇo nave
Vin1/21320/ ca tile navañ ca madhuṃ kolambehi ca ghaṭehi ca ārāmaṃ
Vin1/21321/ āharāpetvā yena bhagavā tenupasaṃkami/ upasaṃkamitvā
Vin1/21322/ ekamantaṃ aṭṭhāsi/ ekamantaṃ ṭhito kho so brāhmaṇo bhagavantaṃ
Vin1/21323/ etad avoca/ yesaṃ kho mayā bho gotama
Vin1/21324/ atthāya buddhapamukho bhikkhusaṃgho nimantito nave ca
Vin1/21325/ tile navañ ca madhuṃ dassāmīti/ te mayā pamuṭṭhā dātuṃ
Vin1/21326/ paṭigaṇhātu me bhavaṃ gotamo nave ca tile navañ ca
Vin1/21327/ madhun ti/ tena hi brāhmaṇa bhikkhūnaṃ dehīti/ tena
Vin1/21328/ kho pana samayena bhikkhū dubbhikkhe appamattake pi
Vin1/21329/ pavārenti paṭisaṃkhāpi paṭikkhipanti/ sabbo ca saṃgho pavārito
Vin1/21330/ hoti/ bhikkhū kukkuccāyantā na paṭigaṇhanti/ paṭigaṇhatha
Vin1/21331/ bhikkhave paribhuñjatha/ anujānāmi bhikkhave
Vin1/21332/ tato nīhataṃ bhuttāvinā pavāritena anatirittaṃ paribhuñjitun
Vin1/21333/ ti
Vin1/21334/ tena kho pana samayena āyasmato upanandassa sakyaputtassa
Vin1/21335/ upaṭṭhākakulaṃ saṃghassatthāya khādaniyaṃ
Vin1/21336/ pāhesi/ ayyassa upanandassa dassetvā saṃghassa dātabban
Vin1/21337/ ti/ tena kho pana samayena āyasmā upanando
Vin1/21401/ sakyaputto gāmaṃ piṇḍāya paviṭṭho hoti/ atha kho te manussā
Vin1/21402/ ārāmaṃ gantvā bhikkhū pucchiṃsu/ kahaṃ bhante
Vin1/21403/ ayyo upanandoti/ esāvuso āyasmā upanando sakyaputto
Vin1/21404/ gāmaṃ piṇḍāya paviṭṭhoti/ idaṃ bhante khādaniyaṃ
Vin1/21405/ ayyassa upanandassa dassetvā saṃghassa dātabban ti/ bhagavato
Vin1/21406/ etam atthaṃ ārocesuṃ/ tena hi bhikkhave paṭiggahetvā
Vin1/21407/ nikkhipatha yāva upanando āgacchatīti/ atha
Vin1/21408/ kho āyasmā upanando sakyaputto purebhattaṃ kulāni payirupāsitvā
Vin1/21409/ divā āgacchi/ tena kho pana samayena bhikkhū
Vin1/21410/ dubbhikkhe appamattake pi pavārenti paṭisaṃkhāpi paṭikkhipanti
Vin1/21411/ sabbo ca saṃgho pavārito hoti/ bhikkhū kukkuccāyantā
Vin1/21412/ na paṭigaṇhanti/ paṭigaṇhatha bhikkhave paribhuñjatha
Vin1/21413/ anujānāmi bhikkhave purebhattaṃ paṭiggahitaṃ
Vin1/21414/ bhuttāvinā pavāritena anatirittaṃ paribhuñjitun
Vin1/21415/ ti
Vin1/21416/ atha kho bhagavā rājagahe yathābhirantaṃ viharitvā
Vin1/21417/ yena sāvatthi tena cārikaṃ pakkāmi/ anupubbena cārikaṃ
Vin1/21418/ caramāno yena sāvatthi tad avasari/ tatra sudaṃ bhagavā
Vin1/21419/ sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
Vin1/21420/ ārāme/ tena kho pana samayena āyasmato sāriputtassa
Vin1/21421/ kāyaḍāhābādho hoti/ atha kho āyasmā mahāmoggallāno
Vin1/21422/ yenāyasmā sāriputto tenupasaṃkami/ upasaṃkamitvā
Vin1/21423/ āyasmantaṃ sāriputtaṃ etad avoca/ pubbe te āvuso sāriputta
Vin1/21424/ kāyaḍāhābādho kena phāsu hotīti/ bhisehi ca me
Vin1/21425/ āvuso muḷālikāhi cāti/ atha kho āyasmā mahāmoggallāno
Vin1/21426/ seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya
Vin1/21427/ pasāritaṃ vā bāhaṃ sammiñjeyya/ evam eva jetavane
Vin1/21428/ antarahito mandākiniyā pokkharaṇiyā tīre pāturahosi
Vin1/21429/ addasa kho aññataro nāgo āyasmantaṃ mahāmoggallānaṃ
Vin1/21430/ dūratova āgacchantaṃ/ disvāna āyasmantaṃ mahāmoggallānaṃ
Vin1/21431/ etad avoca/ etu kho bhante ayyo mahāmoggallāno
Vin1/21432/ svāgataṃ bhante ayyassa mahāmoggallānassa/ kena
Vin1/21433/ bhante ayyassa attho/ kiṃ dammīti/ bhisehi ca me āvuso
Vin1/21434/ attho muḷālikāhi cāti/ atha kho so nāgo aññataraṃ nāgaṃ
Vin1/21435/ āṇāpesi/ tena hi bhaṇe ayyassa bhise ca muḷālikāyo ca yāvadatthaṃ
Vin1/21436/ dehīti/ atha kho so nāgo mandākiniṃ pokkharaṇiṃ
Vin1/21437/ ogāhetvā soṇḍāya bhisañ ca muḷāliñ ca abbāhitvā suvikkhālitaṃ
Vin1/21501/ vikkhāletvā bhaṇḍikaṃ bandhitvā yenāyasmā mahāmoggallāno
Vin1/21502/ tenupasaṃkami/ atha kho āyasmā
Vin1/21503/ mahāmoggallāno seyyathāpi nāma balavā puriso sammiñjitaṃ
Vin1/21504/ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya
Vin1/21505/ evam eva mandākiniyā pokkharaṇiyā tīre antarahito jetavane
Vin1/21506/ pāturahosi/ so pi kho nāgo mandākiniyā pokkharaṇiyā
Vin1/21507/ tīre antarahito jetavane pāturahosi/ atha kho so nāgo
Vin1/21508/ āyasmato mahāmoggallānassa bhise ca muḷālikāyo ca paṭiggahāpetvā
Vin1/21509/ jetavane antarahito mandākiniyā pokkharaṇiyā
Vin1/21510/ tīre pāturahosi/ atha kho āyasmā mahāmoggallāno
Vin1/21511/ āyasmato sāriputtassa bhise ca muḷālikāyo ca upanāmesi
Vin1/21512/ atha kho āyasmato sāriputtassa bhise ca muḷālikāyo ca paribhuttassa
Vin1/21513/ kāyaḍāhābādho paṭippassambhi/ bahū bhisā ca
Vin1/21514/ muḷālikāyo ca avasiṭṭhā honti/ tena kho pana samayena
Vin1/21515/ bhikkhū dubbhikkhe appamattake pi pavārenti paṭisaṃkhāpi
Vin1/21516/ paṭikkhipanti/ sabbo ca saṃgho pavārito hoti/ bhikkhū kukkuccāyantā
Vin1/21517/ na paṭigaṇhanti/ paṭigaṇhatha bhikkhave paribhuñjatha
Vin1/21518/ anujānāmi bhikkhave vanaṭṭhaṃ pokkharaṭṭhaṃ
Vin1/21519/ bhuttāvinā pavāritena anatirittaṃ paribhuñjitun
Vin1/21520/ ti
Vin1/21521/ tena kho pana samayena sāvatthiyaṃ bahuṃ phalakhādaniyaṃ
Vin1/21522/ ussannaṃ hoti kappiyakārako ca na hoti/ bhikkhū
Vin1/21523/ kukkuccāyantā phalaṃ na paribhuñjanti/ bhagavato etam
Vin1/21524/ atthaṃ ārocesuṃ/ anujānāmi bhikkhave abījaṃ nibbattabījaṃ
Vin1/21525/ akatakappaṃ phalaṃ paribhuñjitun ti
Vin1/21526/ atha kho bhagavā sāvatthiyaṃ yathābhirantaṃ viharitvā
Vin1/21527/ yena rājagahaṃ tena cārikaṃ pakkāmi/ anupubbena
Vin1/21528/ cārikaṃ caramāno yena rājagahaṃ tad avasari/ tatra
Vin1/21529/ sudaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe
Vin1/21530/ tena kho pana samayena aññatarassa bhikkhuno
Vin1/21531/ bhagandalābādho hoti/ ākāsagotto vejjo satthakammaṃ
Vin1/21532/ karoti/ atha kho bhagavā senāsanacārikaṃ āhiṇḍanto yena
Vin1/21533/ tassa bhikkhuno vihāro tenupasaṃkami/ addasa kho
Vin1/21534/ ākāsagotto vejjo bhagavantaṃ dūratova āgacchantaṃ/ disvāna
Vin1/21535/ bhagavantaṃ etad avoca/ āgacchatu bhavaṃ gotamo
Vin1/21536/ imassa bhikkhuno vaccamaggaṃ passatu seyyathāpi godhāmukhan
Vin1/21601/ ti/ atha kho bhagavā mamaṃ khvāyaṃ moghapuriso
Vin1/21602/ uppaṇḍetīti tuṇhibhūtova paṭinivattitvā etasmiṃ nidāne
Vin1/21603/ etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā bhikkhū
Vin1/21604/ paṭipucchi/ atthi kira bhikkhave amukasmiṃ vihāre bhikkhu
Vin1/21605/ gilānoti/ atthi bhagavāti/ kiṃ tassa bhikkhave bhikkhuno
Vin1/21606/ ābādhoti/ tassa bhante āyasmato bhagandalābādho/ ākāsagotto
Vin1/21607/ vejjo satthakammaṃ karotīti/ vigarahi buddho
Vin1/21608/ bhagavā/ ananucchaviyaṃ bhikkhave tassa moghapurisassa
Vin1/21609/ ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ
Vin1/21610/ kathaṃ hi nāma so bhikkhave moghapuriso
Vin1/21611/ sambādhe satthakammaṃ kārāpessatīti/ sambādhe bhikkhave
Vin1/21612/ sukhumā chavi/ duropayo vaṇo/ dupparihāraṃ satthaṃ
Vin1/21613/ netaṃ bhikkhave appasannānaṃ vā pasādāya/ vigarahitvā
Vin1/21614/ dhammiṃ kathaṃ katvā bhikkhū āmantesi/ na bhikkhave
Vin1/21615/ sambādhe satthakammaṃ kārāpetabbaṃ/ yo
Vin1/21616/ kārāpeyya/ āpatti thullaccayassāti/ tena kho pana
Vin1/21617/ samayena chabbaggiyā bhikkhū bhagavatā satthakammaṃ
Vin1/21618/ paṭikkhittan ti vatthikammaṃ kārāpenti/ ye
Vin1/21619/ te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti
Vin1/21620/ kathaṃ hi nāma chabbaggiyā bhikkhū vatthikammaṃ kārāpessantīti
Vin1/21621/ atha kho te bhikkhū bhagavato etam atthaṃ
Vin1/21622/ ārocesuṃ/ saccaṃ kira bhikkhave chabbaggiyā bhikkhū
Vin1/21623/ vatthikammaṃ kārāpentīti/ saccaṃ bhagavā/ vigarahitvā
Vin1/21624/ dhammiṃ kathaṃ katvā bhikkhū āmantesi/ na bhikkhave
Vin1/21625/ sambādhassa sāmantā dvaṅgulā satthakammaṃ vā
Vin1/21626/ vatthikammaṃ vā kārāpetabbaṃ/ yo kārāpeyya/ āpatti
Vin1/21627/ thullaccayassāti
Vin1/21628/ atha kho bhagavā rājagahe yathābhirantaṃ viharitvā
Vin1/21629/ yena bārāṇasī tena cārikaṃ pakkāmi/ anupubbena cārikaṃ
Vin1/21630/ caramāno yena bārāṇasī tad avasari/ tatra sudaṃ bhagavā
Vin1/21631/ bārāṇasiyaṃ viharati isipatane migadāye/ tena
Vin1/21632/ kho pana samayena bārāṇasiyaṃ suppiyo ca upāsako
Vin1/21633/ suppiyā ca upāsikā ubhatopasannā honti dāyakā kārakā
Vin1/21634/ saṃghupaṭṭhākā/ atha kho suppiyā upāsikā ārāmaṃ gantvā
Vin1/21635/ vihārena vihāraṃ pariveṇena pariveṇaṃ upasaṃkamitvā bhikkhū
Vin1/21636/ pucchati/ ko bhante gilāno/ kassa kiṃ āhariyyatūti
Vin1/21637/ tena kho pana samayena aññatarena bhikkhunā
Vin1/21701/ virecanaṃ pītaṃ hoti/ atha kho so bhikkhu suppiyaṃ
Vin1/21702/ upāsikaṃ etad avoca/ mayā kho bhagini virecanaṃ pītaṃ
Vin1/21703/ attho me paṭicchādaniyenāti/ suṭṭhu ayya āhariyissatīti
Vin1/21704/ gharaṃ gantvā antevāsiṃ āṇāpesi/ gaccha bhaṇe pavattamaṃsaṃ
Vin1/21705/ jānāhīti/ evaṃ ayyeti kho so puriso suppiyāya
Vin1/21706/ upāsikāya paṭisuṇitvā kevalakappaṃ bārāṇasiṃ āhiṇḍanto
Vin1/21707/ na addasa pavattamaṃsaṃ/ atha kho so puriso yena suppiyā
Vin1/21708/ upāsikā tenupasaṃkami/ upasaṃkamitvā suppiyaṃ upāsikaṃ
Vin1/21709/ etad avoca/ natthayye pavattamaṃsaṃ/ māghāto
Vin1/21710/ ajjāti/ atha kho suppiyāya upāsikāya etad ahosi
Vin1/21711/ tassa kho gilānassa bhikkhuno paṭicchādaniyaṃ alabhantassa
Vin1/21712/ ābādho vā abhivaḍḍhissati kālaṃkiriyā vā bhavissati/ na kho
Vin1/21713/ me taṃ paṭirūpaṃ yāhaṃ paṭisuṇitvā na harāpeyyan ti potthanikaṃ
Vin1/21714/ gahetvā ūrumaṃsaṃ ukkantitvā dāsiyā adāsi
Vin1/21715/ handa je imaṃ maṃsaṃ sampādetvā amukasmiṃ vihāre bhikkhu
Vin1/21716/ gilāno tassa dajjehi/ yo ca maṃ pucchati gilānāti paṭivedehīti
Vin1/21717/ uttarāsaṅgena ūruṃ veṭhetvā ovarakaṃ pavisitvā
Vin1/21718/ mañcake nipajji/ atha kho suppiyo upāsako gharaṃ gantvā
Vin1/21719/ dāsiṃ pucchi/ kahaṃ suppiyāti/ esāyya ovarake nipannāti
Vin1/21720/ atha kho suppiyo upāsako yena suppiyā upāsikā tenupasaṃkami
Vin1/21721/ upasaṃkamitvā suppiyaṃ upāsikaṃ etad avoca
Vin1/21722/ kissa nipannāsīti/ gilānamhīti/ kin te ābādhoti/ atha
Vin1/21723/ kho suppiyā upāsikā suppiyassa upāsakassa etam atthaṃ
Vin1/21724/ ārocesi/ atha kho suppiyo upāsako acchariyaṃ vata bho
Vin1/21725/ abbhutaṃ vata bho yāva saddhāyaṃ suppiyā pasannā/ yatra
Vin1/21726/ hi nāma attano pi maṃsāni pariccattāni/ kim pana imāya
Vin1/21727/ aññaṃ kiñci adeyyaṃ bhavissatīti haṭṭho udaggo yena bhagavā
Vin1/21728/ tenupasaṃkami/ upasaṃkamitvā bhagavantaṃ abhivādetvā
Vin1/21729/ ekamantaṃ nisīdi/ ekamantaṃ nisinno kho
Vin1/21730/ suppiyo upāsako bhagavantaṃ etad avoca/ adhivāsetu me
Vin1/21731/ bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenāti
Vin1/21732/ adhivāsesi bhagavā tuṇhibhāvena/ atha kho
Vin1/21733/ suppiyo upāsako bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā
Vin1/21734/ bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi
Vin1/21735/ atha kho suppiyo upāsako tassā rattiyā accayena paṇītaṃ
Vin1/21736/ khādaniyaṃ bhojaniyaṃ paṭiyādāpetvā bhagavato kālaṃ
Vin1/21737/ ārocāpesi/ kālo bhante niṭṭhitaṃ bhattan ti/ atha kho bhagavā
Vin1/21738/ pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena
Vin1/21801/ suppiyassa upāsakassa nivesanaṃ tenupasaṃkami/ upasaṃkamitvā
Vin1/21802/ paññatte āsane nisīdi saddhiṃ bhikkhusaṃghena
Vin1/21803/ atha kho suppiyo upāsako yena bhagavā tenupasaṃkami
Vin1/21804/ upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ
Vin1/21805/ aṭṭhāsi/ ekamantaṃ ṭhitaṃ kho suppiyaṃ upāsakaṃ
Vin1/21806/ bhagavā etad avoca/ kahaṃ suppiyāti/ gilānā bhagavāti
Vin1/21807/ tena hi āgacchatūti/ na bhagavā ussahatīti/ tena hi
Vin1/21808/ pariggahetvāpi ānethāti/ atha kho suppiyo upāsako suppiyaṃ
Vin1/21809/ upāsikaṃ pariggahetvā ānesi/ tassā saha dassanena
Vin1/21810/ bhagavato tāvamahā vaṇo rūḷho ahosi succhavi lomajāto
Vin1/21811/ atha kho suppiyo ca upāsako suppiyā ca upāsikā
Vin1/21812/ acchariyaṃ vata bho abbhutaṃ vata bho tathāgatassa mahiddhikatā
Vin1/21813/ mahānubhāvatā/ yatra hi nāma saha dassanena
Vin1/21814/ bhagavato tāvamahā vaṇo rūḷho bhavissati succhavi lomajātoti
Vin1/21815/ haṭṭhā udaggā buddhapamukhaṃ bhikkhusaṃghaṃ
Vin1/21816/ paṇītena khādaniyena bhojaniyena sahatthā santappetvā
Vin1/21817/ sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ
Vin1/21818/ nisīdiṃsu/ atha kho bhagavā suppiyaṃ upāsakaṃ
Vin1/21819/ suppiyañ ca upāsikaṃ dhammiyā kathāya sandassetvā samādapetvā
Vin1/21820/ samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi
Vin1/21821/ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe
Vin1/21822/ bhikkhusaṃghaṃ sannipātāpetvā bhikkhū paṭipucchi/ ko
Vin1/21823/ bhikkhave suppiyaṃ upāsikaṃ maṃsaṃ viññāpesīti/ evaṃ
Vin1/21824/ vutte so bhikkhu bhagavantaṃ etad avoca/ ahaṃ kho
Vin1/21825/ bhante suppiyaṃ upāsikaṃ maṃsaṃ viññāpesin ti/ āhariyittha
Vin1/21826/ bhikkhūti/ āhariyittha bhagavāti/ paribhuñji tvaṃ
Vin1/21827/ bhikkhūti/ paribhuñjāhaṃ bhagavāti/ paṭivekkhi tvaṃ
Vin1/21828/ bhikkhūti/ nāhaṃ bhagavā paṭivekkhin ti/ vigarahi
Vin1/21829/ buddho bhagavā/ kathaṃ hi nāma tvaṃ moghapurisa appaṭivekkhitvā
Vin1/21830/ maṃsaṃ paribhuñjissasi/ manussamaṃsaṃ/ kho tayā
Vin1/21831/ moghapurisa paribhuttaṃ/ netaṃ moghapurisa appasannānaṃ
Vin1/21832/ vā pasādāya/ vigarahitvā dhammiṃ kathaṃ katvā bhikkhū
Vin1/21833/ āmantesi/ santi bhikkhave manussā saddhā pasannā/ tehi
Vin1/21834/ attano pi maṃsāni pariccattāni/ na bhikkhave manussamaṃsaṃ
Vin1/21835/ paribhuñjitabbaṃ/ yo paribhuñjeyya/ āpatti
Vin1/21836/ thullaccayassa/ na ca bhikkhave appaṭivekkhitvā maṃsaṃ
Vin1/21837/ paribhuñjitabbaṃ/ yo paribhuñjeyya/ āpatti dukkaṭassāti
Vin1/21838/ tena kho pana samayena rañño hatthī maranti
Vin1/21901/ manussā dubbhikkhe hatthimaṃsaṃ paribhuñjanti
Vin1/21902/ bhikkhūnaṃ piṇḍāya carantānaṃ hatthimaṃsaṃ denti/ bhikkhū
Vin1/21903/ hatthimaṃsaṃ paribhuñjanti/ manussā ujjhāyanti
Vin1/21904/ khīyanti vipācenti/ kathaṃ hi nāma samaṇā sakyaputtiyā
Vin1/21905/ hatthimaṃsaṃ paribhuñjissanti/ rājaṅgaṃ hatthī/ sace rājā
Vin1/21906/ jāneyya/ na nesaṃ attamano assāti/ bhagavato etam atthaṃ
Vin1/21907/ ārocesuṃ/ na bhikkhave hatthimaṃsaṃ paribhuñjitabbaṃ
Vin1/21908/ yo paribhuñjeyya/ āpatti dukkaṭassāti
Vin1/21909/ tena kho pana samayena rañño assā maranti/ manussā
Vin1/21910/ dubbhikkhe assamaṃsaṃ paribhuñjanti/ bhikkhūnaṃ piṇḍāya
Vin1/21911/ carantānaṃ assamaṃsaṃ denti/ bhikkhū assamaṃsaṃ
Vin1/21912/ paribhuñjanti/ manussā ujjhāyanti khīyanti vipācenti
Vin1/21913/ kathaṃ hi nāma samaṇā sakyaputtiyā assamaṃsaṃ paribhuñjissanti
Vin1/21914/ rājaṅgaṃ assā/ sace rājā jāneyya/ na nesaṃ
Vin1/21915/ attamano assāti/ bhagavato etam atthaṃ ārocesuṃ/ na
Vin1/21916/ bhikkhave assamaṃsaṃ paribhuñjitabbaṃ/ yo paribhuñjeyya
Vin1/21917/ āpatti dukkaṭassāti/ tena kho pana
Vin1/21918/ samayena manussā dubbhikkhe sunakhamaṃsaṃ paribhuñjanti
Vin1/21919/ bhikkhūnaṃ piṇḍāya carantānaṃ sunakhamaṃsaṃ
Vin1/21920/ denti/ bhikkhū sunakhamaṃsaṃ paribhuñjanti/ manussā
Vin1/21921/ ujjhāyanti khīyanti vipācenti/ kathaṃ hi nāma samaṇā
Vin1/21922/ sakyaputtiyā sunakhamaṃsaṃ paribhuñjissanti/ jeguccho
Vin1/21923/ sunakho paṭikkūloti/ bhagavato etam atthaṃ ārocesuṃ
Vin1/21924/ na bhikkhave sunakhamaṃsaṃ paribhuñjitabbaṃ
Vin1/21925/ yo paribhuñjeyya/ āpatti dukkaṭassāti/ tena kho
Vin1/21926/ pana samayena manussā dubbhikkhe ahimaṃsaṃ paribhuñjanti
Vin1/21927/ bhikkhūnaṃ piṇḍāya carantānaṃ ahimaṃsaṃ denti
Vin1/21928/ bhikkhū ahimaṃsaṃ paribhuñjanti/ manussā ujjhāyanti
Vin1/21929/ khīyanti vipācenti/ kathaṃ hi nāma samaṇā sakyaputtiyā
Vin1/21930/ ahimaṃsaṃ paribhuñjissanti/ jeguccho ahi paṭikkūloti
Vin1/21931/ supasso pi nāgarājā yena bhagavā tenupasaṃkami/ upasaṃkamitvā
Vin1/21932/ bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi
Vin1/21933/ ekamantaṃ ṭhito kho supasso nāgarājā bhagavantaṃ etad
Vin1/21934/ avoca/ santi bhante nāgā assaddhā appasannā/ te appamattake
Vin1/21935/ pi bhikkhū viheṭheyyuṃ/ sādhu bhante ayyā ahimaṃsaṃ
Vin1/21936/ na paribhuñjeyyun ti/ atha kho bhagavā supassaṃ nāgarājānaṃ
Vin1/21937/ dhammiyā kathāya sandassesi - la - padakkhiṇaṃ
Vin1/21938/ katvā pakkāmi/ atha kho bhagavā etasmiṃ nidāne
Vin1/22001/ dhammiṃ kathaṃ katvā bhikkhū āmantesi/ na bhikkhave
Vin1/22002/ ahimaṃsaṃ paribhuñjitabbaṃ/ yo paribhuñjeyya
Vin1/22003/ āpatti dukkaṭassāti/ tena kho pana samayena luddakā
Vin1/22004/ sīhaṃ hantvā maṃsaṃ paribhuñjanti/ bhikkhūnaṃ piṇḍāya
Vin1/22005/ carantānaṃ sīhamaṃsaṃ denti/ bhikkhū sīhamaṃsaṃ paribhuñjitvā
Vin1/22006/ araññe viharanti/ sīhā sīhamaṃsagandhena bhikkhū
Vin1/22007/ paripātenti/ bhagavato etam atthaṃ ārocesuṃ/ na
Vin1/22008/ bhikkhave sīhamaṃsaṃ paribhuñjitabbaṃ/ yo paribhuñjeyya
Vin1/22009/ āpatti dukkaṭassāti/ tena kho pana samayena
Vin1/22010/ luddakā vyagghaṃ hantvā/ dīpiṃ hantvā/ acchaṃ
Vin1/22011/ hantvā/ taracchaṃ hantvā maṃsaṃ paribhuñjanti/ bhikkhūnaṃ
Vin1/22012/ piṇḍāya carantānaṃ taracchamaṃsaṃ denti/ bhikkhū
Vin1/22013/ taracchamaṃsaṃ paribhuñjitvā araññe viharanti/ taracchā
Vin1/22014/ taracchamaṃsagandhena bhikkhū paripātenti/ bhagavato
Vin1/22015/ etam atthaṃ ārocesuṃ/ na bhikkhave taracchamaṃsaṃ
Vin1/22016/ paribhuñjitabbam/ yo paribhuñjeyya/ āpatti dukkaṭassāti
Vin1/22018/ atha kho bhagavā bārāṇasiyaṃ yathābhirantaṃ viharitvā
Vin1/22019/ yena andhakavindaṃ tena cārikaṃ pakkāmi mahatā
Vin1/22020/ bhikkhusaṃghena saddhiṃ aḍḍhatelasehi bhikkhusatehi
Vin1/22021/ tena kho pana samayena jānapadā manussā bahuṃ loṇam pi telam
Vin1/22022/ pi taṇḍulam pi khadaniyam pi sakaṭesu āropetvā buddhapamukhassa
Vin1/22023/ bhikkhusaṃghassa piṭṭhitopiṭṭhito anubaddhā
Vin1/22024/ honti yadā paṭipāṭiṃ labhissāma tadā bhattaṃ karissāmāti
Vin1/22025/ pañcamattāni ca vighāsādasatāni/ atha kho bhagavā anupubbena
Vin1/22026/ cārikaṃ caramāno yena andhakavindaṃ tad avasari
Vin1/22027/ atha kho aññatarassa brāhmaṇassa paṭipāṭiṃ alabhantassa
Vin1/22028/ etad ahosi/ atītāni kho me dve māsāni buddhapamukhaṃ
Vin1/22029/ bhikkhusaṃghaṃ anubaddhassa yadā paṭipāṭiṃ labhissāmi
Vin1/22030/ tadā bhattaṃ karissāmīti/ na ca me paṭipāṭi labbhati/ ahañ
Vin1/22031/ camhi ekako/ bahu ca me gharāvāsattho hāyati/ yaṃ
Vin1/22032/ nūnāhaṃ bhattaggaṃ olokeyyaṃ/ yaṃ bhattagge na addasaṃ
Vin1/22033/ taṃ paṭiyādeyyan ti/ atha kho so brāhmaṇo bhattaggaṃ
Vin1/22034/ olokento dve nāddasa yāguñ ca madhugoḷakañ ca/ atha
Vin1/22035/ kho so brāhmaṇo yenāyasmā ānando tenupasaṃkami
Vin1/22036/ upasaṃkamitvā āyasmantaṃ ānandaṃ etad avoca/ idha me
Vin1/22037/ bho ānanda paṭipāṭiṃ alabhantassa etad ahosi/ atītāni kho
Vin1/22101/ me dve māsāni buddhapamukhaṃ bhikkhusaṃghaṃ anubaddhassa
Vin1/22102/ yadā paṭipāṭiṃ labhissāmi tadā bhattaṃ karissāmīti
Vin1/22103/ na ca me paṭipāṭi labbhati/ ahañ camhi ekako/ bahu ca me
Vin1/22104/ gharāvāsattho hāyati/ yaṃ nūnāhaṃ bhattaggaṃ olokeyyaṃ
Vin1/22105/ yaṃ bhattagge na addasaṃ taṃ paṭiyādeyyan ti/ so kho
Vin1/22106/ ahaṃ bho ānanda bhattaggaṃ olokento dve na addasaṃ
Vin1/22107/ yāguñ ca madhugoḷakañ ca/ sacāhaṃ bho ānanda paṭiyādeyyaṃ
Vin1/22108/ yāguñ ca madhugoḷakañ ca/ paṭigaṇheyya me
Vin1/22109/ bhavaṃ gotamoti/ tena hi brāhmaṇa bhagavantaṃ pucchissāmīti
Vin1/22110/ atha kho āyasmā ānando bhagavato etam
Vin1/22111/ atthaṃ ārocesi/ tena hānanda paṭiyādetūti/ tena hi
Vin1/22112/ brāhmaṇa paṭiyādehīti/ atha kho so brāhmaṇo tassā rattiyā
Vin1/22113/ accayena pahūtaṃ yāguñ ca madhugoḷakañ ca paṭiyādāpetvā
Vin1/22114/ bhagavato upanāmesi/ paṭigaṇhātu me bhavaṃ gotamo
Vin1/22115/ yāguñ ca madhugoḷakañ cāti/ tena hi brāhmaṇa bhikkhūnaṃ
Vin1/22116/ dehīti/ bhikkhū kukkuccāyantā na paṭigaṇhanti/ paṭigaṇhatha
Vin1/22117/ bhikkhave paribhuñjathāti/ atha kho so brāhmaṇo
Vin1/22118/ buddhapamukhaṃ bhikkhusaṃghaṃ pahūtāya yāguyā
Vin1/22119/ ca madhugoḷakena ca sahatthā santappetvā sampavāretvā
Vin1/22120/ bhagavantaṃ dhotahatthaṃ onītapattapāṇiṃ ekamantaṃ nisīdi
Vin1/22121/ ekamantaṃ nisinnaṃ kho taṃ brāhmaṇaṃ bhagavā
Vin1/22122/ etad avoca/ dasime brāhmaṇa ānisaṃsā yāguyā/ katame
Vin1/22123/ dasa/ yaguṃ dento āyuṃ deti/ vaṇṇaṃ deti/ sukhaṃ deti/ balaṃ
Vin1/22124/ deti/ paṭibhānaṃ deti/ yāgu pītā khudaṃ paṭihanati/ pipāsaṃ
Vin1/22125/ vinodeti/ vātaṃ anulometi/ vatthiṃ sodheti/ āmāvasesaṃ
Vin1/22126/ pāceti/ ime kho brāhmaṇa dasānisaṃsā yāguyāti
Vin1/22127/ yo saññatānaṃ paradattabhojinaṃ kālena sakkaccaṃ dadāti
Vin1/22128/ yāguṃ
Vin1/22129/ dasassa ṭhānāni/ anuppavecchati/ āyuñ ca vaṇṇañ ca
Vin1/22130/ sukhaṃ balañ ca/
Vin1/22131/ paṭibhānam assa/ upajāyati/ tato/ khudaṃ pipāsañ ca vyapaneti
Vin1/22132/ vātaṃ
Vin1/22133/ sodheti vatthiṃ/ pariṇāmeti bhattaṃ/ bhesajjam etaṃ
Vin1/22134/ sugatena vaṇṇitaṃ/
Vin1/22135/ tasmā hi yāguṃ alam eva dātum niccaṃ manussena
Vin1/22136/ sukhatthikena
Vin1/22137/ dibbāni vā patthayatā sukhāni manussasobhāgyataṃ icchatā
Vin1/22138/ vāti
Vin1/22201/ atha kho bhagavā taṃ brāhmaṇaṃ imāhi gāthāhi anumoditvā
Vin1/22202/ uṭṭhāyāsanā pakkāmi/ atha kho bhagavā etasmiṃ
Vin1/22203/ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesi/ anujānāmi
Vin1/22204/ bhikkhave yāguñ ca madhugoḷakañ cāti
Vin1/22205/ assosuṃ kho manussā/ bhagavatā kira yāgu anuññātā
Vin1/22206/ madhugoḷakañ cāti/ te kālasseva bhojjayāguṃ paṭiyādenti
Vin1/22207/ madhugoḷakañ ca/ bhikkhū kālasseva bhojjayāguyā dhātā
Vin1/22208/ madhugoḷakena ca bhattagge na cittarūpaṃ bhuñjanti/ tena
Vin1/22209/ kho pana samayena aññatarena taruṇapasannena mahāmattena
Vin1/22210/ svātanāya buddhapamukho bhikkhusaṃgho nimantito
Vin1/22211/ hoti/ atha kho tassa taruṇapasannassa mahāmattassa etad
Vin1/22212/ ahosi/ yaṃ nūnāhaṃ aḍḍhatelasannaṃ bhikkhusatānaṃ
Vin1/22213/ aḍḍhatelasāni maṃsapātīsatāni paṭiyādeyyaṃ ekamekassa
Vin1/22214/ bhikkhuno ekamekaṃ maṃsapātiṃ upanāmeyyan ti
Vin1/22215/ atha kho so taruṇapasanno mahāmatto tassā rattiyā accayena
Vin1/22216/ paṇītaṃ khādaniyaṃ bhojaniyaṃ paṭiyādāpetvā aḍḍhatelasāni
Vin1/22217/ ca maṃsapātīsatāni bhagavato kālaṃ ārocāpesi/ kālo
Vin1/22218/ bhante/ niṭṭhitaṃ bhattan ti/ atha kho bhagavā pubbaṇhasamayaṃ
Vin1/22219/ nivāsetvā pattacīvaraṃ ādāya yena tassa taruṇapasannassa
Vin1/22220/ mahāmattassa nivesanaṃ tenupasaṃkami/ upasaṃkamitvā
Vin1/22221/ paññatte āsane nisīdi saddhiṃ bhikkhusaṃghena
Vin1/22222/ atha kho so taruṇapasanno mahāmatto bhattagge bhikkhū parivisati
Vin1/22223/ bhikkhū evaṃ āhaṃsu/ thokaṃ āvuso dehi thokaṃ
Vin1/22224/ āvuso dehīti/ mā kho tumhe bhante ayaṃ taruṇapasanno mahāmattoti
Vin1/22225/ thokaṃthokaṃ paṭigaṇhatha/ bahuṃ me khādaniyaṃ
Vin1/22226/ bhojaniyaṃ paṭiyattaṃ aḍḍhatelasāni ca maṃsapātīsatāni
Vin1/22227/ ekamekassa bhikkhuno ekamekaṃ maṃsapātiṃ upanāmessāmīti
Vin1/22228/ paṭigaṇhatha bhante yāvadatthan ti/ na kho mayaṃ
Vin1/22229/ āvuso etaṃkāraṇā thokaṃthokaṃ paṭigaṇhāma/ api ca mayaṃ
Vin1/22230/ kālasseva bhojjayāguyā dhātā madhugoḷakena ca/ tena mayaṃ
Vin1/22231/ thokaṃthokaṃ paṭigaṇhāmāti/ atha kho so taruṇapasanno
Vin1/22232/ mahāmatto ujjhāyati khīyati vipāceti/ kathaṃ hi
Vin1/22233/ nāma bhaddantā mayā nimantitā aññassa bhojjayāguṃ paribhuñjissanti
Vin1/22234/ na cāhaṃ na paṭibalo yāvadatthaṃ dātun ti
Vin1/22235/ kupito anattamano āsādanāpekkho bhikkhūnaṃ patte pūrento
Vin1/22236/ agamāsi bhuñjatha vā haratha vāti/ atha kho so taruṇapasanno
Vin1/22237/ mahāmatto buddhapamukhaṃ bhikkhusaṃghaṃ paṇītena
Vin1/22301/ khādaniyena bhojaniyena sahatthā santappetvā sampavāretvā
Vin1/22302/ bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ
Vin1/22303/ nisīdi/ ekamantaṃ nisinnaṃ kho taruṇapasannaṃ mahāmattaṃ
Vin1/22304/ bhagavā dhammiyā kathāya sandassetvā samādapetvā
Vin1/22305/ samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi/ atha
Vin1/22306/ kho tassa taruṇapasannassa mahāmattassa acirapakkantassa
Vin1/22307/ bhagavato ahud eva kukkuccaṃ ahu vippaṭisāro/ alābhā vata
Vin1/22308/ me/ na vata me lābhā/ dulladdhaṃ vata me/ na vata me suladdhaṃ
Vin1/22309/ yohaṃ kupito anattamano āsādanāpekkho bhikkhūnaṃ
Vin1/22310/ patte pūrento agamāsiṃ bhuñjatha vā haratha vāti
Vin1/22311/ kiṃ nu kho mayā bahuṃ pasūtaṃ puññaṃ vā apuññaṃ
Vin1/22312/ vāti/ atha kho so taruṇapasanno mahāmatto yena bhagavā
Vin1/22313/ tenupasaṃkami/ upasaṃkamitvā bhagavantaṃ abhivādetvā
Vin1/22314/ ekamantaṃ nisīdi/ ekamantaṃ nisinno kho so taruṇapasanno
Vin1/22315/ mahāmatto bhagavantaṃ etad avoca/ idha mayhaṃ
Vin1/22316/ bhante acirapakkantassa bhagavato ahud eva kukkuccaṃ
Vin1/22317/ ahu vippaṭisāro/ alābhā vata me/ na vata me lābhā/ dulladdhaṃ
Vin1/22318/ vata me/ na vata me suladdhaṃ/ yohaṃ kupito
Vin1/22319/ anattamano āsādanāpekkho bhikkhūnaṃ patte pūrento agamāsiṃ
Vin1/22320/ bhuñjatha vā haratha vāti/ kiṃ nu kho mayā
Vin1/22321/ bahuṃ pasūtaṃ puññaṃ vā apuññaṃ vāti/ kiṃ nu kho
Vin1/22322/ mayā bhante bahuṃ pasūtaṃ puññaṃ vā apuññaṃ vāti
Vin1/22323/ yadaggena tayā āvuso svātanāya buddhapamukho bhikkhusaṃgho
Vin1/22324/ nimantito/ tadaggena te bahuṃ puññaṃ pasūtaṃ
Vin1/22325/ yadaggena te ekamekena bhikkhunā ekamekaṃ sitthaṃ
Vin1/22326/ paṭiggahitaṃ/ tadaggena te bahuṃ puññaṃ pasūtaṃ
Vin1/22327/ saggā te āraddhāti/ atha kho so taruṇapasanno
Vin1/22328/ mahāmatto lābhā kira me/ suladdhaṃ kira me/ bahuṃ kira
Vin1/22329/ mayā puññaṃ pasūtaṃ/ saggā kira me āraddhāti haṭṭho
Vin1/22330/ udaggo uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ
Vin1/22331/ katvā pakkāmi/ atha kho bhagavā etasmiṃ nidāne
Vin1/22332/ etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā bhikkhū
Vin1/22333/ paṭipucchi/ saccaṃ kira bhikkhave bhikkhū aññatra nimantitā
Vin1/22334/ aññassa bhojjayāguṃ paribhuñjantīti/ saccaṃ bhagavā
Vin1/22335/ vigarahi buddho bhagavā/ kathaṃ hi nāma te bhikkhave
Vin1/22336/ moghapurisā aññatra nimantitā aññassa bhojjayāguṃ
Vin1/22337/ paribhuñjissanti/ netaṃ bhikkhave appasannānaṃ vā pasādāya
Vin1/22338/ vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi
Vin1/22401/ na bhikkhave aññatra nimantitena aññassa bhojjayāgu
Vin1/22402/ paribhuñjitabbā/ yo paribhuñjeyya/ yathādhammo
Vin1/22403/ kāretabboti
Vin1/22404/ atha kho bhagavā andhakavinde yathābhirantaṃ viharitvā
Vin1/22405/ yena rājagahaṃ tena cārikaṃ pakkāmi mahatā
Vin1/22406/ bhikkhusaṃghena saddhiṃ aḍḍhatelasehi bhikkhusatehi/ tena
Vin1/22407/ kho pana samayena belaṭṭho kaccāno rājagahā
Vin1/22408/ andhakavindaṃ addhānamaggapaṭipanno hoti pañcamattehi
Vin1/22409/ sakaṭasatehi sabbeheva guḷakumbhapūrehi/ addasa
Vin1/22410/ kho bhagavā belaṭṭhaṃ kaccānaṃ dūratova āgacchantaṃ
Vin1/22411/ disvāna maggā okkamma aññatarasmiṃ rukkhamūle nisīdi
Vin1/22412/ atha kho belaṭṭho kaccāno yena bhagavā tenupasaṃkami
Vin1/22413/ upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ
Vin1/22414/ aṭṭhāsi/ ekamantaṃ ṭhito kho belaṭṭho kaccāno
Vin1/22415/ bhagavantaṃ etad avoca/ icchāmahaṃ bhante ekamekassa
Vin1/22416/ bhikkhuno ekamekaṃ guḷakumbhaṃ dātun ti/ tena hi tvaṃ
Vin1/22417/ kaccāna ekaṃ yeva guḷakumbhaṃ āharāti/ evaṃ bhanteti
Vin1/22418/ kho belaṭṭho kaccāno bhagavato paṭisuṇitvā ekaṃ yeva
Vin1/22419/ guḷakumbhaṃ ādāya yena bhagavā tenupasaṃkami/ upasaṃkamitvā
Vin1/22420/ bhagavantaṃ etad avoca/ āhaṭo bhante guḷakumbho
Vin1/22421/ kathāhaṃ bhante paṭipajjāmīti/ tena hi tvaṃ
Vin1/22422/ kaccāna bhikkhūnaṃ guḷaṃ dehīti/ evaṃ bhanteti
Vin1/22423/ kho belaṭṭho kaccāno bhagavato paṭisuṇitvā bhikkhūnaṃ
Vin1/22424/ guḷaṃ datvā bhagavantaṃ etad avoca/ dinno bhante bhikkhūnaṃ
Vin1/22425/ guḷo bahu cāyaṃ guḷo avasiṭṭho/ kathāhaṃ bhante
Vin1/22426/ paṭipajjāmīti/ tena hi tvaṃ kaccāna bhikkhūnaṃ guḷaṃ
Vin1/22427/ yāvadatthaṃ dehīti/ evaṃ bhanteti kho belaṭṭho kaccāno
Vin1/22428/ bhagavato paṭisuṇitvā bhikkhūnaṃ guḷaṃ yāvadatthaṃ datvā
Vin1/22429/ bhagavantaṃ etad avoca/ dinno bhante bhikkhūnaṃ
Vin1/22430/ guḷo yāvadattho bahu cāyaṃ guḷo avasiṭṭho/ kathāhaṃ bhante
Vin1/22431/ paṭipajjāmīti/ tena hi tvaṃ kaccāna bhikkhū guḷehi santappehīti
Vin1/22432/ evaṃ bhanteti kho belaṭṭho kaccāno bhagavato
Vin1/22433/ paṭisuṇitvā bhikkhū guḷehi santappesi/ ekacce bhikkhū
Vin1/22434/ patte pi pūresuṃ parissāvanāni pi thavikāyo pi pūresuṃ
Vin1/22435/ atha kho belaṭṭho kaccāno bhikkhū guḷehi santappetvā bhagavantaṃ
Vin1/22436/ etad avoca/ santappitā bhante bhikkhū guḷehi bahu
Vin1/22437/ cāyaṃ guḷo avasiṭṭho/ kathāhaṃ bhante paṭipajjāmīti/ tena
Vin1/22501/ hi tvaṃ kaccāna vighāsādānaṃ guḷaṃ dehīti/ evaṃ bhanteti
Vin1/22502/ kho belaṭṭho kaccāno bhagavato paṭisuṇitvā vighāsādānaṃ
Vin1/22503/ guḷaṃ datvā bhagavantaṃ etad avoca/ dinno bhante
Vin1/22504/ vighāsādānaṃ guḷo bahu cāyaṃ guḷo avasiṭṭho/ kathāhaṃ
Vin1/22505/ bhante paṭipajjāmīti/ tena hi tvaṃ kaccāna vighāsādānaṃ
Vin1/22506/ yāvadatthaṃ guḷaṃ dehīti/ evaṃ bhanteti kho belaṭṭho
Vin1/22507/ kaccāno bhagavato paṭisuṇitvā vighāsādānaṃ yāvadatthaṃ
Vin1/22508/ guḷaṃ datvā bhagavantaṃ etad avoca/ dinno bhante
Vin1/22509/ vighāsādānaṃ guḷo yāvadattho bahu cāyaṃ guḷo avasiṭṭho
Vin1/22510/ kathāhaṃ bhante paṭipajjāmīti/ tena hi tvaṃ kaccāna vighāsāde
Vin1/22511/ guḷehi santappehīti/ evaṃ bhanteti kho belaṭṭho
Vin1/22512/ kaccāno bhagavato paṭisuṇitvā vighāsāde guḷehi santappesi
Vin1/22513/ ekacce vighāsādā kolambe pi ghaṭe pi pūresuṃ piṭakāni pi
Vin1/22514/ ucchaṅge pi pūresuṃ/ atha kho belaṭṭho kaccāno vighāsāde
Vin1/22515/ guḷehi santappetvā bhagavantaṃ etad avoca/ santappitā
Vin1/22516/ bhante vighāsādā guḷehi bahu cāyaṃ guḷo avasiṭṭho
Vin1/22517/ kathāhaṃ bhante paṭipajjāmīti/ nāhaṃ taṃ kaccāna passāmi
Vin1/22518/ sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā
Vin1/22519/ pajāya sadevamanussāya yassa so guḷo paribhutto sammā
Vin1/22520/ pariṇāmaṃ gaccheyya aññatra tathāgatassa vā tathāgatasāvakassa
Vin1/22521/ vā/ tena hi tvaṃ kaccāna taṃ guḷaṃ appaharite vā
Vin1/22522/ chaḍḍehi appāṇake vā udake opilāpehīti/ evaṃ bhanteti
Vin1/22523/ kho belaṭṭho kaccāno bhagavato paṭisuṇitvā taṃ guḷaṃ
Vin1/22524/ appāṇake udake opilāpesi/ atha kho so guḷo udake pakkhitto
Vin1/22525/ cicciṭāyati ciṭiciṭāyati saṃdhūpāyati sampadhūpāyati
Vin1/22526/ seyyathāpi nāma phālo divasaṃ santatto udake pakkhitto
Vin1/22527/ cicciṭāyati ciṭiciṭāyati saṃdhūpāyati sampadhūpāyati/ evam
Vin1/22528/ eva so guḷo udake pakkhitto cicciṭāyati ciṭiciṭāyati saṃdhūpāyati
Vin1/22529/ sampadhūpāyati/ atha kho belaṭṭho kaccāno saṃviggo
Vin1/22530/ lomahaṭṭhajāto yena bhagavā tenupasaṃkami/ upasaṃkamitvā
Vin1/22531/ bhagavantaṃ abhivādetvā ekamantaṃ nisīdi
Vin1/22532/ ekamantaṃ nisinnassa kho belaṭṭhassa kaccānassa bhagavā
Vin1/22533/ anupubbikathaṃ kathesi seyyathīdaṃ/ dānakathaṃ sīlakathaṃ
Vin1/22534/ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ
Vin1/22535/ nekkhamme ānisaṃsaṃ pakāsesi/ yadā bhagavā aññāsi belaṭṭhaṃ
Vin1/22536/ kaccānaṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ
Vin1/22537/ udaggacittaṃ pasannacittaṃ/ atha yā buddhānaṃ sāmukkaṃsikā
Vin1/22538/ dhammadesanā taṃ pakāsesi - la - evam eva belaṭṭhassa
Vin1/22601/ kaccānassa tasmiṃ yeva āsane virajaṃ vītamalaṃ
Vin1/22602/ dhammacakkhuṃ udapādi yaṃ kiñci samudayadhammaṃ
Vin1/22603/ sabbaṃ taṃ nirodhadhamman ti/ atha kho belaṭṭho
Vin1/22604/ kaccāno diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo
Vin1/22605/ tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto
Vin1/22606/ aparappaccayo satthu sāsane bhagavantaṃ etad avoca
Vin1/22607/ abhikkantaṃ bhante/ abhikkantaṃ bhante/ seyyathāpi bhante
Vin1/22608/ nikkujjitaṃ vā ukkujjeyya - la - evam eva bhagavatā anekapariyāyena
Vin1/22609/ dhammo pakāsito/ esāhaṃ bhante bhagavantaṃ
Vin1/22610/ saraṇaṃ gacchāmi dhammañ ca bhikkhusaṃghañ ca
Vin1/22611/ upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ
Vin1/22612/ gatan ti
Vin1/22613/ atha kho bhagavā anupubbena cārikaṃ caramāno yena
Vin1/22614/ rājagahaṃ tad avasari/ tatra sudaṃ bhagavā rājagahe
Vin1/22615/ viharati veḷuvane kalandakanivāpe/ tena kho pana
Vin1/22616/ samayena rājagahe guḷo ussanno hoti/ bhikkhū gilānasseva
Vin1/22617/ bhagavatā guḷo anuññāto no agilānassāti kukkuccāyantā
Vin1/22618/ guḷaṃ na bhuñjanti/ bhagavato etam atthaṃ ārocesuṃ
Vin1/22619/ anujānāmi bhikkhave gilānassa guḷaṃ/ agilānassa
Vin1/22620/ guḷodakan ti
Vin1/22621/ atha kho bhagavā rājagahe yathābhirantaṃ viharitvā
Vin1/22622/ yena pāṭaligāmo tena cārikaṃ pakkāmi mahatā bhikkhusaṃghena
Vin1/22623/ saddhiṃ aḍḍhatelasehi bhikkhusatehi/ atha kho
Vin1/22624/ bhagavā anupubbena cārikaṃ caramāno yena pāṭaligāmo
Vin1/22625/ tad avasari/ assosuṃ kho pāṭaligāmikā upāsakā/ bhagavā
Vin1/22626/ kira pāṭaligāmaṃ anuppattoti/ atha kho pāṭaligāmikā
Vin1/22627/ upāsakā yena bhagavā tenupasaṃkamiṃsu/ upasaṃkamitvā
Vin1/22628/ bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu/ ekamantaṃ
Vin1/22629/ nisinne kho pāṭaligāmike upāsake bhagavā dhammiyā kathāya
Vin1/22630/ sandassesi samādapesi samuttejesi sampahaṃsesi
Vin1/22631/ atha kho pāṭaligāmikā upāsakā bhagavatā dhammiyā kathāya
Vin1/22632/ sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ
Vin1/22633/ etad avocuṃ/ adhivāsetu no bhante bhagavā āvasathāgāraṃ
Vin1/22634/ saddhiṃ bhikkhusaṃghenāti/ adhivāsesi bhagavā
Vin1/22635/ tuṇhibhāvena/ atha kho pāṭaligāmikā upāsakā bhagavato
Vin1/22636/ adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā
Vin1/22701/ padakkhiṇaṃ katvā yena āvasathāgāraṃ tenupasaṃkamiṃsu
Vin1/22702/ upasaṃkamitvā sabbasanthariṃ santhataṃ āvasathāgāraṃ
Vin1/22703/ santharitvā āsanāni paññāpetvā udakamaṇikaṃ patiṭṭhāpetvā
Vin1/22704/ telapadīpaṃ āropetvā yena bhagavā tenupasaṃkamiṃsu
Vin1/22705/ upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ
Vin1/22706/ aṭṭhaṃsu/ ekamantaṃ ṭhitā kho pāṭaligāmikā upāsakā
Vin1/22707/ bhagavantaṃ etad avocuṃ/ sabbasanthariṃ santhataṃ bhante
Vin1/22708/ āvasathāgāraṃ/ āsanāni paññattāni/ udakamaṇiko patiṭṭhāpito
Vin1/22709/ telapadīpo āropito/ yassa dāni bhante bhagavā kālaṃ
Vin1/22710/ maññatīti/ atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā
Vin1/22711/ pattacīvaraṃ ādāya saddhiṃ bhikkhusaṃghena yena āvasathāgāraṃ
Vin1/22712/ tenupasaṃkami/ upasaṃkamitvā pāde pakkhāletvā
Vin1/22713/ āvasathāgāraṃ pavisitvā majjhimaṃ thambhaṃ nissāya
Vin1/22714/ puratthimābhimukho nisīdi/ bhikkhusaṃgho pi kho pāde
Vin1/22715/ pakkhāletvā āvasathāgāraṃ pavisitvā pacchimaṃ bhittiṃ
Vin1/22716/ nissāya puratthimābhimukho nisīdi bhagavantaṃ yeva purakkhatvā
Vin1/22717/ pāṭaligāmikāpi kho upāsakā pāde pakkhāletvā
Vin1/22718/ āvasathāgāraṃ pavisitvā puratthimaṃ bhittiṃ nissāya pacchimābhimukhā
Vin1/22719/ nisīdiṃsu bhagavantaṃ yeva purakkhatvā
Vin1/22721/ atha kho bhagavā pāṭaligāmike upāsake āmantesi/ pañcime
Vin1/22722/ gahapatayo ādīnavā dussīlassa sīlavipattiyā/ katame
Vin1/22723/ pañca/ idha gahapatayo dussīlo sīlavipanno pamādādhikaraṇaṃ
Vin1/22724/ mahatiṃ bhogajāniṃ nigacchati/ ayaṃ paṭhamo ādīnavo
Vin1/22725/ dussīlassa sīlavipattiyā/ puna ca paraṃ gahapatayo dussīlassa
Vin1/22726/ sīlavipannassa pāpako kittisaddo abbhuggacchati/ ayaṃ
Vin1/22727/ dutiyo ādīnavo dussīlassa sīlavipattiyā/ puna ca paraṃ gahapatayo
Vin1/22728/ dussīlo sīlavipanno yañ ñad eva parisaṃ upasaṃkamati
Vin1/22729/ yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ
Vin1/22730/ yadi samaṇaparisaṃ avisārado upasaṃkamati
Vin1/22731/ maṅkubhūto/ ayaṃ tatiyo ādīnavo dussīlassa sīlavipattiyā
Vin1/22732/ puna ca paraṃ gahapatayo dussīlo sīlavipanno sammūḷho
Vin1/22733/ kālaṃ karoti/ ayaṃ catuttho ādīnavo dussīlassa sīlavipattiyā
Vin1/22734/ puna ca paraṃ gahapatayo dussīlo sīlavipanno kāyassa bhedā
Vin1/22735/ paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati
Vin1/22736/ ayaṃ pañcamo ādīnavo dussīlassa sīlavipattiyā/ ime
Vin1/22737/ kho gahapatayo pañca ādīnavā dussīlassa sīlavipattiyā
Vin1/22738/ pañcime gahapatayo ānisaṃsā sīlavato sīlasampadāya
Vin1/22801/ katame pañca/ idha gahapatayo sīlavā sīlasampanno appamādādhikaraṇaṃ
Vin1/22802/ mahantaṃ bhogakkhandhaṃ adhigacchati
Vin1/22803/ ayaṃ paṭhamo ānisaṃso sīlavato sīlasampadāya/ puna ca
Vin1/22804/ paraṃ gahapatayo sīlavato sīlasampannassa kalyāṇo kittisaddo
Vin1/22805/ abbhuggacchati/ ayaṃ dutiyo ānisaṃso sīlavato sīlasampadāya
Vin1/22806/ puna ca paraṃ gahapatayo sīlavā sīlasampanno yañ ñad
Vin1/22807/ eva parisaṃ upasaṃkamati yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ
Vin1/22808/ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado
Vin1/22809/ upasaṃkamati amaṅkubhūto/ ayaṃ tatiyo ānisaṃso sīlavato
Vin1/22810/ sīlasampadāya/ puna ca paraṃ gahapatayo sīlavā
Vin1/22811/ sīlasampanno asammūḷho kālaṃ karoti/ ayaṃ catuttho ānisaṃso
Vin1/22812/ sīlavato sīlasampadāya/ puna ca paraṃ gahapatayo
Vin1/22813/ sīlavā sīlasampanno kāyassa bhedā paraṃ maraṇā sugatiṃ
Vin1/22814/ saggaṃ lokaṃ upapajjati/ ayaṃ pañcamo ānisaṃso sīlavato
Vin1/22815/ sīlasampadāya/ ime kho gahapatayo pañca ānisaṃsā sīlavato
Vin1/22816/ sīlasampadāyāti
Vin1/22817/ atha kho bhagavā pāṭaligāmike upāsake bahud eva rattiṃ
Vin1/22818/ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā
Vin1/22819/ sampahaṃsetvā uyyojesi/ abhikkantā kho gahapatayo ratti
Vin1/22820/ yassa dāni kālaṃ maññathāti/ evaṃ bhanteti kho pāṭaligāmikā
Vin1/22821/ upāsakā bhagavato paṭisuṇitvā uṭṭhāyāsanā bhagavantaṃ
Vin1/22822/ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu
Vin1/22823/ atha kho bhagavā acirapakkantesu pāṭaligāmikesu upāsakesu
Vin1/22824/ suññāgāraṃ pāvisi/ tena kho pana samayena sunidhavassakārā
Vin1/22825/ magadhamahāmattā pāṭaligāme nagaraṃ
Vin1/22826/ māpenti vajjīnaṃ paṭibāhāya/ addasa kho bhagavā
Vin1/22827/ rattiyā paccūsasamayaṃ paccuṭṭhāya dibbena cakkhunā visuddhena
Vin1/22828/ atikkantamānusakena sambahulā devatāyo pāṭaligāme
Vin1/22829/ vatthūni parigaṇhantiyo/ yasmiṃ padese mahesakkhā
Vin1/22830/ devatā vatthūni parigaṇhanti/ mahesakkhānaṃ tattha rājūnaṃ
Vin1/22831/ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ
Vin1/22832/ yasmiṃ padese majjhimā devatā vatthūni parigaṇhanti
Vin1/22833/ majjhimānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti
Vin1/22834/ nivesanāni māpetuṃ/ yasmiṃ padese nīcā devatā
Vin1/22835/ vatthūni parigaṇhanti/ nīcānaṃ tattha rājūnaṃ rājamahāmattānaṃ
Vin1/22836/ cittāni namanti nivesanāni māpetuṃ/ atha
Vin1/22837/ kho bhagavā āyasmantaṃ ānandaṃ āmantesi/ ke nu kho
Vin1/22838/ te ānanda pāṭaligāme nagaraṃ māpentīti/ sunidhavassakārā
Vin1/22901/ bhante magadhamahāmattā pāṭaligāme nagaraṃ māpenti
Vin1/22902/ vajjīnaṃ paṭibāhāyāti/ seyyathāpi ānanda devehi tāvatiṃsehi
Vin1/22903/ saddhiṃ mantetvā evam eva kho ānanda sunidhavassakārā
Vin1/22904/ magadhamahāmattā pāṭaligāme nagaraṃ māpenti
Vin1/22905/ vajjīnaṃ paṭibāhāya/ idhāhaṃ ānanda rattiyā paccūsasamayaṃ
Vin1/22906/ paccuṭṭhāya addasaṃ dibbena cakkhunā visuddhena
Vin1/22907/ atikkantamānusakena sambahulā devatāyo/ nīcānaṃ
Vin1/22908/ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni
Vin1/22909/ māpetuṃ/ yāvatā ānanda ariyaṃ āyatanaṃ yāvatā vaṇippatho
Vin1/22910/ idaṃ agganagaraṃ bhavissati pāṭaliputtaṃ puṭabhedanaṃ
Vin1/22911/ pāṭaliputtassa kho ānanda tayo antarāyā bhavissanti
Vin1/22912/ aggito vā udakato vā abbhantarato vā mithubhedāti
Vin1/22914/ atha kho sunidhavassakārā magadhamahāmattā yena bhagavā
Vin1/22915/ tenupasaṃkamiṃsu/ upasaṃkamitvā bhagavatā saddhiṃ
Vin1/22916/ sammodiṃsu/ sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā
Vin1/22917/ ekamantaṃ aṭṭhaṃsu/ ekamantaṃ ṭhitā kho sunidhavassakārā
Vin1/22918/ magadhamahāmattā bhagavantaṃ etad avocuṃ
Vin1/22919/ adhivāsetu no bhavaṃ gotamo ajjatanāya bhattaṃ saddhiṃ
Vin1/22920/ bhikkhusaṃghenāti/ adhivāsesi bhagavā tuṇhibhāvena
Vin1/22921/ atha kho sunidhavassakārā magadhamahāmattā bhagavato
Vin1/22922/ adhivāsanaṃ viditvā pakkamiṃsu/ atha kho sunidhavassakārā
Vin1/22923/ magadhamahāmattā paṇītaṃ khādaniyaṃ bhojaniyaṃ
Vin1/22924/ paṭiyādāpetvā bhagavato kālaṃ ārocāpesuṃ/ kālo bho
Vin1/22925/ gotama/ niṭṭhitaṃ bhattan ti/ atha kho bhagavā pubbaṇhasamayaṃ
Vin1/22926/ nivāsetvā pattacīvaraṃ ādāya yena sunidhavassakārānaṃ
Vin1/22927/ magadhamahāmattānaṃ parivesanā tenupasaṃkami
Vin1/22928/ upasaṃkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṃghena
Vin1/22929/ atha kho sunidhavassakārā magadhamahāmattā
Vin1/22930/ buddhapamukhaṃ bhikkhusaṃghaṃ paṇītena khādaniyena
Vin1/22931/ bhojaniyena sahatthā santappetvā sampavāretvā bhagavantaṃ
Vin1/22932/ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdiṃsu/ ekamantaṃ
Vin1/22933/ nisinne kho sunidhavassakāre magadhamahāmatte bhagavā
Vin1/22934/ imāhi gāthāhi anumodi
Vin1/22935/ yasmiṃ padese kappeti vāsaṃ paṇḍitajātiyo
Vin1/22936/ sīlavantettha bhojetvā saññate brahmacariye ú
Vin1/22937/ yā tattha devatā āsuṃ tāsaṃ dakkhiṇam ādise
Vin1/22938/ tā pūjitā pūjayanti/ mānitā mānayanti naṃ/
Vin1/23001/ tato naṃ anukampanti mātā puttaṃ va orasaṃ
Vin1/23002/ devatānukampito poso sadā bhadrāni passatīti
Vin1/23003/ atha kho bhagavā sunidhavassakāre magadhamahāmatte
Vin1/23004/ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi/ tena
Vin1/23005/ kho pana samayena sunidhavassakārā magadhamahāmattā
Vin1/23006/ bhagavantaṃ piṭṭhitopiṭṭhito anubaddhā honti/ yenajja samaṇo
Vin1/23007/ gotamo dvārena nikkhamissati taṃ gotamadvāraṃ
Vin1/23008/ nāma bhavissati/ yena titthena gaṅgaṃ nadiṃ uttarissati
Vin1/23009/ taṃ gotamatitthaṃ nāma bhavissatīti/ atha kho bhagavā
Vin1/23010/ yena dvārena nikkhami taṃ gotamadvāraṃ nāma ahosi
Vin1/23011/ atha kho bhagavā yena gaṅgā nadī tenupasaṃkami/ tena
Vin1/23012/ kho pana samayena gaṅgā nadī pūrā hoti samatitthikā kākapeyyā
Vin1/23013/ manussā aññe nāvaṃ pariyesanti aññe uḷumpaṃ
Vin1/23014/ pariyesanti aññe kullaṃ bandhanti orā pāraṃ gantukāmā
Vin1/23015/ addasa kho bhagavā te manusse aññe nāvaṃ pariyesante
Vin1/23016/ aññe uḷumpaṃ pariyesante aññe kullaṃ bandhante orā
Vin1/23017/ pāraṃ gantukāme/ disvāna seyyathāpi nāma balavā puriso
Vin1/23018/ sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya
Vin1/23019/ evam eva gaṅgāya nadiyā orimatīre antarahito pārimatīre
Vin1/23020/ paccuṭṭhāsi saddhiṃ bhikkhusaṃghena/ atha kho
Vin1/23021/ bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ
Vin1/23022/ udānesi
Vin1/23023/ ye taranti aṇṇavaṃ saraṃ setuṃ katvāna vissajja pallalāni
Vin1/23024/ kullaṃ hi jano bandhati/ tiṇṇā medhāvino janāti
Vin1/23025/ atha kho bhagavā yena koṭigāmo tenupasaṃkami/ tatra
Vin1/23026/ sudaṃ bhagavā koṭigāme viharati/ tatra kho bhagavā
Vin1/23027/ bhikkhū āmantesi/ catunnaṃ bhikkhave ariyasaccānaṃ ananubodhā
Vin1/23028/ appaṭivedhā evam idaṃ dīgham addhānaṃ sandhāvitaṃ
Vin1/23029/ saṃsaritaṃ mamañ ceva tumhākañ ca/ katamesaṃ
Vin1/23030/ catunnaṃ/ dukkhassa bhikkhave ariyasaccassa ananubodhā
Vin1/23031/ appaṭivedhā evam idaṃ dīghaṃ addhānaṃ sandhāvitaṃ saṃsaritaṃ
Vin1/23032/ mamañ ceva tumhākañ ca/ dukkhasamudayassa ariyasaccassa
Vin1/23033/ dukkhanirodhassa ariyasaccassa/ dukkhanirodhagāminipaṭipadāriyasaccassa
Vin1/23034/ ananubodhā appaṭivedhā evam
Vin1/23035/ idaṃ dīgham addhānaṃ sandhāvitaṃ saṃsaritaṃ mamañ ceva
Vin1/23036/ tumhākañ ca/ tayidaṃ bhikkhave dukkhaṃ ariyasaccaṃ
Vin1/23101/ anubuddhaṃ paṭividdhaṃ/ dukkhasamudayaṃ ariyasaccaṃ
Vin1/23102/ anubuddhaṃ paṭividdhaṃ/ dukkhanirodhaṃ ariyasaccaṃ
Vin1/23103/ anubuddhaṃ paṭividdhaṃ/ dukkhanirodhagāminī
Vin1/23104/ paṭipadā/ ariyasaccaṃ anubuddhaṃ paṭividdhaṃ/ ucchinnā
Vin1/23105/ bhavataṇhā/ khīṇā bhavanetti/ natthi dāni punabbhavoti
Vin1/23106/ catunnaṃ ariyasaccānaṃ yathābhūtaṃ adassanā
Vin1/23107/ saṃsitaṃ dīgham addhānaṃ tāsutāsv eva jātisu/
Vin1/23108/ tāni etāni diṭṭhāni/ bhavanetti samūhatā
Vin1/23109/ ucchinnaṃ mūlaṃ dukkhassa/ natthi dāni punabbhavoti
Vin1/23111/ assosi kho ambapālī gaṇikā/ bhagavā kira koṭigāmaṃ
Vin1/23112/ anuppattoti/ atha kho ambapālī gaṇikā bhadrāni
Vin1/23113/ bhadrāni yānāni yojāpetvā bhadraṃ yānaṃ abhirūhitvā
Vin1/23114/ bhadrehibhadrehi yānehi vesāliyā niyyāsi bhagavantaṃ
Vin1/23115/ dassanāya/ yāvatikā yānassa bhūmi yānena gantvā yānā
Vin1/23116/ paccorohitvā pattikāva yena bhagavā tenupasaṃkami
Vin1/23117/ upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi
Vin1/23118/ ekamantaṃ nisinnaṃ kho ambapāliṃ gaṇikaṃ bhagavā
Vin1/23119/ dhammiyā kathāya sandassesi samādapesi samuttejesi
Vin1/23120/ sampahaṃsesi/ atha kho ambapālī gaṇikā bhagavatā dhammiyā
Vin1/23121/ kathāya sandassitā samādapitā samuttejitā sampahaṃsitā
Vin1/23122/ bhagavantaṃ etad avoca/ adhivāsetu me bhante
Vin1/23123/ bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenāti
Vin1/23124/ adhivāsesi bhagavā tuṇhibhāvena/ atha kho ambapālī gaṇikā
Vin1/23125/ bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ
Vin1/23126/ abhivādetvā padakkhiṇaṃ katvā pakkāmi/ assosuṃ kho
Vin1/23127/ vesālikā licchavī/ bhagavā kira koṭigāmaṃ anuppattoti
Vin1/23128/ atha kho vesālikā licchavī bhadrānibhadrāni yānāni
Vin1/23129/ yojāpetvā bhadraṃbhadraṃ yānaṃ abhirūhitvā bhadrehi
Vin1/23130/ bhadrehi yānehi vesāliyā niyyāsuṃ bhagavantaṃ dassanāya
Vin1/23131/ appekacce licchavī nīlā honti nīlavaṇṇā nīlavatthā nīlālaṃkārā
Vin1/23132/ appekacce licchavī pītā honti pītavaṇṇā pītavatthā pītālaṃkārā
Vin1/23133/ appekacce licchavī lohitakā honti lohitvaṇṇā
Vin1/23134/ lohitavatthā lohitālaṃkārā/ appekacce licchavī odātā honti
Vin1/23135/ odātavaṇṇā odātavatthā odātālaṃkārā/ atha kho ambapālī
Vin1/23136/ gaṇikā daharānaṃdaharānaṃ licchavīnaṃ īsāya īsaṃ yugena
Vin1/23137/ yugaṃ cakkena cakkaṃ akkhena akkhaṃ paṭivaṭṭesi
Vin1/23201/ atha kho te licchavī ambapāliṃ gaṇikaṃ etad avocuṃ
Vin1/23202/ kissa je ambapāli daharānaṃdaharānaṃ licchavīnaṃ īsāya
Vin1/23203/ īsaṃ yugena yugaṃ cakkena cakkaṃ akkhena akkhaṃ
Vin1/23204/ paṭivaṭṭesīti/ tathā hi pana mayā ayyaputtā svātanāya
Vin1/23205/ buddhapamukho bhikkhusaṃgho nimantitoti/ dehi je
Vin1/23206/ ambapāli amhākaṃ etaṃ bhattaṃ satasahassenāti/ sace pi
Vin1/23207/ ayyaputtā vesāliṃ sāhāraṃ dajjeyyātha/ neva dajjāhaṃ
Vin1/23208/ taṃ bhattan ti/ atha kho te licchavī aṅgulī poṭhesuṃ
Vin1/23209/ jitamhā vata bho ambakāya/ parājitamhā vata bho
Vin1/23210/ ambakāyāti/ atha kho te licchavī yena bhagavā
Vin1/23211/ tenupasaṃkamiṃsu/ addasa kho bhagavā te licchavī dūratova
Vin1/23212/ āgacchante/ disvāna bhikkhū āmantesi/ yehi bhikkhave
Vin1/23213/ bhikkhūhi devā tāvatiṃsā adiṭṭhapubbā/ oloketha
Vin1/23214/ bhikkhave licchaviparisaṃ apaloketha bhikkhave licchaviparisaṃ
Vin1/23215/ upasaṃharatha bhikkhave licchaviparisaṃ tāvatiṃsaparisan
Vin1/23216/ ti/ atha kho te licchavī yāvatikā yānassa bhūmi
Vin1/23217/ yānena gantvā yānā paccorohitvā pattikāva yena bhagavā
Vin1/23218/ tenupasaṃkamiṃsu/ upasaṃkamitvā bhagavantaṃ abhivādetvā
Vin1/23219/ ekamantaṃ nisīdiṃsu/ ekamantaṃ nisinne kho te
Vin1/23220/ licchavī bhagavā dhammiyā kathāya sandassesi samādapesi
Vin1/23221/ samuttejesi sampahaṃsesi/ atha kho te licchavī bhagavatā
Vin1/23222/ dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā
Vin1/23223/ bhagavantaṃ etad avocuṃ/ adhivāsetu no bhante
Vin1/23224/ bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenāti
Vin1/23225/ adhivutthomhi licchavī svātanāya ambapāliyā gaṇikāya
Vin1/23226/ bhattan ti/ atha kho te licchavī aṅgulī poṭhesuṃ/ jitamhā
Vin1/23227/ vata kho ambakāya/ parājitamhā vata bho ambakāyāti
Vin1/23228/ atha kho te licchavī bhagavato bhāsitaṃ abhinanditvā
Vin1/23229/ anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ
Vin1/23230/ katvā pakkamiṃsu/ atha kho bhagavā koṭigāme
Vin1/23231/ yathābhirantaṃ viharitvā yena nātikā tenupasaṃkami
Vin1/23232/ tatra sudaṃ bhagavā ñātike viharati giñjakāvasathe
Vin1/23233/ atha kho ambapālī gaṇikā tassā rattiyā accayena sake ārāme
Vin1/23234/ paṇītaṃ khādaniyaṃ bhojaniyaṃ paṭiyādāpetvā bhagavato
Vin1/23235/ kālaṃ ārocāpesi/ kālo bhante/ niṭṭhitaṃ bhattan ti/ atha
Vin1/23236/ kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya
Vin1/23237/ yena ambapāliyā gaṇikāya parivesanā tenupasaṃkami
Vin1/23238/ upasaṃkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṃghena
Vin1/23301/ atha kho ambapālī gaṇikā buddhapamukhaṃ
Vin1/23302/ bhikkhusaṃghaṃ paṇītena khādaniyena bhojaniyena sahatthā
Vin1/23303/ santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ
Vin1/23304/ ekamantaṃ nisīdi/ ekamantaṃ nisinnā kho
Vin1/23305/ ambapālī gaṇikā bhagavantaṃ etad avoca/ imāhaṃ bhante
Vin1/23306/ ambapālivanaṃ buddhapamukhassa bhikkhusaṃghassa
Vin1/23307/ dammīti/ paṭiggahesi bhagavā ārāmaṃ/ atha kho bhagavā
Vin1/23308/ ambapāliṃ gaṇikaṃ dhammiyā kathāya sandassetvā
Vin1/23309/ sampahaṃsetvā uṭṭhāyāsanā yena mahāvanaṃ tenupasaṃkami
Vin1/23310/ tatra sudaṃ bhagavā vesāliyaṃ viharati mahāvane
Vin1/23311/ kūṭāgārasālāyaṃ
Vin1/23312/ licchavibhāṇavāraṃ niṭṭhitaṃ
Vin1/23313/ tena kho pana samayena abhiññātābhiññātā licchavī
Vin1/23314/ santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa
Vin1/23315/ vaṇṇaṃ bhāsanti/ dhammassa vaṇṇaṃ bhāsanti/ saṃghassa
Vin1/23316/ vaṇṇaṃ bhāsanti/ tena kho pana samayena sīho senāpati
Vin1/23317/ nigaṇṭhasāvako tassaṃ parisāyaṃ nisinno hoti/ atha kho
Vin1/23318/ sīhassa senāpatissa etad ahosi/ nissaṃsayaṃ kho so bhagavā
Vin1/23319/ arahaṃ sammāsambuddho bhavissati/ tathā hime abhiññātā
Vin1/23320/ abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena
Vin1/23321/ buddhassa vaṇṇaṃ bhāsanti/ dhammassa vaṇṇaṃ
Vin1/23322/ bhāsanti/ saṃghassa vaṇṇaṃ bhāsanti/ yaṃ nūnāhaṃ taṃ
Vin1/23323/ bhagavantaṃ dassanāya upasaṃkameyyaṃ arahantaṃ sammāsambuddhan
Vin1/23324/ ti/ atha kho sīho senāpati yena nigaṇṭho
Vin1/23325/ nātaputto tenupasaṃkami/ upasaṃkamitvā nigaṇṭhaṃ
Vin1/23326/ nātaputtaṃ etad avoca/ icchāmahaṃ bhante samaṇaṃ
Vin1/23327/ gotamaṃ dassanāya upasaṃkamitun ti/ kiṃ pana tvaṃ
Vin1/23328/ sīha kiriyavādo samāno akiriyavādaṃ samaṇaṃ gotamaṃ
Vin1/23329/ dassanāya upasaṃkamissasi/ samaṇo hi sīha gotamo akiriyavādo
Vin1/23330/ akiriyāya dhammaṃ deseti tena ca sāvake vinetīti
Vin1/23331/ atha kho sīhassa senāpatissa yo ahosi gamikābhisaṃkhāro
Vin1/23332/ bhagavantaṃ dassanāya so paṭippassambhi/ dutiyam pi
Vin1/23333/ kho abhiññātābhiññātā licchavī santhāgāre sannisinnā
Vin1/23334/ sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti
Vin1/23335/ dhammassa vaṇṇaṃ bhāsanti/ saṃghassa vaṇṇaṃ bhāsanti
Vin1/23336/ dutiyam pi kho sīhassa senāpatissa etad ahosi/ nissaṃsayaṃ
Vin1/23337/ sammāsambuddhan ti/ dutiyam pi kho sīho senāpati
Vin1/23401/ yena nigaṇṭho nātaputto/ vineti/ dutiyam pi kho sīhassa
Vin1/23402/ senāpatissa/ paṭippassambhi/ tatiyam pi kho
Vin1/23403/ abhiññātā/ vaṇṇaṃ bhāsanti/ tatiyam pi kho sīhassa
Vin1/23404/ senāpatissa etad ahosi/ nissaṃsayaṃ/ saṃghassa vaṇṇaṃ
Vin1/23405/ bhāsanti/ kiṃ hi me karissanti nigaṇṭhā apalokitā vā anapalokitvā
Vin1/23406/ vā/ yaṃ nūnāhaṃ anapaloketvāva nigaṇṭhe taṃ
Vin1/23407/ bhagavantaṃ dassanāya upasaṃkameyyaṃ arahantaṃ sammāsambuddhan
Vin1/23408/ ti/ atha kho sīho senāpati pañcahi rathasatehi
Vin1/23409/ divādivassa vesāliyā niyyāsi bhagavantaṃ dassanāya
Vin1/23410/ yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā
Vin1/23411/ pattikova yena bhagavā tenupasaṃkami/ upasaṃkamitvā
Vin1/23412/ bhagavantaṃ abhivādetvā ekamantaṃ nisīdi/ ekamantaṃ
Vin1/23413/ nisinno kho sīho senāpati bhagavantaṃ etad avoca
Vin1/23414/ sutaṃ metaṃ bhante/ akiriyavādo samaṇo gotamo/ akiriyāya
Vin1/23415/ dhammaṃ deseti tena ca sāvake vinetīti/ ye te bhante evam
Vin1/23416/ āhaṃsu/ akiriyavādo samaṇo gotamo/ akiriyāya dhammaṃ
Vin1/23417/ deseti tena ca sāvake vinetīti/ kacci te bhante bhagavato
Vin1/23418/ vuttavādī na ca bhagavantaṃ abhūtena abbhācikkhanti
Vin1/23419/ dhammassa ca anudhammaṃ vyākaronti/ na ca koci sahadhammiko
Vin1/23420/ vādānuvādo gārayhaṭṭhānaṃ āgacchati/ anabbhakkhātukāmā
Vin1/23421/ hi mayaṃ bhante bhagavantan ti
Vin1/23422/ atthi sīha pariyāyo yena maṃ pariyāyena sammā vadamāno
Vin1/23423/ vadeyya/ akiriyavādo samaṇo gotamo/ akiriyāya dhammaṃ
Vin1/23424/ deseti tena ca sāvake vinetīti/ atthi sīha pariyāyo yena
Vin1/23425/ maṃ pariyāyena sammā vadamāno vadeyya/ kiriyavādo samaṇo
Vin1/23426/ gotamo/ kiriyāya/ vinetīti/ atthi sīha pariyāyo
Vin1/23427/ yena maṃ/ vadeyya/ ucchedavādo samaṇo gotamo
Vin1/23428/ ucchedāya/ vinetīti/ atthi sīha pariyāyo yena maṃ
Vin1/23429/ vadeyya/ jegucchī samaṇo gotamo/ jegucchitāya
Vin1/23430/ vinetīti/ atthi sīha pariyāyo yena maṃ/ vadeyya/ venayiko
Vin1/23431/ samaṇo gotamo/ vinayāya/ vinetīti/ atthi sīha
Vin1/23432/ pariyāyo yena maṃ/ vadeyya/ tapassī samaṇo gotamo
Vin1/23433/ tapassitāya/ vinetīti/ atthi sīha pariyāyo yena maṃ
Vin1/23434/ vadeyya/ apagabbho samaṇo gotamo/ apagabbhatāya
Vin1/23435/ vinetīti/ atthi sīha pariyāyo yena maṃ/ vadeyya
Vin1/23436/ assattho samaṇo gotamo/ assāsāya/ vinetīti/ katamo
Vin1/23437/ ca sīha pariyāyo yena maṃ pariyāyena sammā vadamāno
Vin1/23438/ vadeyya/ akiriyavādo samaṇo gotamo/ akiriyāya dhammaṃ
Vin1/23501/ deseti tena ca sāvake vinetīti/ ahaṃ hi sīha akiriyaṃ vadāmi
Vin1/23502/ kāyaduccaritassa vacīduccaritassa manoduccaritassa anekavihitānaṃ
Vin1/23503/ pāpakānaṃ akusalānaṃ dhammānaṃ akiriyaṃ
Vin1/23504/ vadāmi/ ayaṃ kho sīha pariyāyo yena maṃ/ vadeyya
Vin1/23505/ akiriyavādo samaṇo gotamo/ akiriyāya/ vinetīti/ katamo
Vin1/23506/ ca sīha pariyāyo yena maṃ/ vadeyya/ kiriyavādo
Vin1/23507/ samaṇo gotamo/ kiriyāya/ vinetīti/ ahaṃ hi sīha kiriyaṃ
Vin1/23508/ vadāmi kāyasucaritassa vacīsucaritassa manosucaritassa
Vin1/23509/ anekavihitānaṃ kusalānaṃ dhammānaṃ kiriyaṃ vadāmi
Vin1/23510/ ayaṃ kho sīha pariyāyo yena maṃ/ vadeyya/ kiriyavādo
Vin1/23511/ samaṇo gotamo/ kiriyāya/ vinetīti/ katamo ca
Vin1/23512/ sīha pariyāyo yena maṃ/ vadeyya/ ucchedavādo samaṇo
Vin1/23513/ gotamo/ ucchedāya/ vinetīti/ ahaṃ hi sīha ucchedaṃ
Vin1/23514/ vadāmi rāgassa dosassa mohassa anekavihitānaṃ pāpakānaṃ
Vin1/23515/ akusalānaṃ dhammānaṃ ucchedaṃ vadāmi/ ayaṃ
Vin1/23516/ kho sīha pariyāyo yena maṃ/ vadeyya/ ucchedavādo
Vin1/23517/ samaṇo/ gotamo/ ucchedāya/ vinetīti/ katamo ca sīha
Vin1/23518/ pariyāyo yena maṃ/ vadeyya/ jegucchī samaṇo gotamo
Vin1/23519/ jegucchitāya/ vinetīti/ ahaṃ hi sīha jigucchāmi kāyaduccaritena
Vin1/23520/ vacīduccaritena manoduccaritena anekavihitānaṃ
Vin1/23521/ pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā jegucchitāya
Vin1/23522/ dhammaṃ desemi/ ayaṃ kho sīha pariyāyo yena maṃ
Vin1/23523/ vadeyya/ jegucchī samaṇo gotamo/ jegucchitāya
Vin1/23524/ vinetīti/ katamo ca sīha pariyāyo yena maṃ/ vadeyya
Vin1/23525/ venayiko samaṇo gotamo/ vinayāya/ vinetīti
Vin1/23526/ ahaṃ hi sīha vinayāya dhammaṃ desemi rāgassa dosassa mohassa
Vin1/23527/ anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ
Vin1/23528/ vinayāya dhammaṃ desemi/ ayaṃ kho sīha pariyāyo yena
Vin1/23529/ maṃ/ vadeyya/ venayiko samaṇo gotamo/ vinayāya
Vin1/23530/ vinetīti/ katamo ca sīha pariyāyo yena maṃ/ vadeyya
Vin1/23531/ tapassī samaṇo gotamo/ tapassitāya/ vinetīti
Vin1/23532/ tapanīyāhaṃ sīha pāpake akusale dhamme vadāmi kāyaduccaritaṃ
Vin1/23533/ vacīduccaritaṃ manoduccaritaṃ/ yassa kho sīha
Vin1/23534/ tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālā
Vin1/23535/ vatthukatā anabhāvaṃ gatā āyatiṃ anuppādadhammā taṃ
Vin1/23536/ ahaṃ tapassīti vadāmi/ tathāgatassa kho sīha tapanīyā pāpakā
Vin1/23537/ akusalā dhammā/ anuppādadhammā/ ayaṃ kho
Vin1/23538/ sīha pariyāyo yena maṃ/ vadeyya/ tapassī samaṇo
Vin1/23601/ gotamo/ tapassitāya/ vinetīti/ katamo ca sīha pariyāyo
Vin1/23602/ yena maṃ/ vadeyya/ apagabbho samaṇo gotamo
Vin1/23603/ apagabbhatāya/ vinetīti/ yassa kho sīha āyatiṃ gabbhaseyyā
Vin1/23604/ punabbhavābhinibbatti pahīnā ucchinnamūlā tālā vatthukatā
Vin1/23605/ anabhāvaṃ gatā āyatiṃ anuppādadhammā/ tam
Vin1/23606/ ahaṃ apagabbhoti vadāmi/ tathāgatassa kho sīha āyatiṃ
Vin1/23607/ gabbhaseyyā/ anuppādadhammā/ ayaṃ kho sīha pariyāyo
Vin1/23608/ yena maṃ/ vadeyya/ apagabbho samaṇo gotamo
Vin1/23609/ apagabbhatāya/ vinetīti/ katamo ca sīha pariyāyo yena
Vin1/23610/ maṃ/ vadeyya/ assattho samaṇo gotamo/ assāsāya
Vin1/23611/ vinetīti/ ahaṃ hi sīha assattho paramena assāsena assāsāya
Vin1/23612/ ca dhammaṃ desemi tena ca sāvake vinemi/ ayaṃ kho sīha
Vin1/23613/ pariyāyo yena maṃ/ vadeyya/ assattho samaṇo gotamo
Vin1/23614/ assāsāya dhammaṃ deseti tena ca sāvake vinetīti/ evaṃ
Vin1/23615/ vutte sīho senāpati bhagavantaṃ etad avoca/ abhikkantaṃ
Vin1/23616/ bhante - la - upāsakaṃ maṃ bhagavā dhāretu ajjatagge
Vin1/23617/ pāṇupetaṃ saraṇaṃ gatan ti/ anuvijjakāraṃ kho sīha karohi
Vin1/23618/ anuvijjakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotīti
Vin1/23619/ iminā pāhaṃ bhante bhagavato bhiyyosomattāya attamano
Vin1/23620/ abhiraddho yaṃ maṃ bhagavā evam āha/ anuvijjakāraṃ
Vin1/23621/ kho sīha karohi/ anuvijjakāro tumhādisānaṃ ñātamanussānaṃ
Vin1/23622/ sādhu hotīti/ mamaṃ hi bhante aññatitthiyā sāvakaṃ
Vin1/23623/ labhitvā kevalakappaṃ vesāliṃ patākaṃ parihareyyuṃ sīho
Vin1/23624/ amhākaṃ senāpati sāvakattaṃ upagatoti/ atha ca pana
Vin1/23625/ maṃ bhagavā evam āha/ anuvijjakāraṃ kho sīha karohi
Vin1/23626/ anuvijjakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotīti
Vin1/23627/ esāhaṃ bhante dutiyam pi bhagavantaṃ saraṇaṃ gacchāmi
Vin1/23628/ dhammañ ca bhikkhusaṃghañ ca/ upāsakaṃ maṃ bhagavā
Vin1/23629/ dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan ti/ dīgharattaṃ
Vin1/23630/ kho te sīha nigaṇṭhānaṃ opānabhūtaṃ kulaṃ yena
Vin1/23631/ nesaṃ upagatānaṃ piṇḍapātaṃ dātabbaṃ maññeyyāsīti
Vin1/23632/ iminā pāhaṃ bhante bhagavato bhiyyosomattāya attamano
Vin1/23633/ abhiraddho yaṃ maṃ bhagavā evam āha/ dīgharattaṃ kho
Vin1/23634/ te sīha nigaṇṭhānaṃ opānabhūtaṃ kulaṃ yena nesaṃ upagatānaṃ
Vin1/23635/ piṇḍapātaṃ dātabbaṃ maññeyyāsīti/ sutaṃ metaṃ
Vin1/23636/ bhante/ samaṇo gotamo evam āha/ mayham eva dānaṃ
Vin1/23637/ dātabbaṃ/ na aññesaṃ dānaṃ dātabbaṃ/ mayham eva sāvakānaṃ
Vin1/23638/ dānaṃ dātabbaṃ/ na aññesaṃ sāvakānaṃ dānaṃ dātabbaṃ
Vin1/23701/ mayham eva dinnaṃ mahapphalaṃ/ na aññesaṃ
Vin1/23702/ dinnaṃ mahapphalaṃ/ mayham eva sāvakānaṃ dinnaṃ mahapphalaṃ
Vin1/23703/ na aññesaṃ sāvakānaṃ dinnaṃ mahapphalan ti
Vin1/23704/ atha ca pana maṃ bhagavā nigaṇṭhesu pi dāne samādapeti
Vin1/23705/ api ca bhante mayam ettha kālaṃ jānissāma/ esāhaṃ
Vin1/23706/ bhante tatiyam pi bhagavantaṃ saraṇaṃ gacchāmi/ saraṇaṃ
Vin1/23707/ gatan ti/ atha kho bhagavā sīhassa senāpatissa
Vin1/23708/ anupubbikathaṃ kathesi seyyathīdaṃ/ dānakathaṃ/ la
Vin1/23709/ aparappaccayo satthu sāsane bhagavantaṃ etad avoca
Vin1/23710/ adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ
Vin1/23711/ bhikkhusaṃghenāti/ adhivāsesi bhagavā tuṇhibhāvena
Vin1/23712/ atha kho sīho senāpati bhagavato adhivāsanaṃ viditvā
Vin1/23713/ uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ
Vin1/23714/ katvā pakkāmi/ atha kho sīho senāpati aññataraṃ purisaṃ
Vin1/23715/ āṇāpesi/ gaccha bhaṇe pavattamaṃsaṃ jānāhīti/ atha kho
Vin1/23716/ sīho senāpati tassā rattiyā accayena paṇītaṃ khādaniyaṃ
Vin1/23717/ bhojaniyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi/ kālo
Vin1/23718/ bhante/ niṭṭhitaṃ bhattan ti/ atha kho bhagavā pubbaṇhasamayaṃ
Vin1/23719/ nivāsetvā pattacīvaraṃ ādāya yena sīhassa senāpatissa
Vin1/23720/ nivesanaṃ tenupasaṃkami/ upasaṃkamitvā paññatte
Vin1/23721/ āsane nisīdi saddhiṃ bhikkhusaṃghena/ tena kho
Vin1/23722/ pana samayena sambahulā nigaṇṭhā vesāliyaṃ rathiyāya
Vin1/23723/ rathiyaṃ siṅghāṭakena siṅghāṭakaṃ bāhā paggayha kandanti
Vin1/23724/ ajja sīhena senāpatinā thullaṃ pasuṃ vadhitvā samaṇassa
Vin1/23725/ gotamassa bhattaṃ kataṃ/ taṃ samaṇo gotamo jānaṃ
Vin1/23726/ uddissakataṃ maṃsaṃ paribhuñjati paṭiccakamman ti/ atha
Vin1/23727/ kho aññataro puriso yena sīho senāpati ten{upasaṃkami
Vin1/23728/ upasaṃkamitvā sīhassa senāpatissa upakaṇṇake ārocesi
Vin1/23729/ yagghe bhante jāneyyāsi/ ete sambahulā nigaṇṭhā vesāliyaṃ
Vin1/23730/ rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ bāhā paggayha
Vin1/23731/ kandanti/ ajja/ uddissakataṃ maṃsaṃ paribhuñjati
Vin1/23732/ paṭiccakamman ti/ alaṃ ayyo dīgharattam pi te āyasmantā
Vin1/23733/ avaṇṇakāmā buddhassa avaṇṇakāmā dhammassa avaṇṇakāmā
Vin1/23734/ saṃghassa/ na ca pana te āyasmantā jīranti taṃ bhagavantaṃ
Vin1/23735/ asatā tucchā musāva abhūtena abbhācikkhantā/ na ca mayaṃ
Vin1/23736/ jīvitahetu pi sañcicca pāṇaṃ jīvitā voropeyyāmāti
Vin1/23737/ atha kho sīho senāpati buddhapamukhaṃ bhikkhusaṃghaṃ
Vin1/23738/ paṇītena khādaniyena bhojaniyena sahatthā santappetvā
Vin1/23801/ sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ
Vin1/23802/ ekamantaṃ nisīdi/ ekamantaṃ nisinnaṃ kho sīhaṃ
Vin1/23803/ senāpatiṃ bhagavā dhammiyā kathāya sandassetvā
Vin1/23804/ sampahaṃsetvā uṭṭhāyāsanā pakkāmi/ atha kho bhagavā
Vin1/23805/ etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesi/ na
Vin1/23806/ bhikkhave jānaṃ uddissakataṃ maṃsaṃ paribhuñjitabbam
Vin1/23807/ yo paribhuñjeyya/ āpatti dukkaṭassa/ anujānāmi
Vin1/23808/ bhikkhave tikoṭiparisuddhaṃ macchamaṃsaṃ adiṭṭhaṃ
Vin1/23809/ asutaṃ aparisaṅkitan ti
Vin1/23810/ tena kho pana samayena vesālī subhikkhā hoti susassā
Vin1/23811/ sulabhapiṇḍā sukarā uñchena paggahena yāpetuṃ/ atha
Vin1/23812/ kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko
Vin1/23813/ udapādi/ yāni tāni mayā bhikkhūnaṃ anuññātāni
Vin1/23814/ dubbhikkhe dussasse dullabhapiṇḍe anto vutthaṃ anto
Vin1/23815/ pakkaṃ sāmaṃ pakkaṃ uggahitapaṭiggahitakaṃ tato nīhataṃ
Vin1/23816/ purebhattaṃ paṭiggahitaṃ vanaṭṭhaṃ pokkharaṭṭhaṃ
Vin1/23817/ ajjāpi nu kho tāni bhikkhū paribhuñjantīti/ atha kho
Vin1/23818/ bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito āyasmantaṃ
Vin1/23819/ ānandaṃ āmantesi/ yāni tāni ānanda mayā bhikkhūnaṃ
Vin1/23820/ anuññātāni/ paribhuñjantīti/ paribhuñjanti bhagavāti
Vin1/23821/ atha kho bhagavā etasmiṃ nidāne etasmiṃ
Vin1/23822/ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi/ yāni
Vin1/23823/ tāni bhikkhave mayā bhikkhūnaṃ anuññātāni dubbhikkhe
Vin1/23824/ dussasse dullabhapiṇḍe anto vutthaṃ anto pakkaṃ sāmaṃ pakkaṃ
Vin1/23825/ uggahitapaṭiggahitakaṃ tato nīhataṃ purebhattaṃ paṭiggahitaṃ
Vin1/23826/ vanaṭṭhaṃ pokkharaṭṭhaṃ/ tānāhaṃ ajjatagge
Vin1/23827/ paṭikkhipāmi/ na bhikkhave anto vutthaṃ anto pakkaṃ sāmaṃ
Vin1/23828/ pakkaṃ uggahitapaṭiggahitakaṃ paribhuñjitabbaṃ/ yo
Vin1/23829/ paribhuñjeyya/ āpatti dukkaṭassa/ na ca bhikkhave tato nīhataṃ
Vin1/23830/ purebhattaṃ paṭiggahitaṃ vanaṭṭhaṃ pokkharaṭṭhaṃ
Vin1/23831/ bhuttāvinā pavāritena anatirittaṃ paribhuñjitabbaṃ/ yo
Vin1/23832/ paribhuñjeyya/ yathādhammo kāretabboti
Vin1/23833/ tena kho pana samayena jānapadā manussā bahuṃ loṇam
Vin1/23834/ pi telam pi taṇḍulam pi khādaniyam pi sakaṭesu āropetvā
Vin1/23835/ bahārāmakoṭṭhake sakaṭaparivaṭṭaṃ karitvā acchanti yadā
Vin1/23836/ paṭipāṭiṃ/ labhissāma tadā bhattaṃ karissāmāti/ mahā ca
Vin1/23901/ megho uggato hoti/ atha kho te manussā yenāyasmā
Vin1/23902/ ānando tenupasaṃkamiṃsu/ upasaṃkamitvā āyasmantaṃ
Vin1/23903/ ānandaṃ etad avocuṃ/ idha bhante ānanda bahuṃ loṇam
Vin1/23904/ pi telam pi taṇḍulam pi khādaniyam pi sakaṭesu āropetvā
Vin1/23905/ tiṭṭhanti mahā ca megho uggato/ kathaṃ nu kho bhante
Vin1/23906/ ānanda paṭipajjitabban ti/ atha kho āyasmā ānando bhagavato
Vin1/23907/ etam atthaṃ ārocesi/ tena hānanda saṃgho paccantimaṃ
Vin1/23908/ vihāraṃ kappiyabhūmiṃ sammannitvā tattha vāsetu
Vin1/23909/ yaṃ saṃgho ākaṅkhati vihāraṃ vā aḍḍhayogaṃ vā pāsādaṃ
Vin1/23910/ vā hammiyaṃ vā guhaṃ vā/ evañ ca pana bhikkhave
Vin1/23911/ sammannitabbo/ vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo
Vin1/23912/ suṇātu me bhante saṃgho/ yadi saṃghassa pattakallaṃ
Vin1/23913/ saṃgho itthannāmaṃ vihāraṃ kappiyabhūmiṃ sammanneyya
Vin1/23914/ esā ñatti/ suṇātu me bhante saṃgho/ saṃgho
Vin1/23915/ itthannāmaṃ vihāraṃ kappiyabhūmiṃ sammannati/ yassāyasmato
Vin1/23916/ khamati itthannāmassa vihārassa kappiyabhūmiyā
Vin1/23917/ sammuti/ so tuṇhassa/ yassa na kkhamati/ so bhāseyya
Vin1/23918/ sammato saṃghena itthannāmo vihāro kappiyabhūmi/ khamati
Vin1/23919/ saṃghassa/ tasmā tuṇhī/ evaṃ etaṃ dhārayāmīti
Vin1/23920/ tena kho pana samayena manussā tattheva sammutiyā kappiyabhūmiyā
Vin1/23921/ yāguyo pacanti bhattāni pacanti sūpāni sampādenti
Vin1/23922/ maṃsāni koṭṭenti kaṭṭhāni phālenti/ assosi kho bhagavā
Vin1/23923/ rattiyā paccūsasamayaṃ paccuṭṭhāya uccāsaddaṃ mahāsaddaṃ
Vin1/23924/ kākoravasaddaṃ/ sutvāna āyasmantaṃ ānandaṃ
Vin1/23925/ āmantesi/ kiṃ nu kho so ānanda uccāsaddo mahāsaddo
Vin1/23926/ kākoravasaddoti/ etarahi bhante manussā tattheva
Vin1/23927/ sammutiyā kappiyabhūmiyā yāguyo pacanti bhattāni pacanti
Vin1/23928/ sūpāni sampādenti maṃsāni koṭṭenti kaṭṭhāni phālenti/ so
Vin1/23929/ eso bhagavā uccāsaddo mahāsaddo kākoravasaddoti/ atha
Vin1/23930/ kho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū
Vin1/23931/ āmantesi/ na bhikkhave sammutī kappiyabhūmiparibhuñjitabbā
Vin1/23932/ yo paribhuñjeyya/ āpatti dukkaṭassa/ anujānāmi
Vin1/23933/ bhikkhave tisso kappiyabhūmiyo ussāvanantikaṃ
Vin1/23934/ gonisādikaṃ gahapatin ti/ tena kho pana samayena
Vin1/23935/ āyasmā yasojo gilāno hoti/ tassatthāya bhesajjāni āhariyyanti
Vin1/23936/ tāni bhikkhū bahi ṭṭhapenti/ ukkapiṇḍakāpi
Vin1/23937/ khādanti corāpi haranti/ bhagavato etam atthaṃ ārocesuṃ
Vin1/23938/ anujānāmi bhikkhave sammutiṃ kappiyabhūmiṃ paribhuñjituṃ
Vin1/24001/ anujānāmi bhikkhave catasso kappiyabhūmiyo
Vin1/24002/ ussāvanantikaṃ gonisādikaṃ gahapatiṃ sammutin
Vin1/24003/ ti
Vin1/24004/ catuvīsatibhāṇavāraṃ niṭṭhitaṃ
Vin1/24005/ tena kho pana samayena bhaddiyanagare meṇḍako
Vin1/24006/ gahapati paṭivasati/ tassa evarūpo iddhānubhāvo hoti/ sīsaṃ
Vin1/24007/ nahāyitvā dhaññāgāraṃ sammajjāpetvā bahidvāreva nisīdati
Vin1/24008/ antalikkhā dhaññassa dhārā opatitvā dhaññāgāraṃ pūreti
Vin1/24009/ bhariyāya evarūpo iddhānubhāvo hoti/ ekañ ñeva
Vin1/24010/ āḷhakathālikaṃ upanisīditvā ekañ ca sūpavyañjanakaṃ dāsakammakaraporisaṃ
Vin1/24011/ bhattena parivisati/ na tāva taṃ khīyati
Vin1/24012/ yāva sā na vuṭṭhāti/ puttassa evarūpo iddhānubhāvo hoti
Vin1/24013/ ekañ ñeva sahassatthavikaṃ gahetvā dāsakammakaraporisassa
Vin1/24014/ chammāsikaṃ vetanaṃ deti/ na tāva taṃ khīyati yāvassa
Vin1/24015/ hatthagatā/ suṇisāya evarūpo iddhānubhāvo hoti/ ekañ
Vin1/24016/ ñeva catudoṇikaṃ piṭakaṃ upanisīditvā dāsakammakaraporisassa
Vin1/24017/ chammāsikaṃ bhattaṃ deti/ na tāva taṃ khīyati yāva sā
Vin1/24018/ na vuṭṭhāti/ dāsassa evarūpo iddhānubhāvo hoti/ ekena
Vin1/24019/ naṅgalena kasantassa satta sītāyo gacchanti/ assosi kho
Vin1/24020/ rājā māgadho seniyo bimbisāro/ amhākaṃ kira vijite
Vin1/24021/ bhaddiyanagare meṇḍako gahapati paṭivasati/ tassa evarūpo
Vin1/24022/ iddhānubhāvo/ sīsaṃ nahāyitvā dhaññāgāraṃ sammajjāpetvā
Vin1/24023/ bahidvāre nisīdati/ antalikkhā dhaññassa dhārā opatitvā
Vin1/24024/ dhaññāgāraṃ pūreti/ bhariyāya evarūpo iddhānubhāvo
Vin1/24025/ ekañ ñeva āḷhakathālikaṃ upanisīditvā ekañ ca sūpavyañjanakaṃ
Vin1/24026/ dāsakammakaraporisaṃ bhattena parivisati/ na tāva
Vin1/24027/ taṃ khīyati yāva sā na vuṭṭhāti/ puttassa evarūpo iddhānubhāvo
Vin1/24028/ ekañ ñeva sahassatthavikaṃ gahetvā dāsakammakaraporisassa
Vin1/24029/ chammāsikaṃ vetanaṃ deti/ na tāva taṃ khīyati
Vin1/24030/ yāvassa hatthagatā/ suṇisāya evarūpo iddhānubhāvo
Vin1/24031/ ekañ ñeva catudoṇikaṃ piṭakaṃ upanisīditvā dāsakammakaraporisassa
Vin1/24032/ chammāsikaṃ bhattaṃ deti/ na tāva taṃ khīyati
Vin1/24033/ yāva sā na vuṭṭhāti/ dāsassa evarūpo iddhānubhāvo/ ekena
Vin1/24034/ naṅgalena kasantassa satta sītāyo gacchantīti/ atha kho
Vin1/24035/ rājā māgadho seniyo bimbisāro aññataraṃ sabbatthakaṃ
Vin1/24036/ mahāmattaṃ āmantesi/ amhākaṃ kira bhaṇe vijite bhaddiyanagare
Vin1/24037/ meṇḍako gahapati paṭivasati/ tassa evarūpo iddhānubhāvo
Vin1/24101/ sīsaṃ/ satta sītāyo gacchanti/ gaccha bhaṇe
Vin1/24102/ jānāhi/ yathā mayā sāmaṃ diṭṭho evaṃ tava diṭṭho bhavissatīti
Vin1/24103/ evaṃ devāti kho so mahāmatto rañño māgadhassa
Vin1/24104/ seniyassa bimbisārassa paṭisuṇitvā caturaṅginiyā senāya yena
Vin1/24105/ bhaddiyaṃ tena pāyāsi/ anupubbena yena bhaddiyaṃ
Vin1/24106/ yena meṇḍako gahapati tenupasaṃkami/ upasaṃkamitvā
Vin1/24107/ meṇḍakaṃ gahapatiṃ etad avoca/ ahaṃ hi gahapati
Vin1/24108/ raññā āṇatto/ amhākaṃ kira bhaṇe vijite/ diṭṭho bhavissatīti
Vin1/24109/ passāma te gahapati iddhānubhāvan ti/ atha kho
Vin1/24110/ meṇḍako gahapati sīsaṃ nahāyitvā dhaññāgāraṃ sammajjāpetvā
Vin1/24111/ bahidvāre nisīdi/ antalikkhā dhaññassa dhārā opatitvā
Vin1/24112/ dhaññāgāraṃ pūresi/ diṭṭho te gahapati iddhānubhāvo
Vin1/24113/ bhariyāya te iddhānubhāvaṃ passissāmāti/ atha kho
Vin1/24114/ meṇḍako gahapati bhariyaṃ āṇāpesi/ tena hi caturaṅginiṃ
Vin1/24115/ senaṃ bhattena parivisāhīti/ atha kho meṇḍakassa gahapatissa
Vin1/24116/ bhariyā ekañ ñeva āḷhakathālikaṃ upanisīditvā ekañ ca
Vin1/24117/ sūpavyañjanakaṃ caturaṅginiṃ senaṃ bhattena parivisi/ na
Vin1/24118/ tāva taṃ khīyati yāva sā na vuṭṭhāti/ diṭṭho te gahapati
Vin1/24119/ bhariyāya pi iddhānubhāvo/ puttassa te iddhānubhāvaṃ passissāmāti
Vin1/24120/ atha kho meṇḍako gahapati puttaṃ āṇāpesi
Vin1/24121/ tena hi tāta caturaṅginiyā senāya chammāsikaṃ vetanaṃ
Vin1/24122/ dehīti/ atha kho meṇḍakassa gahapatissa putto ekañ ñeva
Vin1/24123/ sahassatthavikaṃ gahetvā caturaṅginiyā senāya chammāsikaṃ
Vin1/24124/ vetanaṃ adāsi/ na tāva taṃ khīyati yāvassa hatthagatā
Vin1/24125/ diṭṭho te gahapati puttassa pi iddhānubhavo/ suṇisāya
Vin1/24126/ te iddhānubhāvaṃ passissāmāti/ atha kho
Vin1/24127/ meṇḍako gahapati suṇisaṃ āṇāpesi/ tena hi caturaṅginiyā
Vin1/24128/ senāya chammāsikaṃ bhattaṃ dehīti/ atha kho meṇḍakassa
Vin1/24129/ gahapatissa suṇisā ekañ ñeva catudoṇikaṃ piṭakaṃ upanisīditvā
Vin1/24130/ caturaṅginiyā senāya chammāsikaṃ bhattaṃ adāsi/ na
Vin1/24131/ tāva taṃ khīyati yāva sā na vuṭṭhāti/ diṭṭho te gahapati suṇisāya
Vin1/24132/ pi iddhānubhāvo/ dāsassa te iddhānubhāvaṃ passissāmāti
Vin1/24133/ mayhaṃ kho sāmi dāsassa iddhānubhāvo khette
Vin1/24134/ passitabboti/ alaṃ gahapati diṭṭho te dāsassa pi iddhānubhāvoti
Vin1/24135/ atha kho so mahāmatto caturaṅginiyā senāya punad
Vin1/24136/ eva rājagahaṃ paccāgacchi/ yena rājā māgadho seniyo
Vin1/24137/ bimbisāro tenupasaṃkami/ upasaṃkamitvā rañño māgadhassa
Vin1/24138/ seniyassa bimbisārassa etam atthaṃ ārocesi
Vin1/24201/ atha kho bhagavā vesāliyaṃ yathābhirantaṃ viharitvā
Vin1/24202/ yena bhaddiyaṃ tena cārikaṃ pakkāmi mahatā bhikkhusaṃghena
Vin1/24203/ saddhiṃ aḍḍhatelasehi bhikkhusatehi/ atha kho
Vin1/24204/ bhagavā anupubbena cārikaṃ caramāno yena bhaddiyaṃ
Vin1/24205/ tad avasari/ tatra sudaṃ bhagavā bhaddiye viharati
Vin1/24206/ jātiyāvane/ assosi kho meṇḍako gahapati/ samaṇo
Vin1/24207/ khalu bho gotamo sakyaputto sakyakulā pabbajito
Vin1/24208/ bhaddiyaṃ anuppatto bhaddiye viharati jātiyāvane/ taṃ
Vin1/24209/ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo
Vin1/24210/ abbhuggato iti pi so bhagavā arahaṃ sammāsambuddho
Vin1/24211/ vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi
Vin1/24212/ satthā devamanussānaṃ buddho bhagavā/ so imaṃ
Vin1/24213/ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ
Vin1/24214/ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā
Vin1/24215/ pavedeti/ so dhammaṃ deseti ādikalyāṇaṃ majjhe kalyāṇaṃ
Vin1/24216/ pariyosānakalyāṇaṃ satthaṃ savyañjanaṃ kevalaparipuṇṇaṃ
Vin1/24217/ parisuddhaṃ brahmacariyaṃ pakāseti/ sādhu kho pana tathārūpānaṃ
Vin1/24218/ arahataṃ dassanaṃ hotīti/ atha kho
Vin1/24219/ meṇḍako gahapati bhadrānibhadrāni yānāni yojāpetvā bhadraṃ
Vin1/24220/ yānaṃ abhirūhitvā bhadrehibhadrehi yānehi bhaddiyā
Vin1/24221/ niyyāsi bhagavantaṃ dassanāya/ addasaṃsu kho sambahulā
Vin1/24222/ titthiyā meṇḍakaṃ gahapatiṃ dūratova āgacchantaṃ/ disvāna
Vin1/24223/ meṇḍakaṃ gahapatiṃ etad avocuṃ/ kahaṃ tvaṃ gahapati
Vin1/24224/ gacchasīti/ gacchāmahaṃ bhante bhagavantaṃ samaṇaṃ
Vin1/24225/ gotamaṃ dassanāyāti/ kiṃ pana tvaṃ gahapati
Vin1/24226/ kiriyavādo samāno akiriyavādaṃ samaṇaṃ gotamaṃ dassanāya
Vin1/24227/ upasaṃkamissasi/ samaṇo hi gahapati gotamo akiriyavādo
Vin1/24228/ akiriyāya dhammaṃ deseti tena ca sāvake vinetīti
Vin1/24229/ atha kho meṇḍakassa gahapatissa etad ahosi/ nissaṃsayaṃ
Vin1/24230/ kho so bhagavā arahaṃ sammāsambuddho bhavissati yathā
Vin1/24231/ yime titthiyā usuyyantīti/ yāvatikā yānassa bhūmi yānena
Vin1/24232/ gantvā yānā paccorohitvā pattikova yena bhagavā tenupasaṃkami
Vin1/24233/ upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ
Vin1/24234/ nisīdi/ ekamantaṃ nisinnassa kho meṇḍakassa gahapatissa
Vin1/24235/ bhagavā anupubbikathaṃ kathesi seyyathīdaṃ
Vin1/24236/ dānakathaṃ - la - aparappaccayo satthu sāsane bhagavantaṃ
Vin1/24237/ etad avoca/ abhikkantaṃ bhante/ gha/ upāsakaṃ
Vin1/24238/ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ
Vin1/24301/ gatan ti/ adhivāsetu ca me bhante bhagavā svātanāya bhattaṃ
Vin1/24302/ saddhiṃ bhikkhusaṃghenāti/ adhivāsesi bhagavā
Vin1/24303/ tuṇhibhāvena/ atha kho meṇḍako gahapati bhagavato
Vin1/24304/ adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā
Vin1/24305/ padakkhiṇaṃ katvā pakkāmi/ atha kho meṇḍako gahapati
Vin1/24306/ tassā rattiyā accayena paṇītaṃ khādaniyaṃ bhojaniyaṃ paṭiyādāpetvā
Vin1/24307/ bhagavato kālaṃ ārocāpesi/ kālo bhante/ niṭṭhitaṃ
Vin1/24308/ bhattan ti/ atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā
Vin1/24309/ pattacīvaraṃ ādāya yena meṇḍakassa gahapatissa nivesanaṃ
Vin1/24310/ tenupasaṃkami/ upasaṃkamitvā paññatte āsane nisīdi saddhiṃ
Vin1/24311/ bhikkhusaṃghena/ atha kho meṇḍakassa gahapatissa
Vin1/24312/ bhariyā ca putto ca suṇisā ca dāso ca yena bhagavā
Vin1/24313/ tenupasaṃkamiṃsu/ upasaṃkamitvā bhagavantaṃ abhivādetvā
Vin1/24314/ ekamantaṃ nisīdiṃsu/ tesaṃ bhagavā anupubbikathaṃ
Vin1/24315/ kathesi - la - aparappaccayā satthu sāsane bhagavantaṃ
Vin1/24316/ etad avocuṃ/ gha/ ete mayaṃ bhante bhagavantaṃ
Vin1/24317/ saraṇaṃ gacchāma dhammañ ca bhikkhusaṃghañ ca
Vin1/24318/ upāsake no bhagavā dhāretu ajjatagge pāṇupete saraṇaṃ gateti
Vin1/24319/ atha kho meṇḍako gahapati buddhapamukhaṃ
Vin1/24320/ bhikkhusaṃghaṃ paṇītena khādaniyena bhojaniyena sahatthā
Vin1/24321/ santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ
Vin1/24322/ ekamantaṃ nisīdi/ ekamantaṃ nisinno kho
Vin1/24323/ meṇḍako gahapati bhagavantaṃ etad avoca/ yāva bhante
Vin1/24324/ bhagavā bhaddiye viharati/ tāva ahaṃ buddhapamukhassa
Vin1/24325/ bhikkhusaṃghassa dhuvabhattenāti/ atha kho bhagavā
Vin1/24326/ meṇḍakaṃ gahapatiṃ dhammiyā kathāya sandassetvā
Vin1/24327/ sampahaṃsetvā uṭṭhāyāsanā pakkāmi
Vin1/24328/ atha kho bhagavā bhaddiye yathābhirantaṃ viharitvā
Vin1/24329/ meṇḍakaṃ gahapatiṃ anāpucchā yena aṅguttarāpo tena
Vin1/24330/ cārikaṃ pakkāmi mahatā bhikkhusaṃghena saddhiṃ aḍḍhatelasehi
Vin1/24331/ bhikkhusatehi/ assosi kho meṇḍako gahapati/ bhagavā
Vin1/24332/ kira yena aṅguttarāpo tena cārikaṃ pakkanto mahatā
Vin1/24333/ bhikkhusatehīti/ atha kho meṇḍako gahapati dāse ca
Vin1/24334/ kammakare ca āṇāpesi/ tena hi bhaṇe bahuṃ loṇam pi telam
Vin1/24335/ pi taṇḍulam pi khādaniyam pi sakaṭesu āropetvā āgacchatha
Vin1/24336/ aḍḍhatelasāni ca gopālakasatāni aḍḍhatelasāni dhenusatāni
Vin1/24337/ ādāya āgacchantu/ yattha bhagavantaṃ passissāma tattha
Vin1/24338/ taruṇena khīrena bhojessāmāti/ atha kho meṇḍako
Vin1/24401/ gahapati bhagavantaṃ antarā magge kantāre sambhāvesi
Vin1/24402/ atha kho meṇḍako gahapati yena bhagavā tenupasaṃkami
Vin1/24403/ upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi
Vin1/24404/ ekamantaṃ ṭhito kho meṇḍako gahapati bhagavantaṃ
Vin1/24405/ etad avoca/ adhivāsetu me bhante bhagavā svātanāya bhattaṃ
Vin1/24406/ saddhiṃ bhikkhusaṃghenāti/ adhivāsesi bhagavā
Vin1/24407/ tuṇhibhāvena/ atha kho meṇḍako gahapati bhagavato
Vin1/24408/ adhivāsanaṃ viditvā bhagavantaṃ abhivādetvā padakkhiṇaṃ
Vin1/24409/ katvā pakkāmi/ atha kho meṇḍako gahapati tassā rattiyā
Vin1/24410/ accayena paṇītaṃ khādaniyaṃ bhojaniyaṃ paṭiyādāpetvā
Vin1/24411/ bhagavato kālaṃ ārocāpesi/ kālo bhante/ niṭṭhitaṃ bhattan
Vin1/24412/ ti/ atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā
Vin1/24413/ pattacīvaraṃ ādāya yena meṇḍakassa gahapatissa parivesanā
Vin1/24414/ tenupasaṃkami/ upasaṃkamitvā paññatte āsane nisīdi saddhiṃ
Vin1/24415/ bhikkhusaṃghena/ atha kho meṇḍako gahapati aḍḍhatelasāni
Vin1/24416/ gopālakasatāni āṇāpesi/ tena hi bhaṇe ekamekaṃ
Vin1/24417/ dhenuṃ gahetvā ekamekassa bhikkhuno upatiṭṭhatha taruṇena
Vin1/24418/ khīrena bhojessāmāti/ atha kho meṇḍako gahapati
Vin1/24419/ buddhapamukhaṃ bhikkhusaṃghaṃ paṇītena khādaniyena
Vin1/24420/ bhojaniyena sahatthā santappesi sampavāresi taruṇena ca
Vin1/24421/ khīrena/ bhikkhū kukkuccāyantā khīraṃ na paṭigaṇhanti
Vin1/24422/ paṭigaṇhatha bhikkhave paribhuñjathāti/ atha kho
Vin1/24423/ meṇḍako gahapati buddhapamukhaṃ bhikkhusaṃghaṃ paṇītena
Vin1/24424/ khādaniyena bhojaniyena sahatthā santappetvā sampavāretvā
Vin1/24425/ taruṇena ca khīrena bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ
Vin1/24426/ ekamantaṃ nisīdi/ ekamantaṃ nisinno kho
Vin1/24427/ meṇḍako gahapati bhagavantaṃ etad avoca/ santi bhante
Vin1/24428/ maggā kantārā appodakā appabhakkhā na sukarā apātheyyena
Vin1/24429/ gantuṃ/ sādhu bhante bhagavā bhikkhūnaṃ pātheyyaṃ
Vin1/24430/ anujānātūti/ atha kho bhagavā meṇḍakaṃ gahapatiṃ
Vin1/24431/ dhammiyā kathāya sandassetvā/ sampahaṃsetvā uṭṭhāyāsanā
Vin1/24432/ pakkāmi/ atha kho bhagavā etasmiṃ nidāne
Vin1/24433/ dhammiṃ kathaṃ katvā bhikkhū āmantesi/ anujānāmi bhikkhave
Vin1/24434/ pañca gorase khīraṃ dadhiṃ takkaṃ navanītaṃ
Vin1/24435/ sappiṃ/ santi bhikkhave maggā kantārā appodakā appabhakkhā
Vin1/24436/ na sukarā apātheyyena gantuṃ/ anujānāmi bhikkhave
Vin1/24437/ pātheyyaṃ pariyesituṃ/ taṇḍulo taṇḍulatthikena
Vin1/24438/ muggo muggatthikena/ māso māsatthikena/ loṇaṃ loṇatthikena
Vin1/24501/ guḷo guḷatthikena/ telaṃ telatthikena/ sappi sappitthikena
Vin1/24502/ santi bhikkhave manussā saddhā pasannā/ te kappiyakārakānaṃ
Vin1/24503/ hatthe hiraññaṃ upanikkhipanti iminā ayyassa
Vin1/24504/ yaṃ kappiyaṃ taṃ dethāti/ anujānāmi bhikkhave yaṃ
Vin1/24505/ tato kappiyaṃ taṃ sādituṃ/ na tv evāhaṃ bhikkhave kenaci
Vin1/24506/ pariyāyena jātarūparajataṃ sāditabbaṃ pariyesitabban ti
Vin1/24507/ vadāmīti
Vin1/24508/ atha kho bhagavā anupubbena cārikaṃ caramāno yena
Vin1/24509/ āpaṇaṃ tad avasari/ assosi kho keniyo jaṭilo/ samaṇo
Vin1/24510/ khalu bho gotamo sakyaputto sakyakulā pabbajito āpaṇaṃ
Vin1/24511/ anuppatto āpaṇe viharati/ taṃ kho pana bhagavantaṃ
Vin1/24512/ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato - la - sādhu
Vin1/24513/ kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti/ atha
Vin1/24514/ kho keniyassa jaṭilassa etad ahosi/ kiṃ nu kho ahaṃ samaṇassa
Vin1/24515/ gotamassa harāpeyyan ti/ atha kho keniyassa
Vin1/24516/ jaṭilassa etad ahosi/ ye pi kho te brāhmaṇānaṃ pubbakā
Vin1/24517/ isayo mantānaṃ kattāro mantānaṃ pavattāro yesam idaṃ
Vin1/24518/ etarahi brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ
Vin1/24519/ samihitaṃ tad anugāyanti tad anubhāsanti bhāsitaṃ anubhāsanti
Vin1/24520/ vācitam anuvācenti/ seyyathīdaṃ/ aṭṭhako vāmako
Vin1/24521/ vāmadevo vessāmitto yamataggi aṅgiraso
Vin1/24522/ bhāradvājo vāseṭṭho kassapo bhagu/ rattūparatā
Vin1/24523/ viratā vikālabhojanā/ te evarūpāni pānāni sādiyiṃsu
Vin1/24524/ samaṇo pi gotamo rattūparato virato vikālabhojanā/ arahati
Vin1/24525/ samaṇo pi gotamo evarūpāni pānāni saditun ti/ pahūtaṃ pānaṃ
Vin1/24526/ paṭiyādāpetvā kājehi gāhāpetvā yena bhagavā/ tenupasaṃkami
Vin1/24527/ upasaṃkamitvā bhagavatā saddhiṃ sammodi/ sammodanīyaṃ
Vin1/24528/ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ
Vin1/24529/ aṭṭhāsi/ ekamantaṃ ṭhito kho keniyo jaṭilo bhagavantaṃ
Vin1/24530/ etad avoca/ paṭigaṇhātu me bhavaṃ gotamo pānan ti/ tena
Vin1/24531/ hi keniya bhikkhūnaṃ dehīti/ bhikkhū kukkuccāyantā na
Vin1/24532/ paṭigaṇhanti/ paṭigaṇhatha bhikkhave paribhuñjathāti
Vin1/24533/ atha kho keniyo jaṭilo buddhapamukhaṃ bhikkhusaṃghaṃ
Vin1/24534/ pahūtehi pānehi sahatthā santappetvā sampavāretvā
Vin1/24535/ bhagavantaṃ dhotahatthaṃ onītapattapāṇiṃ ekamantaṃ
Vin1/24536/ nisīdi/ ekamantaṃ nisinnaṃ kho keniyaṃ jaṭilaṃ bhagavā
Vin1/24537/ dhammiyā kathāya sandassesi/ sampahaṃsesi/ atha
Vin1/24601/ kho keniyo jaṭilo bhagavatā dhammiyā kathāya sandassito
Vin1/24602/ sampahaṃsito bhagavantaṃ etad avoca/ adhivāsetu me
Vin1/24603/ bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenāti
Vin1/24604/ mahā kho keniya bhikkhusaṃgho aḍḍhatelasāni
Vin1/24605/ bhikkhusatāni tvañ ca brāhmaṇesu abhippasannoti/ dutiyam
Vin1/24606/ pi kho keniyo jaṭilo bhagavantaṃ etad avoca/ kiñ cāpi
Vin1/24607/ bho gotama mahā bhikkhusaṃgho aḍḍhatelasāni bhikkhusatāni
Vin1/24608/ ahañ ca brāhmaṇesu abhippasanno/ adhivāsetu me
Vin1/24609/ bhikkhusaṃghenāti/ mahā kho/ abhippasannoti
Vin1/24610/ tatiyam pi kho keniyo jaṭilo bhagavantaṃ etad avoca/ kiñ
Vin1/24611/ cāpi/ saddhiṃ bhikkhusaṃghenāti/ adhivāsesi bhagavā
Vin1/24612/ tuṇhibhāvena/ atha kho keniyo jaṭilo bhagavato adhivāsanaṃ
Vin1/24613/ viditvā uṭṭhāyāsanā pakkāmi/ atha kho bhagavā
Vin1/24614/ etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesi
Vin1/24615/ anujānāmi bhikkhave aṭṭha pānāni/ ambapānaṃ jambupānaṃ
Vin1/24616/ cocapānaṃ/ mocapānaṃ madhup/ muddikāp/ sālukap
Vin1/24617/ phārusakapānaṃ/ anujānāmi bhikkhave sabbaṃ phalarasaṃ
Vin1/24618/ ṭhapetvā dhaññaphalarasaṃ/ anujānāmi bhikkhave
Vin1/24619/ sabbaṃ pattarasaṃ ṭhapetvā ḍākarasaṃ/ anujānāmi bhikkhave
Vin1/24620/ sabbaṃ puppharasaṃ ṭhapetvā madhukapuppharasaṃ
Vin1/24621/ anujānāmi bhikkhave ucchurasan ti
Vin1/24622/ atha kho keniyo jaṭilo tassā rattiyā accayena sake assame
Vin1/24623/ paṇītaṃ khādaniyaṃ bhojaniyaṃ paṭiyādāpetvā bhagavato
Vin1/24624/ kālaṃ ārocāpesi/ kālo bho gotama/ niṭṭhitaṃ bhattan ti
Vin1/24625/ atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ
Vin1/24626/ ādāya yena keniyassa jaṭilassa assamo tenupasaṃkami/ upasaṃkamitvā
Vin1/24627/ paññatte āsane nisīdi saddhiṃ bhikkhusaṃghena
Vin1/24628/ atha kho keniyo jaṭilo buddhapamukhaṃ bhikkhusaṃghaṃ
Vin1/24629/ paṇītena khādaniyena bhojaniyena sahatthā santappetvā
Vin1/24630/ sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ
Vin1/24631/ ekamantaṃ nisīdi/ ekamantaṃ nisinnaṃ kho
Vin1/24632/ keniyaṃ jaṭilaṃ bhagavā imāhi gāthāhi anumodi
Vin1/24633/ aggihuttamukhā yaññā/ sāvitthī chandaso mukhaṃ
Vin1/24634/ rājā mukhaṃ manussānaṃ/ nadīnaṃ sāgaro mukhaṃ/
Vin1/24635/ nakkhattānaṃ mukhaṃ cando/ ādicco tapataṃ mukhaṃ
Vin1/24636/ puññaṃ ākaṅkhamānānaṃ saṃgho ve jayataṃ mukhan ti
Vin1/24637/ atha kho bhagavā keniyaṃ jaṭilaṃ imāhi gāthāhi anumoditvā
Vin1/24638/ uṭṭhāyāsanā pakkāmi
Vin1/24701/ atha kho bhagavā āpaṇe yathābhirantaṃ viharitvā yena
Vin1/24702/ kusinārā tena cārikaṃ pakkāmi mahatā bhikkhusaṃghena
Vin1/24703/ saddhiṃ aḍḍhatelasehi bhikkhusatehi/ assosuṃ kho kosinārakā
Vin1/24704/ mallā/ bhagavā kira kusināraṃ/ āgacchati/ mahatā
Vin1/24705/ bhikkhusaṃghena saddhiṃ aḍḍhatelasehi bhikkhusatehīti
Vin1/24706/ te saṃgaraṃ akaṃsu/ yo bhagavato paccuggamanaṃ na karissati
Vin1/24707/ pañca satāni daṇḍoti/ tena kho pana samayena
Vin1/24708/ rojo mallo āyasmato ānandassa sahāyo hoti/ atha kho
Vin1/24709/ bhagavā anupubbena cārikaṃ caramāno yena kusinārā tad
Vin1/24710/ avasari/ atha kho kosinārakā mallā bhagavato paccuggamanaṃ
Vin1/24711/ akaṃsu/ atha kho rojo mallo bhagavato paccuggamanaṃ
Vin1/24712/ karitvā yenāyasmā ānando tenupasaṃkami
Vin1/24713/ upasaṃkamitvā āyasmantam ānandaṃ abhivādetvā ekamantaṃ
Vin1/24714/ aṭṭhāsi/ ekamantaṃ ṭhitaṃ kho rojaṃ mallaṃ āyasmā
Vin1/24715/ ānando etad avoca/ uḷāraṃ kho te idaṃ āvuso roja yaṃ
Vin1/24716/ tvaṃ bhagavato paccuggamanaṃ akāsīti/ nāhaṃ bhante
Vin1/24717/ ānanda bahukato buddhena vā dhammena vā saṃghena vā
Vin1/24718/ api ca ñātīhi saṃgaro kato yo bhagavato paccuggamanaṃ na
Vin1/24719/ karissati pañca satāni daṇḍoti/ sa kho ahaṃ bhante ānanda
Vin1/24720/ ñātīnaṃ daṇḍabhayā evāhaṃ bhagavato paccuggamanaṃ
Vin1/24721/ akāsin ti/ atha kho āyasmā ānando anattamano ahosi/ kathaṃ
Vin1/24722/ hi nāma rojo mallo evaṃ vakkhatīti/ atha kho
Vin1/24723/ āyasmā ānando yena bhagavā tenupasaṃkami/ upasaṃkamitvā
Vin1/24724/ bhagavantaṃ abhivādetvā ekamantaṃ nisīdi/ ekamantaṃ
Vin1/24725/ nisinno kho āyasmā ānando bhagavantaṃ etad avoca
Vin1/24726/ ayaṃ bhante rojo mallo abhiññāto ñātamanusso/ mahiddhiyo
Vin1/24727/ kho pana evarūpānaṃ ñātamanussānaṃ imasmiṃ dhammavinaye
Vin1/24728/ pasādo/ sādhu bhante bhagavā tathā karotu yathā
Vin1/24729/ rojo mallo imasmiṃ dhammavinaye pasīdeyyāti/ na kho
Vin1/24730/ taṃ ānanda dukkaraṃ tathāgatena yathā rojo mallo imasmiṃ
Vin1/24731/ dhammavinaye pasīdeyyāti/ atha kho bhagavā
Vin1/24732/ rojaṃ mallaṃ mettena cittena pharitvā uṭṭhāyāsanā vihāraṃ
Vin1/24733/ pāvisi/ atha kho rojo mallo bhagavatā mettena cittena
Vin1/24734/ phuṭṭho seyyathāpi nāma gāvī taruṇavacchā evam eva vihārena
Vin1/24735/ vihāraṃ pariveṇena pariveṇaṃ upasaṃkamitvā bhikkhū
Vin1/24736/ pucchati/ kahaṃ nu kho bhante etarahi so bhagavā viharati
Vin1/24737/ arahaṃ sammāsambuddho/ dassanakāmā hi mayaṃ taṃ bhagavantaṃ
Vin1/24738/ arahantaṃ sammāsambuddhan ti/ esāvuso roja
Vin1/24801/ vihāro saṃvutadvāro/ tena appasaddo upasaṃkamitvā ataramāno
Vin1/24802/ ālindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭehi/ vivarissati
Vin1/24803/ te bhagavā dvāran ti/ atha kho rojo mallo yena
Vin1/24804/ so vihāro saṃvutadvāro tena appasaddo upasaṃkamitvā ataramāno
Vin1/24805/ ālindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭesi/ vivari
Vin1/24806/ bhagavā dvāraṃ/ atha kho rojo mallo vihāraṃ pavisitvā
Vin1/24807/ bhagavantaṃ abhivādetvā ekamantaṃ nisīdi/ ekamantaṃ
Vin1/24808/ nisinnassa kho rojassa mallassa bhagavā anupubbikathaṃ
Vin1/24809/ kathesi seyyathīdaṃ/ dānakathaṃ - la - aparappaccayo
Vin1/24810/ satthu sāsane bhagavantaṃ etad avoca/ sādhu bhante ayyā
Vin1/24811/ mamañ ñeva paṭigaṇheyyuṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparik
Vin1/24812/ no aññesan ti/ yesaṃ kho roja
Vin1/24813/ sekhena ñāṇena sekhena dassanena dhammo diṭṭho seyyathāpi
Vin1/24814/ tayā tesam pi evaṃ hoti/ aho nūna ayyā amhākañ ñeva
Vin1/24815/ paṭigaṇheyyuṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ
Vin1/24816/ no aññesan ti/ tena hi roja tava ceva paṭigaṇhissanti
Vin1/24817/ aññesañ cāti
Vin1/24818/ tena kho pana samayena kusinārāyaṃ paṇītānaṃ bhattānaṃ
Vin1/24819/ bhattapaṭipāṭi adhiṭṭhitā hoti/ atha kho rojassa
Vin1/24820/ mallassa paṭipāṭiṃ alabhantassa etad ahosi/ yaṃ nūnāhaṃ
Vin1/24821/ bhattaggaṃ olokeyyaṃ/ yaṃ bhattagge nāddasaṃ taṃ paṭiyādeyyan
Vin1/24822/ ti/ atha kho rojo mallo bhattaggaṃ olokento
Vin1/24823/ dve nāddasa ḍākañ ca piṭṭhakhādaniyañ ca/ atha kho
Vin1/24824/ rojo mallo yenāyasmā ānando tenupasaṃkami/ upasaṃkamitvā
Vin1/24825/ āyasmantaṃ ānandaṃ etad avoca/ idha me
Vin1/24826/ bhante ānanda paṭipāṭiṃ alabhantassa etad ahosi/ yaṃ
Vin1/24827/ nūnāhaṃ bhattaggaṃ olokeyyaṃ/ yaṃ bhattagge nāddasaṃ
Vin1/24828/ taṃ paṭiyādeyyan ti/ so kho ahaṃ bhante ānanda bhattaggaṃ
Vin1/24829/ olokento dve nāddasaṃ ḍākañ ca piṭṭhakhādaniyañ ca
Vin1/24830/ sacāhaṃ bhante ānanda paṭiyādeyyaṃ ḍākañ ca piṭṭhakhādaniyañ
Vin1/24831/ ca/ paṭigaṇheyya me bhagavāti/ tena hi roja
Vin1/24832/ bhagavantaṃ paṭipucchissāmīti/ atha kho āyasmā
Vin1/24833/ ānando bhagavato etam atthaṃ ārocesi/ tena hānanda
Vin1/24834/ paṭiyādetūti/ tena hi roja paṭiyādehīti/ atha kho rojo
Vin1/24835/ mallo tassā rattiyā accayena pahūtaṃ ḍākañ ca piṭṭhakhādaniyañ
Vin1/24836/ ca paṭiyādāpetvā bhagavato upanāmesi paṭigaṇhātu
Vin1/24837/ me bhante bhagavā ḍākañ ca piṭṭhakhādaniyañ cāti/ tena
Vin1/24838/ hi roja bhikkhūnaṃ dehīti/ bhikkhū kukkuccāyantā na paṭigaṇhanti
Vin1/24901/ paṭigaṇhatha bhikkhave paribhuñjathāti
Vin1/24902/ atha kho rojo mallo buddhapamukhaṃ bhikkhusaṃghaṃ
Vin1/24903/ pahūtehi ḍākehi ca piṭṭhakhādaniyehi ca sahatthā santappetvā
Vin1/24904/ sampavāretvā bhagavantaṃ dhotahatthaṃ onītapattapāṇiṃ
Vin1/24905/ ekamantaṃ nisīdi/ ekamantaṃ nisinnaṃ kho rojaṃ
Vin1/24906/ mallaṃ bhagavā dhammiyā kathāya sandassetvā/ sampahaṃsetvā
Vin1/24907/ uṭṭhāyāsanā pakkāmi/ atha kho bhagavā etasmiṃ
Vin1/24908/ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesi/ anujānāmi
Vin1/24909/ bhikkhave sabbañ ca ḍākam sabbañ ca piṭṭhakhādaniyan
Vin1/24910/ ti
Vin1/24911/ atha kho bhagavā kusinārāyaṃ yathābhirantaṃ viharitvā
Vin1/24912/ yena ātumā tena cārikaṃ pakkāmi mahatā bhikkhusaṃghena
Vin1/24913/ saddhiṃ aḍḍhatelasehi bhikkhusatehi/ tena kho
Vin1/24914/ pana samayena aññataro vuḍḍhapabbajito ātumāyaṃ paṭivasati
Vin1/24915/ nahāpitapubbo/ tassa dve dārakā honti mañjukā paṭibhāneyyakā
Vin1/24916/ dakkhā pariyodātasippā sake ācariyake nahāpitakamme
Vin1/24917/ assosi kho so vuḍḍhapabbajito/ bhagavā
Vin1/24918/ kira ātumaṃ āgacchati mahatā bhikkhusaṃghena saddhiṃ
Vin1/24919/ aḍḍhatelasehi bhikkhusatehīti/ atha kho so vuḍḍhapabbajito
Vin1/24920/ te dārake etad avoca/ bhagavā kira tāta ātumaṃ āgacchati
Vin1/24921/ mahatā bhikkhusaṃghena saddhiṃ aḍḍhatelasehi bhikkhusatehi
Vin1/24922/ gacchatha tumhe tāta khurabhaṇḍaṃ ādāya nāḷiyāvāpakena
Vin1/24923/ anugharakaṃanugharakaṃ āhiṇḍatha loṇam pi
Vin1/24924/ telam pi taṇḍulam pi khādaniyam pi saṃharatha/ bhagavato
Vin1/24925/ āgatassa yāgupānaṃ karissāmāti/ evaṃ tātāti kho te
Vin1/24926/ dārakā tassa vuḍḍhapabbajitassa paṭisuṇitvā khurabhaṇḍaṃ
Vin1/24927/ ādāya nāḷiyāvāpakena anugharakaṃanugharakaṃ āhiṇḍanti
Vin1/24928/ loṇam pi telam pi taṇḍulam pi khādaniyam pi saṃharantā
Vin1/24929/ manussā te dārake mañjuke paṭibhāneyyake passitvā ye pi
Vin1/24930/ na kārāpetukāmā te pi kārāpenti kārāpetvāpi bahuṃ denti
Vin1/24931/ atha kho te dārakā bahuṃ loṇam pi telam pi taṇḍulam pi
Vin1/24932/ khādaniyam pi saṃhariṃsu
Vin1/24933/ atha kho bhagavā anupubbena cārikaṃ caramāno yena
Vin1/24934/ ātumā tad avasari/ tatra sudaṃ bhagavā ātumāyaṃ viharati
Vin1/24935/ bhūsāgāre/ atha kho so vuḍḍhapabbajito tassā
Vin1/24936/ rattiyā accayena pahūtaṃ yāguṃ paṭiyādāpetvā bhagavato
Vin1/24937/ upanāmesi paṭigaṇhātu me bhante bhagavā yāgun ti/ jānantāpi
Vin1/25001/ tathāgatā pucchanti - la - sāvakānaṃ vā sikkhāpadaṃ
Vin1/25002/ paññāpessāmāti/ atha kho bhagavā taṃ vuḍḍhapabbajitaṃ
Vin1/25003/ etad avoca/ kutāyaṃ bhikkhu yāgūti/ atha
Vin1/25004/ kho so vuḍḍhapabbajito bhagavato etam atthaṃ ārocesi
Vin1/25005/ vigarahi buddho bhagavā/ ananucchaviyaṃ moghapurisa ananulomikaṃ
Vin1/25006/ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ
Vin1/25007/ kathaṃ hi nāma tvaṃ moghapurisa pabbajito akappiye
Vin1/25008/ samādapessasi/ netaṃ moghapurisa appasannānaṃ vā
Vin1/25009/ pasādāya/ vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi
Vin1/25010/ na bhikkhave pabbajitena akappiye samādapetabbaṃ
Vin1/25011/ yo samādapeyya/ āpatti dukkaṭassa/ na ca bhikkhave
Vin1/25012/ nahāpitapubbena khurabhaṇḍaṃ pariharitabbaṃ
Vin1/25013/ yo parihareyya/ āpatti dukkaṭassāti
Vin1/25014/ atha kho bhagavā ātumāyaṃ yathābhirantaṃ viharitvā
Vin1/25015/ yena sāvatthi tena cārikaṃ pakkāmi/ anupubbena
Vin1/25016/ cārikaṃ caramāno yena sāvatthi tad avasari/ tatra sudaṃ
Vin1/25017/ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
Vin1/25018/ ārāme/ tena kho pana samayena sāvatthiyaṃ
Vin1/25019/ bahuṃ phalakhādaniyaṃ ussannaṃ hoti/ atha kho bhikkhūnaṃ
Vin1/25020/ etad ahosi/ kiṃ nu kho bhagavatā phalakhādaniyaṃ
Vin1/25021/ anuññātaṃ kiṃ ananuññātan ti/ bhagavato etam atthaṃ
Vin1/25022/ ārocesuṃ/ anujānāmi bhikkhave sabbaṃ phalakhādaniyan
Vin1/25023/ ti
Vin1/25024/ tena kho pana samayena saṃghikāni bījāni puggalikāya
Vin1/25025/ bhūmiyā ropiyanti/ puggalikāni bījāni saṃghikāya bhūmiyā
Vin1/25026/ ropiyanti/ bhagavato etam atthaṃ ārocesuṃ/ saṃghikāni
Vin1/25027/ bhikkhave bījāni puggalikāya bhūmiyā ropitāni
Vin1/25028/ bhāgaṃ datvā paribhuñjitabbāni/ puggalikāni bījāni
Vin1/25029/ saṃghikāya bhūmiyā ropitāni bhāgaṃ datvā paribhuñjitabbānīti
Vin1/25031/ tena kho pana samayena bhikkhūnaṃ kismiñcikismiñci
Vin1/25032/ ṭhāne kukkuccaṃ uppajjati/ kiṃ nu kho bhagavatā anuññātaṃ
Vin1/25033/ kiṃ ananuññātan ti/ bhagavato etam atthaṃ ārocesuṃ
Vin1/25034/ yaṃ bhikkhave mayā idaṃ na kappatīti appaṭikkhittaṃ/ tañ
Vin1/25035/ ce akappiyaṃ anulometi kappiyaṃ paṭibāhati/ taṃ vo na
Vin1/25036/ kappati/ yaṃ bhikkhave mayā idaṃ na kappatīti appaṭikkhittaṃ
Vin1/25101/ tañ/ ce kappiyaṃ anulometi akappiyaṃ paṭibāhati
Vin1/25102/ taṃ vo kappati/ yañ ca bhikkhave mayā idaṃ kappatīti
Vin1/25103/ ananuññātaṃ/ tañ ce akappiyaṃ anulometi kappiyaṃ paṭibāhati
Vin1/25104/ taṃ vo na kappati/ yaṃ bhikkhave mayā idaṃ
Vin1/25105/ kappatīti ananuññātaṃ/ tañ ce kappiyaṃ anulometi akappiyaṃ
Vin1/25106/ paṭibāhati/ taṃ vo kappatīti
Vin1/25107/ atha kho bhikkhūnaṃ etad ahosi/ kappati nu kho yāvakālikena
Vin1/25108/ yāmakālikaṃ na nu kho kappati/ kappati nu
Vin1/25109/ kho yāvakālikena sattāhakālikaṃ na nu kho kappati/ kappati
Vin1/25110/ nu kho yāvakālikena yāvajīvikaṃ na nu kho kappati
Vin1/25111/ kappati nu kho yāmakālikena sattāhakālikaṃ na nu kho
Vin1/25112/ kappati/ kappati nu kho yāmakālikena yāvajīvikaṃ na nu
Vin1/25113/ kho kappati/ kappati nu kho sattāhakālikena yāvajīvikaṃ
Vin1/25114/ na nu kho kappatīti/ bhagavato etam atthaṃ ārocesuṃ
Vin1/25115/ yāvakālikena bhikkhave yāmakālikaṃ tadahu paṭiggahitaṃ
Vin1/25116/ kāle kappati vikāle na kappati/ yāvakālikena bhikkhave
Vin1/25117/ sattāhakālikaṃ tadahu paṭiggahitaṃ kāle kappati
Vin1/25118/ vikāle na kappati/ yāvakālikena bhikkhave yāvajīvikaṃ
Vin1/25119/ tadahu paṭiggahitaṃ kāle kappati vikāle na kappati
Vin1/25120/ yāmakālikena bhikkhave sattāhakālikaṃ t/ p/ yāme
Vin1/25121/ kappati yāmātikkante na kappati/ yāmakālikena bhikkhave
Vin1/25122/ yāvajīvikaṃ t/ p/ yāme kappati yāmātikkante na
Vin1/25123/ kappati/ sattāhakālikena bhikkhave yāvajīvikaṃ sattāhaṃ
Vin1/25124/ kappati sattāhātikkante na kappatīti
Vin1/25125/ bhesajjakkhandhakaṃ chaṭṭhaṃ
Vin1/25126/ imamhi khandhake vatthuṃ ekasataṃ chavatthuṃ/ tassa
Vin1/25127/ uddānaṃ
Vin1/25128/ sāradike/ vikāle pi/ vasaṃ/ mūle/ piṭṭhehi ca
Vin1/25129/ kasāvehi/ paṇṇaphalaṃ/ jatuloṇaṃ/ chakanaṃ ca/
Vin1/25130/ cuṇṇaṃ/ cālinī/ maṃsañ/ ca/ añjanaṃ/ upapisanaṃ
Vin1/25131/ añjanī/ uccaparutā/ salākā/ salākodhani/
Vin1/25132/ thavikaṃ/ bandhakaṃ/ suttaṃ/ muddhani telaṃ/ natthu ca
Vin1/25133/ natthukaraṇī/ dhūmañ ca/ nettañ/ cāpidhānaṃ/ thavi/
Vin1/25134/ telapākesu/ majjañ ca/ atikkhittābbhañjanaṃ
Vin1/25135/ tumbaṃ/ sedaṃ/ sambhārañ ca/ mahābhaṅgodakaṃ tathā/
Vin1/25136/ dakakoṭṭhaṃ/ lohitañ ca/ visāṇaṃ/ pādabbhañjanaṃ
Vin1/25137/ pajjaṃ/ satthaṃ/ kasāvañ ca/ tilakakkakabaḷikaṃ/
Vin1/25201/ colaṃ/ sāsapakuṭṭañ ca/ dhūmasakkharikāya ca
Vin1/25202/ vaṇatelaṃ/ vikāsikaṃ/ vikatañ ca/ paṭiggahaṃ/
Vin1/25203/ gūthaṃ/ karonto/ loḷiñ ca/ khāraṃ/ muttaharītakī
Vin1/25204/ gandhā/ virecanañ ceva/ acchākaṭakaṭākaṭaṃ/
Vin1/25205/ paṭicchādanipabbhārā/ ārāmi/ sattahena ca
Vin1/25206/ guḷaṃ/ muggaṃ/ sovīrañ ca/ sāmapākā/ punā pace/
Vin1/25207/ punānuññāsi/ dubbhikkhe/ phalañ ca/ tilakhādani
Vin1/25208/ purebhattaṃ/ kāyaḍāho/ nibbattañ ca/ bhagandalaṃ/
Vin1/25209/ vatthikammañ ca/ suppi ca/ manussamaṃsam eva ca
Vin1/25210/ hatthi/ assāsunakho ca/ ahi/ sīhavyagghadīpikaṃ/
Vin1/25211/ acchataracchamaṃsañ ca/ paṭipāṭi ca/ yāgu ca
Vin1/25212/ taruṇaṃ aññatra/ guḷaṃ/ sunidhāvasathāgāraṃ/
Vin1/25213/ ambapālī ca/ licchavī/ gaṅgā/ koṭi saccakathā
Vin1/25214/ uddissakataṃ/ subhikkhaṃ punad eva paṭikkhipi/
Vin1/25215/ megho/ yasojo/ meṇḍako ca/ gorasaṃ pātheyyakena ca
Vin1/25216/ keni/ ambo/ jambu/ cocamocamadhumuddikā/ sālukaṃ/
Vin1/25217/ phārusakā/ ḍākapiṭṭhaṃ/ ātumāyaṃ nahāpito
Vin1/25218/ sāvatthiyaṃ phalabījaṃ/ kasmiṃ ṭhāne ca/ kālikoti
Vin1/25301/ mahāvagga
Vin1/25303/ tena samayena buddho bhagavā sāvatthiyaṃ viharati
Vin1/25304/ jetavane anāthapiṇḍikassa ārāme/ tena kho pana
Vin1/25305/ samayena tiṃsamattā pāṭheyyakā bhikkhū sabbe āraññakā
Vin1/25306/ sabbe piṇḍapātikā sabbe paṃsukūlikā sabbe tecīvarikā
Vin1/25307/ sāvatthiṃ gacchantā bhagavantaṃ dassanāya upakaṭṭhāya
Vin1/25308/ vassūpanāyikāya nāsakkhiṃsu sāvatthiyaṃ vassūpanāyikaṃ
Vin1/25309/ sambhāvetuṃ/ antarā magge sākete vassaṃ upagacchiṃsu
Vin1/25310/ te ukkaṇṭhitarūpā vassaṃ vasiṃsu/ āsanneva no bhagavā viharati
Vin1/25311/ ito chasu yojanesu na ca mayaṃ labhāma bhagavantaṃ
Vin1/25312/ dassanāyāti/ atha kho te bhikkhū vassaṃ vutthā
Vin1/25313/ temāsaccayena katāya pavāraṇāya deve vassante udakasaṃgahe
Vin1/25314/ udakacikkhalle okapuṇṇehi cīvarehi kilantarūpā yena sāvatthi
Vin1/25315/ jetavanaṃ anāthapiṇḍikassa ārāmo yena bhagavā
Vin1/25316/ tenupasaṃkamiṃsu/ upasaṃkamitvā bhagavantaṃ abhivādetvā
Vin1/25317/ ekamantaṃ nisīdiṃsu/ āciṇṇaṃ kho panetaṃ
Vin1/25318/ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ
Vin1/25319/ paṭisammodituṃ/ atha kho bhagavā te bhikkhū etad avoca
Vin1/25320/ kacci bhikkhave khamanīyaṃ/ kacci yāpanīyaṃ/ kacci samaggā
Vin1/25321/ sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha
Vin1/25322/ na ca piṇḍakena kilamitthāti/ khamanīyaṃ bhagavā
Vin1/25323/ yāpanīyaṃ bhagavā/ samaggā ca mayaṃ bhante sammodamānā
Vin1/25324/ avivadamānā vassaṃ vasimhā na ca piṇḍakena
Vin1/25325/ kilamimhā/ idha mayaṃ bhante tiṃsamattā pāṭheyyakā
Vin1/25326/ bhikkhū sāvatthiṃ āgacchantā bhagavantaṃ dassanāya upakaṭṭhāya
Vin1/25327/ vassūpanāyikāya nāsakkhimhā sāvatthiyaṃ vassūpanāyikaṃ
Vin1/25328/ sambhāvetuṃ/ antarā magge sākete vassaṃ upagacchimhā
Vin1/25329/ te mayaṃ bhante ukkaṇṭhitarūpā vassaṃ vasimhā
Vin1/25401/ āsanneva no bhagavā viharati ito chasu yojanesu na
Vin1/25402/ ca mayaṃ labhāma bhagavantaṃ dassanāyāti/ atha kho
Vin1/25403/ mayaṃ bhante vassaṃ vutthā temāsaccayena katāya pavāraṇāya
Vin1/25404/ deve vassante udakasaṃgahe udakacikkhalle okapuṇṇehi
Vin1/25405/ cīvarehi kilantarūpā addhānaṃ āgatāti/ atha kho
Vin1/25406/ bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū
Vin1/25407/ āmantesi/ anujānāmi bhikkhave vassaṃ vutthānaṃ bhikkhūnaṃ
Vin1/25408/ kaṭhinaṃ attharituṃ/ atthatakaṭhinānaṃ vo bhikkhave
Vin1/25409/ pañca kappissanti anāmantacāro asamādānacāro gaṇabhojanaṃ
Vin1/25410/ yāvadatthacīvaraṃ yo ca tattha cīvaruppādo so
Vin1/25411/ nesaṃ bhavissati/ atthatakaṭhinānaṃ vo bhikkhave imāni
Vin1/25412/ pañca kappissanti/ evañ ca pana bhikkhave kaṭhinaṃ attharitabbaṃ
Vin1/25413/ vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo
Vin1/25414/ suṇātu me bhante saṃgho/ idaṃ saṃghassa kaṭhinadussaṃ
Vin1/25415/ uppannaṃ/ yadi saṃghassa pattakallaṃ/ saṃgho
Vin1/25416/ imaṃ kaṭhinadussaṃ itthannāmassa bhikkhuno dadeyya kaṭhinaṃ
Vin1/25417/ attharituṃ/ esā ñatti/ suṇātu me bhante saṃgho
Vin1/25418/ idaṃ saṃghassa kaṭhinadussaṃ uppannaṃ/ saṃgho imaṃ
Vin1/25419/ kaṭhinadussaṃ itthannāmassa bhikkhuno deti kaṭhinaṃ
Vin1/25420/ attharituṃ/ yassāyasmato khamati imassa kaṭhinadussassa
Vin1/25421/ itthannāmassa bhikkhuno dānaṃ kaṭhinaṃ attharituṃ so
Vin1/25422/ tuṇhassa/ yassa na kkhamati so bhāseyya/ dinnaṃ idaṃ
Vin1/25423/ saṃghena kaṭhinadussaṃ itthannāmassa bhikkhuno kaṭhinaṃ
Vin1/25424/ attharituṃ/ khamati saṃghassa/ tasmā tuṇhī/ evaṃ etaṃ
Vin1/25425/ dhārayāmīti/ evaṃ kho bhikkhave atthataṃ hoti kaṭhinaṃ
Vin1/25426/ evaṃ anatthataṃ/ kathañ ca bhikkhave anatthataṃ
Vin1/25427/ hoti kaṭhinaṃ/ na ullikhitamattena atthataṃ hoti kaṭhinaṃ
Vin1/25428/ na dhovanamattena atthataṃ hoti kaṭhinaṃ/ na cīvaravicāraṇamattena
Vin1/25429/ atth/ h/ kaṭh/ na cchedanamattena atth/ h
Vin1/25430/ k. na bandhanamattena atth/ h/ k. na ovaṭṭikakaraṇamattena
Vin1/25431/ atth/ h/ k. na kaṇḍusakaraṇamattena atth/ h/ k. na
Vin1/25432/ daḷhikammakaraṇamattena atth/ h/ k. na anuvātakaraṇamattena
Vin1/25433/ atth/ h/ k. na paribhaṇḍakaraṇamattena atth/ h/ k
Vin1/25434/ na ovaddheyyakaraṇamattena atth/ h/ k. na kambalamaddanamattena
Vin1/25435/ atth/ h/ k. na nimittakatena atth/ h/ k. na parikathākatena
Vin1/25436/ atth/ h/ k. na kukkukatena atth/ h/ k. na
Vin1/25437/ sannidhikatena atth/ h/ k. na nissaggiyena atth/ h/ k. na
Vin1/25438/ akappakatena atth/ h/ k. na aññatra saṃghāṭiya atth/ h/ k
Vin1/25501/ na aññatra uttarāsaṅgena atth/ h/ k. na aññatra antaravāsakena
Vin1/25502/ atth/ h/ k. na aññatra pañcakena vā atirekapañcakena
Vin1/25503/ vā tadaheva sañchinnena samaṇḍalīkatena atth/ h/ k. na
Vin1/25504/ aññatra puggalassa atthārā atth/ h/ kaṭhinaṃ/ sammā ceva
Vin1/25505/ atthataṃ hoti kaṭhinaṃ tañ ce nissīmaṭṭho anumodati evam
Vin1/25506/ pi anatthataṃ hoti kaṭhinaṃ/ evaṃ kho bhikkhave anatthataṃ
Vin1/25507/ hoti kaṭhinaṃ/ kathañ ca bhikkhave atthataṃ hoti
Vin1/25508/ kaṭhinaṃ/ ahatena atthataṃ hoti kaṭhinaṃ/ ahatakappena
Vin1/25509/ atth/ h/ k. pilotikāya atth/ h/ k. paṃsukūlena atth/ h/ k
Vin1/25510/ pāpaṇikena atth/ h/ k. animittakatena atth/ h/ k. aparikathākatena
Vin1/25511/ atth/ h/ k. akukkukatena atth/ h/ k. asannidhikatena
Vin1/25512/ atth/ h/ k. anissaggiyena atth/ h/ k. kappakatena atth
Vin1/25513/ h/ k. saṃghāṭiyā atth/ h/ k. uttarāsaṅgena atth/ h/ k. antaravāsakena
Vin1/25514/ atth/ h/ k. pañcakena vā atirekapañcakena vā
Vin1/25515/ tadaheva sañchinnena samaṇḍalīkatena atth/ h/ k. puggalassa
Vin1/25516/ atthārā atth/ h/ k. sammā ceva atthataṃ hoti kaṭhinaṃ
Vin1/25517/ tañ ce sīmaṭṭho anumodati evam pi atthataṃ hoti kaṭhinaṃ
Vin1/25518/ evaṃ kho bhikkhave atthataṃ hoti kaṭhinaṃ
Vin1/25519/ kathañ ca bhikkhave ubbhataṃ hoti kaṭhinaṃ/ aṭṭhimā
Vin1/25520/ bhikkhave mātikā kaṭhinassa ubbhārāya pakkamanantikā
Vin1/25521/ niṭṭhānantikā sanniṭṭhānantikā nāsanantikā savanantikā
Vin1/25522/ āsāvacchedikā sīmātikkantikā sahubbhārāti
Vin1/25523/ bhikkhu atthatakaṭhino katacīvaraṃ ādāya pakkamati na
Vin1/25524/ paccessan ti/ tassa bhikkhuno pakkamanantiko kaṭhinuddhāro
Vin1/25525/ bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati
Vin1/25526/ tassa bahisīmagatassa evaṃ hoti/ idhevimaṃ cīvaraṃ kāressaṃ
Vin1/25527/ na paccessan ti/ so taṃ cīvaraṃ kāreti/ tassa bhikkhuno
Vin1/25528/ niṭṭhānantiko kaṭhinuddhāro/ bhikkhu atthatakaṭhino
Vin1/25529/ cīvaraṃ ādāya pakkamati/ tassa bahisīmagatassa evaṃ
Vin1/25530/ hoti/ nevimaṃ cīvaraṃ kāressaṃ na paccessan ti/ tassa
Vin1/25531/ bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro/ bhikkhu atthatakaṭhino
Vin1/25532/ cīvaraṃ ādāya pakkamati/ tassa bahisīmagatassa
Vin1/25533/ evaṃ hoti/ idhevimaṃ cīvaraṃ kāressaṃ na paccessan ti
Vin1/25534/ so taṃ cīvaraṃ kāreti/ tassa taṃ cīvaraṃ kayiramānaṃ nassati
Vin1/25535/ tassa bhikkhuno nāsanantiko kaṭhinuddhāro/ bhikkhu
Vin1/25536/ atthatakaṭhino cīvaraṃ ādāya pakkamati paccessan ti
Vin1/25537/ so bahisīmagato taṃ cīvaraṃ kāreti/ so katacīvaro suṇāti
Vin1/25601/ ubbhataṃ kira tasmiṃ āvāse kaṭhinan ti/ tassa bhikkhuno
Vin1/25602/ savanantiko kaṭhinuddhāro/ bhikkhu atthatakaṭhino cīvaraṃ
Vin1/25603/ ādāya pakkamati paccessan ti/ so bahisīmagato taṃ
Vin1/25604/ cīvaraṃ kāreti/ so katacīvaro paccessaṃ paccessan ti bahiddhā
Vin1/25605/ kaṭhinuddhāraṃ vītināmeti/ tassa bhikkhuno sīmātikkantiko
Vin1/25606/ kaṭhinuddhāro/ bhikkhu atthatakaṭhino cīvaraṃ
Vin1/25607/ ādāya pakkamati paccessan ti/ so bahisīmagato taṃ cīvaraṃ
Vin1/25608/ kāreti/ so katacīvaro paccessaṃ paccessan ti sambhuṇāti kaṭhinuddhāraṃ
Vin1/25609/ tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro
Vin1/25611/ ādāyasattakaṃ niṭṭhitaṃ
Vin1/25612/ bhikkhu atthatakaṭhino katacīvaraṃ samādāya pakkamati
Vin1/25613/ na paccessan ti/ tassa bhikkhuno pakkamanantiko kaṭhinuddhāro
Vin1/25614/ bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati
Vin1/25615/ tassa bahisīmagatassa evaṃ hoti/ idhevimaṃ cīvaraṃ
Vin1/25616/ kāressaṃ na paccessan ti/ so taṃ cīvaraṃ kāreti/ tassa
Vin1/25617/ bhikkhuno niṭṭhānantiko kaṭhinuddhāro/ bhikkhu atthatakaṭhino
Vin1/25618/ cīvaraṃ samādāya pakkamati/ tassa bahisīmagatassa
Vin1/25619/ evaṃ hoti/ nevimaṃ cīvaraṃ kāressaṃ na paccessan ti
Vin1/25620/ tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro/ bhikkhu
Vin1/25621/ atthatakaṭhino cīvaraṃ samādāya pakkamati/ tassa bahisīmagatassa
Vin1/25622/ evaṃ hoti/ idhevimaṃ cīvaraṃ kāressaṃ na
Vin1/25623/ paccessan ti/ so taṃ cīvaraṃ kāreti/ tassa taṃ cīvaraṃ
Vin1/25624/ kayiramānaṃ nassati/ tassa bhikkhuno nāsanantiko kaṭhinuddhāro
Vin1/25625/ bhikkhu atthatakaṭhino cīvaraṃ samādāya
Vin1/25626/ pakkamati paccessan ti/ so bahisīmagato taṃ cīvaraṃ kāreti
Vin1/25627/ so katacīvaro suṇāti/ ubbhataṃ kira tasmiṃ āvāse kaṭhinan
Vin1/25628/ ti/ tassa bhikkhuno savanantiko kaṭhinuddhāro/ bhikkhu
Vin1/25629/ atthatakaṭhino cīvaraṃ samādāya pakkamati paccessan ti/ so
Vin1/25630/ bahisīmagato taṃ cīvaraṃ kāreti/ so katacīvaro paccessaṃ
Vin1/25631/ paccessan ti bahiddhā kaṭhinuddhāraṃ vītināmeti/ tassa
Vin1/25632/ bhikkhuno sīmātikkantiko kaṭhinuddhāro/ bhikkhu atthatakaṭhino
Vin1/25633/ cīvaraṃ samādāya pakkamati paccessan ti/ so bahisīmagato
Vin1/25634/ taṃ cīvaraṃ kāreti/ so katacīvaro paccessaṃ
Vin1/25635/ paccessan ti sambhuṇāti kaṭhinuddhāraṃ/ tassa bhikkhuno
Vin1/25636/ saha bhikkhūhi kaṭhinuddhāro
Vin1/25637/ samādāyasattakaṃ niṭṭhitaṃ
Vin1/25701/ bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati
Vin1/25702/ tassa bahisīmagatassa evaṃ hoti/ idhevimaṃ
Vin1/25703/ cīvaraṃ kāressaṃ na paccessan ti/ so taṃ cīvaraṃ kāreti
Vin1/25704/ tassa bhikkhuno niṭṭhānantiko/ ch/ vippakatacīvaraṃ
Vin1/25705/ ādāya/ cīvaraṃ ādāya/ pakkamanantiko
Vin1/25706/ kaṭhinuddhāro/ saha bhikkhūhi
Vin1/25707/ kaṭhinuddhāro
Vin1/25708/ ādāyachakkaṃ niṭṭhitaṃ
Vin1/25709/ bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati
Vin1/25710/ tassa bahisīmagatassa evaṃ hoti/ idhevimaṃ
Vin1/25711/ cīvaraṃ kāressaṃ na paccessan ti/ so taṃ cīvaraṃ kāreti
Vin1/25712/ tassa bhikkhuno niṭṭhānantiko/ ch/ vippakatacīvaraṃ
Vin1/25713/ samādāya/ cīvaraṃ samādāya/ pakkamanantiko
Vin1/25714/ kaṭhinuddhāro/ saha bhikkhūhi
Vin1/25715/ kaṭhinuddhāro
Vin1/25716/ samādāyachakkaṃ
Vin1/25717/ bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati/ tassa
Vin1/25718/ bahisīmagatassa evaṃ hoti/ idhevimaṃ cīvaraṃ kāressaṃ
Vin1/25719/ na paccessan ti/ so taṃ cīvaraṃ kāreti/ tassa bhikkhuno
Vin1/25720/ niṭṭhānantiko kaṭhinuddhāro/ bhikkhu atthatakaṭhino cīvaraṃ
Vin1/25721/ ādāya pakkamati/ tassa bahisīmagatassa evaṃ hoti
Vin1/25722/ nevimaṃ cīvaraṃ kāressaṃ na paccessan ti/ tassa bhikkhuno
Vin1/25723/ sanniṭṭhānantiko kaṭhinuddhāro/ bhikkhu atthatakaṭhino
Vin1/25724/ cīvaraṃ ādāya pakkamati/ tassa bahisīmagatassa
Vin1/25725/ evaṃ hoti/ idhevimaṃ cīvaraṃ kāressaṃ na paccessan
Vin1/25726/ ti/ so taṃ cīvaraṃ kāreti/ tassa taṃ cīvaraṃ kayiramānaṃ
Vin1/25727/ nassati/ tassa bhikkhuno nāsanantiko kaṭhinuddhāro
Vin1/25728/ bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati na paccessan
Vin1/25729/ ti/ tassa bahisīmagatassa evaṃ hoti/ idhevimaṃ
Vin1/25730/ cīvaraṃ kāressan ti/ so taṃ cīvaraṃ kāreti/ tassa bhikkhuno
Vin1/25731/ niṭṭhānantiko kaṭhinuddhāro/ bhikkhu atthatakaṭhino cīvaraṃ
Vin1/25732/ ādāya pakkamati na paccessan ti/ tassa bahisīmagatassa
Vin1/25733/ evaṃ hoti/ nevimaṃ cīvaraṃ kāressan ti/ tassa bhikkhuno
Vin1/25734/ sanniṭṭhānantiko kaṭhinuddhāro/ bhikkhu atthatakaṭhino
Vin1/25735/ cīvaraṃ ādāya pakkamati na paccessan ti/ tassa
Vin1/25736/ bahisīmagatassa evaṃ hoti/ idhevimaṃ cīvaraṃ kāressan
Vin1/25801/ ti/ so taṃ cīvaraṃ kāreti/ tassa taṃ cīvaraṃ kayiramānaṃ
Vin1/25802/ nassati/ tassa bhikkhuno nāsanantiko kaṭhinuddhāro
Vin1/25803/ bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati anadhiṭṭhitena
Vin1/25804/ nevassa hoti paccessan ti/ na panassa hoti na
Vin1/25805/ paccessan ti/ tassa bahisīmagatassa evaṃ hoti/ idhevimaṃ
Vin1/25806/ cīvaraṃ kāressaṃ na paccessan ti/ so taṃ cīvaraṃ kāreti
Vin1/25807/ tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro/ bhikkhu
Vin1/25808/ atthatakaṭhino cīvaraṃ ādāya pakkamati anadhiṭṭhitena/ nevassa
Vin1/25809/ hoti paccessan ti/ na panassa hoti na paccessan ti
Vin1/25810/ tassa bahisīmagatassa evaṃ hoti/ nevimaṃ cīvaraṃ
Vin1/25811/ kāressaṃ na paccessan ti/ tassa bhikkhuno sanniṭṭhānantiko
Vin1/25812/ kaṭhinuddhāro/ bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati
Vin1/25813/ anadhiṭṭhitena/ nevassa hoti paccessan ti/ na panassa
Vin1/25814/ hoti na paccessan ti/ tassa bahisīmagatassa evaṃ hoti
Vin1/25815/ idhevimaṃ cīvaraṃ kāressaṃ na paccessan ti/ so taṃ cīvaraṃ
Vin1/25816/ kāreti/ tassa taṃ cīvaraṃ kayiramānaṃ nassati/ tassa
Vin1/25817/ bhikkhuno nāsanantiko kaṭhinuddhāro/ bhikkhu atthatakaṭhino
Vin1/25818/ cīvaraṃ ādāya pakkamati paccessan ti/ tassa bahisīmagatassa
Vin1/25819/ evaṃ hoti/ idhevimaṃ cīvaraṃ kāressaṃ na
Vin1/25820/ paccessan ti/ so taṃ cīvaraṃ kāreti/ tassa bhikkhuno niṭṭhānantiko
Vin1/25821/ kaṭhinuddhāro/ bhikkhu atthatakaṭhino cīvaraṃ
Vin1/25822/ ādāya pakkamati paccessan ti/ tassa bahisīmagatassa evaṃ
Vin1/25823/ hoti/ nevimaṃ cīvaraṃ kāressaṃ na paccessan ti/ tassa
Vin1/25824/ bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro/ bhikkhu atthatakaṭhino
Vin1/25825/ cīvaraṃ ādāya pakkamati paccessan ti/ tassa bahisīmagatassa
Vin1/25826/ evaṃ hoti/ idhevimaṃ cīvaraṃ kāressaṃ na
Vin1/25827/ paccessan ti/ so taṃ cīvaraṃ kāreti/ tassa taṃ cīvaraṃ
Vin1/25828/ kayiramānaṃ nassati/ tassa bhikkhuno nāsanantiko kaṭhinuddhāro
Vin1/25829/ bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati
Vin1/25830/ paccessan ti/ so bahisīmagato taṃ cīvaraṃ kāreti/ so
Vin1/25831/ katacīvaro suṇāti/ ubbhataṃ kira tasmiṃ āvāse kaṭhinan ti
Vin1/25832/ tassa bhikkhuno savanantiko kaṭhinuddhāro/ bhikkhu atthatakaṭhino
Vin1/25833/ cīvaraṃ ādāya pakkamati paccessan ti/ so bahisīmagato
Vin1/25834/ taṃ cīvaraṃ kāreti/ so katacīvaro paccessaṃ paccessan
Vin1/25835/ ti bahiddhā kaṭhinuddhāraṃ vītināmeti/ tassa bhikkhuno
Vin1/25836/ sīmātikkantiko kaṭhinuddhāro/ bhikkhu atthatakaṭhino cīvaraṃ
Vin1/25837/ ādāya pakkamati paccessan ti/ so bahisīmagato taṃ
Vin1/25838/ cīvaraṃ kāreti/ so katacīvaro paccessaṃ paccessan ti sambhuṇāti
Vin1/25901/ kaṭhinuddhāraṃ/ tassa bhikkhuno saha bhikkhūhi
Vin1/25902/ kaṭhinuddhāro
Vin1/25903/ bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati
Vin1/25904/ pa/ ādāyapakkamanavārasadisaṃ evaṃ vitthāretabbaṃ
Vin1/25905/ - la - bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya
Vin1/25906/ pakkamati - la - samādāyapakkamanavārasadisaṃ evaṃ
Vin1/25907/ vitthāretabbaṃ - la - bhikkhu atthatakaṭhino vippakatacīvaraṃ
Vin1/25908/ samādāya pakkamati/ ch/ vippakatacīvaraṃ
Vin1/25909/ samādāya/ cīvaraṃ ādāya/ saha
Vin1/25910/ bhikkhūhi kaṭhinuddhāro
Vin1/25911/ ādāyabhāṇavāraṃ niṭṭhitaṃ
Vin1/25912/ bhikkhu atthatakaṭhino cīvarāsāya pakkamati/ so bahisīmagato
Vin1/25913/ taṃ cīvarāsaṃ payirupāsati anāsāya labhati āsāya na
Vin1/25914/ labhati/ tassa evaṃ hoti/ idhevimaṃ cīvaraṃ kāressaṃ na
Vin1/25915/ paccessan ti/ so taṃ cīvaraṃ kāreti/ tassa bhikkhuno niṭṭhānantiko
Vin1/25916/ kaṭhinuddhāro/ bhikkhu atthatakaṭhino cīvarāsāya
Vin1/25917/ tassa evaṃ hoti/ nevimaṃ cīvaraṃ kāressaṃ na paccessan
Vin1/25918/ ti/ tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro
Vin1/25919/ tassa evaṃ hoti/ idhevimaṃ cīvaraṃ kāressaṃ na paccessan
Vin1/25920/ ti/ so taṃ cīvaraṃ kāreti/ tassa taṃ cīvaraṃ kayiramānaṃ
Vin1/25921/ nassati/ tassa bhikkhuno nāsanantiko kaṭhinuddhāro/ bhikkhu
Vin1/25922/ atthatakaṭhino cīvarāsāya pakkamati/ tassa bahisīmagatassa
Vin1/25923/ evaṃ hoti/ idhevimaṃ cīvarāsaṃ payirupāsissaṃ na
Vin1/25924/ paccessan ti/ so taṃ cīvarāsaṃ payirupāsati/ tassa sā cīvarāsā
Vin1/25925/ upacchijjati/ tassa bhikkhuno āsāvacchediko kaṭhinuddhāro
Vin1/25926/ bhikkhu atthatakaṭhino cīvarāsāya pakkamati na paccessan
Vin1/25927/ ti/ so bahisīmagato taṃ cīvarāsaṃ payirupāsati
Vin1/25928/ anāsāya labhati āsāya na labhati/ tassa evaṃ hoti/ idhevimaṃ
Vin1/25929/ cīvaraṃ kāressan ti/ so taṃ cīvaraṃ kāreti/ tassa
Vin1/25930/ bhikkhuno niṭṭhānantiko kaṭhinuddhāro/ bhikkhu atthatakaṭhino
Vin1/25931/ tassa evaṃ hoti/ nevimaṃ cīvaraṃ kāressan
Vin1/25932/ ti/ tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro
Vin1/25933/ tassa evaṃ hoti/ idhevimaṃ cīvaraṃ kāressan ti/ so taṃ
Vin1/25934/ cīvaraṃ kāreti/ tassa taṃ cīvaraṃ kayiramānaṃ nassati
Vin1/25935/ tassa bhikkhuno nāsanantiko kaṭhinuddhāro/ bhikkhu atthatakaṭhino
Vin1/25936/ cīvarāsāya pakkamati na paccessan ti/ tassa bahisīmagatassa
Vin1/26001/ evaṃ hoti/ idhevimaṃ cīvarāsaṃ payirupāsissan
Vin1/26002/ ti/ so taṃ cīvarāsaṃ payirupāsati/ tassa sā cīvarāsā upacchijjati
Vin1/26003/ tassa bhikkhuno āsāvacchediko kaṭhinuddhāro
Vin1/26004/ bhikkhu atthatakaṭhino cīvarāsāya pakkamati anadhiṭṭhitena
Vin1/26005/ nevassa hoti paccessan ti/ na panassa hoti na paccessan
Vin1/26006/ ti/ so bahisīmagato taṃ cīvarāsaṃ payirupāsati anāsāya
Vin1/26007/ labhati āsāya na labhati/ tassa evaṃ hoti/ idhevimaṃ
Vin1/26008/ cīvaraṃ kāressaṃ na paccessan ti/ so taṃ cīvaraṃ kāreti
Vin1/26009/ tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro/ tassa evaṃ
Vin1/26010/ hoti/ nevimaṃ cīvaraṃ kāressaṃ na paccessan ti/ tassa
Vin1/26011/ bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro/ tassa evaṃ
Vin1/26012/ hoti/ idhevimaṃ cīvaraṃ kāressaṃ na paccessan ti/ so
Vin1/26013/ taṃ cīvaraṃ kāreti/ tassa taṃ cīvaraṃ kayiramānaṃ nassati
Vin1/26014/ tassa bhikkhuno nāsanantiko kaṭhinuddhāro/ bhikkhu atthatakaṭhino
Vin1/26015/ cīvarāsāya pakkamati anadhiṭṭhitena/ nevassa
Vin1/26016/ hoti paccessan ti/ na panassa hoti na paccessan ti/ tassa
Vin1/26017/ bahisīmagatassa evaṃ hoti/ idhevimaṃ cīvarāsaṃ payirupāsissaṃ
Vin1/26018/ na paccessan ti/ so taṃ cīvarāsaṃ payirupāsati/ tassa
Vin1/26019/ sā cīvarāsā upacchijjati/ tassa bhikkhuno āsāvacchediko
Vin1/26020/ kaṭhinuddhāro
Vin1/26021/ anāsādoḷasakaṃ niṭṭhitaṃ
Vin1/26022/ bhikkhu atthatakaṭhino cīvarāsāya pakkamati paccessan ti
Vin1/26023/ so bahisīmagato taṃ cīvarāsaṃ payirupāsati āsāya labhati
Vin1/26024/ anāsāya na labhati/ tassa evaṃ hoti/ idhevimaṃ cīvaraṃ
Vin1/26025/ kāressaṃ na paccessan ti/ so taṃ cīvaraṃ kāreti/ tassa
Vin1/26026/ bhikkhuno niṭṭhānantiko kaṭhinuddhāro/ tassa evaṃ
Vin1/26027/ hoti/ nevimaṃ cīvaraṃ kāressan na paccessan ti/ tassa
Vin1/26028/ bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro/ tassa evaṃ
Vin1/26029/ hoti/ idhevimaṃ cīvaraṃ kāressaṃ na paccessan ti/ so
Vin1/26030/ taṃ cīvaraṃ kāreti/ tassa taṃ cīvaraṃ kayiramānaṃ nassati
Vin1/26031/ tassa bhikkhuno nāsanantiko kaṭhinuddhāro/ bhikkhu atthatakaṭhino
Vin1/26032/ cīvarāsāya pakkamati paccessan ti/ tassa bahisīmagatassa
Vin1/26033/ evaṃ hoti/ idhevimaṃ cīvarāsaṃ payirupāsissaṃ
Vin1/26034/ na paccessan ti/ so taṃ cīvarāsaṃ payirupāsati/ tassa
Vin1/26035/ sā cīvarāsā upacchijjati/ tassa bhikkhuno āsāvacchediko
Vin1/26036/ kaṭhinuddhāro/ bhikkhu atthatakaṭhino cīvarāsāya
Vin1/26037/ pakkamati paccessan ti/ so bahisīmagato suṇāti/ ubbhataṃ
Vin1/26101/ kira tasmiṃ āvāse kaṭhinanti/ tassa evaṃ hoti/ yato tasmiṃ
Vin1/26102/ āvāse ubbhataṃ kaṭhinaṃ idhevimaṃ cīvarāsaṃ payirupāsissan
Vin1/26103/ ti/ so taṃ cīvarāsaṃ payirupāsati āsāya labhati anāsāya
Vin1/26104/ na labhati/ tassa evaṃ hoti/ idhevimaṃ cīvaraṃ kāressaṃ na
Vin1/26105/ paccessan ti/ so taṃ cīvaraṃ kāreti/ tassa bhikkhuno niṭṭhānantiko
Vin1/26106/ kaṭhinuddhāro/ tassa evaṃ hoti/ nevimaṃ
Vin1/26107/ cīvaraṃ kāressaṃ na paccessan ti/ tassa bhikkhuno sanniṭṭhānantiko
Vin1/26108/ kaṭhinuddhāro/ tassa evaṃ hoti/ idhevimaṃ
Vin1/26109/ cīvaraṃ kāressaṃ na paccessan ti/ so taṃ cīvaraṃ
Vin1/26110/ kāreti/ tassa taṃ cīvaraṃ kayiramānaṃ nassati/ tassa
Vin1/26111/ bhikkhuno nāsanantiko kaṭhinuddhāro/ bhikkhu atthatakaṭhino
Vin1/26112/ cīvarāsāya pakkamati paccessan ti/ so bahisīmagato
Vin1/26113/ suṇāti/ ubbhataṃ kira tasmiṃ āvāse kaṭhinan ti/ tassa evaṃ
Vin1/26114/ hoti/ yato tasmiṃ āvāse ubbhataṃ kaṭhinaṃ idhevimaṃ
Vin1/26115/ cīvarāsaṃ payirupāsissaṃ na paccessan ti/ so taṃ cīvarāsaṃ
Vin1/26116/ payirupāsati/ tassa sā cīvarāsā upacchijjati/ tassa bhikkhuno
Vin1/26117/ āsāvacchediko kaṭhinuddhāro/ bhikkhu atthatakaṭhino
Vin1/26118/ cīvarāsāya pakkamati paccessan ti/ so bahisīmagato taṃ
Vin1/26119/ cīvarāsaṃ payirupāsati āsāya labhati anāsāya na labhati/ so
Vin1/26120/ taṃ cīvaraṃ kāreti/ so katacīvaro suṇāti/ ubbhataṃ kira
Vin1/26121/ tasmiṃ āvāse kaṭhinan ti/ tassa bhikkhuno savanantiko
Vin1/26122/ kaṭhinuddhāro/ bhikkhu atthatakaṭhino cīvarāsāya pakkamati
Vin1/26123/ paccessan ti/ tassa bahisīmagatassa evaṃ hoti/ idhevimaṃ
Vin1/26124/ cīvarāsaṃ payirupāsissaṃ na paccessan ti/ so taṃ
Vin1/26125/ cīvarāsaṃ payirupāsati/ tassa sā cīvarāsā upacchijjati/ tassa
Vin1/26126/ bhikkhuno āsāvacchediko kaṭhinuddhāro/ bhikkhu atthatakaṭhino
Vin1/26127/ cīvarāsāya pakkamati paccessan ti/ so bahisīmagato
Vin1/26128/ taṃ cīvarāsaṃ payirupāsati āsāya labhati anāsāya na labhati
Vin1/26129/ so taṃ cīvaraṃ kāreti/ so katacīvaro paccessaṃ paccessan ti
Vin1/26130/ bahiddhā kaṭhinuddhāraṃ vītināmeti/ tassa bhikkhuno sīmātikkantiko
Vin1/26131/ kaṭhinuddhāro/ bhikkhu atthatakaṭhino cīvarāsāya
Vin1/26132/ pakkamati paccessan ti/ so bahisīmagato taṃ cīvarāsaṃ
Vin1/26133/ payirupāsati āsāya labhati anāsāya na labhati/ so taṃ
Vin1/26134/ cīvaraṃ kāreti/ so katacīvaro paccessaṃ paccessan ti sambhuṇāti
Vin1/26135/ kaṭhinuddhāraṃ/ tassa bhikkhuno saha bhikkhūhi
Vin1/26136/ kaṭhinuddhāro
Vin1/26137/ āsādoḷasakaṃ niṭṭhitaṃ
Vin1/26201/ bhikkhu atthatakaṭhino kenacid eva karaṇīyena pakkamati
Vin1/26202/ tassa bahisīmagatassa cīvarāsā uppajjati/ so taṃ cīvarāsaṃ
Vin1/26203/ payirupāsati anāsāya labhati āsāya na labhati/ tassa evaṃ
Vin1/26204/ hoti/ idhevimaṃ cīvaraṃ kāressaṃ na paccessan ti/ so
Vin1/26205/ taṃ cīvaraṃ kāreti/ tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro
Vin1/26206/ tassa evaṃ hoti/ nevimaṃ cīvaraṃ kāressaṃ
Vin1/26207/ na paccessan ti/ tassa bhikkhuno sanniṭṭhānantiko
Vin1/26208/ kaṭhinuddhāro/ tassa evaṃ hoti/ idhevimaṃ cīvaraṃ
Vin1/26209/ kāressaṃ na paccessan ti/ so taṃ cīvaraṃ kāreti/ tassa taṃ
Vin1/26210/ cīvaraṃ kayiramānaṃ nassati/ tassa bhikkhuno nāsanantiko
Vin1/26211/ kaṭhinuddhāro/ bhikkhu atthatakaṭhino kenacid eva karaṇīyena
Vin1/26212/ pakkamati/ tassa bahisīmagatassa cīvarāsā uppajjati
Vin1/26213/ tassa evaṃ hoti/ idhevimaṃ cīvarāsaṃ payirupāsissaṃ na
Vin1/26214/ paccessan ti/ so taṃ cīvarāsaṃ payirupāsati/ tassa sā cīvarāsā
Vin1/26215/ upacchijjati/ tassa bhikkhuno āsāvacchediko kaṭhinuddhāro
Vin1/26216/ bhikkhu atthatakaṭhino kenacid eva karaṇīyena pakkamati
Vin1/26217/ na paccessan ti/ tassa bahisīmagatassa cīvarāsā
Vin1/26218/ uppajjati/ so taṃ cīvarāsaṃ payirupāsati anāsāya labhati
Vin1/26219/ āsāya na labhati/ tassa evaṃ hoti/ idhevimaṃ cīvaraṃ
Vin1/26220/ kāressan ti/ so taṃ cīvaraṃ kāreti/ tassa bhikkhuno niṭṭhānantiko
Vin1/26221/ kaṭhinuddhāro/ tassa evaṃ hoti/ nevimaṃ cīvaraṃ
Vin1/26222/ kāressan ti/ tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro
Vin1/26223/ tassa evaṃ hoti/ idhevimaṃ cīvaraṃ kāressan
Vin1/26224/ ti/ so taṃ cīvaraṃ kāreti/ tassa taṃ cīvaraṃ kayiramānaṃ
Vin1/26225/ nassati/ tassa bhikkhuno nāsanantiko kaṭhinuddhāro/ bhikkhu
Vin1/26226/ atthatakaṭhino kenacid eva karaṇīyena pakkamati na
Vin1/26227/ paccessan ti/ tassa bahisīmagatassa cīvarāsā uppajjati/ tassa
Vin1/26228/ evaṃ hoti/ idhevimaṃ cīvarāsaṃ payirupāsissan ti/ so
Vin1/26229/ taṃ cīvarāsaṃ payirupāsati/ tassa sā cīvarāsā upacchijjati
Vin1/26230/ tassa bhikkhuno āsāvacchediko kaṭhinuddhāro/ bhikkhu
Vin1/26231/ atthatakaṭhino kenacid eva karaṇīyena pakkamati anadhiṭṭhitena
Vin1/26232/ nevassa hoti paccessan ti/ na panassa hoti na paccessan
Vin1/26233/ ti/ tassa bahisīmagatassa cīvarāsā uppajjati/ so taṃ
Vin1/26234/ cīvarāsaṃ payirupāsati anāsāya labhati āsāya na labhati
Vin1/26235/ tassa evaṃ hoti/ idhevimaṃ cīvaraṃ kāressaṃ na paccessan
Vin1/26236/ ti/ so taṃ cīvaraṃ kāreti/ tassa bhikkhuno niṭṭhānantiko
Vin1/26237/ kaṭhinuddhāro/ tassa evaṃ hoti/ nevimaṃ
Vin1/26238/ cīvaraṃ kāressaṃ na paccessan ti/ tassa bhikkhuno sanniṭṭhānantiko
Vin1/26301/ kaṭhinuddhāro/ tassa evaṃ hoti/ idhevimaṃ
Vin1/26302/ cīvaraṃ kāressaṃ na paccessan ti/ so taṃ cīvaraṃ
Vin1/26303/ kāreti/ tassa taṃ cīvaraṃ kayiramānaṃ nassati/ tassa bhikkhuno
Vin1/26304/ nāsanantiko kaṭhinuddhāro/ bhikkhu atthatakaṭhino
Vin1/26305/ kenacid eva karaṇīyena pakkamati anadhiṭṭhitena/ nevassa
Vin1/26306/ hoti paccessan ti/ na panassa hoti na paccessan ti/ tassa
Vin1/26307/ bahisīmagatassa cīvarāsā uppajjati/ tassa evaṃ hoti/ idhevimaṃ
Vin1/26308/ cīvarāsaṃ payirupāsissaṃ na paccessan ti/ so taṃ
Vin1/26309/ cīvarāsaṃ payirupāsati/ tassa sā cīvarāsā upacchijjati/ tassa
Vin1/26310/ bhikkhuno āsāvacchediko kaṭhinuddhāro
Vin1/26311/ karaṇīyadoḷasakaṃ niṭṭhitaṃ
Vin1/26312/ bhikkhu atthatakaṭhino disaṃgamiko pakkamati cīvarapaṭivisaṃ
Vin1/26313/ apacinayamāno/ tam enaṃ disaṃgataṃ bhikkhū
Vin1/26314/ pucchanti/ kahaṃ tvaṃ āvuso vassaṃ vuttho kattha ca te
Vin1/26315/ cīvarapaṭivisoti/ so evaṃ vadeti/ amukasmiṃ āvāse vassaṃ
Vin1/26316/ vutthomhi tattha ca me cīvarapaṭiviso ti/ te evaṃ vadanti
Vin1/26317/ gacchāvuso taṃ cīvaraṃ āhara/ mayan te idha cīvaraṃ karissāmāti
Vin1/26318/ so taṃ āvāsaṃ gantvā bhikkhū pucchati
Vin1/26319/ kahaṃ me āvuso cīvarapaṭivisoti/ te evaṃ vadanti/ ayan
Vin1/26320/ te āvuso cīvarapaṭiviso/ kahaṃ gamissasīti/ so evaṃ vadeti
Vin1/26321/ amukaṃ nāma āvāsaṃ gamissāmi tattha me bhikkhū cīvaraṃ
Vin1/26322/ karissantīti/ te evaṃ vadanti/ alaṃ āvuso mā agamāsi
Vin1/26323/ mayan te idha cīvaraṃ karissāmāti/ tassa evaṃ hoti/ idhevimaṃ
Vin1/26324/ cīvaraṃ kāressaṃ na paccessan ti/ so taṃ cīvaraṃ
Vin1/26325/ kāreti/ tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro/ bhikkhu
Vin1/26326/ atthatakaṭhino disaṃgamiko pakkamati - la - tassa
Vin1/26327/ bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro/ bhikkhu atthatakaṭhino
Vin1/26328/ disaṃgamiko pakkamati - la - tassa bhikkhuno
Vin1/26329/ nāsanantiko kaṭhinuddhāro/ bhikkhu atthatakaṭhino
Vin1/26330/ disaṃgamiko pakkamati cīvarapaṭivisaṃ apacinayamāno
Vin1/26331/ ayan te āvuso cīvarapaṭivisoti/ so taṃ cīvaraṃ ādāya taṃ
Vin1/26332/ āvāsaṃ gacchati/ tam enaṃ antarā magge bhikkhū pucchanti
Vin1/26333/ āvuso kahaṃ gamissasīti/ so evaṃ vadeti/ amukaṃ
Vin1/26334/ nāma āvāsaṃ gamissāmi/ tattha me bhikkhū cīvaraṃ karissantīti
Vin1/26335/ te evaṃ vadanti/ alaṃ āvuso mā agamāsi/ mayan
Vin1/26336/ te idha cīvaraṃ karissāmāti/ tassa evaṃ hoti/ idhevimaṃ
Vin1/26337/ cīvaraṃ kāressaṃ na paccessan ti/ so taṃ cīvaraṃ kāreti
Vin1/26401/ tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro/ tassa evaṃ
Vin1/26402/ hoti/ nevimaṃ cīvaraṃ kāressaṃ na paccessan ti/ tassa
Vin1/26403/ bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro/ idhevimaṃ
Vin1/26404/ cīvaraṃ kāressaṃ na paccessan ti/ so taṃ cīvaraṃ
Vin1/26405/ kāreti/ tassa taṃ cīvaram kayiramānaṃ nassati/ tassa bhikkhuno
Vin1/26406/ nāsanantiko kaṭhinuddhāro/ bhikkhu atthatakaṭhino
Vin1/26407/ disaṃgamiko pakkamati cīvaraṃ apacinayamāno
Vin1/26408/ ayan te āvuso cīvarapaṭivisoti/ so taṃ cīvaraṃ ādāya taṃ
Vin1/26409/ āvāsaṃ gacchati/ tassa taṃ āvāsaṃ gacchantassa evaṃ hoti
Vin1/26410/ idhevimaṃ cīvaraṃ kāressaṃ na paccessan ti/ so taṃ
Vin1/26411/ cīvaraṃ kāreti/ tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro
Vin1/26412/ nevimaṃ cīvaraṃ kāressaṃ na paccessan ti
Vin1/26413/ tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro/ idhevimaṃ
Vin1/26414/ cīvaraṃ kāressaṃ na paccessan ti/ so taṃ cīvaraṃ
Vin1/26415/ kāreti/ tassa taṃ cīvaraṃ kayiramānaṃ nassati/ tassa bhikkhuno
Vin1/26416/ nāsanantiko kaṭhinuddhāro
Vin1/26417/ apacinanavakaṃ niṭṭhitaṃ
Vin1/26418/ bhikkhu atthatakaṭhino phāsuvihāriko cīvaraṃ ādāya
Vin1/26419/ pakkamati amukaṃ nāma āvāsaṃ gamissāmi/ tattha me
Vin1/26420/ phāsu bhavissati vasissāmi/ no ce me phāsu bhavissati amukaṃ
Vin1/26421/ nāma āvāsaṃ gamissāmi/ tattha me phāsu bhavissati
Vin1/26422/ vasissāmi/ no ce me phāsu bhavissati amukaṃ nāma āvāsaṃ
Vin1/26423/ gamissāmi/ tattha me phāsu bhavissati vasissāmi/ no ce me
Vin1/26424/ phāsu bhavissati paccessan ti/ tassa bahisīmagatassa evaṃ
Vin1/26425/ hoti/ idhevimaṃ cīvaraṃ kāressaṃ na paccessan ti/ so
Vin1/26426/ taṃ cīvaraṃ kāreti/ tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro
Vin1/26427/ bhikkhu atthatakaṭhino phāsuvihāriko/ paccessan
Vin1/26428/ ti/ tassa bahisīmagatassa evaṃ hoti/ nevimaṃ
Vin1/26429/ cīvaraṃ kāressaṃ na paccessan ti/ tassa bhikkhuno sanniṭṭhānantiko
Vin1/26430/ kaṭhinuddhāro/ bhikkhu atthatakaṭhino phāsuvihāriko
Vin1/26431/ paccessan ti/ tassa bahisīmagatassa evaṃ
Vin1/26432/ hoti/ idhevimaṃ cīvaraṃ kāressaṃ na paccessan ti/ so
Vin1/26433/ taṃ cīvaraṃ kāreti/ tassa taṃ cīvaraṃ kayiramānaṃ nassati
Vin1/26434/ tassa bhikkhuno nāsanantiko kaṭhinuddhāro/ bhikkhu atthatakaṭhino
Vin1/26435/ phāsuvihāriko/ paccessan ti/ so bahisīmagato
Vin1/26436/ taṃ cīvaraṃ kāreti/ so katacīvaro paccessaṃ paccessan ti
Vin1/26437/ bahiddhā kaṭhinuddhāraṃ vītināmeti/ tassa bhikkhuno sīmātikkantiko
Vin1/26501/ kaṭhinuddhāro/ bhikkhu atthatakaṭhino phāsuvihāriko
Vin1/26502/ paccessan ti/ so bahisīmagato taṃ cīvaraṃ
Vin1/26503/ kāreti/ so katacīvaro paccessaṃ paccessan ti sambhuṇāti
Vin1/26504/ kaṭhinuddhāraṃ/ tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro
Vin1/26506/ phāsuvihārapañcakaṃ niṭṭhitaṃ
Vin1/26507/ dveme bhikkhave kaṭhinassa palibodhā dve apalibodhā
Vin1/26508/ katame ca bhikkhave dve kaṭhinassa palibodhā/ āvāsapalibodho
Vin1/26509/ ca cīvarapalibodho ca/ kathañ ca bhikkhave āvāsapalibodho
Vin1/26510/ hoti/ idha bhikkhave bhikkhu vassati vātasmiṃ
Vin1/26511/ āvāse sāpekkho vā pakkamati paccessan ti/ evaṃ kho
Vin1/26512/ bhikkhave āvāsapalibodho hoti/ kathañ ca bhikkhave cīvarapalibodho
Vin1/26513/ hoti/ idha bhikkhave bhikkhuno cīvaraṃ akataṃ
Vin1/26514/ vā hoti vippakataṃ vā cīvarāsā vā anupacchinnā/ evaṃ kho
Vin1/26515/ bhikkhave cīvarapalibodho hoti/ ime kho bhikkhave dve
Vin1/26516/ kaṭhinassa palibodhā/ katame ca bhikkhave dve kaṭhinassa
Vin1/26517/ apalibodhā/ āvāsāpalibodho hoti/ idha bhikkhave
Vin1/26518/ kathañ ca bhikkhave āvāsāpalibodho hoti/ idha bhikkhave
Vin1/26519/ bhikkhu pakkamati tamhā āvāsā cattena vantena muttena
Vin1/26520/ anape kkhena na paccessan ti/ evaṃ kho bhikkhave āvāsāpalibodho
Vin1/26521/ hoti/ kathañ ca bhikkhave cīvarāpalibodho
Vin1/26522/ hoti/ idha bhikkhave bhikkhuno cīvaraṃ kataṃ vā hoti
Vin1/26523/ naṭṭhaṃ vā vinaṭṭhaṃ vā daḍḍhaṃ vā cīvarāsā vā upacchinnā
Vin1/26524/ evaṃ kho bhikkhave cīvarāpalibodho hoti/ ime kho
Vin1/26525/ bhikkhave dve kaṭhinassa apalibodhāti
Vin1/26526/ kaṭhinakkhandhakaṃ sattamaṃ
Vin1/26527/ imamhi khandhake vatthu doḷasa/ peyyālamukhāni ekasataṃ
Vin1/26528/ aṭṭhārasa/ tassa uddānaṃ
Vin1/26529/ tiṃsa pāṭheyyakā bhikkhū sāketukkaṇṭhitā vasuṃ
Vin1/26530/ vassaṃ vutthokapuṇṇehi agamuṃ jinadassanaṃ/
Vin1/26531/ idaṃ vatthuṃ kaṭhinassa/ kappiyan ti ca pañcakā
Vin1/26532/ anāmantā asamācārā tatheva gaṇabhojanaṃ ú
Vin1/26533/ yāvadatthañ ca uppādo atthatānaṃ bhavissati
Vin1/26534/ ñatti evatthatañ ceva/ evañ ceva anatthataṃ/
Vin1/26535/ ullikhi dhovanā ceva vicāraṇaṃ ca chedanaṃ
Vin1/26536/ bandhanovaṭṭi kaṇḍu ca daḷhikammānuvātikā ú
Vin1/26601/ paribhaṇḍaṃ ovaṭṭeyyaṃ maddanā nimittakathā
Vin1/26602/ kukku sannidhi nissaggi nakappaññatra te tayo ú
Vin1/26603/ aññatra pañcātireke sañchinnena samaṇḍalī
Vin1/26604/ na aññatra puggalā/ sammā nissīmaṭṭho anumodati/
Vin1/26605/ kaṭhinaṃ anatthataṃ hoti evaṃ buddhena desitaṃ
Vin1/26606/ ahatākappapilotipaṃsupāpaṇikāya ca ú
Vin1/26607/ animittāparikathā akukku asannidhi ca
Vin1/26608/ anissaggi kappakate tathā ticīvarena ca ú
Vin1/26609/ pañcake vātireke vā chinnasamaṇḍalīkate
Vin1/26610/ puggalassatthārā/ sammā sīmaṭṭho anumodati/
Vin1/26611/ evaṃ kaṭhinattharaṇaṃ/ ubbhārassaṭṭha mātikā
Vin1/26612/ pakkamananti niṭṭhānaṃ sanniṭṭhānañ ca nāsanaṃ ú
Vin1/26613/ savanaṃ āsāvacchedi sīmā saubbhāraṭṭhamī
Vin1/26614/ katacīvaram ādāya na paccessan ti gacchati/
Vin1/26615/ tassa taṃ kaṭhinuddhāro hoti pakkamanantiko
Vin1/26616/ ādāya cīvaraṃ yāti nissīme idha cintayi ú
Vin1/26617/ kāressaṃ na paccessan ti niṭṭhāne kaṭhinuddhāro
Vin1/26618/ ādāya nissīmaṃ neva na paccessan timānaso ú
Vin1/26619/ tassa taṃ kaṭhinuddhāro sanniṭṭhānantiko bhave
Vin1/26620/ ādāya cīvaraṃ yāti nissīme idha cintayi ú
Vin1/26621/ kāressaṃ na paccessan ti kayiraṃ tassa nassati
Vin1/26622/ tassa taṃ kaṭhinuddhāro bhavati nāsanantiko/
Vin1/26623/ ādāya yāti paccessaṃ bahi kāreti cīvaraṃ
Vin1/26624/ cīvarakato suṇāti ubbhataṃ kaṭhinaṃ tahiṃ/
Vin1/26625/ tassa taṃ kaṭhinuddhāro bhavati savanantiko
Vin1/26626/ ādāya yāti paccessaṃ bahi kāreti cīvaraṃ ú
Vin1/26627/ katacīvaro bahiddhā nāmeti kaṭhinuddhāraṃ
Vin1/26628/ tassa taṃ kaṭhinuddhāro sīmātikkantiko bhave/
Vin1/26629/ ādāya yāti paccessaṃ bahi kāreti cīvaraṃ
Vin1/26630/ katacīvaro paccessaṃ sambhoti kaṭhinuddhāraṃ/
Vin1/26631/ tassa taṃ kaṭhinuddhāro saha bhikkhūhi jāyati
Vin1/26632/ ādāya samādāya ca sattasattavidhi gati/
Vin1/26633/ pakkamanantikā natthi chaccā vippakatā gati
Vin1/26634/ ādāya nissīmagataṃ kāressaṃ iti jāyati ú
Vin1/26635/ niṭṭhānaṃ sanniṭṭhānañ ca nāsanañ ca ime tayo
Vin1/26636/ ādāya na paccessan ti bahisīme karomiti ú
Vin1/26637/ niṭṭhānaṃ sanniṭṭhānam pi nāsanam pi idaṃ tayo
Vin1/26638/ anadhiṭṭhitena nevassa heṭṭhā/ tīṇi/ nayā vidhi/
Vin1/26701/ ādāya yāti paccessaṃ bahisīme karomiti
Vin1/26702/ na paccessan ti kāreti/ niṭṭhāne kaṭhinuddhāro ú
Vin1/26703/ sanniṭṭhānaṃ nāsanañ ca savanasīmātikkamā
Vin1/26704/ saha bhikkhūhi jāyetha/ evaṃ pannarasaṃ gati/
Vin1/26705/ samādāya/ vippakatā/ samādāya punā tathā
Vin1/26706/ ime te caturo vārā sabbe pannarasa vidhi/
Vin1/26707/ anāsāya ca/ āsāya/ karaṇīyo ca te tayo
Vin1/26708/ nayato taṃ vijāneyya tayo dvādasadvādasa/
Vin1/26709/ apacinanā navettha/ phāsu pañcavidhā tahiṃ
Vin1/26710/ palibodhāpalibodhā/ uddānaṃ nayato katan ti
Vin1/26801/ mahāvagga
Vin1/26803/ tena samayena buddho bhagavā rājagahe viharati
Vin1/26804/ veḷuvane kalandakanivāpe/ tena kho pana samayena
Vin1/26805/ vesālī iddhā ceva hoti phītā ca bahujanā ākiṇṇamanussā
Vin1/26806/ subhikkhā ca/ satta ca pāsādasahassāni satta ca pāsādasatāni
Vin1/26807/ satta ca pāsādā satta ca kūṭāgārasahassāni satta ca kūṭāgārasatāni
Vin1/26808/ satta ca kūṭāgārāni satta ca ārāmasahassāni sata ca
Vin1/26809/ ārāmasatāni satta ca ārāmā satta ca pokkharaṇīsahassāni sata
Vin1/26810/ ca pokkharaṇīsatāni satta ca pokkharaṇiyo/ ambapālikā
Vin1/26811/ gaṇikā abhirūpā hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya
Vin1/26812/ samannāgatā padakkhiṇā nacce ca gīte ca
Vin1/26813/ vādite ca abhisaṭā atthikānaṃatthikānaṃ manussānaṃ
Vin1/26814/ paññāsāya ca rattiṃ gacchati tāya ca vesālī bhiyyosomattāya
Vin1/26815/ upasobhati/ atha kho rājagahako negamo vesāliṃ
Vin1/26816/ agamāsi kenacid eva karaṇīyena/ addasa kho rājagahako
Vin1/26817/ negamo vesāliṃ iddhaṃ ca phītaṃ ca bahujanaṃ ākiṇṇamanussaṃ
Vin1/26818/ subhikkhaṃ ca satta ca pāsādasahassāni/ satta ca
Vin1/26819/ pokkharaṇiyo ambapāliṃ ca gaṇikaṃ abhirūpaṃ dassanīyaṃ
Vin1/26820/ pāsādikaṃ/ upasobhitan ti/ atha kho rājagahako negamo
Vin1/26821/ vesāliyaṃ taṃ karaṇīyaṃ tīretvā punad eva rājagahaṃ
Vin1/26822/ paccāgacchi/ yena rājā māgadho seniyo bimbisāro
Vin1/26823/ tenupasaṃkami/ upasaṃkamitvā rājānaṃ māgadhaṃ seniyaṃ
Vin1/26824/ bimbisāraṃ etad avoca/ vesālī deva iddhā ca phītā ca
Vin1/26825/ upasobhati/ sādhu deva mayam pi gaṇikaṃ vuṭṭhāpeyyāmāti
Vin1/26826/ tena hi bhaṇe tādisiṃ kumāriṃ jānāhi
Vin1/26827/ yaṃ tumhe gaṇikaṃ vuṭṭhāpeyyāthāti/ tena kho
Vin1/26828/ pana samayena rājagahe sālavatī nāma kumārī abhirūpā
Vin1/26829/ hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā
Vin1/26830/ atha kho rājagahako negamo sālavatiṃ kumāriṃ
Vin1/26901/ gaṇikaṃ vuṭṭhāpesi/ atha kho sālavatī gaṇikā na cirasseva
Vin1/26902/ padakkhiṇā ahosi nacce ca gīte ca vādite ca abhisaṭā atthikānaṃatthikānaṃ
Vin1/26903/ manussānaṃ paṭisatena ca rattiṃ gacchati
Vin1/26904/ atha kho sālavatī gaṇikā na cirasseva gabbhinī ahosi/ atha
Vin1/26905/ kho sālavatiyā gaṇikāya etad ahosi/ itthi kho gabbhinī purisānaṃ
Vin1/26906/ amanāpā/ sace maṃ koci jānissati sālavatī gaṇikā
Vin1/26907/ gabbhinīti sabbo me sakkāro parihāyissati/ yaṃ nūnāhaṃ
Vin1/26908/ gilānāti paṭivedeyyan ti/ atha kho sālavatī gaṇikā dovārikaṃ
Vin1/26909/ āṇāpesi/ mā bhaṇe dovārika koci puriso pāvisi/ yo ca
Vin1/26910/ maṃ pucchati gilānāti paṭivedehīti/ evaṃ ayyeti kho so
Vin1/26911/ dovāriko sālavatiyā gaṇikāya paccassosi/ atha kho
Vin1/26912/ sālavatī gaṇikā tassa gabbhassa paripākaṃ anvāya puttaṃ
Vin1/26913/ vijāyi/ atha kho sālavatī gaṇikā dāsiṃ āṇāpesi/ handa je
Vin1/26914/ imaṃ dārakaṃ kattarasuppe pakkhipitvā nīharitvā saṃkārakūṭe
Vin1/26915/ chaḍḍehīti/ evaṃ ayyeti kho sā dāsī sālavatiyā
Vin1/26916/ gaṇikāya paṭisuṇitvā taṃ dārakaṃ kattarasuppe pakkhipitvā
Vin1/26917/ nīharitvā saṃkārakūṭe chaḍḍesi/ tena kho pana samayena
Vin1/26918/ abhayo nāma rājakumāro kālasseva rājupaṭṭhānaṃ
Vin1/26919/ gacchanto addasa taṃ dārakaṃ kākehi samparikiṇṇaṃ/ disvāna
Vin1/26920/ manusse pucchi kiṃ etaṃ bhaṇe kākehi samparikiṇṇan
Vin1/26921/ ti/ dārako devāti/ jīvati bhaṇeti/ jīvati devāti/ tena
Vin1/26922/ hi bhaṇe taṃ dārakaṃ amhākaṃ antepuraṃ netvā dhātīnaṃ
Vin1/26923/ detha posetun ti/ evaṃ devāti kho te manussā abhayassa rājakumārassa
Vin1/26924/ paṭisuṇitvā taṃ dārakaṃ abhayassa rājakumārassa
Vin1/26925/ antepuraṃ netvā dhātīnaṃ adaṃsu posethāti/ tassa jīvatīti
Vin1/26926/ jīvakoti nāmaṃ akaṃsu/ kumārena posāpitoti komārabhaccoti
Vin1/26927/ nāmaṃ akaṃsu
Vin1/26928/ atha kho jīvako komārabhacco na cirasseva viññutaṃ
Vin1/26929/ pāpuṇi/ atha kho jīvako komārabhacco yena abhayo
Vin1/26930/ rājakumāro tenupasaṃkami/ upasaṃkamitvā abhayaṃ
Vin1/26931/ rājakumāraṃ etad avoca/ kā me deva mātā ko pitāti
Vin1/26932/ aham pi kho te bhaṇe jīvaka mātaraṃ na jānāmi/ api
Vin1/26933/ cāhaṃ te pitā/ mayāpi posāpitoti/ atha kho jīvakassa
Vin1/26934/ komārabhaccassa etad ahosi/ imāni kho rājakulāni na
Vin1/26935/ sukarāni asippena upajīvituṃ/ yaṃ nūnāhaṃ sippaṃ
Vin1/26936/ sikkheyyan ti/ tena kho pana samayena takkasilāyaṃ
Vin1/26937/ disāpāmokkho vejjo paṭivasati/ atha kho jīvako komārabhacco
Vin1/26938/ abhayaṃ rājakumāraṃ anāpucchā yena takkasilā
Vin1/27001/ tena pakkāmi/ anupubbena yena takkasilā yena so vejjo tenupasaṃkami
Vin1/27002/ upasaṃkamitvā taṃ vejjaṃ etad avoca/ icchāmahaṃ
Vin1/27003/ ācariya sippaṃ sikkhitun ti/ tena hi bhaṇe jīvaka
Vin1/27004/ sikkhassūti/ atha kho jīvako komārabhacco bahuṃ ca
Vin1/27005/ gaṇhāti lahuṃ ca gaṇhāti suṭṭhuṃ ca upadhāreti gahitaṃ
Vin1/27006/ cassa na pamussati/ atha kho jīvakassa komārabhaccassa
Vin1/27007/ sattannaṃ vassānaṃ accayena etad ahosi/ ahaṃ kho bahuṃ
Vin1/27008/ ca gaṇhāmi lahuṃ ca gaṇhāmi suṭṭhuṃ ca upadhāremi gahitaṃ
Vin1/27009/ ca me na pamussati satta ca me vassāni adhīyantassa
Vin1/27010/ na yimassa sippassa anto paññāyati/ kadā imassa sippassa
Vin1/27011/ anto paññāyissatīti/ atha kho jīvako komārabhacco
Vin1/27012/ yena so vejjo tenupasaṃkami/ upasaṃkamitvā taṃ vejjaṃ
Vin1/27013/ etad avoca/ ahaṃ kho ācariya bahuṃ ca gaṇhāmi lahuṃ ca
Vin1/27014/ gaṇhāmi suṭṭhuṃ ca upadhāremi gahitaṃ ca me na pamussati
Vin1/27015/ satta ca me vassāni adhīyantassa na yimassa sippassa anto
Vin1/27016/ paññāyati/ kadā imassa sippassa anto paññāyissatīti/ tena
Vin1/27017/ hi bhaṇe jīvaka khanittiṃ ādāya takkasilāya samantā
Vin1/27018/ yojanaṃ āhiṇḍanto yaṃ kiñci abhesajjaṃ passeyyāsi taṃ
Vin1/27019/ āharāti/ evaṃ ācariyāti kho jīvako komārabhacco tassa
Vin1/27020/ vejjassa paṭisuṇitvā khanittiṃ ādāya takkasilāya samantā
Vin1/27021/ yojanaṃ āhiṇḍanto na kiñci abhesajjaṃ addasa/ atha kho
Vin1/27022/ jīvako komārabhacco yena so vejjo tenupasaṃkami/ upasaṃkamitvā
Vin1/27023/ taṃ vejjaṃ etad avoca/ āhiṇḍantomhi ācariya
Vin1/27024/ takkasilāya samantā yojanaṃ/ na kiñci abhesajjaṃ addasan
Vin1/27025/ ti/ sikkhitosi bhaṇe jīvaka/ alan te ettakaṃ jīvikāyāti
Vin1/27026/ jīvakassa komārabhaccassa parittaṃ pātheyyaṃ pādāsi
Vin1/27027/ atha kho jīvako komārabhacco taṃ parittaṃ pātheyyaṃ
Vin1/27028/ ādāya yena rājagahaṃ tena pakkāmi/ atha kho jīvakassa
Vin1/27029/ komārabhaccassa taṃ parittaṃ pātheyyaṃ antarā magge
Vin1/27030/ sākete parikkhayaṃ agamāsi/ atha kho jīvakassa komārabhaccassa
Vin1/27031/ etad ahosi/ ime kho maggā kantārā appodakā
Vin1/27032/ appabhakkhā na sukarā apātheyyena gantuṃ/ yaṃ nūnāhaṃ
Vin1/27033/ pātheyyaṃ pariyeseyyan ti/ tena kho pana samayena sākete
Vin1/27034/ seṭṭhibhariyāya sattavassiko sīsābādho hoti/ bahū mahantā
Vin1/27035/ mahantā disāpāmokkhā vejjā āgantvā nāsakkhiṃsu ārogaṃ
Vin1/27036/ kātuṃ/ bahuṃ hiraññaṃ ādāya agamaṃsu/ atha kho jīvako
Vin1/27037/ komārabhacco sāketaṃ pavisitvā manusse pucchi/ ko bhaṇe
Vin1/27038/ gilāno kaṃ tikicchāmīti/ etissā ācariya seṭṭhibhariyāya
Vin1/27101/ sattavassiko sīsābādho/ gaccha ācariya seṭṭhibhariyaṃ tikicchāhīti
Vin1/27102/ atha kho jīvako komārabhacco yena seṭṭhissa
Vin1/27103/ gahapatissa nivesanaṃ tenupasaṃkami/ upasaṃkamitvā
Vin1/27104/ dovārikaṃ āṇāpesi/ gaccha bhaṇe dovārika/ seṭṭhibhariyāya
Vin1/27105/ pāvada/ vejjo ayye āgato so taṃ daṭṭhukāmoti/ evaṃ
Vin1/27106/ ācariyāti kho so dovāriko jīvakassa komārabhaccassa paṭisuṇitvā
Vin1/27107/ yena/ seṭṭhibhariyā/ tenupasaṃkami/ upasaṃkamitvā
Vin1/27108/ seṭṭhibhariyaṃ etad avoca/ vejjo ayye āgato so taṃ daṭṭhukāmoti
Vin1/27109/ kīdiso bhaṇe dovārika vejjoti/ daharako ayyeti
Vin1/27110/ alaṃ bhaṇe dovārika/ kiṃ me daharako vejjo karissati
Vin1/27111/ bahū mahantāmahantā disāpāmokkhā vejjā āgantvā nāsakkhiṃsu
Vin1/27112/ ārogaṃ kātuṃ/ bahuṃ hiraññaṃ ādāya agamaṃsūti
Vin1/27113/ atha kho so dovāriko yena jīvako komārabhacco tenupasaṃkami
Vin1/27114/ upasaṃkamitvā jīvakaṃ komārabhaccaṃ etad
Vin1/27115/ avoca/ seṭṭhibhariyā ācariya evaṃ āha/ alaṃ bhaṇe dovārika
Vin1/27116/ agamaṃsūti/ gaccha bhaṇe dovārika/ seṭṭhibhariyāya
Vin1/27117/ pāvada/ vejjo ayye evaṃ āha/ mā kirayye pure kiñci adāsi
Vin1/27118/ yadā ārogā ahosi/ tadā yaṃ iccheyyāsi taṃ dajjeyyāsīti
Vin1/27119/ evaṃ ācariyāti kho so dovāriko jīvakassa komārabhaccassa
Vin1/27120/ paṭisuṇitvā yena seṭṭhibhariyā tenupasaṃkami/ upasaṃkamitvā
Vin1/27121/ seṭṭhibhariyaṃ etad avoca/ vejjo ayye evaṃ āha
Vin1/27122/ taṃ dajjeyyāsīti/ tena hi bhaṇe dovārika vejjo āgacchatūti
Vin1/27123/ evaṃ ayyeti kho so dovāriko seṭṭhibhariyāya
Vin1/27124/ paṭisuṇitvā yena jīvako komārabhacco tenupasaṃkami
Vin1/27125/ upasaṃkamitvā jīvakaṃ komārabhaccaṃ etad avoca/ seṭṭhibhariyā
Vin1/27126/ taṃ ācariya pakkosatīti/ atha kho jīvako
Vin1/27127/ komārabhacco yena seṭṭhibhariyā tenupasaṃkami/ upasaṃkamitvā
Vin1/27128/ seṭṭhibhariyāya vikāraṃ sallakkhetvā seṭṭhibhariyaṃ
Vin1/27129/ etad avoca/ pasatena ayye sappinā atthoti/ atha kho
Vin1/27130/ seṭṭhibhariyā jīvakassa komārabhaccassa pasataṃ sappiṃ
Vin1/27131/ dāpesi/ atha kho jīvako komārabhacco taṃ pasataṃ sappiṃ
Vin1/27132/ nānābhesajjehi nippacitvā seṭṭhibhariyaṃ mañcake uttānaṃ
Vin1/27133/ nipajjāpetvā natthuto adāsi/ atha kho taṃ sappi natthuto
Vin1/27134/ dinnaṃ mukhato uggacchi/ atha kho seṭṭhibhariyā paṭiggahe
Vin1/27135/ nuṭṭhuhitvā dāsiṃ āṇāpesi/ handa je imaṃ sappiṃ picunā
Vin1/27136/ gaṇhāhīti/ atha kho jīvakassa komārabhaccassa etad
Vin1/27137/ ahosi/ acchariyaṃ yāva lūkhāyaṃ gharaṇī yatra hi nāma
Vin1/27138/ imaṃ chaḍḍanīyadhammaṃ sappiṃ picunā gāhāpessati/ bahukāni
Vin1/27201/ ca me mahagghānimahagghāni bhesajjāni upagatāni
Vin1/27202/ kim pi māyaṃ kiñci deyyadhammaṃ dassatīti/ atha kho
Vin1/27203/ seṭṭhibhariyā jīvakassa komārabhaccassa vikāraṃ sallakkhetvā
Vin1/27204/ jīvakaṃ komārabhaccaṃ etad avoca/ kissa tvaṃ
Vin1/27205/ ācariya vimanosīti/ idha me etad ahosi/ acchariyaṃ yāva
Vin1/27206/ dassatīti/ mayaṃ kho ācariya agārikā nāma upajānāmetassa
Vin1/27207/ saṃyamassa/ varaṃ etaṃ sappi dāsānaṃ vā kammakarānaṃ
Vin1/27208/ vā pādabbhañjanaṃ vā padīpakaraṇe vā āsittaṃ
Vin1/27209/ mā tvaṃ ācariya vimano ahosi/ na te deyyadhammo hāyissatīti
Vin1/27210/ atha kho jīvako komārabhacco seṭṭhibhariyāya
Vin1/27211/ sattavassikaṃ sīsābādhaṃ ekeneva natthukammena apakaḍḍhi
Vin1/27212/ atha kho seṭṭhibhariyā ārogā samānā jīvakassa
Vin1/27213/ komārabhaccassa cattāri sahassāni pādāsi/ putto mātā me
Vin1/27214/ ārogā ṭhitāti cattāri sahassāni pādāsi/ suṇisā sassū me ārogā
Vin1/27215/ ṭhitāti cattāri sahassāni pādāsi/ seṭṭhi gahapati bhariyā me
Vin1/27216/ ārogā ṭhitāti cattāri sahassāni pādāsi dāsaṃ ca dāsiṃ ca
Vin1/27217/ assarathaṃ ca/ atha kho jīvako komārabhacco tāni soḷasa
Vin1/27218/ sahassāni ādāya dāsaṃ ca dāsiṃ ca assarathaṃ ca yena
Vin1/27219/ rājagahaṃ tena pakkāmi/ anupubbena yena rājagahaṃ
Vin1/27220/ yena abhayo rājakumāro tenupasaṃkami/ upasaṃkamitvā
Vin1/27221/ abhayaṃ rājakumāraṃ etad avoca/ idaṃ me deva paṭhamakammaṃ
Vin1/27222/ soḷasa sahassāni dāso ca dāsī ca assaratho ca/ paṭigaṇhātu
Vin1/27223/ me devo posāvanikan ti/ alaṃ bhaṇe jīvaka tuyheva
Vin1/27224/ hotu/ amhākañ ñeva antepure nivesanaṃ māpehīti/ evaṃ
Vin1/27225/ devāti kho jīvako komārabhacco abhayassa rājakumārassa
Vin1/27226/ paṭisuṇitvā abhayassa rājakumārassa antepure nivesanaṃ
Vin1/27227/ māpesi
Vin1/27228/ tena kho pana samayena rañño māgadhassa seniyassa
Vin1/27229/ bimbisārassa bhagandalābādho hoti/ sāṭakā lohitena
Vin1/27230/ makkhiyanti/ deviyo disvā uppaṇḍenti utunī dāni devo
Vin1/27231/ pupphaṃ devassa uppannaṃ/ na cirasseva devo vijāyissatīti
Vin1/27232/ tena rājā maṅku hoti/ atha kho rājā māgadho
Vin1/27233/ seniyo bimbisāro abhayaṃ rājakumāraṃ etad avoca
Vin1/27234/ mayhaṃ kho bhaṇe abhaya tādiso ābādho/ sāṭakā lohitena
Vin1/27235/ makkhiyanti/ deviyo maṃ disvā uppaṇḍenti/ vijāyissatīti
Vin1/27236/ iṅgha bhaṇe abhaya tādisaṃ vejjaṃ jānāhi yo maṃ tikiccheyyāti
Vin1/27237/ ayaṃ deva amhākaṃ jīvako vejjo taruṇo
Vin1/27238/ bhadrako/ so devaṃ tikicchissatīti/ tena hi bhaṇe abhaya
Vin1/27301/ jīvakaṃ vejjaṃ āṇāpehi/ so maṃ tikicchissatīti/ atha
Vin1/27302/ kho abhayo rājakumāro jīvakaṃ komārabhaccaṃ āṇāpesi
Vin1/27303/ gaccha bhaṇe jīvaka rājānaṃ tikicchāhīti/ evaṃ devāti
Vin1/27304/ kho jīvako komārabhacco abhayassa rājakumārassa paṭisuṇitvā
Vin1/27305/ nakhena bhesajjaṃ ādāya yena rājā māgadho seniyo
Vin1/27306/ bimbisāro tenupasaṃkami/ upasaṃkamitvā rājānaṃ māgadhaṃ
Vin1/27307/ seniyaṃ bimbisāraṃ etad avoca/ ābādhaṃ deva
Vin1/27308/ passāmāti/ atha kho jīvako komārabhacco rañño māgadhassa
Vin1/27309/ seniyassa bimbisārassa bhagandalābādhaṃ ekeneva
Vin1/27310/ ālepena apakaḍḍhi/ atha kho rājā māgadho seniyo bimbisāro
Vin1/27311/ ārogo samāno pañca itthisatāni sabbālaṃkāraṃ bhūsāpetvā
Vin1/27312/ omuñcāpetvā puñjaṃ kārāpetvā jīvakaṃ komārabhaccaṃ
Vin1/27313/ etad avoca/ etaṃ bhaṇe jīvaka pañcannaṃ itthisatānaṃ
Vin1/27314/ sabbālaṃkāraṃ tuyhaṃ hotūti/ alaṃ deva adhikāraṃ
Vin1/27315/ me devo saratūti/ tena hi bhaṇe jīvaka maṃ upaṭṭhaha
Vin1/27316/ itthāgāraṃ ca buddhapamukhaṃ bhikkhusaṃghaṃ cāti
Vin1/27317/ evaṃ devāti kho jīvako komārabhacco rañño māgadhassa
Vin1/27318/ seniyassa bimbisārassa paccassosi
Vin1/27319/ tena kho pana samayena rājagahakassa seṭṭhissa sattavassiko
Vin1/27320/ sīsābādho hoti/ bahū mahantāmahantā disāpāmokkhā
Vin1/27321/ vejjā āgantvā nāsakkhiṃsu ārogaṃ kātuṃ/ bahuṃ hiraññaṃ
Vin1/27322/ ādāya agamaṃsu/ api ca vejjehi paccakkhāto hoti/ ekacce
Vin1/27323/ vejjā evaṃ āhaṃsu/ pañcamaṃ divasaṃ seṭṭhi gahapati kālaṃ
Vin1/27324/ karissatīti/ ekacce vejjā evaṃ āhaṃsu/ sattamaṃ
Vin1/27325/ divasaṃ seṭṭhi gahapati kālaṃ karissatīti/ atha kho rājagahakassa
Vin1/27326/ negamassa etad ahosi/ ayaṃ kho seṭṭhi
Vin1/27327/ gahapati bahūpakāro rañño ceva negamassa ca/ api ca
Vin1/27328/ vejjehi paccakkhāto/ ekacce vejjā evaṃ āhaṃsu/ pañcamaṃ
Vin1/27329/ divasaṃ seṭṭhi gahapati kālaṃ karissatīti/ ekacce vejjā evaṃ
Vin1/27330/ āhaṃsu/ sattamaṃ divasaṃ seṭṭhi gahapati kālaṃ karissatīti
Vin1/27331/ ayaṃ ca rañño jīvako vejjo taruṇo bhadrako/ yaṃ nūna
Vin1/27332/ mayaṃ rājānaṃ jīvakaṃ vejjaṃ yāceyyāma seṭṭhiṃ gahapatiṃ
Vin1/27333/ tikicchitun ti/ atha kho rājagahako negamo
Vin1/27334/ yena rājā māgadho seniyo bimbisāro tenupasaṃkami
Vin1/27335/ upasaṃkamitvā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ
Vin1/27336/ etad avoca/ ayaṃ deva seṭṭhi gahapati bahūpakāro devassa
Vin1/27337/ ceva negamassa ca/ api ca vejjehi paccakkhāto/ karissatīti
Vin1/27338/ sādhu devo jīvakaṃ vejjaṃ āṇāpetu seṭṭhiṃ gahapatiṃ
Vin1/27401/ tikicchitun ti/ atha kho rājā māgadho seniyo bimbisāro
Vin1/27402/ jīvakaṃ komārabhaccaṃ āṇāpesi/ gaccha bhaṇe jīvaka
Vin1/27403/ seṭṭhiṃ gahapatiṃ tikicchāhīti/ evaṃ devāti kho jīvako
Vin1/27404/ komārabhacco rañño māgadhassa seniyassa bimbisārassa
Vin1/27405/ paṭisuṇitvā yena seṭṭhi gahapati tenupasaṃkami/ upasaṃkamitvā
Vin1/27406/ seṭṭhissa gahapatissa vikāraṃ sallakkhetvā seṭṭhiṃ
Vin1/27407/ gahapatiṃ etad avoca/ sacāhaṃ taṃ gahapati ārogāpeyyaṃ
Vin1/27408/ kiṃ me assa deyyadhammoti/ sabbaṃ sāpateyyaṃ ca te
Vin1/27409/ ācariya hotu ahaṃ ca te dāsoti/ sakkhissasi pana
Vin1/27410/ tvaṃ gahapati ekena passena satta māse nipajjitun ti
Vin1/27411/ sakkomahaṃ ācariya ekena passena satta māse nipajjitun ti
Vin1/27412/ sakkhissasi pana tvaṃ gahapati dutiyena passena satta māse
Vin1/27413/ nipajjitun ti/ sakkomahaṃ ācariya dutiyena passena satta
Vin1/27414/ māse nipajjitun ti/ sakkhissasi pana tvaṃ gahapati uttāno
Vin1/27415/ satta māse nipajjitun ti/ sakkomahaṃ ācariya uttāno satta
Vin1/27416/ māse nipajjitun ti/ atha kho jīvako komārabhacco seṭṭhiṃ
Vin1/27417/ gahapatiṃ mañcake nipajjāpetvā mañcake sambandhitvā
Vin1/27418/ sīsacchaviṃ upphāletvā sibbiniṃ vināmetvā dve pāṇake nīharitvā
Vin1/27419/ janassa dassesi/ passathayyo ime dve pāṇake ekaṃ
Vin1/27420/ khuddakaṃ ekaṃ mahallakaṃ/ ye te ācariyā evaṃ āhaṃsu
Vin1/27421/ pañcamaṃ divasaṃ seṭṭhi gahapati kālaṃ karissatīti tehāyaṃ
Vin1/27422/ mahallako pāṇako diṭṭho/ pañcamaṃ divasaṃ seṭṭhissa
Vin1/27423/ gahapatissa matthaluṅgaṃ pariyādiyissati/ matthaluṅgassa
Vin1/27424/ pariyādānā seṭṭhi gahapati kālaṃ karissati/ sudiṭṭho tehi
Vin1/27425/ ācariyehi/ ye te ācariyā evaṃ āhaṃsu/ sattamaṃ divasaṃ
Vin1/27426/ seṭṭhi gahapati kālaṃ karissatīti tehāyaṃ khuddako pāṇako
Vin1/27427/ diṭṭho/ sattamaṃ divasaṃ seṭṭhissa gahapatissa matthaluṅgaṃ
Vin1/27428/ pariyādiyissati/ matthaluṅgassa pariyādānā seṭṭhi gahapati
Vin1/27429/ kālaṃ karissati/ sudiṭṭho tehi ācariyehīti/ sibbiniṃ sampaṭipādetvā
Vin1/27430/ sīsacchaviṃ sibbetvā ālepaṃ adāsi/ atha kho
Vin1/27431/ seṭṭhi gahapati sattāhassa accayena jīvakaṃ komārabhaccaṃ
Vin1/27432/ etad avoca/ nāhaṃ ācariya sakkomi ekena passena satta māse
Vin1/27433/ nipajjitun ti/ nanu me tvaṃ gahapati paṭisuṇi sakkomahaṃ
Vin1/27434/ ācariya ekena passena satta māse nipajjitun ti/ saccāhaṃ
Vin1/27435/ ācariya paṭisuṇiṃ/ apāhaṃ marissāmi/ nāhaṃ sakkomi
Vin1/27436/ ekena passena satta māse nipajjitun ti/ tena hi tvaṃ gahapati
Vin1/27437/ dutiyena passena satta māse nipajjāhīti/ atha kho seṭṭhi
Vin1/27438/ gahapati sattāhassa accayena jīvakaṃ komārabhaccaṃ etad
Vin1/27501/ avoca/ nāhaṃ ācariya sakkomi dutiyena passena satta māse
Vin1/27502/ nipajjitun ti/ nanu me tvaṃ gahapati paṭisuṇi sakkomahaṃ
Vin1/27503/ ācariya dutiyena passena satta māse nipajjitun ti
Vin1/27504/ saccāhaṃ ācariya paṭisuṇiṃ/ apāhaṃ marissāmi/ nāhaṃ
Vin1/27505/ ācariya sakkomi dutiyena passena satta māse nipajjitun ti
Vin1/27506/ tena hi tvaṃ gahapati uttāno satta māse nipajjāhīti/ atha kho
Vin1/27507/ seṭṭhi gahapati sattāhassa accayena jīvakaṃ komārabhaccaṃ
Vin1/27508/ etad evoca/ nāhaṃ ācariya sakkomi uttāno satta māse
Vin1/27509/ nipajjitun ti/ nanu me tvaṃ gahapati paṭisuṇi sakkomahaṃ
Vin1/27510/ ācariya uttāno satta māse nipajjitun ti/ saccāhaṃ ācariya
Vin1/27511/ paṭisuṇiṃ/ apāhaṃ marissāmi/ nāhaṃ sakkomi uttāno satta
Vin1/27512/ māse nipajjitun ti/ ahaṃ ce taṃ gahapati na vadeyyaṃ
Vin1/27513/ ettakam pi tvaṃ na nipajjeyyāsi/ api ca paṭigacceva
Vin1/27514/ mayā ñāto tīhi sattāhehi seṭṭhi gahapati ārogo bhavissatīti
Vin1/27515/ uṭṭhehi gahapati ārogosi/ jānāhi kiṃ me deyyadhammoti
Vin1/27516/ sabbaṃ sāpateyyaṃ ca te ācariya hotu ahaṃ ca
Vin1/27517/ te dāsoti/ alaṃ gahapati mā me tvaṃ sabbaṃ sāpateyyaṃ
Vin1/27518/ adāsi mā ca me dāso/ rañño satasahassaṃ dehi mayhaṃ satasahassan
Vin1/27519/ ti/ atha kho seṭṭhi gahapati ārogo samāno rañño
Vin1/27520/ satasahassaṃ adāsi jīvakassa komārabhaccassa satasahassaṃ
Vin1/27522/ tena kho pana samayena bārāṇaseyyakassa seṭṭhiputtassa
Vin1/27523/ mokkhacikāya kīḷantassa antagaṇṭhābādho hoti yena
Vin1/27524/ yāgu pi pītā na sammāpariṇāmaṃ gacchati bhattam pi
Vin1/27525/ bhuttaṃ na sammāpariṇāmaṃ gacchati uccāro pi passāvo pi
Vin1/27526/ na paguṇo/ so tena kiso hoti lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto
Vin1/27527/ dhamanisanthatagatto/ atha kho bārāṇaseyyakassa
Vin1/27528/ seṭṭhissa etad ahosi/ mayhaṃ kho puttassa kīdiso
Vin1/27529/ ābādho/ yāgu pi pītā na sammāpariṇāmaṃ gacchati bhattam
Vin1/27530/ pi bhuttaṃ na sammāpariṇāmaṃ gacchati uccāro pi passāvo
Vin1/27531/ pi na paguṇo/ so tena kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto
Vin1/27532/ dhamanisanthatagatto/ yaṃ nūnāhaṃ rājagahaṃ
Vin1/27533/ gantvā rājānaṃ jīvakaṃ vejjaṃ yāceyyaṃ puttaṃ me tikicchitun
Vin1/27534/ ti/ atha kho bārāṇaseyyako seṭṭhi rājagahaṃ
Vin1/27535/ gantvā yena rājā māgadho seniyo bimbisāro tenupasaṃkami
Vin1/27536/ upasaṃkamitvā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ
Vin1/27537/ etad avoca/ mayhaṃ kho deva puttassa tādiso ābādho
Vin1/27538/ yāgu pi/ dhamanisanthatagatto/ sādhu devo jīvakaṃ
Vin1/27601/ vejjaṃ āṇāpetu puttaṃ me tikicchitun ti/ atha kho
Vin1/27602/ rājā māgadho seniyo bimbisāro jīvakaṃ komārabhaccaṃ
Vin1/27603/ āṇāpesi/ gaccha bhaṇe jīvaka bārāṇasiṃ gantvā bārāṇaseyyakaṃ
Vin1/27604/ seṭṭhiputtaṃ tikicchāhīti/ evaṃ devāti kho
Vin1/27605/ jīvako komārabhacco rañño māgadhassa seniyassa bimbisārassa
Vin1/27606/ paṭisuṇitvā bārāṇasiṃ gantvā yena bārāṇaseyyako
Vin1/27607/ seṭṭhiputto tenupasaṃkami/ upasaṃkamitvā bārāṇaseyyakassa
Vin1/27608/ seṭṭhiputtassa vikāraṃ sallakkhetvā janaṃ ussāretvā
Vin1/27609/ tirokaraṇiyaṃ parikkhipitvā thambhe ubbandhitvā bhariyaṃ
Vin1/27610/ purato ṭhapetvā udaracchaviṃ upphāletvā antagaṇṭhiṃ nīharitvā
Vin1/27611/ bhariyāya dassesi passa te sāmikassa ābādhaṃ/ iminā
Vin1/27612/ yāgu pi pītā na sammāpariṇāmaṃ gacchati bhattam pi
Vin1/27613/ bhuttaṃ na sammāpariṇāmaṃ gacchati uccāro pi passāvo pi
Vin1/27614/ na paguṇo/ imināyaṃ kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto
Vin1/27615/ dhamanisanthatagattoti/ antagaṇṭhiṃ viniveṭhetvā
Vin1/27616/ antāni paṭipavesetvā udaracchaviṃ sibbetvā ālepaṃ adāsi
Vin1/27617/ atha kho bārāṇaseyyako seṭṭhiputto na cirasseva ārogo
Vin1/27618/ ahosi/ atha kho bārāṇaseyyako seṭṭhi putto me ārogo ṭhitoti
Vin1/27619/ jīvakassa komārabhaccassa soḷasa sahassāni pādāsi/ atha
Vin1/27620/ kho jīvako komārabhacco tāni soḷasa sahassāni ādāya punad
Vin1/27621/ eva rājagahaṃ paccāgacchi
Vin1/27622/ tena kho pana samayena rañño pajjotassa paṇḍurogābādho
Vin1/27623/ hoti/ bahū mahantāmahantā disāpāmokkhā
Vin1/27624/ vejjā āgantvā nāsakkhiṃsu ārogaṃ kātuṃ/ bahuṃ hiraññaṃ
Vin1/27625/ ādāya agamaṃsu/ atha kho rājā pajjoto rañño māgadhassa
Vin1/27626/ seniyassa bimbisārassa santike dūtaṃ pāhesi
Vin1/27627/ mayhaṃ kho tādiso ābādho/ sādhu devo jīvakaṃ
Vin1/27628/ vejjaṃ āṇāpetu/ so maṃ tikicchissatīti/ atha kho rājā
Vin1/27629/ māgadho seniyo bimbisāro jīvakaṃ komārabhaccaṃ
Vin1/27630/ āṇāpesi/ gaccha bhaṇe jīvaka ujjeniṃ gantvā rājānaṃ
Vin1/27631/ pajjotaṃ tikicchāhīti/ evaṃ devāti kho jīvako komārabhacco
Vin1/27632/ rañño māgadhassa seniyassa bimbisārassa paṭisuṇitvā
Vin1/27633/ ujjeniṃ gantvā yena rājā pajjoto tenupasaṃkami/ upasaṃkamitvā
Vin1/27634/ rañño pajjotassa vikāraṃ sallakkhetvā rājānaṃ
Vin1/27635/ pajjotaṃ etad avoca/ sappiṃ deva nippacissāmi/ taṃ
Vin1/27636/ devo pivissatīti/ alaṃ bhaṇe jīvaka yaṃ te sakkā vinā
Vin1/27637/ sappinā ārogaṃ kātuṃ taṃ karohi/ jegucchaṃ me sappi
Vin1/27638/ paṭikkūlan ti/ atha kho jīvakassa komārabhaccassa etad
Vin1/27701/ ahosi/ imassa kho rañño tādiso ābādho na sakkā vinā sappinā
Vin1/27702/ ārogaṃ kātuṃ/ yaṃ nūnāhaṃ sappiṃ nippaceyyaṃ kasāvavaṇṇaṃ
Vin1/27703/ kasāvagandhaṃ kasāvarasan ti/ atha kho jīvako
Vin1/27704/ komārabhacco nānābhesajjehi sappiṃ nippaci kasāvavaṇṇaṃ
Vin1/27705/ kasāvagandhaṃ kasāvarasaṃ/ atha kho jīvakassa komārabhaccassa
Vin1/27706/ etad ahosi/ imassa kho rañño sappi pītaṃ pariṇāmentaṃ
Vin1/27707/ uddekaṃ dassati/ caṇḍāyaṃ rājā ghātāpeyyāsi
Vin1/27708/ maṃ/ yaṃ nūnāhaṃ paṭigacceva āpuccheyyan ti/ atha
Vin1/27709/ kho jīvako komārabhacco yena rājā pajjoto tenupasaṃkami
Vin1/27710/ upasaṃkamitvā rājānaṃ pajjotaṃ etad avoca/ mayaṃ
Vin1/27711/ kho deva vejjā nāma tādisena muhuttena mūlāni uddharāma
Vin1/27712/ bhesajjāni saṃharāma/ sādhu devo vāhanāgāresu ca dvāresu
Vin1/27713/ ca āṇāpetu/ yena vāhanena jīvako icchati tena vāhanena
Vin1/27714/ gacchatu/ yena dvārena icchati tena dvārena gacchatu/ yaṃ
Vin1/27715/ kālaṃ icchati taṃ kālaṃ gacchatu/ yaṃ kālaṃ icchati taṃ
Vin1/27716/ kālaṃ pavisatūti/ atha kho rājā pajjoto vāhanāgāresu ca
Vin1/27717/ dvāresu ca āṇāpesi/ yena vāhanena jīvako icchati tena
Vin1/27718/ vāhanena gacchatu/ yena dvārena icchati tena dvārena gacchatu
Vin1/27719/ yaṃ kālaṃ icchati taṃ kālaṃ gacchatu/ yaṃ kālaṃ
Vin1/27720/ icchati taṃ kālaṃ pavisatūti/ tena kho pana samayena
Vin1/27721/ rañño pajjotassa bhaddavatikā nāma hatthinikā paññāsayojanikā
Vin1/27722/ hoti/ atha kho jīvako komārabhacco rañño pajjotassa
Vin1/27723/ sappiṃ upanāmesi kasāvaṃ devo pivatūti/ atha kho jīvako
Vin1/27724/ komārabhacco rājānaṃ pajjotaṃ sappiṃ pāyetvā hatthisālaṃ
Vin1/27725/ gantvā bhaddavatikāya hatthinikāya nagaramhā nippati
Vin1/27726/ atha kho rañño pajjotassa taṃ sappi pītaṃ
Vin1/27727/ pariṇāmentaṃ uddekaṃ adāsi/ atha kho rājā pajjoto
Vin1/27728/ manusse etad avoca/ duṭṭhena bhaṇe jīvakena sappiṃ pāyitomhi
Vin1/27729/ tena hi bhaṇe jīvakaṃ vejjaṃ vicinathāti/ bhaddavatikāya
Vin1/27730/ deva hatthinikāya nagaramhā nippatitoti/ tena
Vin1/27731/ kho pana samayena rañño pajjotassa kāko nāma dāso
Vin1/27732/ saṭṭhiyojaniko hoti amanussena paṭicca jāto/ atha kho rājā
Vin1/27733/ pajjoto kākaṃ dāsam āṇāpesi/ gaccha bhaṇe kāka jīvakaṃ
Vin1/27734/ vejjaṃ nivattehi rājā taṃ ācariya nivattāpetīti/ ete kho
Vin1/27735/ bhaṇe kāka vejjā nāma bahumāyā/ mā cassa kiñci paṭiggahesīti
Vin1/27736/ atha kho kāko dāso jīvakaṃ komārabhaccaṃ
Vin1/27737/ antarā magge kosambiyaṃ sambhāvesi pātarāsaṃ karontaṃ
Vin1/27738/ atha kho kāko dāso jīvakaṃ komārabhaccaṃ etad
Vin1/27801/ avoca/ rājā taṃ ācariya nivattāpetīti/ āgamehi bhaṇe kāka
Vin1/27802/ yāva bhuñjāma/ handa bhaṇe kāka bhuñjassūti/ alaṃ
Vin1/27803/ ācariya raññamhi āṇatto/ ete kho bhaṇe kāka vejjā nāma
Vin1/27804/ bahumāyā mā cassa kiñci paṭiggahesīti/ tena kho pana
Vin1/27805/ samayena jīvako komārabhacco nakhena bhesajjaṃ olumpetvā
Vin1/27806/ āmalakaṃ ca khādati pāniyaṃ ca pivati/ atha kho
Vin1/27807/ jīvako komārabhacco kākaṃ dāsaṃ etad avoca/ handa
Vin1/27808/ bhaṇe kāka āmalakaṃ ca khāda pāniyaṃ ca pivassūti
Vin1/27809/ atha kho kāko dāso ayaṃ kho vejjo āmalakaṃ ca khādati
Vin1/27810/ pāniyaṃ ca pivati/ na arahati kiñci pāpakaṃ hotun ti
Vin1/27811/ upaḍḍhāmalakaṃ ca khādi pāniyaṃ ca apāyi/ tassa taṃ
Vin1/27812/ upaḍḍhāmalakaṃ khādayitaṃ tattheva nicchāresi/ atha
Vin1/27813/ kho kāko dāso jīvakaṃ komārabhaccaṃ etad avoca/ atthi
Vin1/27814/ me ācariya jīvitan ti/ mā bhaṇe kāka bhāyi/ tvaṃ ceva
Vin1/27815/ ārogo bhavissasi/ rājā ca caṇḍo/ so rājā ghātāpeyyāsi maṃ
Vin1/27816/ tenāhaṃ na nivattāmīti bhaddavatikaṃ hatthinikaṃ kākassa
Vin1/27817/ niyyādetvā yena rājagahaṃ tena pakkāmi/ anupubbena yena
Vin1/27818/ rājagahaṃ yena rājā māgadho seniyo bimbisāro tenupasaṃkami
Vin1/27819/ upasaṃkamitvā rañño māgadhassa seniyassa bimbisārassa
Vin1/27820/ etam atthaṃ ārocesi/ suṭṭhu bhaṇe jīvaka akāsi yam
Vin1/27821/ pi na nivatto/ caṇḍo so rājā ghātāpeyyāsi tan ti/ atha
Vin1/27822/ kho rājā pajjoto ārogo samāno jīvakassa komārabhaccassa
Vin1/27823/ santike dūtaṃ pāhesi/ āgacchatu jīvako varaṃ dassāmīti
Vin1/27824/ alaṃ ayyo adhikāraṃ me devo saratūti/ tena kho
Vin1/27825/ pana samayena rañño pajjotassa siveyyakaṃ dussayugaṃ
Vin1/27826/ uppannaṃ hoti bahunnaṃ dussānaṃ bahunnaṃ dussayugānaṃ
Vin1/27827/ bahunnaṃ dussayugasatānaṃ bahunnaṃ dussayugasahassānaṃ
Vin1/27828/ bahunnaṃ dussayugasatasahassānaṃ aggaṃ ca seṭṭhaṃ
Vin1/27829/ ca mokkhaṃ ca uttamaṃ ca pavaraṃ ca/ atha kho rājā
Vin1/27830/ pajjoto taṃ siveyyakaṃ dussayugaṃ jīvakassa komārabhaccassa
Vin1/27831/ pāhesi/ atha kho jīvakassa komārabhaccassa etad
Vin1/27832/ ahosi/ idaṃ kho me siveyyakaṃ dussayugaṃ raññā pajjotena
Vin1/27833/ pahitaṃ bahunnaṃ dussānaṃ/ pavaraṃ ca/ na yimaṃ
Vin1/27834/ añño koci paccārahati aññatra tena bhagavatā arahatā sammāsambuddhena
Vin1/27835/ raññā vā māgadhena seniyena bimbisārenāti
Vin1/27837/ tena kho pana samayena bhagavato kāyo dosābhisanno
Vin1/27838/ hoti/ atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi
Vin1/27901/ dosābhisanno kho ānanda tathāgatassa kāyo/ icchati tathāgato
Vin1/27902/ virecanaṃ pātun ti/ atha kho āyasmā ānando yena jīvako
Vin1/27903/ komārabhacco tenupasaṃkami/ upasaṃkamitvā jīvakaṃ
Vin1/27904/ komārabhaccaṃ etad avoca/ dosābhisanno kho āvuso jīvaka
Vin1/27905/ tathāgatassa kāyo/ icchati tathāgato virecanaṃ pātun ti
Vin1/27906/ tena hi bhante ānanda bhagavato kāyaṃ katipāhaṃ sinehethāti
Vin1/27907/ atha kho āyasmā ānando bhagavato kāyaṃ
Vin1/27908/ katipāhaṃ sinehetvā yena jīvako komārabhacco tenupasaṃkami
Vin1/27909/ upasaṃkamitvā jīvakaṃ komārabhaccaṃ etad
Vin1/27910/ avoca/ siniddho kho āvuso jīvaka tathāgatassa kāyo/ yassa
Vin1/27911/ dāni kālaṃ maññasīti/ atha kho jīvakassa komārabhaccassa
Vin1/27912/ etad ahosi/ na kho me taṃ paṭirūpaṃ yohaṃ
Vin1/27913/ bhagavato oḷārikaṃ virecanaṃ dadeyyan ti/ tīṇi uppalahatthāni
Vin1/27914/ nānābhesajjehi paribhāvetvā yena bhagavā tenupasaṃkami
Vin1/27915/ upasaṃkamitvā ekaṃ uppalahatthaṃ bhagavato
Vin1/27916/ upanāmesi imaṃ bhante bhagavā paṭhamaṃ uppalahatthaṃ
Vin1/27917/ upasiṅghatu/ idaṃ bhagavantaṃ dasakkhattuṃ virecessatīti
Vin1/27918/ dutiyam pi uppalahatthaṃ bhagavato upanāmesi imaṃ bhante
Vin1/27919/ bhagavā dutiyaṃ uppalahatthaṃ upasiṅghatu/ idaṃ bhagavantaṃ
Vin1/27920/ dasakkhattuṃ virecessatīti/ tatiyam pi uppalahatthaṃ
Vin1/27921/ bhagavato upanāmesi imaṃ bhante bhagavā tatiyaṃ
Vin1/27922/ uppalahatthaṃ upasiṅghatu/ idaṃ bhagavantaṃ dasakkhattuṃ
Vin1/27923/ virecessatīti/ evaṃ bhagavato samatiṃsāya virecanaṃ
Vin1/27924/ bhavissatīti/ atha kho jīvako komārabhacco bhagavato samatiṃsāya
Vin1/27925/ virecanaṃ datvā bhagavantaṃ abhivādetvā padakkhiṇaṃ
Vin1/27926/ katvā pakkāmi/ atha kho jīvakassa komārabhaccassa
Vin1/27927/ bahi dvārakoṭṭhakā nikkhantassa etad ahosi/ mayā
Vin1/27928/ kho bhagavato samatiṃsāya virecanaṃ dinnaṃ/ dosābhisanno
Vin1/27929/ tathāgatassa kāyo/ na bhagavantaṃ samatiṃsakkhattuṃ virecessati
Vin1/27930/ ekūnatiṃsakkhattuṃ bhagavantaṃ virecessati/ api
Vin1/27931/ ca bhagavā viritto nahāyissati/ nahātaṃ bhagavantaṃ sakiṃ
Vin1/27932/ virecessati/ evaṃ bhagavato samatiṃsāya virecanaṃ bhavissatīti
Vin1/27933/ atha kho bhagavā jīvakassa komārabhaccassa cetasā
Vin1/27934/ cetoparivitakkaṃ aññāya āyasmantaṃ ānandaṃ āmantesi
Vin1/27935/ idhānanda jīvakassa komārabhaccassa bahi dvārakoṭṭhakā
Vin1/27936/ nikkhantassa etad ahosi/ mayā kho bhagavato/ bhavissatīti
Vin1/27937/ tena hānanda uṇhodakaṃ paṭiyādethāti/ evaṃ
Vin1/27938/ bhanteti kho āyasmā ānando bhagavato paṭisuṇitvā uṇhodakaṃ
Vin1/28001/ paṭiyādesi/ atha kho jīvako komārabhacco
Vin1/28002/ yena bhagavā tenupasaṃkami/ upasaṃkamitvā bhagavantaṃ
Vin1/28003/ abhivādetvā ekamantaṃ nisīdi/ ekamantaṃ nisinno kho
Vin1/28004/ jīvako komārabhacco bhagavantaṃ etad avoca/ viritto
Vin1/28005/ bhante bhagavāti/ virittomhi jīvakāti/ idha mayhaṃ
Vin1/28006/ bhante bahi dvārakoṭṭhakā nikkhantassa etad ahosi/ mayā
Vin1/28007/ kho bhagavato/ bhavissatīti/ nahāyatu bhante bhagavā
Vin1/28008/ nahāyatu sugatoti/ atha kho bhagavā uṇhodakaṃ nahāyi
Vin1/28009/ nahātaṃ bhagavantaṃ sakiṃ virecesi/ evaṃ bhagavato samatiṃsāya
Vin1/28010/ virecanaṃ ahosi/ atha kho jīvako komārabhacco
Vin1/28011/ bhagavantaṃ etad avoca/ yāva bhante bhagavato kāyo
Vin1/28012/ pakatatto hoti/ alaṃ yūsapiṇḍapātenāti/ atha kho bhagavato
Vin1/28013/ kāyo na cirasseva pakatatto ahosi
Vin1/28014/ atha kho jīvako komārabhacco taṃ siveyyakaṃ dussayugaṃ
Vin1/28015/ ādāya yena bhagavā tenupasaṃkami/ upasaṃkamitvā
Vin1/28016/ bhagavantaṃ abhivādetvā ekamantaṃ nisīdi/ ekamantaṃ
Vin1/28017/ nisinno kho jīvako komārabhacco bhagavantaṃ etad avoca
Vin1/28018/ ekāhaṃ bhante bhagavantaṃ varaṃ yācāmīti/ atikkantavarā
Vin1/28019/ kho jīvaka tathāgatāti/ yaṃ ca bhante kappati yaṃ ca
Vin1/28020/ anavajjan ti/ vadehi jīvakāti/ bhagavā bhante paṃsukūliko
Vin1/28021/ bhikkhusaṃgho ca/ idaṃ me bhante siveyyakaṃ
Vin1/28022/ dussayugaṃ raññā pajjotena pahitaṃ bahunnaṃ dussānaṃ
Vin1/28023/ bahunnaṃ dussayugānaṃ bahunnaṃ dussayugasatānaṃ bahunnaṃ
Vin1/28024/ dussayugasahassānaṃ bahunnaṃ dussayugasatasahassānaṃ
Vin1/28025/ aggaṃ ca seṭṭhaṃ ca mokkhaṃ ca uttamaṃ ca
Vin1/28026/ pavaraṃ ca/ paṭigaṇhātu me bhante bhagavā siveyyakaṃ
Vin1/28027/ dussayugaṃ bhikkhusaṃghassa ca gahapaticīvaraṃ anujānātūti
Vin1/28028/ paṭiggahesi bhagavā siveyyakaṃ dussayugaṃ
Vin1/28029/ atha kho bhagavā jīvakam komārabhaccaṃ dhammiyā
Vin1/28030/ kathāya sandassesi samādapesi samuttejesi sampahaṃsesi
Vin1/28031/ atha kho jīvako komārabhacco bhagavatā dhammiyā kathāya
Vin1/28032/ sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā
Vin1/28033/ bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi
Vin1/28034/ atha kho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ
Vin1/28035/ katvā bhikkhū āmantesi/ anujānāmi bhikkhave gahapaticīvaraṃ
Vin1/28036/ yo icchati paṃsukūliko hotu/ yo icchati gahapaticīvaraṃ
Vin1/28037/ sādiyatu/ itarītarena pāhaṃ bhikkhave santuṭṭhiṃ
Vin1/28038/ vaṇṇemīti/ assosuṃ kho rājagahe manussā bhagavatā
Vin1/28101/ kira bhikkhūnaṃ gahapaticīvaraṃ anuññātan ti/ te ca
Vin1/28102/ manussā haṭṭhā ahesuṃ udaggā/ idāni kho mayaṃ dānāni
Vin1/28103/ dassāma puññāni karissāma yato bhagavatā bhikkhūnaṃ
Vin1/28104/ gahapaticīvaraṃ anuññātan ti/ ekāheneva rājagahe bahūni
Vin1/28105/ cīvarasahassāni uppajjiṃsu/ assosuṃ kho jānapadā manussā
Vin1/28106/ bhagavatā kira bhikkhūnaṃ gahapaticīvaraṃ anuññātan ti
Vin1/28107/ te ca manussā haṭṭhā ahesuṃ udaggā/ idāni kho mayaṃ
Vin1/28108/ dānāni dassāma puññāni karissāma yato bhagavatā bhikkhūnaṃ
Vin1/28109/ gahapaticīvaraṃ anuññātan ti/ janapade pi ekāheneva
Vin1/28110/ bahūni cīvarasahassāni uppajjiṃsu/ tena kho pana
Vin1/28111/ samayena saṃghassa pāvāro uppanno hoti/ bhagavato etam
Vin1/28112/ atthaṃ ārocesuṃ/ anujānāmi bhikkhave pāvāran ti/ koseyyapāvāro
Vin1/28113/ uppanno hoti/ anujānāmi bhikkhave koseyyapāvāran
Vin1/28114/ ti/ kojavaṃ uppannaṃ hoti/ anujānāmi bhikkhave
Vin1/28115/ kojavan ti
Vin1/28116/ paṭhamakabhāṇavāraṃ niṭṭhitaṃ
Vin1/28117/ tena kho pana samayena kāsikarājā jīvakassa komārabhaccassa
Vin1/28118/ aḍḍhakāsikaṃ kambalaṃ pāhesi upaḍḍhakāsinaṃ
Vin1/28119/ khamamānaṃ/ atha kho jīvako komārabhacco taṃ
Vin1/28120/ aḍḍhakāsikaṃ kambalaṃ ādāya yena bhagavā tenupasaṃkami
Vin1/28121/ upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ
Vin1/28122/ nisīdi/ ekamantaṃ nisinno kho jīvako komārabhacco bhagavantaṃ
Vin1/28123/ etad avoca/ ayaṃ me bhante aḍḍhakāsiko kambalo
Vin1/28124/ kāsiraññā pahito upaḍḍhakāsinaṃ khamamāno/ paṭigaṇhātu
Vin1/28125/ me bhante bhagavā kambalaṃ yaṃ mama assa dīgharattaṃ
Vin1/28126/ hitāya sukhāyāti/ paṭiggahesi bhagavā kambalaṃ/ atha
Vin1/28127/ kho bhagavā jīvakaṃ komārabhaccaṃ dhammiyā kathāya
Vin1/28128/ sandassesi - la - padakkhiṇaṃ katvā pakkāmi/ atha kho
Vin1/28129/ bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū
Vin1/28130/ āmantesi/ anujānāmi bhikkhave kambalan ti
Vin1/28131/ tena kho pana samayena saṃghassa uccāvacāni cīvarāni
Vin1/28132/ uppajjanti/ atha kho bhikkhūnaṃ etad ahosi/ kiṃ nu kho
Vin1/28133/ bhagavatā cīvaraṃ anuññātaṃ kiṃ ananuññātan ti bhagavato
Vin1/28134/ etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave cha
Vin1/28135/ cīvarāni khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ
Vin1/28136/ bhaṅgan ti/ tena kho pana samayena te bhikkhū gahapaticīvaraṃ
Vin1/28201/ sādiyanti/ te kukkuccāyantā paṃsukūlaṃ na
Vin1/28202/ sādiyanti ekaṃ yeva bhagavatā cīvaraṃ anuññātaṃ na dveti
Vin1/28203/ bhagavato etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave
Vin1/28204/ gahapaticīvaraṃ sādiyantena paṃsukūlam pi sādituṃ/ tadubhayena
Vin1/28205/ pāhaṃ bhikkhave santuṭṭhiṃ vaṇṇemīti
Vin1/28206/ tena kho pana samayena sambahulā bhikkhū kosalesu
Vin1/28207/ janapadesu addhānamaggapaṭipannā honti/ ekacce bhikkhū
Vin1/28208/ susānaṃ okkamiṃsu paṃsukūlāya/ ekacce bhikkhū nāgamesuṃ
Vin1/28209/ ye te bhikkhū susānaṃ okkamiṃsu paṃsukūlāya
Vin1/28210/ te paṃsukūlāni labhiṃsu/ ye te bhikkhū nāgamesuṃ te evaṃ
Vin1/28211/ āhaṃsu/ amhākam pi āvuso bhāgaṃ dethāti/ te evaṃ
Vin1/28212/ āhaṃsu/ na mayaṃ āvuso tumhākaṃ bhāgaṃ dassāma/ kissa
Vin1/28213/ tumhe nāgamitthāti/ bhagavato etam atthaṃ ārocesuṃ/ anujānāmi
Vin1/28214/ bhikkhave nāgamentānaṃ nākāmā bhāgaṃ dātun ti
Vin1/28215/ tena kho pana samayena sambahulā bhikkhū kosalesu
Vin1/28216/ janapadesu addhānamaggapaṭipannā honti/ ekacce bhikkhū
Vin1/28217/ susānaṃ okkamiṃsu paṃsukūlāya/ ekacce bhikkhū āgamesuṃ
Vin1/28218/ ye te bhikkhū susānaṃ okkamiṃsu paṃsukūlāya
Vin1/28219/ te paṃsukūlāni labhiṃsu/ ye te bhikkhū āgamesuṃ te evaṃ
Vin1/28220/ āhaṃsu/ amhākam pi āvuso bhāgaṃ dethāti/ te evaṃ
Vin1/28221/ āhaṃsu/ na mayaṃ āvuso tumhākaṃ bhāgaṃ dassāma/ kissa
Vin1/28222/ tumhe na okkamitthāti/ bhagavato etam atthaṃ ārocesuṃ
Vin1/28223/ anujānāmi bhikkhave āgamentānaṃ akāmā bhāgaṃ dātun
Vin1/28224/ ti/ tena kho pana samayena sambahulā bhikkhū kosalesu
Vin1/28225/ janapadesu addhānamaggapaṭipannā honti/ ekacce
Vin1/28226/ bhikkhū paṭhamaṃ susānaṃ okkamiṃsu paṃsukūlāya/ ekacce
Vin1/28227/ bhikkhū pacchā okkamiṃsu/ ye te bhikkhū paṭhamaṃ
Vin1/28228/ susānaṃ okkamiṃsu paṃsukūlāya te paṃsukūlāni labhiṃsu
Vin1/28229/ ye te bhikkhū pacchā okkamiṃsu te na labhiṃsu/ te evaṃ
Vin1/28230/ āhaṃsu/ amhākam pi āvuso bhāgaṃ dethāti/ te evaṃ
Vin1/28231/ āhaṃsu/ na mayaṃ āvuso tumhākaṃ bhāgaṃ dassāma/ kissa
Vin1/28232/ tumhe pacchā okkamitthāti/ bhagavato etam atthaṃ
Vin1/28233/ ārocesuṃ/ anujānāmi bhikkhave pacchā okkantānaṃ nākāmā
Vin1/28234/ bhāgaṃ dātun ti/ tena kho pana samayena sambahulā
Vin1/28235/ bhikkhū kosalesu janapadesu addhānamaggapaṭipannā
Vin1/28236/ honti/ te sadisā susānaṃ okkamiṃsu paṃsukūlāya
Vin1/28237/ ekacce bhikkhū paṃsukūlāni labhiṃsu/ ekacce bhikkhū na
Vin1/28301/ labhiṃsu/ ye te bhikkhū na labhiṃsu te evaṃ āhaṃsu
Vin1/28302/ amhākam pi āvuso bhāgaṃ dethāti/ te evaṃ āhaṃsu/ na
Vin1/28303/ mayaṃ āvuso tumhākaṃ bhāgaṃ dassāma/ kissa tumhe na
Vin1/28304/ labhitthāti/ bhagavato etam atthaṃ ārocesuṃ/ anujānāmi
Vin1/28305/ bhikkhave sadisānaṃ okkantānaṃ akāmā bhāgaṃ dātun ti
Vin1/28306/ tena kho pana samayena sambahulā bhikkhū kosalesu
Vin1/28307/ janapadesu addhānamaggapaṭipannā honti/ te katikaṃ katvā
Vin1/28308/ susānaṃ okkamiṃsu paṃsukūlāya/ ekacce bhikkhū paṃsukūlāni
Vin1/28309/ labhiṃsu/ ekacce bhikkhū na labhiṃsu/ ye te bhikkhū
Vin1/28310/ na labhiṃsu te evaṃ āhaṃsu/ amhākam pi āvuso bhāgaṃ
Vin1/28311/ dethāti/ te evaṃ āhaṃsu/ na mayaṃ āvuso tumhākaṃ
Vin1/28312/ bhāgaṃ dassāma/ kissa tumhe na labhitthāti/ bhagavato
Vin1/28313/ etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave katikaṃ katvā
Vin1/28314/ okkantānaṃ akāmā bhāgaṃ dātun ti
Vin1/28315/ tena kho pana samayena manussā cīvaraṃ ādāya
Vin1/28316/ ārāmaṃ āgacchanti/ te paṭiggāhakaṃ alabhamānā paṭiharanti
Vin1/28317/ cīvaraṃ parittaṃ uppajjati/ bhagavato etam
Vin1/28318/ atthaṃ ārocesuṃ/ anujānāmi bhikkhave pañcahaṅgehi
Vin1/28319/ samannāgataṃ bhikkhuṃ cīvarapaṭiggāhakaṃ sammannituṃ
Vin1/28320/ yo na chandāgatiṃ gaccheyya/ na dosāgatiṃ
Vin1/28321/ gaccheyya/ na mohāgatiṃ gaccheyya/ na bhayāgatiṃ
Vin1/28322/ gaccheyya/ gahitāgahitaṃ ca jāneyya/ evaṃ ca pana
Vin1/28323/ bhikkhave sammannitabbo/ paṭhamaṃ bhikkhu yācitabbo
Vin1/28324/ yācitvā vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo
Vin1/28325/ suṇātu me bhante saṃgho/ yadi saṃghassa pattakallaṃ
Vin1/28326/ saṃgho itthannāmaṃ bhikkhuṃ cīvarapaṭiggāhakaṃ sammanneyya
Vin1/28327/ esā ñatti/ suṇātu me bhante saṃgho/ saṃgho
Vin1/28328/ itthannāmaṃ bhikkhuṃ cīvarapaṭiggāhakaṃ sammannati
Vin1/28329/ yassāyasmato khamati itthannāmassa bhikkhuno cīvarapaṭiggāhakassa
Vin1/28330/ sammuti/ so tuṇhassa/ yassa na kkhamati
Vin1/28331/ so bhāseyya/ sammato saṃghena itthannāmo bhikkhu cīvarapaṭiggāhako
Vin1/28332/ khamati saṃghassa/ tasmā tuṇhī/ evaṃ
Vin1/28333/ etaṃ dhārayāmīti
Vin1/28334/ tena kho pana samayena cīvarapaṭiggāhakā bhikkhū cīvaraṃ
Vin1/28335/ paṭiggahetvā tattheva ujjhitvā pakkamanti/ cīvaraṃ
Vin1/28336/ nassati/ bhagavato etam atthaṃ ārocesuṃ/ anujānāmi
Vin1/28401/ bhikkhave pañcahaṅgehi samannāgataṃ bhikkhuṃ cīvaranidāhakaṃ
Vin1/28402/ sammannituṃ/ yo na chandāgatiṃ gaccheyya
Vin1/28403/ na bhayāgatiṃ gaccheyya nihitānihitaṃ ca jāneyya
Vin1/28404/ evaṃ ca pana bhikkhave sammannitabbo/ paṭhamaṃ bhikkhu
Vin1/28405/ yācitabbo/ yācitvā vyattena bhikkhunā paṭibalena saṃgho
Vin1/28406/ ñāpetabbo/ suṇātu me bhante saṃgho/ yadi saṃghassa
Vin1/28407/ pattakallaṃ saṃgho itthannāmaṃ bhikkhuṃ cīvaranidāhakaṃ
Vin1/28408/ sammanneyya/ esā ñatti/ suṇātu me bhante saṃgho
Vin1/28409/ saṃgho itthannāmaṃ bhikkhuṃ cīvaranidāhakaṃ sammannati
Vin1/28410/ yassāyasmato khamati itthannāmassa bhikkhuno
Vin1/28411/ cīvaranidāhakassa sammuti so tuṇhassa/ yassa na kkhamati
Vin1/28412/ so bhāseyya/ sammato saṃghena itthannāmo bhikkhu
Vin1/28413/ cīvaranidāhako/ khamati saṃghassa/ tasmā tuṇhī/ evaṃ
Vin1/28414/ etaṃ dhārayāmīti
Vin1/28415/ tena kho pana samayena cīvaranidāhakā bhikkhū maṇḍape
Vin1/28416/ pi rukkhamūle pi nimbakose pi cīvaraṃ nidahanti/ undurehi
Vin1/28417/ pi upacikāhi pi khajjanti/ bhagavato etam atthaṃ ārocesuṃ
Vin1/28418/ anujānāmi bhikkhave bhaṇḍāgāraṃ sammannituṃ yaṃ
Vin1/28419/ saṃgho ākaṅkhati vihāraṃ vā aḍḍhayogaṃ vā pāsādaṃ vā
Vin1/28420/ hammiyaṃ vā guhaṃ vā/ evaṃ ca pana bhikkhave
Vin1/28421/ sammannitabbo/ vyattena bhikkhunā paṭibalena saṃgho
Vin1/28422/ ñāpetabbo/ suṇātu me bhante saṃgho/ yadi saṃghassa
Vin1/28423/ pattakallaṃ saṃgho itthannāmaṃ vihāraṃ bhaṇḍāgāraṃ
Vin1/28424/ sammanneyya/ esā ñatti/ suṇātu me bhante saṃgho/ saṃgho
Vin1/28425/ itthannāmaṃ vihāraṃ bhaṇḍāgāraṃ sammannati/ yassāyasmato
Vin1/28426/ khamati itthannāmassa vihārassa bhaṇḍāgārassa sammuti
Vin1/28427/ so tuṇhassa/ yassa na kkhamati so bhāseyya/ sammato
Vin1/28428/ saṃghena itthannāmo vihāro bhaṇḍāgāraṃ/ khamati saṃghassa
Vin1/28429/ tasmā tuṇhī/ evaṃ etaṃ dhārayāmīti
Vin1/28430/ tena kho pana samayena saṃghassa bhaṇḍāgāre cīvaraṃ
Vin1/28431/ aguttaṃ hoti/ bhagavato etam atthaṃ ārocesuṃ/ anujānāmi
Vin1/28432/ bhikkhave pañcahaṅgehi samannāgataṃ bhikkhuṃ
Vin1/28433/ bhaṇḍāgārikaṃ sammannituṃ/ yo na chandāgatiṃ gaccheyya
Vin1/28434/ na bhayāgatiṃ gaccheyya guttāguttaṃ ca
Vin1/28435/ jāneyya/ evaṃ ca pana bhikkhave sammannitabbo/ la
Vin1/28436/ sammato saṃghena itthannāmo bhikkhu bhaṇḍāgāriko
Vin1/28501/ khamati saṃghassa/ tasmā tuṇhī/ evaṃ etaṃ dhārayāmīti
Vin1/28502/ tena kho pana samayena chabbaggiyā bhikkhū
Vin1/28503/ bhaṇḍāgārikaṃ vuṭṭhāpenti/ bhagavato etam atthaṃ ārocesuṃ
Vin1/28504/ na bhikkhave bhaṇḍāgāriko vuṭṭhāpetabbo/ yo
Vin1/28505/ vuṭṭhāpeyya/ āpatti dukkaṭassāti
Vin1/28506/ tena kho pana samayena saṃghassa bhaṇḍāgāre cīvaraṃ
Vin1/28507/ ussannaṃ hoti/ bhagavato etam atthaṃ ārocesuṃ/ anujānāmi
Vin1/28508/ bhikkhave sammukhībhūtena saṃghena bhājetun ti
Vin1/28509/ tena kho pana samayena sabbo saṃgho cīvaraṃ bhājento
Vin1/28510/ kolāhalaṃ akāsi/ bhagavato etam atthaṃ ārocesuṃ/ anujānāmi
Vin1/28511/ bhikkhave pañcahaṅgehi samannāgataṃ bhikkhuṃ
Vin1/28512/ cīvarabhājakaṃ sammannituṃ yo na chandāgatiṃ gaccheyya
Vin1/28513/ na bhayāgatiṃ gaccheyya bhājitābhājitaṃ ca
Vin1/28514/ jāneyya/ evaṃ ca pana bhikkhave sammannitabbo/ la
Vin1/28515/ sammato saṃghena itthannāmo bhikkhu cīvarabhājako
Vin1/28516/ khamati saṃghassa/ tasmā tuṇhī/ evam etaṃ dhārayāmīti
Vin1/28517/ atha kho cīvarabhājakānaṃ bhikkhūnaṃ etad ahosi
Vin1/28518/ kathaṃ nu kho cīvaraṃ bhājetabban ti/ bhagavato etam
Vin1/28519/ atthaṃ ārocesuṃ/ anujānāmi bhikkhave paṭhamaṃ uccinitvā
Vin1/28520/ tulayitvā vaṇṇāvaṇṇaṃ katvā bhikkhū gaṇetvā vaggaṃ
Vin1/28521/ bandhitvā cīvarapaṭivisaṃ ṭhapetun ti/ atha kho cīvarabhājakānaṃ
Vin1/28522/ bhikkhūnaṃ etad ahosi/ kathaṃ nu kho sāmaṇerānaṃ
Vin1/28523/ cīvarapaṭiviso dātabboti/ bhagavato etam
Vin1/28524/ atthaṃ ārocesuṃ/ anujānāmi bhikkhave sāmaṇerānaṃ upaḍḍhapaṭivisaṃ
Vin1/28525/ dātun ti/ tena kho pana samayena
Vin1/28526/ aññataro bhikkhu sakena bhāgena uttaritukāmo hoti/ bhagavato
Vin1/28527/ etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave uttarantassa
Vin1/28528/ sakaṃ bhāgaṃ dātun ti/ tena kho pana samayena
Vin1/28529/ aññataro bhikkhu atirekabhāgena uttaritukāmo hoti/ bhagavato
Vin1/28530/ etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave anukkhepe
Vin1/28531/ dinne atirekabhāgaṃ dātun ti/ atha kho cīvarabhājakānaṃ
Vin1/28532/ bhikkhūnaṃ etad ahosi/ kathaṃ nu kho cīvarapaṭiviso
Vin1/28533/ dātabbo āgatapaṭipāṭiyā nu kho udāhu yathāvuḍḍhan
Vin1/28534/ ti/ bhagavato etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave
Vin1/28535/ vikalake tosetvā kusapātaṃ kātun ti
Vin1/28536/ tena kho pana samayena bhikkhū chakanena pi paṇḍumattikāya
Vin1/28601/ pi cīvaraṃ rajanti/ cīvaraṃ dubbaṇṇaṃ hoti
Vin1/28602/ bhagavato etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave cha
Vin1/28603/ rajanāni mūlarajanaṃ khandharajanaṃ tacarajanaṃ pattarajanaṃ
Vin1/28604/ puppharajanaṃ phalarajanan ti/ tena kho pana
Vin1/28605/ samayena bhikkhū sītunnakāya cīvaraṃ rajanti/ cīvaraṃ
Vin1/28606/ duggandhaṃ hoti/ bhagavato etam atthaṃ ārocesuṃ
Vin1/28607/ anujānāmi bhikkhave rajanaṃ pacituṃ cullarajanakumbhin
Vin1/28608/ ti/ rajanaṃ uttariyati/ anujānāmi bhikkhave uttarāḷumpaṃ
Vin1/28609/ bandhitun ti/ tena kho pana samayena bhikkhū na jānanti
Vin1/28610/ rajanaṃ pakkaṃ vā apakkaṃ vā/ bhagavato etam atthaṃ
Vin1/28611/ ārocesuṃ/ anujānāmi bhikkhave udake vā nakhapiṭṭhikāya
Vin1/28612/ vā thevakaṃ dātun ti/ tena kho pana samayena bhikkhū
Vin1/28613/ rajanaṃ oropentā kumbhiṃ āvajjanti/ kumbhī bhijjati
Vin1/28614/ bhagavato etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave
Vin1/28615/ rajanauḷuṅkaṃ daṇḍakathālikan ti/ tena kho pana samayena
Vin1/28616/ bhikkhūnaṃ rajanabhājanaṃ na saṃvijjati/ bhagavato
Vin1/28617/ etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave rajanakolambaṃ
Vin1/28618/ rajanaghaṭan ti/ tena kho pana samayena bhikkhū
Vin1/28619/ pātiyāpi patte pi cīvaraṃ sammaddanti/ cīvaraṃ paribhijjati
Vin1/28620/ bhagavato etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave
Vin1/28621/ rajanadoṇikan ti
Vin1/28622/ tena kho pana samayena bhikkhū chamāya cīvaraṃ pattharanti
Vin1/28623/ cīvaraṃ paṃsukitaṃ hoti/ bhagavato etam atthaṃ
Vin1/28624/ ārocesuṃ/ anujānāmi bhikkhave tiṇasanthārakan ti/ tiṇasanthārako
Vin1/28625/ upacikāhi khajjati/ bhagavato etam atthaṃ
Vin1/28626/ ārocesuṃ/ anujānāmi bhikkhave cīvaravaṃsaṃ cīvararajjun
Vin1/28627/ ti/ majjhena laggenti/ rajanaṃ ubhato galati/ bhagavato
Vin1/28628/ etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave kaṇṇe bandhitun
Vin1/28629/ ti/ kaṇṇo jirati/ bhagavato etam atthaṃ ārocesuṃ
Vin1/28630/ anujānāmi bhikkhave kaṇṇasuttakan ti/ rajanaṃ ekato
Vin1/28631/ galati/ bhagavato etam atthaṃ ārocesuṃ/ anujānāmi
Vin1/28632/ bhikkhave samparivattakaṃsamparivattakaṃ rajetuṃ na
Vin1/28633/ ca acchinne theve pakkamitun ti/ tena kho pana samayena
Vin1/28634/ cīvaraṃ patthinnaṃ hoti/ bhagavato etam atthaṃ
Vin1/28635/ ārocesuṃ/ anujānāmi bhikkhave udake osāretun ti/ tena
Vin1/28636/ kho pana samayena cīvaraṃ pharusaṃ hoti/ bhagavato
Vin1/28637/ etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave pāṇinā ākoṭetun
Vin1/28701/ ti/ tena kho pana samayena bhikkhū acchinnakāni
Vin1/28702/ dhārenti dantakāsāvāni/ manussā ujjhāyanti khīyanti vipācenti
Vin1/28703/ seyyathāpi nāma gihikāmabhoginoti/ bhagavato
Vin1/28704/ etam atthaṃ ārocesuṃ/ na bhikkhave acchinnakāni cīvarāni
Vin1/28705/ dhāretabbāni/ yo dhāreyya/ āpatti dukkaṭassāti
Vin1/28706/ atha kho bhagavā rājagahe yathābhirantaṃ viharitvā
Vin1/28707/ yena dakkhiṇāgiri tena cārikaṃ pakkāmi/ addasa kho
Vin1/28708/ bhagavā magadhakhettaṃ accibandhaṃ pālibandhaṃ
Vin1/28709/ mariyādabandhaṃ siṅghāṭakabandhaṃ/ disvāna āyasmantaṃ
Vin1/28710/ ānandaṃ āmantesi/ passasi no tvaṃ ānanda magadhakhettaṃ
Vin1/28711/ accibandhaṃ/ siṅghāṭakabandhan ti/ evaṃ
Vin1/28712/ bhante/ ussahasi tvaṃ ānanda bhikkhūnaṃ evarūpāni
Vin1/28713/ cīvarāni saṃvidahitun ti/ ussahāmi bhagavāti/ atha kho
Vin1/28714/ bhagavā dakkhiṇāgirismiṃ yathābhirantaṃ viharitvā punad
Vin1/28715/ eva rājagahaṃ paccāgacchi/ atha kho āyasmā ānando
Vin1/28716/ sambahulānaṃ bhikkhūnaṃ cīvarāni saṃvidahitvā yena
Vin1/28717/ bhagavā tenupasaṃkami/ upasaṃkamitvā bhagavantaṃ
Vin1/28718/ etad avoca/ passatu me bhante bhagavā cīvarāni saṃvidahitānīti
Vin1/28719/ atha kho bhagavā etasmiṃ nidāne dhammikathaṃ
Vin1/28720/ katvā bhikkhū āmantesi/ paṇḍito bhikkhave ānando
Vin1/28721/ mahāpañño bhikkhave ānando/ yatra hi nāma mayā saṃkhittena
Vin1/28722/ bhāsitassa vitthārena atthaṃ ājānissati/ kusim pi
Vin1/28723/ nāma karissati aḍḍhakusim pi nāma karissati maṇḍalam pi
Vin1/28724/ n/ k. aḍḍhamaṇḍalam pi n/ k. vivaṭṭam pi n/ k. anuvivaṭṭam
Vin1/28725/ pi n/ k. gīveyyakam pi n/ k. jaṅgheyyakam pi n/ k
Vin1/28726/ bāhantam pi n/ k. chinnakaṃ ca bhavissati sattalūkhaṃ
Vin1/28727/ samaṇasāruppaṃ paccatthikānaṃ ca anabhijjhitaṃ/ anujānāmi
Vin1/28728/ bhikkhave chinnakaṃ saṃghāṭiṃ chinnakaṃ uttarāsaṅgaṃ
Vin1/28729/ chinnakaṃ antaravāsakan ti
Vin1/28730/ atha kho bhagavā rājagahe yathābhirantaṃ viharitvā
Vin1/28731/ yena vesālī tena cārikaṃ pakkāmi/ addasa kho bhagavā
Vin1/28732/ antarā ca rājagahaṃ antarā ca vesāliṃ addhānamaggapaṭipanno
Vin1/28733/ sambahule bhikkhū cīvarehi ubbhaṇḍite sīse pi
Vin1/28734/ cīvarabhisiṃ karitvā khandhe pi cīvarabhisiṃ karitvā kaṭiyāpi
Vin1/28735/ cīvarabhisiṃ karitvā āgacchante/ disvāna bhagavato
Vin1/28736/ etad ahosi/ atilahuṃ kho ime moghapurisā cīvare bāhullāya
Vin1/28801/ āvattā/ yaṃ nūnāhaṃ bhikkhūnaṃ cīvare sīmaṃ bandheyyaṃ
Vin1/28802/ mariyādaṃ ṭhapeyyan ti/ atha kho bhagavā
Vin1/28803/ anupubbena cārikaṃ caramāno yena vesālī tad avasari/ tatra
Vin1/28804/ sudaṃ bhagavā vesāliyaṃ viharati gotamake cetiye
Vin1/28805/ tena kho pana samayena bhagavā sītāsu hemantikāsu
Vin1/28806/ rattīsu antaraṭṭhakāsu himapātasamaye rattiṃ ajjhokāse
Vin1/28807/ ekacīvaro nisīdi/ na bhagavantaṃ sītaṃ ahosi/ nikkhante
Vin1/28808/ paṭhame yāme sītaṃ bhagavantaṃ ahosi/ dutiyaṃ bhagavā
Vin1/28809/ cīvaraṃ pārupi/ na bhagavantaṃ sītaṃ ahosi/ nikkhante
Vin1/28810/ majjhime yāme sītaṃ bhagavantaṃ ahosi/ tatiyaṃ bhagavā
Vin1/28811/ cīvaraṃ pārupi/ na bhagavantaṃ sītaṃ ahosi/ nikkhante
Vin1/28812/ pacchime yāme uddhate aruṇe nandimukhiyā rattiyā sītaṃ
Vin1/28813/ bhagavantaṃ ahosi/ catutthaṃ bhagavā cīvaraṃ pārupi/ na
Vin1/28814/ bhagavantaṃ sītaṃ ahosi/ atha kho bhagavato etad
Vin1/28815/ ahosi/ ye pi kho te kulaputtā imasmiṃ dhammavinaye
Vin1/28816/ sītālukā sītabhīrukā te pi sakkonti ticīvarena yāpetuṃ/ yaṃ
Vin1/28817/ nūnāhaṃ bhikkhūnaṃ cīvare sīmaṃ bandheyyaṃ mariyādaṃ
Vin1/28818/ ṭhapeyyaṃ ticīvaraṃ anujāneyyan ti/ atha kho bhagavā
Vin1/28819/ etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesi
Vin1/28820/ idhāhaṃ bhikkhave antarā ca rājagahaṃ antarā ca
Vin1/28821/ vesāliṃ addhānamaggapaṭipanno addasaṃ sambahule bhikkhū
Vin1/28822/ cīvarehi ubbhaṇḍite sīse pi cīvarabhisiṃ karitvā
Vin1/28823/ khandhe pi cīvarabhisiṃ karitvā kaṭiyāpi cīvarabhisiṃ
Vin1/28824/ karitvā āgacchante/ disvāna me etad ahosi/ atilahuṃ kho
Vin1/28825/ ime moghapurisā cīvare bahullāya āvattā/ yaṃ nūnāhaṃ
Vin1/28826/ bhikkhūnaṃ cīvare sīmaṃ bandheyyaṃ mariyādaṃ ṭhapeyyan
Vin1/28827/ ti/ idhāhaṃ bhikkhave sītāsu hemantikāsu
Vin1/28828/ rattīsu antaraṭṭhakāsu himapātasamaye rattiṃ ajjhokāse
Vin1/28829/ ekacīvaro nisīdiṃ/ na maṃ sītaṃ ahosi/ nikkhante paṭhame
Vin1/28830/ yāme sītaṃ maṃ ahosi/ dutiyāhaṃ cīvaraṃ pārupiṃ na
Vin1/28831/ maṃ sītaṃ ahosi/ nikkhante majjhime yāme sītaṃ maṃ
Vin1/28832/ ahosi/ tatiyāhaṃ cīvaraṃ pārupiṃ/ na maṃ sītaṃ ahosi
Vin1/28833/ nikkhante pacchime yāme uddhate aruṇe nandimukhiyā
Vin1/28834/ rattiyā sītaṃ maṃ ahosi/ catutthāhaṃ cīvaraṃ pārupiṃ/ na
Vin1/28835/ maṃ sītaṃ ahosi/ tassa mayhaṃ bhikkhave etad ahosi/ ye pi
Vin1/28836/ kho te kulaputtā imasmiṃ dhammavinaye sītālukā sītabhīrukā
Vin1/28837/ te pi sakkonti ticīvarena yāpetuṃ/ yaṃ nūnāhaṃ
Vin1/28838/ bhikkhūnaṃ cīvare sīmaṃ bandheyyaṃ mariyādaṃ ṭhapeyyaṃ
Vin1/28901/ ticīvaraṃ anujāneyyan ti/ anujānāmi bhikkhave
Vin1/28902/ ticīvaraṃ diguṇaṃ saṃghāṭiṃ ekacciyaṃ uttarāsaṅgaṃ
Vin1/28903/ ekacciyaṃ antaravāsakan ti/ tena kho pana samayena
Vin1/28904/ chabbaggiyā bhikkhū bhagavatā ticīvaraṃ anuññātan ti
Vin1/28905/ aññeneva ticīvarena gāmaṃ pavisanti/ aññena ticīvarena
Vin1/28906/ ārāme acchanti/ aññena ticīvarena nahānaṃ otaranti/ ye te
Vin1/28907/ bhikkhū appicchā te ujjhāyanti khīyanti vipācenti/ kathaṃ
Vin1/28908/ hi nāma chabbaggiyā bhikkhū atirekacīvaraṃ dhāressantīti
Vin1/28909/ atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ
Vin1/28910/ atha kho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā
Vin1/28911/ bhikkhū āmantesi/ na bhikkhave atirekacīvaraṃ dhāretabbaṃ
Vin1/28912/ yo dhāreyya/ yathādhammo kāretabboti
Vin1/28913/ tena kho pana samayena āyasmato ānandassa atirekacīvaraṃ
Vin1/28914/ uppannaṃ hoti āyasmā ca ānando taṃ cīvaraṃ
Vin1/28915/ āyasmato sāriputtassa dātukāmo hoti āyasmā ca sāriputto
Vin1/28916/ sākete viharati/ atha kho āyasmato ānandassa etad
Vin1/28917/ ahosi/ bhagavatā paññattaṃ na atirekacīvaraṃ dhāretabban
Vin1/28918/ ti/ idaṃ ca me atirekacīvaraṃ uppannaṃ ahaṃ ca imaṃ
Vin1/28919/ cīvaraṃ āyasmato sāriputtassa dātukāmo āyasmā ca sāriputto
Vin1/28920/ sākete viharati/ kathaṃ nu kho mayā paṭipajjitabban ti
Vin1/28921/ atha kho āyasmā ānando bhagavato etam atthaṃ ārocesi
Vin1/28922/ kīvaciraṃ panānanda sāriputto āgacchissatīti/ navamaṃ
Vin1/28923/ vā bhagavā divasaṃ dasamaṃ vāti/ atha kho bhagavā
Vin1/28924/ etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesi
Vin1/28925/ anujānāmi bhikkhave dasāhaparamaṃ atirekacīvaraṃ dhāretun
Vin1/28926/ ti/ tena kho pana samayena bhikkhūnaṃ
Vin1/28927/ atirekacīvaraṃ uppajjati/ atha kho bhikkhūnaṃ etad ahosi
Vin1/28928/ kathaṃ nu kho atirekacīvare paṭipajjitabban ti/ bhagavato
Vin1/28929/ etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave atirekacīvaraṃ
Vin1/28930/ vikappetun ti
Vin1/28931/ atha kho bhagavā vesāliyaṃ yathābhirantaṃ viharitvā
Vin1/28932/ yena bārāṇasī tena cārikaṃ pakkāmi/ anupubbena cārikaṃ
Vin1/28933/ caramāno yena bārāṇasī tad avasari/ tatra sudaṃ
Vin1/28934/ bhagavā bārāṇasiyaṃ viharati isipatane migadāye
Vin1/28935/ tena kho pana samayena aññatarassa bhikkhuno antaravāsako
Vin1/28936/ chiddo hoti/ atha kho tassa bhikkhuno etad ahosi/ bhagavatā
Vin1/28937/ ticīvaraṃ anuññātaṃ diguṇā saṃghāṭī ekacciyo uttarāsaṅgo
Vin1/29001/ ekacciyo antaravāsako/ ayaṃ ca me antaravāsako
Vin1/29002/ chiddo/ yaṃ nūnāhaṃ aggaḷaṃ acchupeyyaṃ samantato
Vin1/29003/ dupattaṃ bhavissati majjhe ekacciyan ti/ atha kho so
Vin1/29004/ bhikkhu aggaḷam acchupesi/ addasa kho bhagavā senāsanacārikaṃ
Vin1/29005/ āhiṇḍanto taṃ bhikkhuṃ aggaḷaṃ acchupentaṃ
Vin1/29006/ disvāna yena so bhikkhu tenupasaṃkami/ upasaṃkamitvā
Vin1/29007/ tam bhikkhuṃ etad avoca/ kiṃ tvaṃ bhikkhu karosīti
Vin1/29008/ aggaḷam bhagavā acchupemīti/ sādhu sādhu bhikkhu/ sādhu
Vin1/29009/ kho tvaṃ bhikkhu aggaḷaṃ acchupesīti/ atha kho bhagavā
Vin1/29010/ etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesi
Vin1/29011/ anujānāmi bhikkhave ahatānaṃ dussānaṃ ahatakappānaṃ
Vin1/29012/ diguṇaṃ saṃghāṭiṃ ekacciyaṃ uttarāsaṅgaṃ ekacciyaṃ
Vin1/29013/ antaravāsakaṃ/ utuddhaṭānaṃ dussānaṃ catuguṇaṃ saṃghāṭiṃ
Vin1/29014/ diguṇaṃ uttarāsaṅgaṃ diguṇaṃ antaravāsakaṃ/ paṃsukūle
Vin1/29015/ yāvadatthaṃ pāpaṇike ussāho karaṇīyo/ anujānāmi
Vin1/29016/ bhikkhave aggaḷaṃ tunnaṃ ovaṭṭikaṃ kaṇḍusakaṃ daḷhikamman
Vin1/29017/ ti
Vin1/29018/ atha kho bhagavā bārāṇasiyaṃ yathābhirantaṃ viharitvā
Vin1/29019/ yena sāvatthi tena cārikaṃ pakkāmi/ anupubbena
Vin1/29020/ cārikaṃ caramāno yena sāvatthi tad avasari/ tatra sudaṃ
Vin1/29021/ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
Vin1/29022/ ārāme/ atha kho visākhā migāramātā yena
Vin1/29023/ bhagavā tenupasaṃkami/ upasaṃkamitvā bhagavantaṃ
Vin1/29024/ abhivādetvā ekamantaṃ nisīdi/ ekamantaṃ nisinnaṃ kho
Vin1/29025/ visākhaṃ migāramātaraṃ bhagavā dhammiyā kathāya
Vin1/29026/ sandassesi/ sampahaṃsesi/ atha kho visākhā migāramātā
Vin1/29027/ bhagavatā dhammiyā kathāya sandassitā/ sampahaṃsitā
Vin1/29028/ bhagavantaṃ etad avoca/ adhivāsetu me bhante
Vin1/29029/ bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenāti
Vin1/29030/ adhivāsesi bhagavā tuṇhibhāvena/ atha kho visākhā
Vin1/29031/ migāramātā bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā
Vin1/29032/ bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi
Vin1/29033/ tena kho pana samayena tassā rattiyā accayena cātuddīpiko
Vin1/29034/ mahāmegho pāvassi/ atha kho bhagavā bhikkhū āmantesi
Vin1/29035/ yathā bhikkhave jetavane vassati evaṃ catūsu dīpesu vassati
Vin1/29036/ ovassāpetha bhikkhave kāyaṃ/ ayaṃ pacchimako cātuddīpiko
Vin1/29037/ mahāmeghoti/ evaṃ bhanteti kho te bhikkhū bhagavato
Vin1/29101/ paṭisuṇitvā nikkhittacīvarā kāyaṃ ovassāpenti/ atha
Vin1/29102/ kho visākhā migāramātā paṇītaṃ khādaniyaṃ bhojaniyaṃ
Vin1/29103/ paṭiyādāpetvā dāsiṃ āṇāpesi/ gaccha je ārāmaṃ gantvā
Vin1/29104/ kālaṃ ārocehi kālo bhante niṭṭhitaṃ bhattan ti/ evaṃ ayyeti
Vin1/29105/ kho sā dāsī visākhāya migāramātuyā paṭisuṇitvā ārāmaṃ
Vin1/29106/ gantvā addasa bhikkhū nikkhittacīvare kāyaṃ ovassāpente
Vin1/29107/ disvāna natthi ārāme bhikkhū/ ājīvakā kāyaṃ ovassāpentīti
Vin1/29108/ yena visākhā migāramātā tenupasaṃkami/ upasaṃkamitvā
Vin1/29109/ visākhaṃ migāramātaraṃ etad avoca/ natthayye ārāme
Vin1/29110/ bhikkhū/ ājīvakā kāyaṃ ovassāpentīti/ atha kho visākhāya
Vin1/29111/ migāramātuyā paṇḍitāya viyattāya medhāviniyā etad ahosi
Vin1/29112/ nissaṃsayaṃ kho ayyā nikkhittacīvarā kāyaṃ ovassāpentīti
Vin1/29113/ sāyaṃ bālā maññittha natthi ārāme bhikkhū/ ājāvakā kāyaṃ
Vin1/29114/ ovassāpentīti/ dāsiṃ āṇāpesi/ gaccha je ārāmaṃ gantvā
Vin1/29115/ kālaṃ ārocehi kālo bhante niṭṭhitaṃ bhattan ti/ atha
Vin1/29116/ kho te bhikkhū gattāni sītikaritvā kallakāyā cīvarāni gahetvā
Vin1/29117/ yathāvihāraṃ pavisiṃsu/ atha kho sā dāsī ārāmaṃ
Vin1/29118/ gantvā bhikkhū apassantī natthi ārāme bhikkhū/ suñño
Vin1/29119/ ārāmoti yena visākhā migāramātā tenupasaṃkami/ upasaṃkamitvā
Vin1/29120/ visākhaṃ migāramātaraṃ etad avoca/ natthayye
Vin1/29121/ ārāme bhikkhū/ suñño ārāmoti/ atha kho visākhāya
Vin1/29122/ migāramātuyā paṇḍitāya viyattāya medhāviniyā etad ahosi
Vin1/29123/ nissaṃsayaṃ kho ayyā gattāni sītikaritvā kallakāyā cīvarāni
Vin1/29124/ gahetvā yathāvihāraṃ paviṭṭhā/ sāyaṃ bālā maññittha natthi
Vin1/29125/ ārāme bhikkhū/ suñño ārāmoti dāsiṃ āṇāpesi/ gaccha
Vin1/29126/ je ārāmaṃ gantvā kālaṃ ārocehi kālo bhante niṭṭhitaṃ
Vin1/29127/ bhattan ti/ atha kho bhagavā bhikkhū āmantesi
Vin1/29128/ sannahatha bhikkhave pattacīvaraṃ/ kālo bhattassāti
Vin1/29129/ evaṃ bhante ti kho te bhikkhū bhagavato paccassosuṃ
Vin1/29130/ atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ
Vin1/29131/ ādāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ
Vin1/29132/ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evam eva
Vin1/29133/ jetavane antarahito visākhāya migāramātuyā koṭṭhake pāturahosi
Vin1/29134/ nisīdi bhagavā paññatte āsane saddhiṃ bhikkhusaṃghena
Vin1/29135/ atha kho visākhā migāramātā acchariyaṃ
Vin1/29136/ vata bho abbhutaṃ vata bho tathāgatassa mahiddhikatā
Vin1/29137/ mahānubhāvatā/ yatra hi nāma jannukamattesu pi oghesu
Vin1/29138/ pavattamānesu kaṭimattesu pi oghesu pavattamānesu na hi
Vin1/29201/ nāma ekabhikkhussa pi pādā vā cīvarāni vā allāni bhavissantīti
Vin1/29202/ haṭṭhā udaggā buddhapamukhaṃ bhikkhusaṃghaṃ paṇītena
Vin1/29203/ khādaniyena bhojaniyena sahatthā santappetvā sampavāretvā
Vin1/29204/ bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ
Vin1/29205/ nisīdi/ ekamantaṃ nisinnā kho visākhā migāramātā bhagavantam
Vin1/29206/ etad avoca/ aṭṭhāhaṃ bhante bhagavantaṃ varāni
Vin1/29207/ yācāmīti/ atikkantavarā kho visākhe tathāgatāti/ yāni ca
Vin1/29208/ bhante kappiyāni yāni ca anavajjānīti/ vadehi visākheti
Vin1/29209/ icchāmahaṃ bhante saṃghassa yāvajīvaṃ vassikasāṭikaṃ
Vin1/29210/ dātuṃ/ āgantukabhattaṃ dātuṃ/ gamikabhattaṃ
Vin1/29211/ dātuṃ/ gilānabhattaṃ dātuṃ/ gilānupaṭṭhākabhattaṃ dātuṃ
Vin1/29212/ gilānabhesajjaṃ dātuṃ/ dhuvayāguṃ dātuṃ/ bhikkhunīsaṃghassa
Vin1/29213/ udakasāṭikaṃ dātun ti/ kiṃ pana tvaṃ visākhe
Vin1/29214/ atthavasaṃ sampassamānā tathāgataṃ aṭṭha varāni yācasīti
Vin1/29215/ idhāhaṃ bhante dāsiṃ āṇāpesiṃ/ gaccha je ārāmaṃ gantvā
Vin1/29216/ kālaṃ ārocehi kālo bhante niṭṭhitaṃ bhattan ti/ atha kho sā
Vin1/29217/ bhante dāsī ārāmaṃ gantvā addasa bhikkhū nikkhittacīvare
Vin1/29218/ kāyaṃ ovassāpente/ disvāna natthi ārāme bhikkhū/ ājīvakā
Vin1/29219/ kāyaṃ ovassāpentīti yenāhaṃ tenupasaṃkami/ upasaṃkamitvā
Vin1/29220/ maṃ etad avoca natthayye ārāme bhikkhū/ ājīvakā
Vin1/29221/ kāyaṃ ovassāpentīti/ asuci bhante naggiyaṃ paṭikkūlaṃ
Vin1/29222/ imāhaṃ bhante atthavasaṃ sampassamānā icchāmi saṃghassa
Vin1/29223/ yāvajīvaṃ vassikasāṭikaṃ dātuṃ/ puna ca paraṃ
Vin1/29224/ bhante āgantuko bhikkhu na vīthikusalo na gocarakusalo
Vin1/29225/ kilanto piṇḍāya carati/ so me āgantukabhattaṃ bhuñjitvā
Vin1/29226/ vīthikusalo gocarakusalo akilanto piṇḍāya carissati/ imāhaṃ
Vin1/29227/ bhante atthavasaṃ sampassamānā icchāmi saṃghassa yāvajīvaṃ
Vin1/29228/ āgantukabhattaṃ dātuṃ/ puna ca paraṃ bhante
Vin1/29229/ gamiko bhikkhu attano bhattaṃ pariyesamāno satthā vā
Vin1/29230/ vihāyissati/ yattha vā vāsaṃ gantukāmo bhavissati tattha
Vin1/29231/ vikāle upagacchissati kilanto addhānaṃ gamissati/ so me
Vin1/29232/ gamikabhattaṃ bhuñjitvā satthā na vihāyissati/ yattha
Vin1/29233/ vāsaṃ gantukāmo bhavissati tattha kālena upagacchissati
Vin1/29234/ akilanto addhānaṃ gamissati/ imāhaṃ bhante atthavasaṃ
Vin1/29235/ sampassamānā icchāmi saṃghassa yāvajīvaṃ gamikabhattaṃ
Vin1/29236/ dātuṃ/ puna ca paraṃ bhante gilānassa bhikkhuno
Vin1/29237/ sappāyāni bhojanāni alabhantassa ābādho vā abhivaḍḍhissati
Vin1/29238/ kālaṃkiriyā vā bhavissati/ tassa me gilānabhattaṃ bhuttassa
Vin1/29301/ ābādho na abhivaḍḍhissati kālaṃkiriyā na bhavissati/ imāhaṃ
Vin1/29302/ bhante atthavasaṃ sampassamānā icchāmi saṃghassa
Vin1/29303/ yāvajīvaṃ gilānabhattaṃ dātuṃ/ puna ca paraṃ bhante
Vin1/29304/ gilānupaṭṭhāko bhikkhu attano bhattaṃ pariyesamāno gilānassa
Vin1/29305/ ussūre bhattaṃ nīharissati bhattacchedaṃ karissati
Vin1/29306/ so me gilānupaṭṭhākabhattaṃ bhuñjitvā gilānassa kālena
Vin1/29307/ bhattaṃ nīharissati bhattacchedaṃ na karissati/ imāhaṃ
Vin1/29308/ bhante atthavasaṃ sampassamānā icchāmi saṃghassa yāvajīvaṃ
Vin1/29309/ gilānupaṭṭhākabhattaṃ dātuṃ/ puna ca paraṃ
Vin1/29310/ bhante gilānassa bhikkhuno sappāyāni bhesajjāni alabhantassa
Vin1/29311/ ābādho vā abhivaḍḍhissati kālaṃkiriyā vā bhavissati
Vin1/29312/ tassa me gilānabhesajjaṃ paribhuttassa ābādho na abhivaḍḍhissati
Vin1/29313/ kālaṃkiriyā na bhavissati/ imāhaṃ bhante
Vin1/29314/ atthavasaṃ sampassamānā icchāmi saṃghassa yāvajīvaṃ
Vin1/29315/ gilānabhesajjaṃ dātuṃ/ puna ca paraṃ bhante
Vin1/29316/ bhagavatā andhakavinde dasānisaṃse sampassamānena
Vin1/29317/ yāgu anuññātā/ ty āhaṃ bhante ānisaṃse sampassamānā
Vin1/29318/ icchāmi saṃghassa yāvajīvaṃ dhuvayāguṃ dātuṃ
Vin1/29319/ idha bhante bhikkhuniyo aciravatiyā nadiyā vesiyāhi
Vin1/29320/ saddhiṃ naggā ekatitthe nahāyanti/ tā bhante vesiyā
Vin1/29321/ bhikkhuniyo uppaṇḍesuṃ/ kiṃ nu kho nāma tumhākaṃ
Vin1/29322/ ayye daharānaṃ brahmacariyaṃ ciṇṇena/ nanu nāma kāmā
Vin1/29323/ paribhuñjitabbā/ yadā jiṇṇā bhavissanti tadā brahmacariyaṃ
Vin1/29324/ carissatha/ evaṃ tumhākaṃ ubho antā pariggahitā bhavissantīti
Vin1/29325/ tā bhante bhikkhuniyo vesiyāhi uppaṇḍiyamānā
Vin1/29326/ maṅkū ahesuṃ/ asuci bhante mātugāmassa naggiyaṃ
Vin1/29327/ jegucchaṃ paṭikkūlaṃ/ imāhaṃ bhante atthavasaṃ sampassamānā
Vin1/29328/ icchāmi bhikkhunīsaṃghassa yāvajīvaṃ udakasāṭikaṃ
Vin1/29329/ dātun ti/ kiṃ pana tvaṃ visākhe ānisaṃsam
Vin1/29330/ sampassamānā tathāgataṃ aṭṭha varāni yācasīti/ idha
Vin1/29331/ bhante disāsu vassaṃ vutthā bhikkhū sāvatthiṃ āgacchissanti
Vin1/29332/ bhagavantaṃ dassanāya/ te bhagavantaṃ upasaṃkamitvā
Vin1/29333/ pucchissanti/ itthannāmo bhante bhikkhu kālaṃkato
Vin1/29334/ tassa kā gati ko abhisamparāyoti/ taṃ bhagavā vyākarissati
Vin1/29335/ sotāpattiphale vā sakadāgāmiphale vā anāgāmiphale
Vin1/29336/ vā arahattaphale vā/ ty āhaṃ upasaṃkamitvā pucchissāmi
Vin1/29337/ āgatapubbā nu kho bhante tena ayyena sāvatthīti
Vin1/29338/ saceme vakkhanti āgatapubbā tena bhikkhunā sāvatthīti
Vin1/29401/ niṭṭhaṃ ettha gacchissāmi nissaṃsayaṃ paribhuttaṃ tena
Vin1/29402/ ayyena vassikasāṭikā vā āgantukabhattaṃ vā gamikabhattaṃ
Vin1/29403/ vā gilānabhattaṃ vā gilānupaṭṭhākabhattaṃ vā gilānabhesajjaṃ
Vin1/29404/ vā dhuvayāgu vāti/ tassā me tad anussarantiyā
Vin1/29405/ pāmujjaṃ jāyissati/ pamuditāya pīti jāyissati/ pītimanāya
Vin1/29406/ kāyo passambhissati/ passaddhakāyā sukhaṃ vedayissāmi
Vin1/29407/ sukhiniyā cittaṃ samādhiyissati/ sā me bhavissati indriyabhāvanā
Vin1/29408/ balabhāvanā bojjhaṅgabhāvanā/ imāhaṃ bhante
Vin1/29409/ ānisaṃsaṃ sampassamānā tathāgataṃ aṭṭha varāni yācāmīti
Vin1/29410/ sādhu sādhu visākhe/ sādhu kho tvaṃ visākhe imaṃ
Vin1/29411/ ānisaṃsaṃ sampassamānā tathāgataṃ aṭṭha varāni yācasi
Vin1/29412/ anujānāmi te visākhe aṭṭha varānīti/ atha kho bhagavā
Vin1/29413/ visākhaṃ migāramātaraṃ imāhi gāthāhi anumodi
Vin1/29414/ yā annapānaṃ atipamoditā sīlūpapannā sugatassa sāvikā
Vin1/29415/ dadāti dānaṃ abhibhuyya maccheraṃ sovaggikaṃ sokanudaṃ
Vin1/29416/ sukhāvahaṃ/
Vin1/29417/ dibbaṃ sā labhate āyuṃ āgamma maggaṃ virajaṃ anaṅganaṃ
Vin1/29419/ sā puññakāmā sukhinī anāmayā saggamhi kāyamhi ciraṃ
Vin1/29420/ pamodatīti
Vin1/29421/ atha kho bhagavā visākhaṃ migāramātaraṃ imāhi gāthāhi
Vin1/29422/ anumoditvā uṭṭhāyāsanā pakkāmi/ atha kho bhagavā
Vin1/29423/ etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesi
Vin1/29424/ anujānāmi bhikkhave vassikasāṭikaṃ āgantukabhattaṃ
Vin1/29425/ gamikabhattaṃ gilānabhattaṃ gilānupaṭṭhākabhattaṃ
Vin1/29426/ gilānabhesajjaṃ dhuvayāguṃ
Vin1/29427/ bhikkhunīsaṃghassa udakasāṭikan ti
Vin1/29428/ visākhābhāṇavāraṃ
Vin1/29429/ tena kho pana samayena bhikkhū paṇītāni bhojanāni
Vin1/29430/ bhuñjitvā muṭṭhassatī asampajānā niddaṃ okkamenti/ tesaṃ
Vin1/29431/ muṭṭhassatīnaṃ asampajānānaṃ niddaṃ okkamantānaṃ supinantena
Vin1/29432/ asuci muccati/ senāsanaṃ asucinā makkhiyati/ atha
Vin1/29433/ kho bhagavā āyasmatā ānandena pacchāsamaṇena senāsanacārikaṃ
Vin1/29434/ āhiṇḍanto addasa senāsanaṃ asucinā makkhitaṃ
Vin1/29435/ disvāna āyasmantaṃ ānandaṃ āmantesi/ kiṃ etaṃ ānanda
Vin1/29436/ senāsanaṃ makkhitan ti/ etarahi bhante bhikkhū paṇītāni
Vin1/29501/ bhojanāni bhuñjitvā muṭṭhassatī asampajānā niddaṃ okkamenti
Vin1/29502/ tesaṃ/ asuci muccati/ tayidaṃ bhagavā senāsanaṃ
Vin1/29503/ asucinā makkhitan ti/ evam etaṃ ānanda evam etaṃ
Vin1/29504/ ānanda/ muccati hi ānanda muṭṭhassatīnaṃ asampajānānaṃ
Vin1/29505/ niddaṃ okkamantānaṃ supinantena asuci/ ye te ānanda
Vin1/29506/ bhikkhū upaṭṭhitasatī sampajānā niddaṃ okkamenti tesaṃ
Vin1/29507/ asuci na muccati/ ye pi te ānanda puthujjanā kāmesu vītarāgā
Vin1/29508/ tesam pi asuci na muccati/ aṭṭhānam etaṃ ānanda
Vin1/29509/ anavakāso yaṃ arahato asuci mucceyyāti/ atha kho bhagavā
Vin1/29510/ etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesi
Vin1/29511/ idhāhaṃ bhikkhave ānandena pacchāsamaṇena senāsanacārikaṃ
Vin1/29512/ āhiṇḍanto addasaṃ senāsanaṃ asucinā makkhitaṃ
Vin1/29513/ disvāna ānandaṃ āmantesiṃ/ kiṃ etaṃ ānanda
Vin1/29514/ arahato asuci mucceyyāti/ pañcime
Vin1/29515/ bhikkhave ādīnavā muṭṭhassatissa asampajānassa niddaṃ
Vin1/29516/ okkamayato/ dukkhaṃ supati/ dukkhaṃ paṭibujjhati/ pāpakaṃ
Vin1/29517/ supinaṃ passati/ devatā na rakkhanti/ asuci muccati
Vin1/29518/ ime kho bhikkhave pañca ādīnavā muṭṭhassatissa asampajānassa
Vin1/29519/ niddaṃ okkamayato/ pañcime bhikkhave ānisaṃsā
Vin1/29520/ upaṭṭhitasatissa sampajānassa niddaṃ okkamayato/ sukhaṃ
Vin1/29521/ supati/ sukhaṃ paṭibujjhati/ na pāpakaṃ supinaṃ passati
Vin1/29522/ devatā rakkhanti/ asuci na muccati/ ime kho bhikkhave
Vin1/29523/ pañca ānisaṃsā upaṭṭhitasatissa sampajānassa niddaṃ okkamayato
Vin1/29524/ anujānāmi bhikkhave kāyaguttiyā cīvaraguttiyā
Vin1/29525/ senāsanaguttiyā nisīdanan ti/ tena kho pana samayena
Vin1/29526/ atikhuddakaṃ nisīdanaṃ na sabbaṃ senāsanaṃ gopeti
Vin1/29527/ bhagavato etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave
Vin1/29528/ yāvamahantaṃ paccattharaṇaṃ ākaṅkhati tāvamahantaṃ
Vin1/29529/ paccattharaṇaṃ kātun ti
Vin1/29530/ tena kho pana samayena āyasmato ānandassa upajjhāyassa
Vin1/29531/ āyasmato belaṭṭhasīsassa thullakacchābādho hoti
Vin1/29532/ tassa lasikāya cīvarāni kāye lagganti/ tāni bhikkhū udakena
Vin1/29533/ temetvātemetvā apakaḍḍhanti/ addasa kho bhagavā senāsanacārikaṃ
Vin1/29534/ āhiṇḍanto te bhikkhū tāni cīvarāni udakena
Vin1/29535/ temetvātemetvā apakaḍḍhante/ disvāna yena te bhikkhū
Vin1/29536/ tenupasaṃkami/ upasaṃkamitvā te bhikkhū etad avoca
Vin1/29537/ kiṃ imassa bhikkhave bhikkhuno ābādhoti/ imassa bhante
Vin1/29601/ āyasmato thullakacchābādho/ lasikāya cīvarāni kāye lagganti
Vin1/29602/ tāni mayaṃ udakena temetvātemetvā apakaḍḍhāmāti/ atha
Vin1/29603/ kho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū
Vin1/29604/ āmantesi/ anujānāmi bhikkhave yassa kaṇḍu vā piḷakā vā
Vin1/29605/ assāvo vā thullakacchu vā ābādho kaṇḍupaṭicchādin ti
Vin1/29607/ atha kho visākhā migāramātā mukhapuñchanacolakaṃ
Vin1/29608/ ādāya yena bhagavā tenupasaṃkami/ upasaṃkamitvā
Vin1/29609/ bhagavantaṃ abhivādetvā ekamantaṃ nisīdi/ ekamantaṃ
Vin1/29610/ nisinnā kho visākhā migāramātā bhagavantaṃ etad avoca
Vin1/29611/ paṭigaṇhātu me bhante bhagavā mukhapuñchanacolakaṃ yaṃ
Vin1/29612/ mama assa dīgharattaṃ hitāya sukhāyāti/ paṭiggahesi
Vin1/29613/ bhagavā mukhapuñchanacolakaṃ/ atha kho bhagavā visākhaṃ
Vin1/29614/ migāramātaraṃ dhammiyā kathāya sandassesi
Vin1/29615/ sampahaṃsesi/ atha kho visākhā migāramātā bhagavatā
Vin1/29616/ dhammiyā kathāya sandassitā/ sampahaṃsitā uṭṭhāyāsanā
Vin1/29617/ bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi
Vin1/29618/ atha kho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā
Vin1/29619/ bhikkhū āmantesi/ anujānāmi bhikkhave mukhapuñchanacolakan
Vin1/29620/ ti
Vin1/29621/ tena kho pana samayena rojo mallo āyasmato ānandassa
Vin1/29622/ sahāyo hoti/ rojassa mallassa khomapilotikā āyasmato
Vin1/29623/ ānandassa hatthe nikkhittā hoti āyasmato ca ānandassa
Vin1/29624/ khomapilotikāya attho hoti/ bhagavato etam atthaṃ ārocesuṃ
Vin1/29625/ anujānāmi bhikkhave pañcahaṅgehi samannāgatassa
Vin1/29626/ vissāsaṃ gahetuṃ/ sandiṭṭho ca hoti sambhatto ca ālapito
Vin1/29627/ ca jīvati ca jānāti gahite me attamano bhavissatīti/ anujānāmi
Vin1/29628/ bhikkhave imehi pañcahaṅgehi samannāgatassa vissāsaṃ
Vin1/29629/ gahetun ti
Vin1/29630/ tena kho pana samayena bhikkhūnaṃ paripuṇṇaṃ hoti
Vin1/29631/ ticīvaraṃ attho ca hoti parissāvanehi pi thavikāhi pi
Vin1/29632/ bhagavato etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave
Vin1/29633/ parikkhāracolakan ti/ atha kho bhikkhūnaṃ etad
Vin1/29634/ ahosi/ yāni tāni bhagavatā anuññātāni ticīvaran ti vā vassikasāṭikāti
Vin1/29635/ vā nisīdanan ti vā paccattharaṇan ti vā kaṇḍupaṭicchādīti
Vin1/29701/ vā mukhapuñchanacolakan ti vā parikkhāracolakan
Vin1/29702/ ti vā/ sabbāni tāni adhiṭṭhātabbāni nu kho udāhu vikappetabbānīti
Vin1/29703/ bhagavato etam atthaṃ ārocesuṃ/ anujānāmi
Vin1/29704/ bhikkhave ticīvaraṃ adhiṭṭhātuṃ na vikappetuṃ/ vassikasāṭikaṃ
Vin1/29705/ vassānaṃ cātumāsaṃ adhiṭṭhātuṃ tato paraṃ
Vin1/29706/ vikappetuṃ/ nisīdanaṃ adhiṭṭhātuṃ na vikappetuṃ/ paccattharaṇaṃ
Vin1/29707/ adhiṭṭhātuṃ na vikappetuṃ/ kaṇḍupaṭicchādiṃ
Vin1/29708/ yāva ābādhā adhiṭṭhātuṃ tato paraṃ vikappetuṃ/ mukhapuñchanacolakaṃ
Vin1/29709/ adhiṭṭhātuṃ na vikappetuṃ/ parikkhāracolakaṃ
Vin1/29710/ adhiṭṭhātuṃ na vikappetun ti
Vin1/29711/ atha kho bhikkhūnaṃ etad ahosi/ kittakaṃ pacchimaṃ nu
Vin1/29712/ kho cīvaraṃ vikappetabban ti/ bhagavato etam atthaṃ
Vin1/29713/ ārocesuṃ/ anujānāmi bhikkhave āyāmena aṭṭhaṅgulaṃ
Vin1/29714/ sugataṅgulena caturaṅgulaṃ vitthataṃ pacchimaṃ cīvaraṃ
Vin1/29715/ vikappetun ti/ tena kho pana samayena āyasmato mahākassapassa
Vin1/29716/ paṃsukūlakato garuko hoti/ bhagavato etam
Vin1/29717/ atthaṃ ārocesuṃ/ anujānāmi bhikkhave suttalūkhaṃ kātun
Vin1/29718/ ti/ vikaṇṇo hoti/ bhagavato etam atthaṃ ārocesuṃ/ anujānāmi
Vin1/29719/ bhikkhave vikaṇṇaṃ uddharitun ti/ suttā okiriyanti
Vin1/29720/ bhagavato etam atthaṃ ārocesuṃ/ anujānāmi bhikkhave
Vin1/29721/ anuvātaṃ paribhaṇḍaṃ āropetun ti/ tena kho
Vin1/29722/ pana samayena saṃghāṭiyā pattā lujjanti/ bhagavato etam
Vin1/29723/ atthaṃ ārocesuṃ/ anujānāmi bhikkhave aṭṭhapadakaṃ
Vin1/29724/ kātun ti/ tena kho pana samayena aññatarassa bhikkhuno
Vin1/29725/ ticīvare kayiramāne sabbaṃ chinnakaṃ na ppahoti
Vin1/29726/ anujānāmi bhikkhave dve chinnakāni ekaṃ acchinnakan ti
Vin1/29727/ dve chinnakāni ekaṃ achinnakaṃ na ppahoti/ anujānāmi
Vin1/29728/ bhikkhave dve acchinnakāni ekaṃ chinnakan ti/ dve
Vin1/29729/ acchinnakāni ekaṃ chinnakaṃ na ppahoti/ anujānāmi
Vin1/29730/ bhikkhave anvādhikam pi āropetuṃ/ na ca bhikkhave
Vin1/29731/ sabbaṃ acchinnakaṃ dhāretabbaṃ/ yo dhāreyya/ āpatti
Vin1/29732/ dukkaṭassāti
Vin1/29733/ tena kho pana samayena aññatarassa bhikkhuno bahuṃ
Vin1/29734/ cīvaraṃ uppannaṃ hoti so ca taṃ cīvaraṃ mātāpitunnaṃ
Vin1/29735/ dātukāmo hoti/ bhagavato etam atthaṃ ārocesuṃ/ mātāpitaro
Vin1/29736/ hi kho bhikkhave dadamāne kiṃ vadeyyāma/ anujānāmi
Vin1/29801/ bhikkhave mātāpitunnaṃ dātuṃ/ na ca bhikkhave
Vin1/29802/ saddhādeyyaṃ vinipātetabbaṃ/ yo vinipāteyya/ āpatti dukkaṭassāti
Vin1/29804/ tena kho pana samayena aññataro bhikkhu andhavane
Vin1/29805/ cīvaraṃ nikkhipitvā santaruttarena gāmaṃ piṇḍāya pāvisi
Vin1/29806/ corā taṃ cīvaraṃ avahariṃsu/ so bhikkhu duccolo hoti
Vin1/29807/ lūkhacīvaro/ bhikkhū evaṃ āhaṃsu/ kissa tvaṃ āvuso
Vin1/29808/ duccolo lūkhacīvaroti/ idhāhaṃ āvuso andhavane cīvaraṃ
Vin1/29809/ nikkhipitvā santaruttarena gāmaṃ piṇḍāya pāvisiṃ/ corā
Vin1/29810/ taṃ cīvaraṃ avahariṃsu/ tenāhaṃ duccolo lūkhacīvaroti
Vin1/29811/ bhagavato etam atthaṃ ārocesuṃ/ na bhikkhave santaruttarena
Vin1/29812/ gāmo pavisitabbo/ yo paviseyya/ āpatti dukkaṭassāti
Vin1/29813/ tena kho pana samayena āyasmā ānando
Vin1/29814/ asatiyā santaruttarena gāmaṃ piṇḍāya pāvisi/ bhikkhū
Vin1/29815/ āyasmantaṃ ānandaṃ etad avocuṃ/ nanu kho āvuso ānanda
Vin1/29816/ bhagavatā paññattaṃ na santaruttarena gāmo pavisitabboti
Vin1/29817/ kissa tvaṃ āvuso santaruttarena gāmaṃ paviṭṭhoti/ saccaṃ
Vin1/29818/ āvuso bhagavatā paññattaṃ na santaruttarena gāmo pavisitabboti
Vin1/29819/ api cāhaṃ asatiyā paviṭṭhoti/ bhagavato etam
Vin1/29820/ atthaṃ ārocesuṃ/ pañcime bhikkhave paccayā saṃghāṭiyā
Vin1/29821/ nikkhepāya/ gilāno vā hoti/ vassikasaṃketaṃ vā hoti
Vin1/29822/ nadīpāraṃ gantuṃ vā hoti/ aggaḷagutti vihāro vā hoti/ atthatakaṭhinaṃ
Vin1/29823/ vā hoti/ ime kho bhikkhave pañca paccayā
Vin1/29824/ saṃghāṭiyā nikkhepāya/ pañcime bhikkhave paccayā
Vin1/29825/ uttarāsaṅgassa antaravāsakassa nikkhepāya/ gilāno vā
Vin1/29826/ atthatakaṭhinaṃ vā hoti/ ime kho bhikkhave pañca paccayā
Vin1/29827/ uttarāsaṅgassa antaravāsakassa nikkhepāya/ pañcime bhikkhave
Vin1/29828/ paccayā vassikasāṭikāya nikkhepāya/ gilāno vā hoti
Vin1/29829/ nissīmaṃ gantuṃ vā hoti/ nadīpāraṃ gantuṃ vā hoti
Vin1/29830/ aggaḷagutti vihāro vā hoti/ vassikasāṭikā akatā vā hoti vippakatā
Vin1/29831/ vā/ ime kho bhikkhave pañca paccayā vassikasāṭikāya
Vin1/29832/ nikkhepāyāti
Vin1/29833/ tena kho pana samayena aññataro bhikkhu eko vassaṃ
Vin1/29834/ vasi/ tattha manussā saṃghassa demāti cīvarāni adaṃsu
Vin1/29835/ atha kho tassa bhikkhuno etad ahosi/ bhagavatā paññattaṃ
Vin1/29836/ catuvaggo pacchimo saṃghoti/ ahaṃ camhi ekako/ ime ca
Vin1/29901/ manussā saṃghassa demāti cīvarāni adaṃsu/ yaṃ nūnāhaṃ
Vin1/29902/ imāni saṃghikāni cīvarāni sāvatthiṃ hareyyan ti/ atha
Vin1/29903/ kho so bhikkhu tāni cīvarāni ādāya sāvatthiṃ gantvā bhagavato
Vin1/29904/ etam atthaṃ ārocesi/ tuyheva bhikkhu tāni cīvarāni
Vin1/29905/ yāva kaṭhinassa ubbhārāyāti/ idha pana bhikkhave
Vin1/29906/ bhikkhu eko vassaṃ vasati/ tattha manussā saṃghassa
Vin1/29907/ demāti cīvarāni denti/ anujānāmi bhikkhave tasseva tāni
Vin1/29908/ cīvarāni yāva kaṭhinassa ubbhārāyāti/ tena kho pana
Vin1/29909/ samayena aññataro bhikkhu utukālaṃ eko vasi/ tattha
Vin1/29910/ manussā saṃghassa demāti cīvarāni adaṃsu/ atha kho
Vin1/29911/ tassa bhikkhuno etad ahosi/ bhagavatā paññattaṃ catuvaggo
Vin1/29912/ pacchimo saṃghoti/ ahaṃ camhi ekako/ ime ca manussā
Vin1/29913/ saṃghassa demāti cīvarāni adaṃsu/ yaṃ nūnāhaṃ imāni
Vin1/29914/ saṃghikāni cīvarāni sāvatthiṃ hareyyan ti/ atha kho
Vin1/29915/ so bhikkhū tāni cīvarāni ādāya sāvatthiṃ gantvā bhikkhūnaṃ
Vin1/29916/ etam atthaṃ ārocesi/ bhikkhū bhagavato etam atthaṃ
Vin1/29917/ ārocesuṃ/ anujānāmi bhikkhave sammukhībhūtena saṃghena
Vin1/29918/ bhājetuṃ/ idha pana bhikkhave bhikkhu utukālaṃ
Vin1/29919/ eko vasati/ tattha manussā saṃghassa demāti cīvarāni
Vin1/29920/ denti/ anujānāmi bhikkhave tena bhikkhunā tāni cīvarāni
Vin1/29921/ adhiṭṭhātuṃ mayhimāni cīvarānīti/ tassa ce bhikkhave
Vin1/29922/ bhikkhuno taṃ cīvaraṃ anadhiṭṭhitena añño bhikkhu āgacchati
Vin1/29923/ samako dātabbo bhāgo/ tehi ce bhikkhave bhikkhūhi
Vin1/29924/ taṃ cīvaraṃ bhājiyamāne apātite kuse añño bhikkhu āgacchati
Vin1/29925/ samako dātabbo bhāgo/ tehi ce bhikkhave bhikkhūhi
Vin1/29926/ taṃ cīvaraṃ bhājiyamāne pātite kuse añño bhikkhu āgacchati
Vin1/29927/ nākāmā dātabbo bhāgoti/ tena kho pana samayena
Vin1/29928/ dve bhātukā therā āyasmā ca isidāso āyasmā ca
Vin1/29929/ isibhatto sāvatthiyaṃ vassaṃ vutthā aññataraṃ gāmakāvāsaṃ
Vin1/29930/ agamaṃsu/ manussā cirassāpi therā āgatāti sacīvarāni
Vin1/29931/ bhattāni adaṃsu/ āvāsikā bhikkhū there pucchiṃsu
Vin1/29932/ imāni bhante saṃghikāni cīvarāni there āgamma uppannāni
Vin1/29933/ sādiyissanti therā bhāgan ti/ therā evaṃ āhaṃsu/ yathā
Vin1/29934/ kho mayaṃ āvuso bhagavatā dhammaṃ desitaṃ ājānāma
Vin1/29935/ tumhākaṃ yeva tāni cīvarāni yāva kaṭhinassa ubbhārāyāti
Vin1/29936/ tena kho pana samayena tayo bhikkhū rājagahe
Vin1/29937/ vassaṃ vasanti/ tattha manussā saṃghassa demāti cīvarāni
Vin1/29938/ denti/ atha kho tesaṃ bhikkhūnaṃ etad ahosi/ bhagavatā
Vin1/30001/ paññattaṃ catuvaggo pacchimo saṃghoti/ mayaṃ camhā
Vin1/30002/ tayo janā/ ime ca manussā saṃghassa demāti cīvarāni denti
Vin1/30003/ kathaṃ nu kho amhehi paṭipajjitabban ti/ tena kho pana
Vin1/30004/ samayena sambahulā therā āyasmā ca nilavāsī āyasmā
Vin1/30005/ ca sāṇavāsī āyasmā ca gopako āyasmā ca bhagu
Vin1/30006/ āyasmā ca phalikasandāno pāṭaliputte viharanti
Vin1/30007/ kukkuṭārāme/ atha kho te bhikkhū pāṭaliputtaṃ
Vin1/30008/ gantvā there pucchiṃsu/ therā evaṃ āhaṃsu/ yathā kho
Vin1/30009/ mayaṃ āvuso bhagavatā dhammaṃ desitaṃ ājānāma tumhākaṃ
Vin1/30010/ yeva tāni cīvarāni yāva kaṭhinassa ubbhārāyāti
Vin1/30012/ tena kho pana samayena āyasmā upanando sakyaputto
Vin1/30013/ sāvatthiyaṃ vassaṃ vuttho aññataraṃ gāmakāvāsaṃ
Vin1/30014/ agamāsi/ tattha bhikkhū civaraṃ bhājetukāmā
Vin1/30015/ sannipatiṃsu/ te evaṃ āhaṃsu/ imāni kho āvuso saṃghikāni
Vin1/30016/ cīvarāni bhājiyissanti/ sādiyissasi bhāgan ti/ āmāvuso
Vin1/30017/ sādiyissāmīti tato cīvarabhāgaṃ gahetvā aññaṃ āvāsaṃ
Vin1/30018/ agamāsi/ tattha pi bhikkhū cīvaraṃ bhājetukāmā sannipatiṃsu
Vin1/30019/ te pi evaṃ āhaṃsu/ imāni kho āvuso saṃghikāni
Vin1/30020/ cīvarāni bhājiyissanti/ sādiyissasi bhāgan ti/ āmāvuso
Vin1/30021/ sādiyissāmīti tato pi cīvarabhāgaṃ gahetvā aññaṃ āvāsaṃ
Vin1/30022/ agamāsi/ tattha pi bhikkhū cīvaraṃ bhājetukāmā sannipatiṃsu
Vin1/30023/ te pi evaṃ āhaṃsu/ imāni kho āvuso saṃghikāni
Vin1/30024/ cīvarāni bhājiyissanti/ sādiyissasi bhāgan ti/ āmāvuso sādiyissāmīti
Vin1/30025/ tato pi cīvarabhāgaṃ gahetvā mahantaṃ cīvarabhaṇḍikaṃ
Vin1/30026/ ādāya punad eva sāvatthiṃ paccāgacchi
Vin1/30027/ bhikkhū evaṃ āhaṃsu/ mahāpuññosi tvaṃ āvuso upananda
Vin1/30028/ bahuṃ te cīvaraṃ uppannan ti/ kuto me āvuso puññaṃ
Vin1/30029/ idhāhaṃ āvuso sāvatthiyaṃ vassaṃ vuttho aññataraṃ gāmakāvāsaṃ
Vin1/30030/ agamāsiṃ/ tattha bhikkhū cīvaraṃ bhājetukāmā
Vin1/30031/ sannipatiṃsu/ te maṃ evaṃ āhaṃsu/ imāni kho āvuso
Vin1/30032/ saṃghikāni cīvarāni bhājiyissanti/ sādiyissasi bhāgan ti
Vin1/30033/ āmāvuso sādiyissāmīti tato cīvarabhāgaṃ gahetvā aññaṃ
Vin1/30034/ āvāsaṃ agamāsiṃ/ tattha pi bhikkhū cīvaraṃ bhājetukāmā
Vin1/30035/ sannipatiṃsu/ te pi maṃ evaṃ āhaṃsu/ imāni kho āvuso
Vin1/30036/ saṃghikāni cīvarāni bhājiyissanti/ sādiyissasi bhāgan ti
Vin1/30037/ āmāvuso sādiyissāmīti tato pi cīvarabhāgaṃ gahetvā aññaṃ
Vin1/30101/ āvāsaṃ agamāsiṃ/ tattha pi bhikkhū cīvaraṃ bhājetukāmā
Vin1/30102/ sannipatiṃsu/ te pi maṃ evaṃ āhaṃsu/ imāni/ sādiyissāmīti
Vin1/30103/ tato pi cīvarabhāgaṃ aggahesiṃ/ evaṃ me bahuṃ
Vin1/30104/ cīvaraṃ uppannan ti/ kiṃ pana tvaṃ āvuso upananda
Vin1/30105/ aññatra vassaṃ vuttho aññatra cīvarabhāgaṃ sādiyissasīti
Vin1/30106/ evaṃ āvusoti/ ye te bhikkhū appicchā te ujjhāyanti khīyanti
Vin1/30107/ vipācenti/ kathaṃ hi nāma āyasmā upanando sakyaputto
Vin1/30108/ aññatra vassaṃ vuttho aññatra cīvarabhāgaṃ sādiyissatīti
Vin1/30109/ bhagavato etam atthaṃ ārocesuṃ/ saccaṃ kira
Vin1/30110/ tvaṃ upananda aññatra vassaṃ vuttho aññatra cīvarabhāgaṃ
Vin1/30111/ sādiyīti/ saccaṃ bhagavā/ vigarahi buddho bhagavā
Vin1/30112/ kathaṃ hi nāma tvaṃ moghapurisa aññatra vassaṃ vuttho
Vin1/30113/ aññatra cīvarabhāgaṃ sādiyissasi/ netaṃ moghapurisa
Vin1/30114/ appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya
Vin1/30115/ vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi
Vin1/30116/ na bhikkhave aññatra vassaṃ vutthena aññatra cīvarabhāgo
Vin1/30117/ sāditabbo/ yo sādiyeyya/ āpatti dukkaṭassāti/ tena
Vin1/30118/ kho pana samayena āyasmā upanando sakyaputto eko
Vin1/30119/ dvīsu āvāsesu vassaṃ vasi evaṃ me bahuṃ cīvaraṃ uppajjissatīti
Vin1/30120/ atha kho tesaṃ bhikkhūnaṃ etad ahosi/ kathaṃ
Vin1/30121/ nu kho āyasmato upanandassa sakyaputtassa cīvarapaṭiviso
Vin1/30122/ dātabboti/ bhagavato etam atthaṃ ārocesuṃ/ detha
Vin1/30123/ bhikkhave moghapurisassa ekādhippāyaṃ/ idha pana
Vin1/30124/ bhikkhave bhikkhu eko dvīsu āvāsesu vassaṃ vasati evaṃ
Vin1/30125/ me bahuṃ cīvaraṃ uppajjissatīti/ sace amutra upaḍḍhaṃ
Vin1/30126/ amutra upaḍḍhaṃ vasati/ amutra upaḍḍho amutra upaḍḍho
Vin1/30127/ cīvarapaṭiviso dātabbo/ yattha vā pana bahutaraṃ vasati
Vin1/30128/ tato cīvarapaṭiviso dātabboti
Vin1/30129/ tena kho pana samayena aññatarassa bhikkhuno kucchivikārābādho
Vin1/30130/ hoti/ so sake muttakarīse palipanno seti/ atha
Vin1/30131/ kho bhagavā āyasmatā ānandena pacchāsamaṇena senāsanacārikaṃ
Vin1/30132/ āhiṇḍanto yena tassa bhikkhuno vihāro tenupasaṃkami
Vin1/30133/ addasa kho bhagavā taṃ bhikkhuṃ sake
Vin1/30134/ muttakarīse palipannaṃ sayamānaṃ/ disvāna yena so bhikkhu
Vin1/30135/ tenupasaṃkami/ upasaṃkamitvā taṃ bhikkhuṃ etad
Vin1/30136/ avoca/ kiṃ te bhikkhu ābādhoti/ kucchivikāro me bhagavāti
Vin1/30137/ atthi pana te bhikkhu upaṭṭhākoti/ natthi bhagavāti
Vin1/30201/ kissa taṃ bhikkhū na upaṭṭhentīti/ ahaṃ kho bhante
Vin1/30202/ bhikkhūnaṃ akārako/ tena maṃ bhikkhū na upaṭṭhentīti
Vin1/30203/ atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi
Vin1/30204/ gacchānanda udakaṃ āhara/ imaṃ bhikkhuṃ nahāpessāmāti
Vin1/30205/ evaṃ bhanteti kho āyasmā ānando bhagavato paṭisuṇitvā
Vin1/30206/ udakaṃ āharitvā bhagavā udakaṃ āsiñci āyasmā
Vin1/30207/ ānando paridhovi/ bhagavā sīsato aggahesi āyasmā ānando
Vin1/30208/ pādato uccāretvā mañcake nipātesuṃ/ atha kho bhagavā
Vin1/30209/ etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā
Vin1/30210/ bhikkhū paṭipucchi/ atthi bhikkhave amukasmiṃ
Vin1/30211/ vihāre bhikkhu gilānoti/ atthi bhagavāti/ kiṃ tassa
Vin1/30212/ bhikkhave bhikkhuno ābādhoti/ tassa bhante āyasmato
Vin1/30213/ kucchivikārābādhoti/ atthi pana bhikkhave tassa bhikkhuno
Vin1/30214/ upaṭṭhākoti/ natthi bhagavāti/ kissa taṃ bhikkhū
Vin1/30215/ na upaṭṭhentīti/ eso bhante bhikkhu/ bhikkhūnaṃ/ akārako
Vin1/30216/ tena taṃ bhikkhū na upaṭṭhentīti/ natthi te bhikkhave
Vin1/30217/ mātā natthi pitā ye te upaṭṭhaheyyuṃ/ tumhe ce bhikkhave
Vin1/30218/ aññamaññaṃ na upaṭṭhahissatha atha ko carahi
Vin1/30219/ upaṭṭhahissati/ yo bhikkhave maṃ upaṭṭhaheyya so gilānaṃ
Vin1/30220/ upaṭṭhaheyya/ sace upajjhāyo hoti upajjhāyena yāvajīvaṃ
Vin1/30221/ upaṭṭhātabbo/ vuṭṭhānassa āgametabbaṃ/ sace
Vin1/30222/ ācariyo hoti ācariyena yāvajīvaṃ upaṭṭhātabbo/ vuṭṭhānassa
Vin1/30223/ āgametabbaṃ/ sace saddhivihāriko hoti/ sace antevāsiko
Vin1/30224/ hoti/ sace samānupajjhāyako hoti/ sace samānācariyako
Vin1/30225/ hoti samānācariyakena yāvajīvaṃ upaṭṭhātabbo
Vin1/30226/ vuṭṭhānassa āgametabbaṃ/ sace na hoti upajjhāyo vā ācariyo
Vin1/30227/ vā saddhivihāriko vā antevāsiko vā samānupajjhāyako vā
Vin1/30228/ samānācariyako vā saṃghena upaṭṭhātabbo/ no ce upaṭṭhaheyya
Vin1/30229/ āpatti dukkaṭassa/ pañcahi bhikkhave aṅgehi
Vin1/30230/ samannāgato gilāno dupaṭṭhāko hoti/ asappāyakārī hoti
Vin1/30231/ sappāye mattaṃ na jānāti/ bhesajjaṃ na paṭisevitā hoti
Vin1/30232/ atthakāmassa gilānupaṭṭhākassa yathābhūtaṃ ābādhaṃ nāvikattā
Vin1/30233/ hoti abhikkamantaṃ vā abhikkamatīti paṭikkamantaṃ
Vin1/30234/ vā paṭikkamatīti ṭhitaṃ vā ṭhitoti/ uppannānaṃ
Vin1/30235/ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ
Vin1/30236/ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsakajātiko
Vin1/30237/ hoti/ imehi kho bhikkhave pañcahaṅgehi
Vin1/30238/ samannāgato gilāno dupaṭṭhāko hoti/ pañcahi
Vin1/30301/ bhikkhave aṅgehi samannāgato gilāno supaṭṭhāko hoti
Vin1/30302/ sappāyakārī hoti/ sappāye mattaṃ jānāti/ bhesajjaṃ paṭisevitā
Vin1/30303/ hoti/ atthakāmassa gilānupaṭṭhākassa yathābhūtaṃ
Vin1/30304/ ābādhaṃ āvikattā hoti abhikkamantaṃ vā abhikkamatīti
Vin1/30305/ paṭikkamantaṃ vā paṭikkamatīti ṭhitaṃ vā ṭhitoti/ uppannānaṃ
Vin1/30306/ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ
Vin1/30307/ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko
Vin1/30308/ hoti/ imehi kho bhikkhave pañcahaṅgehi
Vin1/30309/ samannāgato gilāno supaṭṭhāko hoti/ pañcahi bhikkhave
Vin1/30310/ aṅgehi samannāgato gilānupaṭṭhāko nālaṃ gilānaṃ
Vin1/30311/ upaṭṭhātuṃ/ na paṭibalo hoti bhesajjaṃ vidhātuṃ/ sappāyāsappāyaṃ
Vin1/30312/ na jānāti asappāyaṃ upanāmeti sappāyaṃ apanāmeti
Vin1/30313/ āmisantaro gilānaṃ upaṭṭhāti no mettacitto/ jegucchi
Vin1/30314/ hoti uccāraṃ vā passāvaṃ vā kheḷaṃ vā vantaṃ vā nīhātuṃ
Vin1/30315/ na paṭibalo hoti gilānaṃ kālena kālaṃ dhammiyā kathāya
Vin1/30316/ sandassetuṃ/ sampahaṃsetuṃ/ imehi kho bhikkhave
Vin1/30317/ pañcahaṅgehi samannāgato gilānupaṭṭhāko nālaṃ gilānaṃ
Vin1/30318/ upaṭṭhātuṃ/ pañcahi bhikkhave aṅgehi samannāgato
Vin1/30319/ gilānupaṭṭhāko alaṃ gilānaṃ upaṭṭhātuṃ/ paṭibalo hoti
Vin1/30320/ bhesajjaṃ saṃvidhātuṃ/ sappāyāsappāyaṃ jānāti asappāyaṃ
Vin1/30321/ apanāmeti sappāyaṃ upanāmeti/ mettacitto gilānaṃ upaṭṭhāti
Vin1/30322/ no āmisantaro/ ajegucchi hoti uccāraṃ vā passāvaṃ vā kheḷaṃ
Vin1/30323/ vā vantaṃ vā nīhātuṃ/ paṭibalo hoti gilānaṃ kālena
Vin1/30324/ kālaṃ dhammiyā kathāya sandassetuṃ/ sampahaṃsetuṃ
Vin1/30325/ imehi kho bhikkhave pañcahaṅgehi samannāgato
Vin1/30326/ gilānupaṭṭhāko alaṃ gilānaṃ upaṭṭhātun ti
Vin1/30327/ tena kho pana samayena dve bhikkhū kosalesu janapadesu
Vin1/30328/ addhānamaggapaṭipannā honti/ te aññataraṃ āvāsaṃ
Vin1/30329/ upagacchiṃsu/ tattha aññataro bhikkhu gilāno hoti/ atha
Vin1/30330/ kho tesaṃ bhikkhūnaṃ etad ahosi/ bhagavatā kho āvuso
Vin1/30331/ gilānupaṭṭhānaṃ vaṇṇitaṃ/ handa mayaṃ āvuso imaṃ
Vin1/30332/ bhikkhuṃ upaṭṭhahemāti/ te taṃ upaṭṭhahiṃsu/ so tehi
Vin1/30333/ upaṭṭhahiyamāno kālam akāsi/ atha kho te bhikkhū tassa
Vin1/30334/ bhikkhuno pattacīvaraṃ ādāya sāvatthiṃ gantvā bhagavato
Vin1/30335/ etam atthaṃ ārocesuṃ/ bhikkhussa bhikkhave
Vin1/30336/ kālaṃ kate saṃgho sāmī pattacīvare/ api ca gilānupaṭṭhākā
Vin1/30337/ bahūpakārā/ anujānāmi bhikkhave saṃghena ticīvaraṃ
Vin1/30401/ ca pattaṃ ca gilānupaṭṭhākānaṃ dātuṃ/ evaṃ ca pana
Vin1/30402/ bhikkhave dātabbaṃ/ tena gilānupaṭṭhākena bhikkhunā
Vin1/30403/ saṃghaṃ upasaṃkamitvā evam assa vacanīyo/ itthannāmo
Vin1/30404/ bhante bhikkhu kālaṃ kato/ idaṃ tassa ticīvaraṃ ca patto cāti
Vin1/30405/ vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo
Vin1/30406/ suṇātu me bhante saṃgho/ itthannāmo bhikkhu kālaṃ kato
Vin1/30407/ idaṃ tassa ticīvaraṃ ca patto ca/ yadi saṃghassa pattakallaṃ
Vin1/30408/ saṃgho imaṃ ticīvaraṃ ca pattaṃ ca gilānupaṭṭhākānaṃ
Vin1/30409/ dadeyya/ esā ñatti/ suṇātu me bhante saṃgho
Vin1/30410/ itthannāmo bhikkhu kālaṃ kato/ idaṃ tassa ticīvaraṃ ca
Vin1/30411/ patto ca/ saṃgho imaṃ ticīvaraṃ ca pattaṃ ca gilānupaṭṭhākānaṃ
Vin1/30412/ deti/ yassāyasmato khamati imassa ticīvarassa ca
Vin1/30413/ pattassa ca gilānupaṭṭhākānaṃ dānaṃ so tuṇhassa/ yassa na
Vin1/30414/ kkhamati so bhāseyya/ dinnaṃ idaṃ saṃghena ticīvaraṃ
Vin1/30415/ ca patto ca gilānupaṭṭhākānaṃ khamati saṃghassa/ tasmā
Vin1/30416/ tuṇhī/ evaṃ etaṃ dhārayāmīti/ tena kho pana samayena
Vin1/30417/ aññataro sāmaṇero kālaṃ kato hoti/ bhagavato etam atthaṃ
Vin1/30418/ ārocesuṃ/ sāmaṇerassa bhikkhave kālaṃ kate saṃgho sāmī
Vin1/30419/ pattacīvare/ api ca gilānupaṭṭhākā bahūpakārā/ anujānāmi
Vin1/30420/ bhikkhave saṃghena cīvaraṃ ca pattaṃ ca gilānupaṭṭhākānaṃ
Vin1/30421/ dātuṃ/ evaṃ ca pana bhikkhave dātabbaṃ/ tena
Vin1/30422/ gilānupaṭṭhākena bhikkhunā saṃghaṃ upasaṃkamitvā evam
Vin1/30423/ assa vacanīyo/ itthannāmo bhante sāmaṇero kālaṃ kato
Vin1/30424/ idaṃ tassa cīvaraṃ ca patto cāti/ vyattena bhikkhunā
Vin1/30425/ paṭibalena saṃgho ñāpetabbo/ suṇātu me bhante saṃgho
Vin1/30426/ itthannāmo sāmaṇero kālaṃ kato/ idaṃ tassa cīvaraṃ ca
Vin1/30427/ patto ca/ yadi saṃghassa pattakallaṃ/ saṃgho imaṃ
Vin1/30428/ cīvaraṃ ca pattaṃ ca gilānupaṭṭhākānaṃ dadeyya/ esā
Vin1/30429/ ñatti/ suṇātu me bhante saṃgho/ itthannāmo sāmaṇero
Vin1/30430/ kālaṃ kato/ idaṃ tassa cīvaraṃ ca patto ca/ saṃgho imaṃ
Vin1/30431/ cīvaraṃ ca pattaṃ ca gilānupaṭṭhākānaṃ deti/ yassāyasmato
Vin1/30432/ khamati imassa cīvarassa ca pattassa ca gilānupaṭṭhākānaṃ
Vin1/30433/ dānaṃ so tuṇhassa/ yassa na kkhamati so bhāseyya/ dinnaṃ
Vin1/30434/ idaṃ saṃghena cīvaraṃ ca patto ca gilānupaṭṭhākānaṃ
Vin1/30435/ khamati saṃghassa/ tasmā tuṇhī/ evaṃ etaṃ dhārayāmīti
Vin1/30436/ tena kho pana samayena aññataro bhikkhu ca sāmaṇero
Vin1/30437/ ca gilānaṃ upaṭṭhahiṃsu/ so tehi upaṭṭhahiyamāno kālam
Vin1/30438/ akāsi/ atha kho tassa gilānupaṭṭhākassa bhikkhuno etad
Vin1/30501/ ahosi/ kathaṃ nu kho gilānupaṭṭhākassa sāmaṇerassa
Vin1/30502/ cīvarapaṭiviso dātabboti/ bhagavato etam atthaṃ ārocesuṃ
Vin1/30503/ anujānāmi bhikkhave gilānupaṭṭhākassa sāmaṇerassa
Vin1/30504/ samakaṃ paṭivisaṃ dātun ti/ tena kho pana
Vin1/30505/ samayena aññataro bhikkhu bahubhaṇḍo bahuparikkhāro
Vin1/30506/ kālaṃ kato hoti/ bhagavato etam atthaṃ ārocesuṃ
Vin1/30507/ bhikkhussa bhikkhave kālaṃ kate saṃgho sāmī pattacīvare
Vin1/30508/ api ca gilānupaṭṭhākā bahūpakārā/ anujānāmi
Vin1/30509/ bhikkhave saṃghena ticīvaraṃ ca pattaṃ ca gilānupaṭṭhākānaṃ
Vin1/30510/ dātuṃ/ yaṃ tattha lahubhaṇḍaṃ lahuparikkhāraṃ
Vin1/30511/ taṃ sammukhībhūtena saṃghena bhājetuṃ/ yaṃ
Vin1/30512/ tattha garubhaṇḍaṃ garuparikkhāraṃ taṃ āgatānāgatassa
Vin1/30513/ cātuddisassa saṃghassa avissajjikaṃ avebhaṅgikan ti
Vin1/30515/ tena kho pana samayena aññataro bhikkhu naggo hutvā
Vin1/30516/ yena bhagavā tenupasaṃkami/ upasaṃkamitvā bhagavantaṃ
Vin1/30517/ etad avoca/ bhagavā hi bhante anekapariyāyena appicchassa
Vin1/30518/ santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa
Vin1/30519/ viriyārambhassa vaṇṇavādī/ idaṃ bhante naggiyaṃ
Vin1/30520/ anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutattāya
Vin1/30521/ pāsādikatāya apacayāya viriyārambhāya saṃvattati
Vin1/30522/ sādhu bhante bhagavā bhikkhūnaṃ naggiyaṃ anujānātūti
Vin1/30523/ vigarahi buddho bhagavā/ ananucchaviyaṃ moghapurisa
Vin1/30524/ ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ
Vin1/30525/ kathaṃ hi nāma tvaṃ moghapurisa naggiyaṃ
Vin1/30526/ titthiyasamādānaṃ samādiyissasi/ netaṃ moghapurisa
Vin1/30527/ appasannānaṃ vā pasādāya/ vigarahitvā dhammiṃ kathaṃ
Vin1/30528/ katvā bhikkhū āmantesi/ na bhikkhave naggiyaṃ titthiyasamādānaṃ
Vin1/30529/ samādiyitabbaṃ/ yo samādiyeyya/ āpatti
Vin1/30530/ thullaccayassāti/ tena kho pana samayena aññataro
Vin1/30531/ bhikkhu kusacīraṃ nivāsetvā - la - vākacīraṃ nivāsetvā
Vin1/30532/ phalakacīraṃ nivāsetvā/ kesakambalaṃ nivāsetvā/ vālakambalaṃ
Vin1/30533/ nivāsetvā/ ulūkapakkhaṃ nivāsetvā - la - ajinakkhipaṃ
Vin1/30534/ nivāsetvā yena bhagavā tenupasaṃkami/ upasaṃkamitvā
Vin1/30535/ bhagavantaṃ etad avoca/ bhagavā bhante anekapariyāyena
Vin1/30536/ appicchassa/ vaṇṇavādī/ idaṃ bhante ajinakkhipaṃ
Vin1/30537/ anekapariyāyena appicchatāya/ saṃvattati/ sādhu
Vin1/30601/ bhante bhagavā bhikkhūnaṃ ajinakkhipaṃ anujānātūti
Vin1/30602/ vigarahi/ akaraṇīyaṃ/ kathaṃ hi nāma tvaṃ moghapurisa
Vin1/30603/ ajinakkhipaṃ titthiyadhajaṃ dhāressasi/ netaṃ
Vin1/30604/ moghapurisa appasannānaṃ vā pasādāya/ vigarahitvā
Vin1/30605/ dhammiṃ kathaṃ katvā bhikkhū āmantesi/ na bhikkhave
Vin1/30606/ ajinakkhipaṃ titthiyadhajaṃ dhāretabbaṃ/ yo dhāreyya
Vin1/30607/ āpatti thullaccayassāti/ tena kho pana samayena
Vin1/30608/ aññataro bhikkhu akkanālaṃ nivāsetvā - la - potthakaṃ
Vin1/30609/ nivāsetvā yena bhagavā tenupasaṃkami/ upasaṃkamitvā
Vin1/30610/ bhagavantaṃ etad avoca/ bhagavā bhante anekapariyāyena
Vin1/30611/ appicchassa/ vaṇṇavādī/ ayaṃ bhante
Vin1/30612/ potthako anekapariyāyena appicchatāya/ saṃvattati
Vin1/30613/ sādhu bhante bhagavā bhikkhūnaṃ potthakaṃ anujānātūti
Vin1/30614/ vigarahi/ akaraṇīyaṃ/ kathaṃ hi nāma
Vin1/30615/ tvaṃ moghapurisa potthakaṃ nivāsessasi/ netaṃ
Vin1/30616/ moghapurisa appasannānaṃ vā pasādāya/ vigarahitvā
Vin1/30617/ dhammiṃ kathaṃ katvā bhikkhū āmantesi/ na bhikkhave
Vin1/30618/ potthako nivāsetabbo/ yo nivāseyya/ āpatti dukkaṭassāti
Vin1/30620/ tena kho pana samayena chabbaggiyā bhikkhū sabbanīlakāni
Vin1/30621/ cīvarāni dhārenti/ sabbapītakāni cīvarāni dhārenti
Vin1/30622/ sabbalohitakāni cīvarāni dhārenti/ sabbamañjeṭṭhakāni cīvarāni
Vin1/30623/ dhārenti/ sabbakaṇhāni cīvarāni dhārenti/ sabbamahāraṅgarattāni
Vin1/30624/ cīvarāni dhārenti/ sabbamahānāmarattāni cīvarāni
Vin1/30625/ dhārenti/ acchinnadasāni cīvarāni dhārenti/ dīghadasāni
Vin1/30626/ cīvarāni dhārenti/ pupphadasāni cīvarāni dhārenti/ phaṇadasāni
Vin1/30627/ cīvarāni dhārenti/ kañcukaṃ dhārenti/ tirīṭakaṃ dhārenti
Vin1/30628/ veṭhanaṃ dhārenti/ manussā ujjhāyanti khīyanti
Vin1/30629/ vipācenti/ seyyathāpi gihikāmabhoginoti/ bhagavato
Vin1/30630/ etam atthaṃ ārocesuṃ/ na bhikkhave sabbanīlakāni cīvarāni
Vin1/30631/ dhāretabbāni/ na sabbapītakāni cīvarāni dhāretabbāni
Vin1/30632/ na kañcukaṃ dhāretabbaṃ/ na tirīṭakaṃ dhāretabbaṃ
Vin1/30633/ na veṭhanaṃ dhāretabbaṃ/ yo dhāreyya/ āpatti dukkaṭassāti
Vin1/30635/ tena kho pana samayena vassaṃ vutthā bhikkhū anuppanne
Vin1/30701/ cīvare pakkamanti pi/ vibbhamanti pi/ kālam pi karonti/ sāmaṇerāpi
Vin1/30702/ paṭijānanti/ sikkhaṃ paccakkhātakāpi paṭijānanti
Vin1/30703/ antimavatthuṃ ajjhāpannakāpi paṭijānanti/ ummattakāpi p
Vin1/30704/ khittacittāpi p/ vedanaṭṭāpi p/ āpattiyā adassane ukkhittakāpi
Vin1/30705/ p/ āpattiyā appaṭikamme ukkhittakāpi p/ pāpikāya
Vin1/30706/ diṭṭhiyā appaṭinissagge ukkhittakāpi p/ paṇḍakāpi p
Vin1/30707/ theyyasaṃvāsakāpi p/ titthiyapakkantakāpi p/ tiracchānagatāpi
Vin1/30708/ p/ mātughātakāpi p/ pitughātakāpi p/ arahantaghātakāpi
Vin1/30709/ p/ bhikkhunīdūsakāpi p/ saṃghabhedakāpi p
Vin1/30710/ lohituppādakāpi p/ ubhatovyañjanakāpi paṭijānanti/ bhagavato
Vin1/30711/ etam atthaṃ ārocesuṃ/ idha pana bhikkhave
Vin1/30712/ vassaṃ vuttho bhikkhu anuppanne cīvare pakkamati/ sante
Vin1/30713/ paṭirūpe gāhake dātabbaṃ/ idha pana bhikkhave vassaṃ
Vin1/30714/ vuttho bhikkhu anuppanne cīvare vibbhamati/ kālaṃ karoti
Vin1/30715/ sāmaṇero paṭijānāti/ sikkhaṃ paccakkhātako paṭijānāti/ antimavatthuṃ
Vin1/30716/ ajjhāpannako paṭijānāti/ saṃgho sāmī/ idha
Vin1/30717/ pana bhikkhave vassaṃ vuttho bhikkhu anuppanne cīvare
Vin1/30718/ ummattako paṭijānāti/ pāpikāya diṭṭhiyā appaṭinissagge
Vin1/30719/ ukkhittako paṭijānāti/ sante paṭirūpe gāhake dātabbaṃ
Vin1/30720/ idha pana bhikkhave vassaṃ vuttho bhikkhu anuppanne
Vin1/30721/ cīvare paṇḍako paṭijānāti/ ubhatovyañjanako paṭijānāti
Vin1/30722/ saṃgho sāmī/ idha pana bhikkhave vassaṃ vuttho
Vin1/30723/ bhikkhu uppanne cīvare abhājite pakkamati/ sante paṭirūpe
Vin1/30724/ gāhake dātabbaṃ/ idha pana bhikkhave vassaṃ vuttho
Vin1/30725/ bhikkhu uppanne cīvare abhājite vibbhamati/ antimavatthuṃ
Vin1/30726/ ajjhāpannako paṭijānāti/ saṃgho sāmī/ idha pana
Vin1/30727/ bhikkhave vassaṃ vuttho bhikkhu uppanne cīvare abhājite
Vin1/30728/ ummattako paṭijānāti/ pāpikāya diṭṭhiyā appaṭinissagge
Vin1/30729/ ukkhittako paṭijānāti/ sante paṭirūpe gāhake dātabbaṃ
Vin1/30730/ idha pana bhikkhave vassaṃ vuttho bhikkhu uppanne cīvare
Vin1/30731/ abhājite paṇḍako paṭijānāti/ ubhatovyañjanako paṭijānāti
Vin1/30732/ saṃgho sāmī/ idha pana bhikkhave vassaṃ
Vin1/30733/ vutthānaṃ bhikkhūnaṃ anuppanne cīvare saṃgho bhijjati
Vin1/30734/ tattha manussā ekasmiṃ pakkhe udakaṃ denti ekasmiṃ
Vin1/30735/ pakkhe cīvaraṃ denti saṃghassa demāti/ saṃghassevetaṃ
Vin1/30736/ idha pana bhikkhave vassaṃ vutthānaṃ bhikkhūnaṃ
Vin1/30737/ anuppanne cīvare saṃgho bhijjati/ tattha manussā ekasmiṃ
Vin1/30738/ pakkhe udakaṃ denti/ tasmiṃ yeva pakkhe cīvaraṃ denti
Vin1/30801/ saṃghassa demāti/ saṃghassevetaṃ/ idha pana
Vin1/30802/ bhikkhave vassaṃ vutthānaṃ bhikkhūnaṃ anuppanne cīvare
Vin1/30803/ saṃgho bhijjati/ tattha manussā ekasmiṃ pakkhe udakaṃ
Vin1/30804/ denti ekasmiṃ pakkhe cīvaraṃ denti pakkhassa demāti
Vin1/30805/ pakkhassevetaṃ/ idha pana bhikkhave vassaṃ vutthānaṃ
Vin1/30806/ bhikkhūnaṃ anuppanne cīvare saṃgho bhijjati/ tattha manussā
Vin1/30807/ ekasmiṃ pakkhe udakaṃ denti/ tasmiṃ yeva pakkhe
Vin1/30808/ cīvaraṃ denti pakkhassa demāti/ pakkhassevetaṃ
Vin1/30809/ idha pana bhikkhave vassaṃ vutthānaṃ bhikkhūnaṃ uppanne
Vin1/30810/ cīvare abhājite saṃgho bhijjati/ sabbesaṃ samakaṃ
Vin1/30811/ bhājetabban ti
Vin1/30812/ tena kho pana samayena āyasmā revato aññatarassa
Vin1/30813/ bhikkhuno hatthe āyasmato sāriputtassa cīvaraṃ pāhesi
Vin1/30814/ imaṃ cīvaraṃ therassa dehīti/ atha kho so bhikkhu antarā
Vin1/30815/ magge āyasmato revatassa vissāsā taṃ cīvaraṃ aggahesi
Vin1/30816/ atha kho āyasmā revato āyasmatā sāriputtena samāgantvā
Vin1/30817/ pucchi/ ahaṃ bhante therassa cīvaraṃ pāhesiṃ/ sampattaṃ
Vin1/30818/ taṃ cīvaran ti/ nāhaṃ taṃ āvuso cīvaraṃ passāmīti/ atha
Vin1/30819/ kho āyasmā revato taṃ bhikkhuṃ etad avoca/ ahaṃ āvuso
Vin1/30820/ āyasmato hatthe therassa cīvaraṃ pāhesiṃ/ kahaṃ taṃ
Vin1/30821/ cīvaran ti/ ahaṃ bhante āyasmato vissāsā taṃ cīvaraṃ
Vin1/30822/ aggahesin ti/ bhagavato etam atthaṃ ārocesuṃ/ idha
Vin1/30823/ pana bhikkhave bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇati
Vin1/30824/ imaṃ cīvaraṃ itthannāmassa dehīti/ so antarā magge yo
Vin1/30825/ pahiṇati tassa vissāsā gaṇhāti/ suggahitaṃ/ yassa pahiyyati
Vin1/30826/ tassa vissāsā gaṇhāti/ duggahitaṃ/ idha pana bhikkhave
Vin1/30827/ bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇati imaṃ cīvaraṃ
Vin1/30828/ itthannāmassa dehīti/ so antarā magge yassa pahiyyati tassa
Vin1/30829/ vissāsā gaṇhāti/ duggahitaṃ/ yo pahiṇati tassa vissāsā
Vin1/30830/ gaṇhāti/ suggahitaṃ/ idha pana bhikkhave bhikkhu
Vin1/30831/ dehīti/ so antarā magge suṇāti yo pahiṇati so kālaṃ katoti
Vin1/30832/ tassa matakacīvaraṃ adhiṭṭhāti/ svādhiṭṭhitaṃ/ yassa
Vin1/30833/ pahiyyati tassa vissāsā gaṇhāti/ duggahitaṃ/ idha pana
Vin1/30834/ bhikkhave bhikkhu/ dehīti/ so antarā magge suṇāti
Vin1/30835/ yassa pahiyyati so kālaṃ katoti/ tassa matakacīvaraṃ
Vin1/30836/ adhiṭṭhāti/ dvādhiṭṭhitaṃ/ yo pahiṇati tassa vissāsā gaṇhāti
Vin1/30837/ suggahitaṃ/ idha pana bhikkhave bhikkhu/ dehīti
Vin1/30901/ so antarā magge suṇāti ubho kālaṃ katāti/ yo pahiṇati
Vin1/30902/ tassa matakacīvaraṃ adhiṭṭhāti/ svādhiṭṭhitaṃ/ yassa pahiyyati
Vin1/30903/ tassa matakacīvaraṃ adhiṭṭhāti/ dvādhiṭṭhitaṃ
Vin1/30904/ idha pana bhikkhave bhikkhu bhikkhussa hatthe cīvaraṃ
Vin1/30905/ pahiṇati imaṃ cīvaraṃ itthannāmassa dammīti/ so antarā
Vin1/30906/ magge yo pahiṇati tassa vissāsā gaṇhāti/ duggahitaṃ/ yassa
Vin1/30907/ pahiyyati tassa vissāsā gaṇhāti/ suggahitaṃ/ idha pana
Vin1/30908/ bhikkhave bhikkhu/ dammīti/ so antarā magge yassa
Vin1/30909/ pahiyyati tassa vissāsā gaṇhāti/ suggahitaṃ/ yo pahiṇati
Vin1/30910/ tassa vissāsā gaṇhāti/ duggahitaṃ/ idha pana bhikkhave
Vin1/30911/ bhikkhu/ dammīti/ so antarā magge suṇāti yo pahiṇati
Vin1/30912/ so kālaṃ katoti/ tassa matakacīvaraṃ adhiṭṭhāti
Vin1/30913/ dvādhiṭṭhitaṃ/ yassa pahiyyati tassa vissāsā gaṇhāti/ suggahitaṃ
Vin1/30914/ idha pana bhikkhave bhikkhu/ dammīti/ so
Vin1/30915/ antarā magge suṇāti yassa pahiyyati so kālaṃ katoti/ tassa
Vin1/30916/ matakacīvaraṃ adhiṭṭhāti/ svādhiṭṭhitaṃ/ yo pahiṇati tassa
Vin1/30917/ vissāsā gaṇhāti/ duggahitaṃ/ idha pana bhikkhave bhikkhu
Vin1/30918/ dammīti/ so antarā magge suṇāti ubho kālaṃ katāti
Vin1/30919/ yo pahiṇati tassa matakacīvaraṃ adhiṭṭhāti/ dvādhiṭṭhitaṃ
Vin1/30920/ yassa pahiyyati tassa matakacīvaraṃ adhiṭṭhāti/ svādhiṭṭhitaṃ
Vin1/30922/ aṭṭhimā bhikkhave mātikā cīvarassa uppādāya
Vin1/30923/ sīmāya deti/ katikāya deti/ bhikkhāpaññattiyā deti
Vin1/30924/ saṃghassa deti/ ubhatosaṃghassa deti/ vassaṃ vutthasaṃghassa
Vin1/30925/ deti/ ādissa deti/ puggalassa deti/ sīmāya deti
Vin1/30926/ yāvatikā bhikkhū antosīmagatā tehi bhājetabbaṃ/ katikāya
Vin1/30927/ deti/ sambahulā āvāsā samānalābhā honti/ ekasmiṃ āvāse
Vin1/30928/ dinne sabbattha dinnaṃ hoti/ bhikkhāpaññattiyā deti
Vin1/30929/ yattha saṃghassa dhuvakārā kariyanti tattha demāti
Vin1/30930/ saṃghassa deti/ sammukhībhūtena saṃghena bhājetabbaṃ
Vin1/30931/ ubhatosaṃghassa deti/ bahukāpi bhikkhū honti ekā bhikkhunī
Vin1/30932/ hoti/ upaḍḍhaṃ dātabbaṃ/ bahukāpi bhikkhuniyo
Vin1/30933/ honti eko bhikkhu hoti/ upaḍḍhaṃ dātabbaṃ/ vassaṃ
Vin1/30934/ vutthasaṃghassa deti/ yāvatikā bhikkhū tasmiṃ āvāse
Vin1/30935/ vassaṃ vutthā tehi bhājetabbaṃ/ ādissa deti/ yāguyā
Vin1/30936/ vā bhatte vā khādaniye vā cīvare vā senāsane vā bhesajje
Vin1/31001/ vā/ puggalassa deti/ imaṃ cīvaraṃ itthannāmassa dammīti
Vin1/31003/ cīvarakkhandhakaṃ aṭṭhamaṃ
Vin1/31004/ imamhi khandhake vatthu channavuti/ tassa uddānaṃ
Vin1/31005/ rājagahako negamo disvā vesāliyaṃ gaṇi
Vin1/31006/ puna rājagahaṃ gantvā rañño taṃ paṭivedayi/
Vin1/31007/ putto sālavatikāya abhayassa hi atrajo
Vin1/31008/ jīvatīti kumārena saṃkhāto jīvako iti/
Vin1/31009/ so hi takkasilaṃ gantvā uggahetvā mahābhiso
Vin1/31010/ sattavassikābādhaṃ natthukammena nāsayi/
Vin1/31011/ rañño bhagandalābādhaṃ ālepena apākaḍḍhi
Vin1/31012/ mamaṃ ca itthāgāraṃ ca buddhasaṃghaṃ cupaṭṭhaha/
Vin1/31013/ rājagahako ca seṭṭhi/ antagaṇṭhitikicchitaṃ
Vin1/31014/ pajjotassa mahārogaṃ ghatapānena nāsayi/
Vin1/31015/ adhikāraṃ ca/ siveyyaṃ/ abhisannaṃ sinehati
Vin1/31016/ tīṇi uppalahatthena samatiṃsavirecanaṃ/
Vin1/31017/ pakatattaṃ varaṃ yāci/ siveyyaṃ ca paṭiggahi
Vin1/31018/ cīvaraṃ ca gihidānaṃ anuññāsi tathāgato/
Vin1/31019/ rājagahe janapade bahuṃ uppajji cīvaraṃ
Vin1/31020/ pāvāro/ kosikaṃ ceva/ kojavo/ aḍḍhakāsikaṃ/
Vin1/31021/ uccāvacā ca/ santuṭṭhi/ nāgamesāgamesu ca
Vin1/31022/ paṭhamaṃ pacchā/ sadisā/ katikā ca/ paṭiharuṃ/
Vin1/31023/ bhaṇḍāgāraṃ/ aguttaṃ ca/ vuṭṭhāpenti tatheva ca
Vin1/31024/ ussannaṃ/ kolāhalaṃ ca/ kathaṃ bhāje/ kathaṃ dade/
Vin1/31025/ sakātirekabhāgena/ paṭiviso kathaṃ dade
Vin1/31026/ chakanena/ sītuṇhi ca/ uttarituṃ/ na jānare/
Vin1/31027/ oropento/ bhājanaṃ ca/ pātiyā ca/ chamāya ca
Vin1/31028/ upacikā/ majjhe/ jiranti/ ekato/ patthinnena ca/
Vin1/31029/ pharusāchinnaccibandhā/ addasāsi ubhaṇḍite
Vin1/31030/ vīmaṃsitvā sakyamuni anuññāsi ticīvaraṃ/
Vin1/31031/ aññena atirekena/ uppajji/ chiddam eva ca
Vin1/31032/ cātuddīpo/ varaṃ yāci dātuṃ vassikasāṭikaṃ ú
Vin1/31033/ āgantugamigilānaṃ upaṭṭhākaṃ ca bhesajjaṃ
Vin1/31034/ dhuvaṃ udakasāṭiṃ ca/ paṇītaṃ/ atikhuddakaṃ/
Vin1/31035/ thullakacchu/ mukhaṃ/ khomaṃ/ paripuṇṇaṃ/ adhiṭṭhānaṃ
Vin1/31037/ pacchimaṃ/ kato garuko/ vikaṇṇo/ suttam okiri/
Vin1/31101/ lujjanti/ na ppahonti ca/ anvādhikaṃ/ bahūni ca
Vin1/31102/ andhavane/ asatiyā/ eko vassaṃ/ utumhi ca/
Vin1/31103/ dve bhātukā/ rājagahe/ upanando/ puna dvisu
Vin1/31104/ kucchivikāro/ gilāno ubho ceva/ gilāyanā/
Vin1/31105/ naggā/ kusā/ vākacīraṃ/ phalako/ kesakambalaṃ
Vin1/31106/ vālaulūkapakkhaṃ ca/ ajinaṃ/ akkanālaṃ ca/
Vin1/31107/ potthakaṃ/ nīlapītaṃ ca/ lohitaṃ/ mañjeṭṭhena ca
Vin1/31108/ kaṇhā/ mahāraṅganāma/ acchinnadasikā tathā/
Vin1/31109/ dīghapupphaphaṇadasā/ kañcutirīṭaveṭhanaṃ
Vin1/31110/ anuppanne pakkamati/ saṃgho bhijjati tāvade/
Vin1/31111/ pakkhe dadanti/ saṃghassa/ āyasmā revato pahi
Vin1/31112/ vissāsagāh/ ādhiṭṭhāti/ aṭṭha cīvaramātikāti
Vin1/31201/ mahāvagga
Vin1/31203/ tena samayena buddho bhagavā campāyaṃ viharati
Vin1/31204/ gaggarāya pokkharaṇiyā tīre/ tena kho pana samayena
Vin1/31205/ kāsīsu janapadesu vāsabhagāmo nāma hoti/ tattha
Vin1/31206/ kassapagotto nāma bhikkhu āvāsiko hoti tantibaddho
Vin1/31207/ ussukkaṃ āpanno kinti anāgatā ca pesalā bhikkhū āgaccheyyuṃ
Vin1/31208/ āgatā ca pesalā bhikkhū phāsu vihareyyuṃ ayaṃ ca
Vin1/31209/ āvāso vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyyāti/ tena kho
Vin1/31210/ pana samayena sambahulā bhikkhū kāsīsu cārikaṃ caramānā
Vin1/31211/ yena vāsabhagāmo tad avasaruṃ/ addasa kho kassapagotto
Vin1/31212/ bhikkhu te bhikkhū dūratova āgacchante/ disvāna
Vin1/31213/ āsanaṃ paññāpesi pādodakaṃ pādapīṭhaṃ pādakathalikaṃ
Vin1/31214/ upanikkhipi paccuggantvā pattacīvaraṃ paṭiggahesi
Vin1/31215/ pāniyena āpucchi nahāne ussukkaṃ akāsi ussukkam pi
Vin1/31216/ akāsi yāguyā khādaniye bhattasmiṃ/ atha kho tesaṃ
Vin1/31217/ āgantukānaṃ bhikkhūnaṃ etad ahosi/ bhaddako kho ayaṃ
Vin1/31218/ āvuso āvāsiko bhikkhu/ nahāne ussukkaṃ karoti ussukkam pi
Vin1/31219/ karoti yāguyā khādaniye bhattasmiṃ/ handa mayaṃ āvuso
Vin1/31220/ idheva vāsabhagāme nivāsaṃ kappemāti/ atha kho te
Vin1/31221/ āgantukā bhikkhū tattheva vāsabhagāme nivāsaṃ kappesuṃ
Vin1/31222/ atha kho kassapagottassa bhikkhuno etad ahosi
Vin1/31223/ yo kho imesaṃ āgantukānaṃ bhikkhūnaṃ āgantukakilamatho
Vin1/31224/ so paṭippassaddho/ ye pime gocare appakataññuno te
Vin1/31225/ dānime gocare pakataññuno/ dukkaraṃ kho pana parakulesu
Vin1/31226/ yāvajīvaṃ ussukkaṃ kātuṃ viññatti ca manussānaṃ
Vin1/31227/ amanāpā/ yaṃ nūnāhaṃ na ussukkaṃ kareyyaṃ yāguyā
Vin1/31228/ khādaniye bhattasmin ti/ so na ussukkaṃ akāsi yāguyā
Vin1/31229/ khādaniye bhattasmiṃ/ atha kho tesaṃ āgantukānaṃ bhikkhūnaṃ
Vin1/31301/ etad ahosi/ pubbe khvāyaṃ āvuso āvāsiko bhikkhu
Vin1/31302/ nahāne ussukkaṃ akāsi ussukkam pi akāsi yāguyā khādaniye
Vin1/31303/ bhattasmiṃ/ so dānāyaṃ na ussukkaṃ karoti yāguyā
Vin1/31304/ khādaniye bhattasmiṃ/ duṭṭho dānāyaṃ āvuso āvāsiko
Vin1/31305/ bhikkhu/ handa mayaṃ āvuso āvāsikaṃ bhikkhuṃ ukkhipāmāti
Vin1/31306/ atha kho te āgantukā bhikkhū sannipatitvā kassapagottaṃ
Vin1/31307/ bhikkhuṃ etad avocuṃ/ pubbe kho tvaṃ āvuso
Vin1/31308/ nahāne ussukkaṃ karosi ussukkam pi karosi yāguyā khādaniye
Vin1/31309/ bhattasmiṃ/ so dāni tvaṃ na ussukkaṃ karosi yāguyā
Vin1/31310/ khādaniye bhattasmiṃ/ āpattiṃ tvaṃ āvuso āpanno/ passasetaṃ
Vin1/31311/ āpattin ti/ natthi me āvuso āpatti yam ahaṃ
Vin1/31312/ passeyyan ti/ atha kho te āgantukā bhikkhū kassapagottaṃ
Vin1/31313/ bhikkhuṃ āpattiyā adassane ukkhipiṃsu/ atha kho kassapagottassa
Vin1/31314/ bhikkhuno etad ahosi/ ahaṃ kho etaṃ na jānāmi
Vin1/31315/ āpatti vā esā anāpatti vā āpanno camhi anāpanno vā
Vin1/31316/ ukkhitto camhi anukkhitto vā dhammikena vā adhammikena
Vin1/31317/ vā kuppena vā akuppena vā ṭhānārahena vā aṭṭhānārahena
Vin1/31318/ vā/ yaṃ nūnāhaṃ campaṃ gantvā bhagavantaṃ
Vin1/31319/ etaṃ atthaṃ puccheyyan ti/ atha kho kassapagotto
Vin1/31320/ bhikkhu senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena
Vin1/31321/ campā tena pakkāmi/ anupubbena yena campā yena bhagavā
Vin1/31322/ tenupasaṃkami/ upasaṃkamitvā bhagavantaṃ abhivādetvā
Vin1/31323/ ekamantaṃ nisīdi/ āciṇṇaṃ kho panetaṃ buddhānaṃ
Vin1/31324/ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ
Vin1/31325/ atha kho bhagavā kassapagottaṃ bhikkhuṃ etad
Vin1/31326/ avoca/ kacci bhikkhu khamanīyaṃ/ kacci yāpanīyaṃ/ kacci
Vin1/31327/ appakilamathena addhānaṃ āgato/ kuto ca tvaṃ bhikkhu
Vin1/31328/ āgacchasīti/ khamanīyaṃ bhagavā/ yāpanīyaṃ bhagavā
Vin1/31329/ appakilamathena cāhaṃ bhante addhānaṃ āgato/ atthi
Vin1/31330/ bhante kāsīsu janapadesu vāsabhagāmo nāma/ tatthāhaṃ
Vin1/31331/ bhagavā āvāsiko tantibaddho ussukkaṃ āpanno kinti anāgatā
Vin1/31332/ ca pesalā bhikkhū āgaccheyyuṃ āgatā ca pesalā bhikkhū
Vin1/31333/ phāsu vihareyyuṃ ayaṃ ca āvāso vuddhiṃ virūḷhiṃ vepullaṃ
Vin1/31334/ āpajjeyyāti/ atha kho bhante sambahulā bhikkhū kāsīsu
Vin1/31335/ cārikaṃ caramānā yena vāsabhagāmo tad avasaruṃ/ addasaṃ
Vin1/31336/ kho ahaṃ bhante bhikkhū dūratova āgacchante
Vin1/31337/ disvāna āsanaṃ paññāpesiṃ/ atha kho tesaṃ bhante
Vin1/31338/ āgantukānaṃ bhikkhūnaṃ etad ahosi/ bhaddako/ atha
Vin1/31401/ kho te bhante āgantukā bhikkhū tattheva vāsabhagāme
Vin1/31402/ nivāsaṃ kappesuṃ/ tassa mayhaṃ bhante etad ahosi/ yo
Vin1/31403/ kho/ bhattasmin ti/ so kho ahaṃ bhante na ussukkaṃ
Vin1/31404/ akāsiṃ/ atha kho tesaṃ bhante āgantukānaṃ
Vin1/31405/ nahāne ussukkaṃ karoti ussukkam pi karoti yāguyā khādaniye
Vin1/31406/ bhattasmiṃ/ so dānāyaṃ na ussukkaṃ karoti
Vin1/31407/ atha kho te bhante āgantukā bhikkhū sannipatitvā maṃ etad
Vin1/31408/ avocuṃ/ pubbe kho/ passeyyan ti/ atha kho te bhante
Vin1/31409/ āgantukā bhikkhū maṃ āpattiyā adassane ukkhipiṃsu/ tassa
Vin1/31410/ mayhaṃ bhante etad ahosi/ ahaṃ kho/ puccheyyan ti
Vin1/31411/ tato ahaṃ bhagavā āgacchāmīti/ anāpatti esā bhikkhu
Vin1/31412/ nesā āpatti/ anāpannosi nasi āpanno/ anukkhittosi nasi
Vin1/31413/ ukkhitto/ adhammikenasi kammena ukkhitto kuppena aṭṭhānārahena
Vin1/31414/ gaccha tvaṃ bhikkhu tattheva vāsabhagāme
Vin1/31415/ nivāsaṃ kappehīti/ evaṃ bhanteti kho kassapagotto
Vin1/31416/ bhikkhu bhagavato paṭisuṇitvā uṭṭhāyāsanā bhagavantaṃ
Vin1/31417/ abhivādetvā padakkhiṇaṃ katvā yena vāsabhagāmo tena
Vin1/31418/ pakkāmi/ atha kho tesaṃ āgantukānaṃ bhikkhūnaṃ
Vin1/31419/ ahud eva kukkuccaṃ ahu vippaṭisāro/ alābhā vata no na
Vin1/31420/ vata no lābhā/ dulladdhaṃ vata no na vata no suladdhaṃ/ ye
Vin1/31421/ mayaṃ suddhaṃ bhikkhuṃ anāpattikaṃ avatthusmiṃ akāraṇe
Vin1/31422/ ukkhipimhā/ handa mayaṃ āvuso campaṃ gantvā
Vin1/31423/ bhagavato santike accayaṃ accayato desemāti/ atha kho te
Vin1/31424/ āgantukā bhikkhū senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya
Vin1/31425/ yena campā tena pakkamiṃsu/ anupubbena yena campā
Vin1/31426/ yena bhagavā tenupasaṃkamiṃsu/ upasaṃkamitvā bhagavantaṃ
Vin1/31427/ abhivādetvā ekamantaṃ nisīdiṃsu/ āciṇṇaṃ kho
Vin1/31428/ paṭisammodituṃ/ atha kho bhagavā te bhikkhū etad
Vin1/31429/ avoca/ kacci bhikkhave khamanīyaṃ/ kacci yāpanīyaṃ
Vin1/31430/ kacci appakilamathena addhānaṃ āgatā/ kuto ca tumhe
Vin1/31431/ bhikkhave āgacchathāti/ khamanīyaṃ bhagavā/ yāpanīyaṃ
Vin1/31432/ bhagavā/ appakilamathena ca mayaṃ bhante addhānaṃ
Vin1/31433/ āgatā/ atthi bhante kāsīsu janapadesu vāsabhagāmo
Vin1/31434/ nāma/ tato mayaṃ bhagavā āgacchāmāti
Vin1/31435/ tumhe bhikkhave āvāsikaṃ bhikkhuṃ ukkhipitthāti
Vin1/31436/ evaṃ bhanteti/ kismiṃ bhikkhave vatthusmiṃ kāraṇeti
Vin1/31437/ avatthusmiṃ bhagavā akāraṇeti/ vigarahi
Vin1/31438/ buddho bhagavā/ ananucchaviyaṃ bhikkhave ananulomikaṃ
Vin1/31501/ akaraṇīyaṃ/ kathaṃ hi nāma tumhe moghapurisā
Vin1/31502/ suddhaṃ bhikkhuṃ anāpattikaṃ avatthusmiṃ akāraṇe
Vin1/31503/ ukkhipissatha/ netaṃ moghapurisā appasannānaṃ
Vin1/31504/ vā pasādāya/ vigarahitvā dhammiṃ kathaṃ katvā bhikkhū
Vin1/31505/ āmantesi/ na bhikkhave suddho bhikkhu anāpattiko avatthusmiṃ
Vin1/31506/ akāraṇe ukkhipitabbo/ yo ukkhipeyya/ āpatti
Vin1/31507/ dukkaṭassāti/ atha kho te bhikkhū uṭṭhāyāsanā
Vin1/31508/ ekaṃsaṃ uttarāsaṅgaṃ karitvā bhagavato pādesu sirasā
Vin1/31509/ nipatitvā bhagavantaṃ etad avocuṃ/ accayo no bhante
Vin1/31510/ accagamā yathā bāle yathā mūḷhe yathā akusale ye mayaṃ
Vin1/31511/ suddhaṃ bhikkhuṃ anāpattikaṃ avatthusmiṃ akāraṇe ukkhipimhā
Vin1/31512/ tesaṃ no bhante bhagavā accayaṃ accayato paṭigaṇhātu
Vin1/31513/ āyatiṃ saṃvarāyāti/ taggha tumhe bhikkhave
Vin1/31514/ accayo accagamā yathā bāle yathā mūḷhe yathā akusale ye
Vin1/31515/ tumhe suddhaṃ bhikkhuṃ anāpattikaṃ avatthusmiṃ akāraṇe
Vin1/31516/ ukkhipittha/ yato ca kho tumhe bhikkhave accayaṃ
Vin1/31517/ accayato disvā yathādhammaṃ paṭikarotha taṃ vo mayaṃ
Vin1/31518/ paṭigaṇhāma/ vuddhi hesā bhikkhave ariyassa vinaye yo
Vin1/31519/ accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiṃ
Vin1/31520/ saṃvaraṃ āpajjatīti
Vin1/31521/ tena kho pana samayena campāyaṃ bhikkhū evarūpāni
Vin1/31522/ kammāni karonti/ adhammena vaggakammaṃ karonti
Vin1/31523/ adhammena samaggakammaṃ karonti/ dhammena vaggak
Vin1/31524/ k. dhammapaṭirūpakena vaggak. k. dhammapaṭirūpakena
Vin1/31525/ samaggak. k. eko pi ekaṃ ukkhipati/ eko pi dve ukkhipati
Vin1/31526/ eko pi sambahule ukkhipati/ eko pi saṃghaṃ ukkh/ dve pi
Vin1/31527/ ekaṃ ukkhipanti/ dve pi dve ukkh/ dve pi sambahule ukkh
Vin1/31528/ dve pi saṃghaṃ ukkh/ sambahulāpi ekaṃ ukkh/ sambahulāpi
Vin1/31529/ dve ukkh/ sambahulāpi sambahule ukkh/ sambahulāpi
Vin1/31530/ saṃghaṃ ukkh/ saṃgho pi saṃghaṃ ukkhipati/ ye te
Vin1/31531/ bhikkhū appicchā te ujjhāyanti khīyanti vipācenti/ kathaṃ
Vin1/31532/ hi nāma campāyaṃ bhikkhū evarūpāni kammāni karissanti
Vin1/31533/ adhammena vaggakammaṃ karissanti/ dhammapaṭirūpakena
Vin1/31534/ samaggakammaṃ karissanti/ eko pi ekaṃ ukkhipissati
Vin1/31535/ saṃgho pi saṃghaṃ ukkhipissatīti/ atha kho te
Vin1/31536/ bhikkhū bhagavato etam atthaṃ arocesuṃ/ saccaṃ kira
Vin1/31537/ bhikkhave campāyaṃ bhikkhū evarūpāni kammāni karonti
Vin1/31601/ adhammena vaggakammaṃ karonti/ saṃgho pi saṃghaṃ
Vin1/31602/ ukkhipatīti/ saccaṃ bhagavā/ vigarahi buddho bhagavā
Vin1/31603/ ananucchaviyaṃ bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ
Vin1/31604/ akaraṇīyaṃ/ kathaṃ hi nāma te bhikkhave
Vin1/31605/ moghapurisā evarūpāni kammāni karissanti/ adhammena
Vin1/31606/ vaggakammaṃ karissanti/ saṃgho pi saṃghaṃ ukkhipissati
Vin1/31607/ netaṃ bhikkhave appasannānaṃ vā pasādāya
Vin1/31608/ vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi
Vin1/31609/ adhammena ce bhikkhave vaggakammaṃ akammaṃ na ca
Vin1/31610/ karaṇīyaṃ/ adhammena samaggakammaṃ akammaṃ na ca
Vin1/31611/ karaṇīyaṃ/ dhammapaṭirūpakena samaggakammaṃ
Vin1/31612/ akammaṃ na ca karaṇīyaṃ/ eko pi ekaṃ ukkhipati akammaṃ
Vin1/31613/ na ca karaṇīyaṃ/ saṃgho pi saṃghaṃ ukkhipati akammaṃ
Vin1/31614/ na ca karaṇīyaṃ/ cattārimāni bhikkhave
Vin1/31615/ kammāni/ adhammena vaggakammaṃ/ adhammena samaggakammaṃ
Vin1/31616/ dhammena vaggakammaṃ/ dhammena samaggakammaṃ
Vin1/31617/ tatra bhikkhave yam idaṃ adhammena
Vin1/31618/ vaggakammaṃ idaṃ bhikkhave kammaṃ adhammattā
Vin1/31619/ vaggattā kuppaṃ aṭṭhānārahaṃ/ na bhikkhave evarūpaṃ
Vin1/31620/ kammaṃ kātabbaṃ na ca mayā evarūpaṃ kammaṃ anuññātaṃ
Vin1/31621/ tatra bhikkhave yam idaṃ adhammena samaggakammaṃ
Vin1/31622/ idaṃ bhikkhave kammaṃ adhammattā kuppaṃ
Vin1/31623/ anuññātaṃ/ tatra bhikkhave yam idaṃ dhammena
Vin1/31624/ vaggakammaṃ idaṃ bhikkhave kammaṃ vaggattā
Vin1/31625/ kuppaṃ/ anuññātaṃ/ tatra bhikkhave yam idaṃ
Vin1/31626/ dhammena samaggakammaṃ idaṃ bhikkhave kammaṃ
Vin1/31627/ dhammattā samaggattā akuppaṃ ṭhānārahaṃ/ evarūpaṃ
Vin1/31628/ bhikkhave kammaṃ kātabbaṃ evarūpaṃ ca mayā kammaṃ
Vin1/31629/ anuññātaṃ/ tasmāt iha bhikkhave evarūpaṃ kammaṃ
Vin1/31630/ karissāma yad idaṃ dhammena samaggan ti/ evañ hi vo
Vin1/31631/ bhikkhave sikkhitabban ti
Vin1/31632/ tena kho pana samayena chabbaggiyā bhikkhū evarūpāni
Vin1/31633/ kammāni karonti/ adhammena vaggakammaṃ karonti
Vin1/31634/ adhammena samaggakammaṃ k. dhammena vaggak. k
Vin1/31635/ dhammapaṭirūpakena vaggak. k. dhammap/ samaggak. k
Vin1/31636/ ñattivipannam pi kammaṃ karonti anussāvanasampannaṃ
Vin1/31637/ anussāvanavipannam pi kammaṃ karonti ñattisampannaṃ
Vin1/31701/ ñattivipannam pi anussāvanavipannam pi kammaṃ karonti
Vin1/31702/ aññatrāpi dhammā kammaṃ karonti aññatrāpi vinayā k. k
Vin1/31703/ aññatrāpi satthu sāsanā k. k. paṭikuṭṭhakatam pi kammaṃ
Vin1/31704/ karonti adhammikaṃ kuppaṃ aṭṭhānārahaṃ/ ye te bhikkhū
Vin1/31705/ appicchā te ujjhāyanti khīyanti vipācenti/ kathaṃ hi nāma
Vin1/31706/ chabbaggiyā bhikkhū evarūpāni kammāni karissanti
Vin1/31707/ adhammena vaggakammaṃ karissanti/ paṭikuṭṭhakatam
Vin1/31708/ pi kammaṃ karissanti adh/ kup/ aṭṭhānārahan ti/ atha kho te
Vin1/31709/ bhikkhū bhagavato etam atthaṃ ārocesuṃ/ saccaṃ kira
Vin1/31710/ bhikkhave chabbaggiyā bhikkhū evarūpāni kammāni karonti
Vin1/31711/ adhammena vaggakammaṃ karonti - la - paṭikuṭṭhakatam
Vin1/31712/ pi kammaṃ karonti adhammikaṃ kuppaṃ aṭṭhānārahan ti
Vin1/31713/ saccaṃ bhagavā - la - vigarahitvā dhammiṃ kathaṃ katvā
Vin1/31714/ bhikkhū āmantesi/ adhammena ce bhikkhave vaggakammaṃ
Vin1/31715/ akammaṃ na ca karaṇīyaṃ/ dhammapaṭirūpakena
Vin1/31716/ samaggakammaṃ akammaṃ na ca karaṇīyaṃ/ ñattivipannaṃ
Vin1/31717/ ce bhikkhave kammaṃ anussāvanasampannaṃ
Vin1/31718/ akammaṃ na ca karaṇīyaṃ/ anussāvanavipannaṃ ce bhikkhave
Vin1/31719/ kammaṃ ñattisampannaṃ ak. na ca k. ñattivipannaṃ
Vin1/31720/ ce bhikkhave kammaṃ anussāvanavipannaṃ ak. na ca k
Vin1/31721/ aññatrāpi dhammā kammaṃ ak. na ca k. annatrāpi vinayā
Vin1/31722/ kammaṃ ak. na ca k. aññatrāpi satthu sāsanā kammaṃ ak
Vin1/31723/ na ca k. paṭikuṭṭhakataṃ ce bhikkhave kammaṃ adhammikaṃ
Vin1/31724/ kuppaṃ aṭṭhānārahaṃ akammaṃ na ca karaṇīyaṃ
Vin1/31725/ cha yimāni bhikkhave kammāni/ adhammakammaṃ vaggakammaṃ
Vin1/31726/ samaggakammaṃ dhammapaṭirūpakena vaggakammaṃ
Vin1/31727/ dhammapaṭirūpakena samaggakammaṃ dhammena
Vin1/31728/ samaggakammaṃ/ katamaṃ ca bhikkhave adhammakammaṃ
Vin1/31729/ ñattidutiye ce bhikkhave kamme ekāya ñattiyā
Vin1/31730/ kammaṃ karoti na ca kammavācaṃ anussāveti/ adhammakammaṃ
Vin1/31731/ ñattidutiye ce bhikkhave kamme dvīhi ñattīhi
Vin1/31732/ kammaṃ karoti na ca kammavācaṃ anussāveti/ adhammakammaṃ
Vin1/31733/ ñattidutiye ce bhikkhave kamme ekāya kammavācāya
Vin1/31734/ kammaṃ karoti na ca ñattiṃ ṭhapeti/ adhammakammaṃ
Vin1/31735/ ñattidutiye ce bhikkhave kamme dvīhi kammavācāhi
Vin1/31736/ kammaṃ karoti na ca ñattiṃ ṭhapeti/ adhammakammaṃ
Vin1/31737/ ñatticatutthe ce bhikkhave kamme ekāya
Vin1/31738/ ñattiyā kammaṃ karoti na ca kammavācaṃ anussāveti
Vin1/31801/ adhammakammaṃ/ ñatticatutthe ce bhikkhave kamme dvīhi
Vin1/31802/ ñattīhi kammaṃ karoti/ tīhi ñattīhi kammaṃ karoti
Vin1/31803/ catūhi ñattīhi kammaṃ karoti na ca kammavācaṃ anussāveti
Vin1/31804/ adhammakammaṃ/ ñatticatutthe ce bhikkhave kamme ekāya
Vin1/31805/ kammavācāya kammaṃ karoti/ dvīhi kammavācāhi
Vin1/31806/ kammaṃ karoti/ tīhi kammavācāhi kammaṃ karoti
Vin1/31807/ catūhi kammavācāhi kammaṃ karoti na ca ñattiṃ ṭhapeti
Vin1/31808/ adhammakammaṃ/ idaṃ vuccati bhikkhave adhammakammaṃ
Vin1/31809/ katamaṃ ca bhikkhave vaggakammaṃ
Vin1/31810/ ñattidutiye ce bhikkhave kamme yāvatikā bhikkhū kammappattā
Vin1/31811/ te anāgatā honti/ chandārahānaṃ chando anāhaṭo
Vin1/31812/ hoti/ sammukhībhūtā paṭikkosanti/ vaggakammaṃ/ ñattidutiye
Vin1/31813/ ce bhikkhave kamme yāvatikā bhikkhū kammappattā
Vin1/31814/ te āgatā honti/ chandārahānaṃ chando anāhaṭo hoti
Vin1/31815/ sammukhībhūtā paṭikkosanti/ vaggakammaṃ/ ñattidutiye
Vin1/31816/ ce bhikkhave kamme yāvatikā bhikkhū kammappattā te
Vin1/31817/ āgatā honti/ chandārahānaṃ chando āhaṭo hoti/ sammukhībhūtā
Vin1/31818/ paṭikkosanti/ vaggakammaṃ/ ñatticatutthe ce
Vin1/31819/ same/ here/ vaggakammaṃ
Vin1/31820/ idaṃ vuccati bhikkhave vaggakammaṃ/ katamaṃ ca
Vin1/31821/ bhikkhave samaggakammaṃ/ ñattidutiye ce bhikkhave
Vin1/31822/ kamme yāvatikā bhikkhū kammappattā te āgatā honti
Vin1/31823/ chandārahānaṃ chando āhaṭo hoti/ sammukhībhūtā na
Vin1/31824/ paṭikkosanti/ samaggakammaṃ/ ñatticatutthe ce/ na
Vin1/31825/ paṭikkosanti/ samaggakammaṃ/ idaṃ vuccati bhikkhave
Vin1/31826/ samaggakammaṃ/ katamaṃ ca bhikkhave dhammapaṭirūpakena
Vin1/31827/ vaggakammaṃ/ ñattidutiye ce bhikkhave
Vin1/31828/ kamme paṭhamaṃ kammavācaṃ anussāveti/ pacchā
Vin1/31829/ ñattiṃ ṭhapeti/ yāvatikā bhikkhū kammappattā te anāgatā
Vin1/31830/ honti/ chandārahānaṃ chando anāhaṭo hoti/ sammukhībhūtā
Vin1/31831/ paṭikkosanti/ dhammapaṭirūpakena vaggakammaṃ/ ñattidutiye
Vin1/31832/ ce bhikkhave kamme paṭhamaṃ kammavācaṃ anussāveti
Vin1/31833/ pacchā ñattiṃ ṭhapeti/ yāvatikā bhikkhū kammappattā
Vin1/31834/ te āgatā honti/ chandārahānaṃ chando anāhaṭo hoti/ sammukhībhūtā
Vin1/31835/ paṭikkosanti/ dhammapaṭirūpakena vaggakammaṃ
Vin1/31836/ ñattidutiye ce bhikkhave kamme paṭhamaṃ kammavācaṃ
Vin1/31837/ anussāveti/ pacchā ñattiṃ ṭhapeti/ yāvatikā bhikkhū kammappattā
Vin1/31838/ te āgatā honti/ chandārahānaṃ chando āhaṭo hoti
Vin1/31901/ sammukhībhūtā paṭikkosanti/ dhammapaṭirūpakena vaggakammaṃ
Vin1/31902/ ñatticatutthe ce bhikkhave kamme
Vin1/31903/ here/ dhammapaṭirūpakena
Vin1/31904/ vaggakammaṃ/ idaṃ vuccati bhikkhave dhammapaṭirūpakena
Vin1/31905/ vaggakammaṃ/ katamaṃ ca bhikkhave dhammapaṭirūpakena
Vin1/31906/ samaggakammaṃ/ ñattidutiye ce bhikkhave
Vin1/31907/ kamme paṭhamaṃ kammavācaṃ anussāveti/ pacchā
Vin1/31908/ ñattiṃ ṭhapeti/ yāvatikā bhikkhū kammappattā te āgatā
Vin1/31909/ honti/ chandārahānaṃ chando āhaṭo hoti/ sammukhībhūtā na
Vin1/31910/ paṭikkosanti/ dhammapaṭirūpakena samaggakammaṃ/ ñatticatutthe
Vin1/31911/ ce/ na paṭikkosanti/ dhammapaṭirūpakena samaggakammaṃ
Vin1/31912/ idaṃ vuccati bhikkhave dhammapaṭirūpakena
Vin1/31913/ samaggakammaṃ/ katamaṃ ca bhikkhave
Vin1/31914/ dhammena samaggakammaṃ/ ñattidutiye ce bhikkhave
Vin1/31915/ kamme paṭhamaṃ ñattiṃ ṭhapeti/ pacchā ekāya kammavācāya
Vin1/31916/ kammaṃ karoti/ yāvatikā bhikkhū kammappattā te āgatā
Vin1/31917/ honti/ chandārahānaṃ chando āhaṭo hoti/ sammukhībhūtā
Vin1/31918/ na paṭikkosanti/ dhammena samaggakammaṃ/ ñatticatutthe
Vin1/31919/ ce bhikkhave kamme paṭhamaṃ ñattiṃ ṭhapeti/ pacchā tīhi
Vin1/31920/ kammavācāhi kammaṃ karoti/ yāvatikā bhikkhū kammappattā
Vin1/31921/ te āgatā honti/ chandārahānaṃ chando āhaṭo hoti
Vin1/31922/ sammukhībhūtā na paṭikkosanti/ dhammena samaggakammaṃ
Vin1/31923/ idaṃ vuccati bh/ dh/ sam
Vin1/31924/ pañca saṃghā/ catuvaggo bhikkhusaṃgho/ pañcavaggo
Vin1/31925/ bhikkhusaṃgho/ dasavaggo bhikkhusaṃgho/ vīsativaggo
Vin1/31926/ bhikkhusaṃgho/ atirekavīsativaggo bhikkhusaṃgho/ tatra
Vin1/31927/ bhikkhave yvāyaṃ catuvaggo bhikkhusaṃgho/ ṭhapetvā
Vin1/31928/ tīṇi kammāni upasampadaṃ pavāraṇaṃ abbhānaṃ
Vin1/31929/ dhammena samaggo sabbakammesu kammappatto/ tatra
Vin1/31930/ bhikkhave yvāyaṃ pañcavaggo bhikkhusaṃgho/ ṭhapetvā
Vin1/31931/ dve kammāni majjhimesu janapadesu upasampadaṃ abbhānaṃ
Vin1/31932/ dhammena samaggo sabbakammesu kammappatto/ tatra
Vin1/31933/ bhikkhave yvāyaṃ dasavaggo bhikkhusaṃgho/ ṭhapetvā
Vin1/31934/ ekaṃ kammaṃ abbhānaṃ dhammena samaggo sabbakammesu
Vin1/31935/ kammappatto/ tatra bhikkhave yvāyaṃ vīsativaggo
Vin1/31936/ bhikkhusaṃgho/ dhammena samaggo sabbakammesu kammappatto
Vin1/31937/ tatra bhikkhave yvāyaṃ atirekavīsativaggo
Vin1/32001/ bhikkhusaṃgho/ dhammena samaggo sabbakammesu kammappatto
Vin1/32002/ catuvaggakaraṇaṃ ce bhikkhave kammaṃ
Vin1/32003/ bhikkhunīcatuttho kammaṃ kareyya/ akammaṃ na ca
Vin1/32004/ karaṇīyaṃ/ catuvaggakaraṇaṃ ce bhikkhave kammaṃ
Vin1/32005/ sikkhamānācatuttho/ sāmaṇeracatuttho/ sāmaṇerīcatuttho
Vin1/32006/ sikkhaṃ paccakkhātakacatuttho/ antimavatthuṃ
Vin1/32007/ ajjhāpannakacatuttho/ āpattiyā adassane
Vin1/32008/ ukkhittakacatuttho/ āpattiyā appaṭikamme ukkhittakacatuttho
Vin1/32009/ pāpikāya diṭṭhiyā appaṭinissagge ukkhittakacatuttho
Vin1/32010/ paṇḍakacatuttho/ theyyasaṃvāsakacatuttho
Vin1/32011/ titthiyapakkantakacatuttho/ tiracchānagatacatuttho
Vin1/32012/ mātughātakacatuttho/ pitughātakacatuttho
Vin1/32013/ arahantaghātakacatuttho/ bhikkhunīdūsakacatuttho
Vin1/32014/ saṃghabhedakacatuttho/ lohituppādakacatuttho
Vin1/32015/ ubhatovyañjanakacatuttho/ nānāsaṃvāsakacatuttho
Vin1/32016/ nānāsīmāya ṭhitacatuttho/ iddhiyā vehāse ṭhitacatuttho
Vin1/32017/ yassa saṃgho kammaṃ karoti taṃcatuttho
Vin1/32018/ kammaṃ kareyya/ akammaṃ na ca karaṇīyam/ catuvaggakaraṇaṃ
Vin1/32020/ pañcavaggakaraṇaṃ ce bhikkhave kammaṃ bhikkhunīpañcamo
Vin1/32021/ kammaṃ kareyya/ akammaṃ na ca karaṇīyaṃ
Vin1/32022/ yassa saṃgho kammaṃ karoti taṃpañcamo kammaṃ kareyya
Vin1/32023/ akammaṃ na ca karaṇīyaṃ/ pañcavaggakaraṇaṃ
Vin1/32024/ dasavaggakaraṇaṃ ce bhikkhave kammaṃ bhikkhunīdasamo
Vin1/32025/ kammaṃ kareyya/ akammaṃ na ca karaṇīyaṃ
Vin1/32026/ yassa saṃgho kammaṃ karoti taṃdasamo kammaṃ kareyya
Vin1/32027/ akammaṃ na ca karaṇīyaṃ/ dasavaggakaraṇaṃ
Vin1/32028/ vīsativaggakaraṇaṃ ce bhikkhave kammaṃ bhikkhunīvīso
Vin1/32029/ kammaṃ kareyya/ akammaṃ na ca karaṇīyaṃ/ yassa
Vin1/32030/ saṃgho kammaṃ karoti taṃvīso kammaṃ kareyya/ akammaṃ
Vin1/32031/ na ca karaṇīyaṃ/ vīsativaggakaraṇaṃ
Vin1/32032/ pārivāsikacatuttho ce bhikkhave parivāsaṃ dadeyya mūlāya
Vin1/32033/ paṭikasseyya/ mānattaṃ dadeyya/ taṃvīso abbheyya
Vin1/32034/ akammaṃ na ca karaṇīyaṃ/ mūlāya paṭikassanārahacatuttho
Vin1/32035/ ce bhikkhave parivāsaṃ dadeyya mūlāya paṭikasseyya
Vin1/32036/ mānattaṃ dadeyya/ taṃvīso abbheyya/ akammaṃ na ca
Vin1/32037/ karaṇīyaṃ/ mānattārahacatuttho ce bhikkhave parivāsaṃ
Vin1/32038/ dadeyya mūlāya paṭikasseyya mānattaṃ dadeyya/ taṃvīso
Vin1/32101/ abbheyya/ akammaṃ na ca karaṇīyaṃ/ mānattacārikacatuttho
Vin1/32102/ ce bhikkhave parivāsaṃ dadeyya mūlāya paṭikasseyya
Vin1/32103/ mānattaṃ dadeyya/ taṃvīso abbheyya/ akammaṃ na ca
Vin1/32104/ karaṇīyaṃ/ abbhānārahacatuttho ce bhikkhave parivāsaṃ
Vin1/32105/ dadeyya mūlāya paṭikasseyya mānattaṃ dadeyya/ taṃvīso
Vin1/32106/ abbheyya/ akammaṃ na ca karaṇīyaṃ
Vin1/32107/ ekaccassa bhikkhave saṃghamajjhe paṭikkosanā rūhati
Vin1/32108/ ekaccassa na rūhati/ kassa ca bhikkhave saṃghamajjhe
Vin1/32109/ paṭikkosanā na rūhati/ bhikkhuniyā bhikkhave saṃghamajjhe
Vin1/32110/ paṭikkosanā na rūhati/ sikkhamānāya bhikkhave
Vin1/32111/ - la - sāmaṇerassa bh/ sāmaṇeriyā bh/ sikkhaṃ paccakkhātakassa
Vin1/32112/ bh/ antimavatthuṃ ajjhāpannakassa bh/ ummattakassa
Vin1/32113/ bh/ khittacittassa bh/ vedanaṭṭassa bh/ āpattiyā
Vin1/32114/ adassane ukkhittakassa bh/ āpattiyā appaṭikamme ukkhittakassa
Vin1/32115/ bh/ pāpikāya diṭṭhiyā appaṭinissagge ukkhittakassa
Vin1/32116/ bh/ paṇḍakassa bh/ theyyasaṃvāsakassa bh/ titthiyapakkantakassa
Vin1/32117/ bh/ tiracchānagatassa bh/ mātughātakassa bh/ pitughātakassa
Vin1/32118/ bh/ arahantaghātakassa bh/ bhikkhunīdūsakassa
Vin1/32119/ bh/ saṃghabhedakassa bh/ lohituppādakassa bh/ ubhatovyañjanakassa
Vin1/32120/ bh/ nānāsaṃvāsakassa bh/ nānāsīmāya ṭhitassa
Vin1/32121/ bh/ iddhiyā vehāse ṭhitassa bh/ yassa saṃgho kammaṃ
Vin1/32122/ karoti tassa bhikkhave saṃghamajjhe paṭikkosanā na rūhati
Vin1/32123/ imesaṃ kho bhikkhave saṃghamajjhe paṭikkosanā na rūhati
Vin1/32124/ kassa ca bhikkhave saṃghamajjhe paṭikkosanā rūhati
Vin1/32125/ bhikkhussa bhikkhave pakatattassa samānasaṃvāsakassa samānasīmāya
Vin1/32126/ ṭhitassa antamaso ānantarikassāpi bhikkhuno
Vin1/32127/ viññāpentassa saṃghamajjhe paṭikkosanā rūhati/ imassa
Vin1/32128/ kho bhikkhave saṃghamajjhe paṭikkosanā rūhati
Vin1/32129/ dvemā bhikkhave nissāraṇā/ atthi bhikkhave puggalo
Vin1/32130/ appatto nissāraṇaṃ/ taṃ ce saṃgho nissāreti ekacco sunissārito
Vin1/32131/ ekacco dunnissārito/ katamo ca bhikkhave puggalo
Vin1/32132/ appatto nissāraṇaṃ taṃ ce saṃgho nissāreti dunnissārito
Vin1/32133/ idha pana bhikkhave bhikkhu suddho hoti anāpattiko/ taṃ
Vin1/32134/ ce saṃgho nissāreti dunnissārito/ ayaṃ vuccati bhikkhave
Vin1/32135/ puggalo appatto nissāraṇaṃ taṃ ce saṃgho nissāreti dunnissārito
Vin1/32136/ katamo ca bhikkhave puggalo appatto nissāraṇaṃ
Vin1/32137/ taṃ ce saṃgho nissāreti sunissārito/ idha pana bhikkhave
Vin1/32138/ bhikkhu bālo hoti avyatto āpattibahulo anapadāno gihisaṃsaṭṭho
Vin1/32201/ viharati ananulomikehi gihisaṃsaggehi/ taṃ ce
Vin1/32202/ saṃgho nissāreti sunissārito/ ayaṃ vuccati bhikkhave
Vin1/32203/ puggalo appatto nissāraṇaṃ taṃ ce saṃgho nissāreti sunissārito
Vin1/32205/ dvemā bhikkhave osāraṇā/ atthi bhikkhave puggalo
Vin1/32206/ appatto osāraṇaṃ/ taṃ ce saṃgho osāreti ekacco sosārito
Vin1/32207/ ekacco dosārito/ katamo ca bhikkhave puggalo appatto
Vin1/32208/ osāraṇaṃ taṃ ce saṃgho osāreti dosārito/ paṇḍako bhikkhave
Vin1/32209/ appatto osāraṇaṃ taṃ ce saṃgho osāreti dosārito
Vin1/32210/ theyyasaṃvāsako bhikkhave/ titthiyapakkantako bhikkhave
Vin1/32211/ tiracchānagato bh/ mātughātako bh/ pitughātako bh
Vin1/32212/ arahantaghātako bh/ bhikkhunīdūsako bh/ saṃghabhedako
Vin1/32213/ bh/ lohituppādako bh/ ubhatovyañjanako bhikkhave appatto
Vin1/32214/ osāraṇaṃ taṃ ce saṃgho osāreti dosārito/ ayaṃ vuccati
Vin1/32215/ bhikkhave puggalo appatto osāraṇaṃ taṃ ce saṃgho osāreti
Vin1/32216/ dosārito/ ime vuccanti bhikkhave puggalā appattā osāraṇaṃ
Vin1/32217/ taṃ ce saṃgho osāreti dosāritā/ katamo ca bhikkhave
Vin1/32218/ puggalo appatto osāraṇaṃ taṃ ce saṃgho osāreti sosārito
Vin1/32219/ hatthacchinno bhikkhave appatto osāraṇaṃ taṃ ce saṃgho
Vin1/32220/ osāreti sosārito/ pādacchinno bhikkhave/ hatthapādacchinno
Vin1/32221/ bh/ kaṇṇacchinno bh/ nāsacchinno bh/ kaṇṇanāsacchinno
Vin1/32222/ bh/ aṅgulicchinno bh/ aḷacchinno bh/ kaṇḍaracchinno bh
Vin1/32223/ phaṇahatthako bh/ khujjo bh/ vāmano bh/ galagaṇḍi bh
Vin1/32224/ lakkhaṇāhato bh/ kasāhato bh/ likhitako bh/ sīpadiko bh
Vin1/32225/ pāparogī bh/ parisadūsako bh/ kāṇo bh/ kuṇi bh/ khañjo
Vin1/32226/ bh/ pakkhahato bh/ chinniriyāpatho bh/ jarādubbalo bh
Vin1/32227/ andho bh/ mūgo bh/ badhiro bh/ andhamūgo bh/ andhabadhiro
Vin1/32228/ bh/ mūgabadhiro bh/ andhamūgabadhiro bhikkhave
Vin1/32229/ appatto osāraṇaṃ taṃ ce saṃgho osāreti sosārito/ ayaṃ
Vin1/32230/ vuccati bhikkhave puggalo appatto osāraṇaṃ taṃ ce saṃgho
Vin1/32231/ osāreti sosārito/ ime vuccanti bhikkhave puggalā appattā
Vin1/32232/ osāraṇaṃ taṃ ce saṃgho osāreti sosāritā
Vin1/32233/ vāsabhagāmabhāṇavāraṃ paṭhamaṃ
Vin1/32234/ idha pana bhikkhave bhikkhussa na hoti āpatti daṭṭhabbā
Vin1/32235/ tam enaṃ codeti saṃgho vā sambahulā vā ekapuggalo vā
Vin1/32236/ āpattiṃ tvaṃ āvuso āpanno/ passasetaṃ āpattin ti/ so evaṃ
Vin1/32237/ vadeti/ natthi me āvuso āpatti yam ahaṃ passeyyan ti
Vin1/32301/ taṃ saṃgho āpattiyā adassane ukkhipati/ adhammakammaṃ
Vin1/32302/ idha pana bhikkhave bhikkhussa na hoti āpatti paṭikātabbā
Vin1/32303/ tam enaṃ codeti saṃgho vā sambahulā vā ekapuggalo vā
Vin1/32304/ āpattiṃ tvaṃ āvuso āpanno/ paṭikarohi taṃ āpattin ti/ so
Vin1/32305/ evaṃ vadeti/ natthi me āvuso āpatti yam ahaṃ paṭikareyyan
Vin1/32306/ ti/ taṃ saṃgho āpattiyā appaṭikamme ukkhipati
Vin1/32307/ adhammakammaṃ/ idha pana bhikkhave bhikkhussa na
Vin1/32308/ hoti pāpikā diṭṭhi paṭinissajjetā/ tam enaṃ codeti saṃgho
Vin1/32309/ vā sambahulā vā ekapuggalo vā/ pāpikā te āvuso diṭṭhi
Vin1/32310/ paṭinissajjetaṃ pāpikaṃ diṭṭhin ti/ so evaṃ vadeti/ natthi
Vin1/32311/ me āvuso pāpikā diṭṭhi yam ahaṃ paṭinissajjeyyan ti/ taṃ
Vin1/32312/ saṃgho pāpikāya diṭṭhiyā appaṭinissagge ukkhipati/ adhammakammaṃ
Vin1/32313/ idha pana bhikkhave bhikkhussa na hoti
Vin1/32314/ āpatti daṭṭhabbā na hoti āpatti paṭikātabbā/ tam enaṃ codeti
Vin1/32315/ saṃgho vā sambahulā vā ekapuggalo vā/ āpattiṃ tvaṃ āvuso
Vin1/32316/ āpanno/ passasetaṃ āpattiṃ/ paṭikarohi taṃ āpattin ti/ so
Vin1/32317/ evaṃ vadeti/ natthi me āvuso āpatti yam ahaṃ passeyyaṃ
Vin1/32318/ natthi me āvuso āpatti yam ahaṃ paṭikareyyan ti/ taṃ
Vin1/32319/ saṃgho adassane vā appaṭikamme vā ukkhipati/ adhammakammaṃ
Vin1/32320/ idha pana bhikkhave bhikkhussa na hoti
Vin1/32321/ āpatti daṭṭhabbā na hoti pāpikā diṭṭhi paṭinissajjetā/ tam
Vin1/32322/ enaṃ codeti saṃgho vā sambahulā vā ekapuggalo vā
Vin1/32323/ āpattiṃ tvaṃ āvuso āpanno/ passasetaṃ āpattiṃ/ pāpikā
Vin1/32324/ te diṭṭhi/ paṭinissajjetaṃ pāpikaṃ diṭṭhin ti/ so evaṃ
Vin1/32325/ vadeti/ natthi me āvuso āpatti yam ahaṃ passeyyaṃ
Vin1/32326/ natthi me pāpikā diṭṭhi yam ahaṃ paṭinissajjeyyan ti/ taṃ
Vin1/32327/ saṃgho adassane vā appaṭinissagge vā ukkhipati/ adhammakammaṃ
Vin1/32328/ idha pana bhikkhave bhikkhussa na hoti
Vin1/32329/ āpatti paṭikātabbā na hoti pāpikā diṭṭhi paṭinissajjetā/ tam
Vin1/32330/ enaṃ codeti saṃgho vā sambahulā vā ekapuggalo vā/ āpattiṃ
Vin1/32331/ tvaṃ āvuso āpanno/ paṭikarohetaṃ āpattiṃ/ pāpikā te diṭṭhi
Vin1/32332/ paṭinissajjetaṃ pāpikaṃ diṭṭhin ti/ so evaṃ vadeti/ natthi
Vin1/32333/ me āvuso āpatti yam ahaṃ paṭikareyyaṃ/ natthi me
Vin1/32334/ pāpikā diṭṭhi yam ahaṃ paṭinissajjeyyan ti/ taṃ saṃgho
Vin1/32335/ appaṭikamme vā appaṭinissagge vā ukkhipati/ adhammakammaṃ
Vin1/32336/ idha pana bhikkhave bhikkhussa na hoti
Vin1/32337/ āpatti daṭṭhabbā na hoti āpatti paṭikātabbā na hoti pāpikā
Vin1/32338/ diṭṭhi paṭinissajjetā/ tam enaṃ codeti saṃgho vā sambahulā
Vin1/32401/ vā ekapuggalo vā/ āpattiṃ tvaṃ āvuso āpanno/ passasetaṃ
Vin1/32402/ āpattiṃ/ paṭikarohi taṃ āpattiṃ/ pāpikā te diṭṭhi/ paṭinissajjetaṃ
Vin1/32403/ pāpikaṃ diṭṭhin ti/ so evaṃ vadeti/ natthi me
Vin1/32404/ āvuso āpatti yam ahaṃ passeyyaṃ/ natthi me āvuso āpatti
Vin1/32405/ yam ahaṃ paṭikareyyaṃ/ natthi me pāpikā diṭṭhi
Vin1/32406/ yam ahaṃ paṭinissajjeyyan ti/ tam saṃgho adassane vā
Vin1/32407/ appaṭikamme vā appaṭinissagge vā ukkhipati/ adhammakammaṃ
Vin1/32409/ idha pana bhikkhave bhikkhussa hoti āpatti daṭṭhabbā
Vin1/32410/ tam enaṃ codeti saṃgho vā sambahulā vā ekapuggalo vā
Vin1/32411/ āpattiṃ tvaṃ āvuso āpanno/ passasetaṃ āpattin ti/ so
Vin1/32412/ evaṃ vadeti/ āmāvuso passāmīti/ taṃ saṃgho āpattiyā
Vin1/32413/ adassane ukkhipati/ adhammakammaṃ/ idha pana bhikkhave
Vin1/32414/ bhikkhussa hoti āpatti paṭikātabbā/ tam enaṃ codeti
Vin1/32415/ saṃgho vā sambahulā vā ekapuggalo vā/ āpattiṃ tvaṃ
Vin1/32416/ āvuso āpanno/ paṭikarohi taṃ āpattin ti/ so evaṃ vadeti
Vin1/32417/ āmāvuso paṭikarissāmīti/ taṃ saṃgho āpattiyā appaṭikamme
Vin1/32418/ ukkhipati/ adhammakammaṃ/ idha pana bhikkhave bhikkhussa
Vin1/32419/ hoti pāpikā diṭṭhi paṭinissajjetā/ tam enaṃ codeti
Vin1/32420/ saṃgho vā sambahulā vā ekapuggalo vā/ pāpikā te āvuso
Vin1/32421/ diṭṭhi/ paṭinissajjetaṃ pāpikaṃ diṭṭhin ti/ so evaṃ vadeti
Vin1/32422/ āmāvuso paṭinissajjissāmīti/ taṃ saṃgho pāpikāya diṭṭhiyā
Vin1/32423/ appaṭinissagge ukkhipati/ adhammakammaṃ/ idha
Vin1/32424/ pana bhikkhave bhikkhussa hoti āpatti daṭṭhabbā hoti āpatti
Vin1/32425/ paṭikātabbā - la - hoti āpatti daṭṭhabbā hoti pāpikā diṭṭhi
Vin1/32426/ paṭinissajjetā/ hoti āpatti paṭikātabbā hoti pāpikā diṭṭhi
Vin1/32427/ paṭinissajjetā/ hoti āpatti daṭṭhabbā hoti āpatti paṭikātabbā
Vin1/32428/ hoti pāpikā diṭṭhi paṭinissajjetā/ tam enaṃ codeti saṃgho
Vin1/32429/ vā sambahulā vā ekapuggalo vā/ āpattiṃ tvaṃ āvuso āpanno
Vin1/32430/ passasetaṃ āpattiṃ/ paṭikarohi taṃ āpattiṃ/ pāpikā te
Vin1/32431/ diṭṭhi/ paṭinissajjetaṃ pāpikaṃ diṭṭhin ti/ so evaṃ vadeti
Vin1/32432/ āmāvuso passāmi/ āma paṭikarissāmi/ āma paṭinissajjissāmīti
Vin1/32433/ taṃ saṃgho adassane vā appaṭikamme vā appaṭinissagge vā
Vin1/32434/ ukkhipati/ adhammakammaṃ
Vin1/32435/ idha pana bhikkhave bhikkhussa hoti āpatti daṭṭhabbā
Vin1/32436/ tam enaṃ codeti saṃgho vā sambahulā vā ekapuggalo vā
Vin1/32437/ āpattiṃ tvaṃ āvuso āpanno/ passasetaṃ āpattin ti/ so evaṃ
Vin1/32438/ vadeti/ natthi me āvuso āpatti yam ahaṃ passeyyan ti
Vin1/32501/ taṃ saṃgho adassane ukkhipati/ dhammakammaṃ/ idha
Vin1/32502/ pana bhikkhave bhikkhussa hoti āpatti paṭikātabbā/ tam
Vin1/32503/ enaṃ codeti saṃgho vā sambahulā vā ekapuggalo vā/ āpattiṃ
Vin1/32504/ tvaṃ āvuso āpanno/ paṭikarohi taṃ āpattin ti/ so evaṃ
Vin1/32505/ vadeti/ natthi me āvuso āpatti yam ahaṃ paṭikareyyan ti
Vin1/32506/ taṃ saṃgho appaṭikamme ukkhipati/ dhammakammaṃ/ idha
Vin1/32507/ pana bhikkhave bhikkhussa hoti pāpikā diṭṭhi paṭinissajjetā
Vin1/32508/ tam enaṃ codeti saṃgho vā sambahulā vā ekapuggalo vā
Vin1/32509/ pāpikā te āvuso diṭṭhi/ paṭinissajjetaṃ pāpikaṃ diṭṭhin ti
Vin1/32510/ so evaṃ vadeti/ natthi me āvuso pāpikā diṭṭhi yam ahaṃ
Vin1/32511/ paṭinissajjeyyan ti/ taṃ saṃgho pāpikāya diṭṭhiyā appaṭinissagge
Vin1/32512/ ukkhipati/ dhammakammaṃ/ idha pana
Vin1/32513/ bhikkhave bhikkhussa hoti āpatti daṭṭhabbā hoti āpatti
Vin1/32514/ paṭikātabbā/ hoti āpatti daṭṭhabbā hoti pāpikā diṭṭhi paṭinissajjetā
Vin1/32515/ hoti āpatti paṭikātabbā hoti pāpikā diṭṭhi paṭinissajjetā
Vin1/32516/ hoti āpatti daṭṭhabbā hoti āpatti paṭikātabbā hoti
Vin1/32517/ pāpikā diṭṭhi paṭinissajjetā/ tam enaṃ codeti saṃgho vā
Vin1/32518/ sambahulā vā ekapuggalo vā/ āpattiṃ tvaṃ āvuso āpanno
Vin1/32519/ passasetaṃ āpattiṃ/ paṭikarohi taṃ āpattiṃ/ pāpikā te
Vin1/32520/ diṭṭhi/ paṭinissajjetaṃ pāpikaṃ/ diṭṭhin/ ti/ so evaṃ vadeti
Vin1/32521/ natthi me āvuso āpatti yam ahaṃ passeyyaṃ/ natthi me
Vin1/32522/ āvuso āpatti yam ahaṃ paṭikareyyaṃ/ natthi me pāpikā
Vin1/32523/ diṭṭhi yam ahaṃ paṭinissajjeyyan ti/ taṃ saṃgho adassane
Vin1/32524/ vā appaṭikamme vā appaṭinissagge vā ukkhipati/ dhammakamman
Vin1/32525/ ti
Vin1/32526/ atha kho āyasmā upāli yena bhagavā tenupasaṃkami
Vin1/32527/ upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi
Vin1/32528/ ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ etad
Vin1/32529/ avoca/ yo nu kho bhante samaggo saṃgho sammukhākaraṇīyaṃ
Vin1/32530/ kammaṃ asammukhā karoti/ dhammakammaṃ nu kho
Vin1/32531/ taṃ bhante vinayakamman ti/ adhammakammaṃ taṃ upāli
Vin1/32532/ avinayakammaṃ/ yo nu kho bhante samaggo saṃgho
Vin1/32533/ paṭipucchākaraṇīyaṃ kammaṃ appaṭipucchā karoti/ paṭiññāyakaraṇīyaṃ
Vin1/32534/ kammaṃ appaṭiññāya karoti/ sativinayārahassa
Vin1/32535/ amūḷhavinayaṃ deti/ amūḷhavinayārahassa tassapāpiyyasikākammaṃ
Vin1/32536/ karoti/ tassapāpiyyasikākammārahassa/ tajjaniyakammaṃ
Vin1/32537/ karoti/ tajjaniyakammārahassa nissayakammaṃ k
Vin1/32601/ nissayakammārahassa pabbājaniyakammaṃ k. pabbājaniyakammārahassa
Vin1/32602/ paṭisāraṇiyakammaṃ k. paṭisāraṇiyakammārahassa
Vin1/32603/ ukkhepaniyakammaṃ k. ukkhepaniyakammārahassa
Vin1/32604/ parivāsaṃ deti/ parivāsārahaṃ mūlāya paṭikassati/ mūlāya
Vin1/32605/ paṭikassanārahassa mānattaṃ deti/ mānattārahaṃ abbheti
Vin1/32606/ abbhānārahaṃ upasampādeti/ dhammakammaṃ nu kho taṃ
Vin1/32607/ bhante vinayakamman ti/ adhammakammaṃ taṃ upāli
Vin1/32608/ avinayakammaṃ/ yo kho upāli samaggo saṃgho sammukhākaraṇīyaṃ
Vin1/32609/ kammaṃ asammukhā karoti/ evaṃ kho upāli
Vin1/32610/ adhammakammaṃ hoti avinayakammaṃ evañ ca pana
Vin1/32611/ saṃgho sātisāro hoti/ yo kho upāli samaggo saṃgho paṭipucchākaraṇīyaṃ
Vin1/32612/ kammaṃ appaṭipucchā karoti/ paṭiññāyakaraṇīyaṃ
Vin1/32613/ abbhānārahaṃ upasampādeti/ evaṃ kho
Vin1/32614/ upāli adhammakammaṃ hoti avinayakammaṃ evañ ca pana
Vin1/32615/ saṃgho sātisāro hotīti
Vin1/32616/ yo nu kho bhante samaggo saṃgho sammukhākaraṇīyaṃ
Vin1/32617/ kammaṃ sammukhā karoti/ dhammakammaṃ nu kho taṃ
Vin1/32618/ bhante vinayakamman ti/ dhammakammaṃ taṃ upāli
Vin1/32619/ vinayakammaṃ/ yo nu kho bhante samaggo saṃgho paṭipucchākaraṇīyaṃ
Vin1/32620/ kammaṃ paṭipucchā karoti/ paṭiññāyakaraṇīyaṃ
Vin1/32621/ kammaṃ paṭiññāya karoti/ sativinayārahassa
Vin1/32622/ sativinayaṃ deti/ abbhānārahaṃ abbheti/ upasampadārahaṃ
Vin1/32623/ upasampādeti/ dhammakammaṃ nu kho taṃ bhante
Vin1/32624/ vinayakamman ti/ dhammakammaṃ taṃ upāli vinayakammaṃ
Vin1/32625/ yo kho upāli samaggo saṃgho sammukhākaraṇīyaṃ
Vin1/32626/ kammaṃ sammukhā karoti/ evaṃ kho upāli dhammakammaṃ
Vin1/32627/ hoti vinayakammaṃ evañ ca pana saṃgho anatisāro
Vin1/32628/ hoti/ yo kho upāli samaggo saṃgho paṭipucchākaraṇīyaṃ
Vin1/32629/ kammaṃ paṭipucchā karoti/ upasampadārahaṃ upasampādeti
Vin1/32630/ evaṃ kho upāli dhammakammaṃ hoti vinayakammaṃ
Vin1/32631/ evañ ca pana saṃgho anatisāro hotīti
Vin1/32632/ yo nu kho bhante samaggo saṃgho sativinayārahassa
Vin1/32633/ amūḷhavinayaṃ deti amūḷhavinayārahassa sativinayaṃ deti
Vin1/32634/ dhammakammaṃ nu kho taṃ bhante vinayakamman ti
Vin1/32635/ adhammakammaṃ taṃ upāli avinayakammaṃ/ yo nu kho
Vin1/32636/ bhante samaggo saṃgho amūḷhavinayārahassa tassapāpiyyasikākammaṃ
Vin1/32637/ karoti tassapāpiyyasikākammārahassa amūḷhavinayaṃ
Vin1/32638/ deti/ tassapāpiyyasikākammārahassa tajjaniyakammaṃ
Vin1/32701/ karoti tajjaniyakammārahassa tassapāpiyyasikākammaṃ
Vin1/32702/ karoti/ tajjaniyakammārahassa nissayakammaṃ
Vin1/32703/ karoti nissayakammārahassa tajjaniyakammaṃ karoti/ nissayakammārahassa
Vin1/32704/ pabbājaniyakammaṃ karoti pabbājaniyakammārahassa
Vin1/32705/ nissayakammaṃ karoti/ pabbājaniyakammārahassa
Vin1/32706/ paṭisāraṇiyakammaṃ karoti paṭisāraṇiyakammārahassa
Vin1/32707/ pabbājaniyakammaṃ karoti/ paṭisāraṇiyakammārahassa
Vin1/32708/ ukkhepaniyakammaṃ karoti ukkhepaniyakammārahassa paṭisāraṇiyakammaṃ
Vin1/32709/ karoti/ ukkhepaniyakammārahassa parivāsaṃ
Vin1/32710/ deti parivāsārahassa ukkhepaniyakammaṃ karoti
Vin1/32711/ parivāsārahaṃ mūlāya paṭikassati mūlāya paṭikassanārahassa
Vin1/32712/ parivāsaṃ deti/ mūlāya paṭikassanārahassa mānattaṃ deti
Vin1/32713/ mānattārahaṃ mūlāya paṭikassati/ mānattārahaṃ abbheti
Vin1/32714/ abbhānārahassa mānattaṃ deti/ abbhānārahaṃ upasampādeti
Vin1/32715/ upasampadārahaṃ abbheti/ dhammakammaṃ nu kho taṃ
Vin1/32716/ bhante vinayakamman ti/ adhammakammaṃ taṃ upāli
Vin1/32717/ avinayakammaṃ/ yo kho upāli samaggo saṃgho sativinayārahassa
Vin1/32718/ amūḷhavinayaṃ deti amūḷhavinayārahassa sativinayaṃ
Vin1/32719/ deti/ evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ
Vin1/32720/ evañ ca pana saṃgho sātisāro hoti/ yo kho upāli
Vin1/32721/ samaggo saṃgho amūḷhavinayārahassa tassapāpiyyasikākammaṃ
Vin1/32722/ karoti/ upasampadārahaṃ abbheti/ evaṃ kho
Vin1/32723/ upāli adhammakammaṃ hoti avinayakammaṃ evañ ca pana
Vin1/32724/ saṃgho sātisāro hotīti
Vin1/32725/ yo nu kho bhante samaggo saṃgho sativinayārahassa
Vin1/32726/ sativinayaṃ deti amūḷhavinayārahassa amūḷhavinayaṃ
Vin1/32727/ deti/ dhammakammaṃ nu kho taṃ bhante vinayakamman
Vin1/32728/ ti/ dhammakammaṃ taṃ upāli vinayakammaṃ/ yo nu
Vin1/32729/ kho bhante samaggo saṃgho amūḷhavinayārahassa amūḷhavinayaṃ
Vin1/32730/ deti/ tassapāpiyyasikākammārahassa tassapāpiyyasikākammaṃ
Vin1/32731/ karoti/ abbhānārahaṃ abbheti
Vin1/32732/ upasampadārahaṃ upasampādeti/ dhammakammaṃ nu kho
Vin1/32733/ taṃ bhante vinayakamman ti/ dhammakammaṃ taṃ
Vin1/32734/ upāli vinayakammaṃ/ yo kho upāli samaggo saṃgho
Vin1/32735/ sativinayārahassa sativinayaṃ deti amūḷhavinayārahassa
Vin1/32736/ amūḷhavinayaṃ deti/ evaṃ kho upāli dhammakammaṃ hoti
Vin1/32737/ vinayakammaṃ evañ ca pana saṃgho anatisāro hoti/ yo kho
Vin1/32738/ upāli samaggo saṃgho amūḷhavinayārahassa amūḷhavinayaṃ
Vin1/32801/ deti/ upasampadārahaṃ upasampādeti/ evaṃ kho upāli
Vin1/32802/ dhammakammaṃ hoti vinayakammaṃ evañ ca pana saṃgho
Vin1/32803/ anatisāro hotīti
Vin1/32804/ atha kho bhagavā bhikkhū āmantesi/ yo kho bhikkhave
Vin1/32805/ samaggo saṃgho sativinayārahassa amūḷhavinayaṃ deti/ evaṃ
Vin1/32806/ kho bhikkhave adhammakammaṃ hoti avinayakammaṃ evañ
Vin1/32807/ ca pana saṃgho sātisāro hoti/ yo kho bhikkhave samaggo
Vin1/32808/ saṃgho sativinayārahassa tassapāpiyyasikākammaṃ karoti
Vin1/32809/ sativinayārahassa tajjaniyakammaṃ karoti/ sativinayārahaṃ
Vin1/32810/ upasampādeti/ evaṃ kho bhikkhave adhammakammaṃ
Vin1/32811/ hoti avinayakammaṃ evañ ca pana saṃgho sātisāro hoti
Vin1/32812/ yo kho bhikkhave samaggo saṃgho amūḷhavinayārahassa
Vin1/32813/ tassapāpiyyasikākammaṃ karoti/ evaṃ kho bhikkhave adhammakammaṃ
Vin1/32814/ hoti avinayakammaṃ evañ ca pana saṃgho
Vin1/32815/ sātisāro hoti/ yo kho bhikkhave samaggo saṃgho amūḷhavinayārahassa
Vin1/32816/ tajjaniyakammaṃ karoti/ amūḷhavinayārahaṃ
Vin1/32817/ upasampādeti/ amūḷhavinayārahassa sativinayaṃ deti
Vin1/32818/ evaṃ kho bhikkhave adhammakammaṃ hoti avinayakammaṃ
Vin1/32819/ evañ ca pana saṃgho sātisāro hoti/ yo kho bhikkhave
Vin1/32820/ samaggo saṃgho tassapāpiyyasikākammārahassa/ upasampadārahaṃ
Vin1/32821/ abbheti/ evaṃ kho bhikkhave adhammakammaṃ
Vin1/32822/ hoti avinayakammaṃ evañ ca pana saṃgho sātisāro
Vin1/32823/ hotīti
Vin1/32824/ upālipucchābhāṇavāraṃ dutiyaṃ
Vin1/32825/ idha pana bhikkhave bhikkhu bhaṇḍanakārako hoti
Vin1/32826/ kalahakārako vivādakārako bhassakārako saṃghe adhikaraṇakārako
Vin1/32827/ tatra ce bhikkhūnaṃ evaṃ hoti/ ayaṃ kho
Vin1/32828/ āvuso bhikkhu bhaṇḍanakārako - la - saṃghe adhikaraṇakārako
Vin1/32829/ handassa mayaṃ tajjaniyakammaṃ karomāti
Vin1/32830/ te tassa tajjaniyakammaṃ karonti adhammena vaggā/ so
Vin1/32831/ tamhā āvāsā aññaṃ āvāsaṃ gacchati/ tattha bhikkhūnaṃ
Vin1/32832/ evaṃ hoti/ ayaṃ kho āvuso bhikkhu saṃghena tajjaniyakammaṃ
Vin1/32833/ kato adhammena vaggehi/ handassa mayaṃ
Vin1/32834/ tajjaniyakammaṃ karomāti/ te tassa tajjaniyakammaṃ
Vin1/32835/ karonti adhammena samaggā/ so tamhāpi āvāsā aññaṃ
Vin1/32836/ āvāsaṃ gacchati/ tattha pi bhikkhūnaṃ/ tajjaniyakammaṃ
Vin1/32837/ kato adhammena samaggehi/ handassa mayaṃ
Vin1/32901/ tajjaniyakammaṃ karomāti/ te tassa tajjaniyakammaṃ
Vin1/32902/ karonti dhammena vaggā/ so tamhāpi āvāsā aññaṃ
Vin1/32903/ tajjaniyakammaṃ kato dhammena vaggehi/ handassa
Vin1/32904/ mayaṃ tajjaniyakammaṃ karomāti/ te tassa tajjaniyakammaṃ
Vin1/32905/ karonti dhammapaṭirūpakena vaggā/ so tamhāpi
Vin1/32906/ āvāsā aññaṃ/ tajjaniyakammaṃ kato dhammapaṭirūpakena
Vin1/32907/ vaggehi/ handassa mayaṃ tajjaniyakammaṃ karomāti
Vin1/32908/ te tassa tajjaniyakammaṃ karonti dhammapaṭirūpakena
Vin1/32909/ samaggā/ idha pana bhikkhave bhikkhu bhaṇḍanakārako
Vin1/32910/ hoti/ saṃghe adhikaraṇakārako/ tatra ce bhikkhūnaṃ
Vin1/32911/ evaṃ hoti/ ayaṃ kho āvuso bhikkhu bhaṇḍanakārako
Vin1/32912/ saṃghe adhikaraṇakārako/ handassa mayaṃ tajjaniyakammaṃ
Vin1/32913/ karomāti/ te tassa tajjaniyakammaṃ karonti
Vin1/32914/ adhammena samaggā/ so tamhā āvāsā aññaṃ āvāsaṃ
Vin1/32915/ gacchati/ tattha bhikkhūnaṃ evaṃ hoti/ ayaṃ kho āvuso
Vin1/32916/ bhikkhu saṃghena tajjaniyakammaṃ kato adhammena
Vin1/32917/ samaggehi/ handassa mayaṃ/ dhammena vaggā/ so
Vin1/32918/ tamhāpi āvāsā/ dhammapaṭirūpakena vaggā/ so tamhāpi
Vin1/32919/ āvāsā/ dhammapaṭirūpakena samaggā/ so tamhāpi
Vin1/32920/ āvāsā/ adhammena vaggā/ idha pana bhikkhave
Vin1/32921/ bhikkhu bhaṇḍanakārako hoti/ saṃghe adhikaraṇakārako
Vin1/32922/ tatra ce bhikkhūnaṃ evaṃ hoti/ ayaṃ kho āvuso
Vin1/32923/ bhikkhu bhaṇḍanakārako/ saṃghe adhikaraṇakārako
Vin1/32924/ handassa mayaṃ tajjaniyakammaṃ karomāti/ te tassa tajjaniyakammaṃ
Vin1/32925/ karonti dhammena vaggā/ dhammapaṭirūpakena
Vin1/32926/ vaggā/ dhammapaṭirūpakena samaggā/ adhammena
Vin1/32927/ vaggā/ adhammena samaggā/ idha pana
Vin1/32928/ bhikkhave bhikkhu bhaṇḍanakārako hoti/ saṃghe
Vin1/32929/ adhikaraṇakārako/ tatra ce bhikkhūnaṃ evaṃ hoti/ ayaṃ
Vin1/32930/ kho āvuso bhikkhu bhaṇḍanakārako/ saṃghe adhikaraṇakārako
Vin1/32931/ handassa mayaṃ tajjaniyakammaṃ karomāti/ te tassa
Vin1/32932/ tajjaniyakammaṃ karonti dhammapaṭirūpakena vaggā
Vin1/32933/ dhammapaṭirūpakena samaggā/ adhammena vaggā
Vin1/32934/ adhammena samaggā/ dhammena vaggā/ idha pana
Vin1/32935/ bhikkhave bhikkhu bhaṇḍanakārako hoti/ saṃghe adhikaraṇakārako
Vin1/32936/ tatra ce bhikkhūnaṃ evaṃ hoti/ ayaṃ kho
Vin1/32937/ āvuso bhikkhu bhaṇḍanakārako/ saṃghe adhikaraṇakārako
Vin1/32938/ handassa mayaṃ tajjaniyakammaṃ karomāti/ te
Vin1/33001/ tassa tajjaniyakammaṃ karonti dhammapaṭirūpakena samaggā
Vin1/33002/ adhammena vaggā/ adhammena samaggā
Vin1/33003/ dhammena vaggā/ dhammapaṭirūpakena vaggā
Vin1/33004/ idha pana bhikkhave bhikkhu bālo hoti avyatto āpattibahulo
Vin1/33005/ anapadāno gihisaṃsaṭṭho viharati ananulomikehi
Vin1/33006/ gihisaṃsaggehi/ tatra ce bhikkhūnaṃ evaṃ hoti/ ayaṃ
Vin1/33007/ kho āvuso bhikkhu bālo avyatto/ gihisaṃsaggehi
Vin1/33008/ handassa mayaṃ nissayakammaṃ karomāti/ te tassa
Vin1/33009/ nissayakammaṃ karonti adhammena vaggā/ so tamhā
Vin1/33010/ āvāsā aññaṃ āvāsaṃ gacchati/ tattha bhikkhūnaṃ evaṃ
Vin1/33011/ hoti/ ayaṃ kho āvuso bhikkhu saṃghena nissayakammaṃ
Vin1/33012/ kato adhammena vaggehi/ handassa mayaṃ nissayakammaṃ
Vin1/33013/ karomāti/ te tassa nissayakammaṃ karonti adhammena
Vin1/33014/ samaggā - la - dhammena vaggā/ dhammapaṭirūpakena
Vin1/33015/ vaggā/ dhammapaṭirūpakena samaggā/ yathā heṭṭhā tathā
Vin1/33016/ cakkaṃ kātabbaṃ - la - idha pana bhikkhave
Vin1/33017/ bhikkhu kuladūsako hoti pāpasamācāro/ tatra ce bhikkhūnaṃ
Vin1/33018/ evaṃ hoti/ ayaṃ kho āvuso bhikkhu kuladūsako
Vin1/33019/ pāpasamācāro/ handassa mayaṃ pabbājaniyakammaṃ
Vin1/33020/ karomāti te tassa pabbājaniyakammaṃ karonti adhammena
Vin1/33021/ vaggā/ dhammapaṭirūpakena samaggā
Vin1/33022/ cakkaṃ kātabbaṃ/ idha pana bhikkhave bhikkhu
Vin1/33023/ gihī akkosati paribhāsati/ tatra ce bhikkhūnaṃ evaṃ hoti
Vin1/33024/ ayaṃ kho āvuso bhikkhu gihī akkosati paribhāsati/ handassa
Vin1/33025/ mayaṃ paṭisāraṇiyakammaṃ karomāti/ te tassa paṭisāraṇiyakammaṃ
Vin1/33026/ karonti adhammena vaggā
Vin1/33027/ dhammapaṭirūpakena samaggā/ cakkaṃ kātabbaṃ/ idha
Vin1/33028/ pana bhikkhave bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ
Vin1/33029/ passituṃ/ tatra ce bhikkhūnaṃ evaṃ hoti/ ayaṃ kho
Vin1/33030/ āvuso bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ
Vin1/33031/ handassa mayaṃ āpattiyā adassane ukkhepaniyakammaṃ
Vin1/33032/ karomāti/ te tassa āpattiyā adassane ukkhepaniyakammaṃ
Vin1/33033/ karonti adhammena vaggā/ dhammapaṭirūpakena samaggā
Vin1/33034/ cakkaṃ kātabbaṃ/ idha pana bhikkhave
Vin1/33035/ bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ
Vin1/33036/ tatra ce bhikkhūnaṃ evaṃ hoti/ ayaṃ kho āvuso bhikkhu
Vin1/33037/ āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ/ handassa
Vin1/33038/ mayaṃ āpattiyā appaṭikamme ukkhepaniyakammaṃ karomāti
Vin1/33101/ te tassa āpattiyā appaṭikamme ukkhepaniyakammaṃ
Vin1/33102/ karonti adhammena vaggā/ dhammapaṭirūpakena samaggā
Vin1/33103/ cakkaṃ kātabbaṃ/ idha pana bhikkhave bhikkhu
Vin1/33104/ na icchati pāpikaṃ diṭṭhiṃ paṭinissajjituṃ/ tatra ce bhikkhūnaṃ
Vin1/33105/ evaṃ hoti/ ayaṃ kho āvuso bhikkhu na icchati
Vin1/33106/ pāpikaṃ diṭṭhiṃ paṭinissajjituṃ/ handassa mayaṃ pāpikāya
Vin1/33107/ diṭṭhiyā appaṭinissagge ukkhepaniyakammaṃ karomāti
Vin1/33108/ te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepaniyakammaṃ
Vin1/33109/ karonti adhammena vaggā/ dhammapaṭirūpakena
Vin1/33110/ samaggā/ cakkaṃ kātabbaṃ
Vin1/33111/ idha pana bhikkhave bhikkhu saṃghena tajjaniyakammaṃ
Vin1/33112/ kato sammāvattati lomaṃ pāteti netthāraṃ vattati tajjaniyassa
Vin1/33113/ kammassa paṭippassaddhiṃ yācati/ tatra ce bhikkhūnaṃ
Vin1/33114/ evaṃ hoti/ ayaṃ kho āvuso bhikkhu saṃghena tajjaniyakammaṃ
Vin1/33115/ kato sammāvattati/ paṭippassaddhiṃ yācati
Vin1/33116/ handassa mayaṃ tajjaniyakammaṃ paṭippassambhemāti
Vin1/33117/ te tassa tajjaniyakammaṃ paṭippassambhenti adhammena
Vin1/33118/ vaggā/ so tamhā āvāsā aññaṃ āvāsaṃ gacchati/ tattha
Vin1/33119/ bhikkhūnaṃ evaṃ hoti/ imassa kho āvuso bhikkhuno
Vin1/33120/ saṃghena tajjaniyakammaṃ paṭippassaddhaṃ adhammena
Vin1/33121/ vaggehi/ handassa mayaṃ tajjaniyakammaṃ paṭippassambhemāti
Vin1/33122/ te tassa tajjaniyakammaṃ paṭippassambhenti
Vin1/33123/ adhammena samaggā/ dhammena vaggā/ dhammapaṭirūpakena
Vin1/33124/ vaggā/ dhammapaṭirūpakena samaggā
Vin1/33125/ idha pana bhikkhave bhikkhu saṃghena tajjaniyakammaṃ
Vin1/33126/ kato sammāvattati lomaṃ pāteti netthāraṃ vattati tajjaniyassa
Vin1/33127/ kammassa paṭippassaddhiṃ yācati/ tatra ce bhikkhūnaṃ
Vin1/33128/ evaṃ hoti/ ayaṃ kho āvuso bhikkhu/ yācati/ handassa
Vin1/33129/ mayaṃ tajjaniyakammaṃ paṭippassambhemāti/ te tassa
Vin1/33130/ tajjaniyakammaṃ paṭippassambhenti adhammena samaggā
Vin1/33131/ dhammapaṭirūpakena vaggā
Vin1/33132/ idha pana bhikkhave bhikkhu saṃghena nissayakammaṃ
Vin1/33133/ kato sammāvattati lomaṃ pāteti netthāraṃ vattati nissayassa
Vin1/33134/ kammassa paṭippassaddhiṃ yācati
Vin1/33135/ idha pana bhikkhave bhikkhu saṃghena pabbājaniyakammaṃ
Vin1/33136/ kato/ paṭisāraṇiyakammaṃ kato/ āpattiyā
Vin1/33137/ adassane ukkhepaniyakammaṃ kato/ āpattiyā appaṭikamme
Vin1/33138/ ukkhepaniyakammaṃ kato/ pāpikāya diṭṭhiyā
Vin1/33201/ appaṭinissagge ukkhepaniyakammaṃ kato/ cakkaṃ
Vin1/33202/ kātabbaṃ
Vin1/33203/ idha pana bhikkhave bhikkhu bhaṇḍanakārako hoti
Vin1/33204/ saṃghe adhikaraṇakārako/ tatra ce bhikkhūnaṃ evaṃ hoti
Vin1/33205/ ayaṃ kho āvuso bhikkhu bhaṇḍanakārako - la - saṃghe
Vin1/33206/ adhikaraṇakārako/ handassa mayaṃ tajjaniyakammaṃ
Vin1/33207/ karomāti/ te tassa tajjaniyakammaṃ karonti adhammena
Vin1/33208/ vaggā/ tatraṭṭho saṃgho vivadati adhammena vaggakammaṃ
Vin1/33209/ adhammena samaggakammaṃ dhammena vaggakammaṃ
Vin1/33210/ dhammapaṭirūpakena vaggakammaṃ dhammapaṭirūpakena
Vin1/33211/ samaggakammaṃ akataṃ kammaṃ dukkaṭaṃ kammaṃ
Vin1/33212/ puna kātabbaṃ kamman ti/ tatra bhikkhave ye te bhikkhū
Vin1/33213/ evam āhaṃsu adhammena vaggakamman ti/ ye ca te bhikkhū
Vin1/33214/ evam āhaṃsu akataṃ kammaṃ dukkaṭaṃ kammaṃ puna
Vin1/33215/ kātabbaṃ kamman ti/ ime tattha bhikkhū dhammavādino
Vin1/33216/ idha pana bhikkhave bhikkhu bhaṇḍanakārako hoti
Vin1/33217/ te tassa tajjaniyakammaṃ karonti adhammena samaggā
Vin1/33218/ tatraṭṭho/ tatra bhikkhave ye te bhikkhū evam āhaṃsu
Vin1/33219/ adhammena samaggakamman ti ye ca te bhikkhū evam
Vin1/33220/ āhaṃsu akataṃ kammaṃ dukkaṭaṃ kammaṃ puna kātabbaṃ
Vin1/33221/ kamman ti/ ime tattha bhikkhū dhammavādino/ idha pana
Vin1/33222/ bhikkhave bhikkhu bhaṇḍanakārako hoti/ dhammena
Vin1/33223/ vaggā/ dhammapaṭirūpakena vaggā/ dhammapaṭirūpakena
Vin1/33224/ samaggā/ ime tattha bhikkhū dhammavādino
Vin1/33226/ idha pana bhikkhave bhikkhu bālo hoti avyatto āpattibahulo
Vin1/33227/ anapadāno gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi
Vin1/33228/ tatra ce bhikkhūnaṃ evaṃ hoti/ ayaṃ kho
Vin1/33229/ āvuso bhikkhu bālo avyatto/ gihisaṃsaggehi/ handassa
Vin1/33230/ mayaṃ nissayakammaṃ karomāti/ te tassa nissayakammaṃ
Vin1/33231/ karonti adhammena vaggā - la - adhammena samaggā
Vin1/33232/ dhammena vaggā/ dhammapaṭirūpakena vaggā/ dhammapaṭirūpakena
Vin1/33233/ samaggā/ tatraṭṭho saṃgho vivadati/ ime tattha
Vin1/33234/ bhikkhū dhammavādino/ ime pañca vārā saṃkhittā
Vin1/33235/ idha pana bhikkhave bhikkhu kuladūsako hoti
Vin1/33236/ pāpasamācāro/ tatra ce/ pabbājaniyakammaṃ karomāti
Vin1/33237/ ime pañca vārā saṃkhittā/ idha pana bhikkhave
Vin1/33238/ bhikkhu gihī akkosati paribhāsati/ tatra ce/ paṭisāraṇiyakammaṃ
Vin1/33301/ karomāti/ ime pañca vārā saṃkhittā
Vin1/33302/ idha pana bhikkhave bhikkhu āpattiṃ āpajjitvā na icchati
Vin1/33303/ āpattiṃ passituṃ/ tatra ce/ āpattiyā adassane ukkhepaniyakammaṃ
Vin1/33304/ karomāti/ ime pañca vārā saṃkhittā
Vin1/33305/ idha pana bhikkhave bhikkhu āpattiṃ āpajjitvā na icchati
Vin1/33306/ āpattiṃ paṭikātuṃ/ tatra ce/ āpattiyā appaṭikamme
Vin1/33307/ ukkhepaniyakammaṃ karomāti/ ime pañca vārā
Vin1/33308/ saṃkhittā/ idha pana bhikkhave bhikkhu na icchati pāpikaṃ
Vin1/33309/ diṭṭhiṃ paṭinissajjituṃ/ tatra ce/ pāpikāya
Vin1/33310/ diṭṭhiyā appaṭinissagge ukkhepaniyakammaṃ karomāti
Vin1/33311/ ime pañca vārā saṃkhittā
Vin1/33312/ idha pana bhikkhave bhikkhu saṃghena tajjaniyakammaṃ
Vin1/33313/ kato sammāvattati lomaṃ pāteti netthāraṃ vattati tajjaniyassa
Vin1/33314/ kammassa paṭippassaddhiṃ yācati/ tatra ce bhikkhūnaṃ
Vin1/33315/ evaṃ hoti/ ayaṃ kho āvuso bhikkhu saṃghena tajjaniyakammaṃ
Vin1/33316/ kato sammāvattati/ paṭippassaddhiṃ yācati
Vin1/33317/ handassa mayaṃ tajjaniyakammaṃ paṭippassambhemāti
Vin1/33318/ te tassa tajjaniyakammaṃ paṭippassambhenti adhammena
Vin1/33319/ vaggā/ tatraṭṭho saṃgho vivadati/ ime tattha bhikkhū
Vin1/33320/ dhammavādino/ idha pana bhikkhave bhikkhu saṃghena
Vin1/33321/ tajjaniyakammaṃ kato sammāvattati/ te tassa tajjaniyakammaṃ
Vin1/33322/ paṭippassambhenti adhammena samaggā
Vin1/33323/ dhammena vaggā/ dhammapaṭirūpakena vaggā
Vin1/33324/ dhammapaṭirūpakena samaggā/ ime tattha bhikkhū
Vin1/33325/ dhammavādino/ idha pana bhikkhave bhikkhu saṃghena
Vin1/33326/ nissayakammaṃ kato/ pabbājaniyakammaṃ kato
Vin1/33327/ paṭisāraṇiyakammaṃ/ kato/ āpattiyā adassane
Vin1/33328/ ukkhepaniyakammaṃ kato/ āpattiyā appaṭikamme
Vin1/33329/ ukkhepaniyakammaṃ kato/ pāpikāya diṭṭhiyā appaṭinissagge
Vin1/33330/ ukkhepaniyakammaṃ kato/ ime tattha bhikkhū
Vin1/33331/ dhammavādinoti
Vin1/33332/ campeyyakkhandhakaṃ navamaṃ
Vin1/33333/ imamhi khandhake vatthūni chattiṃsānīti/ tassa uddānaṃ
Vin1/33334/ campāyaṃ bhagavā āsi/ vatthu vāsabhagāmake
Vin1/33335/ āgantukānaṃ ussukkaṃ akāsi icchitabbake/
Vin1/33336/ pakataññunoti ñatvā ussukkaṃ na kari tadā
Vin1/33337/ ukkhitto na karotīti agamā jinasantike/
Vin1/33401/ adhammena vaggakammaṃ samaggaṃ adhammena ca
Vin1/33402/ dhammena vaggakammaṃ ca paṭirūpakena vaggikaṃ ú
Vin1/33403/ paṭirūpakena samaggaṃ/ eko ukkhipatekakaṃ
Vin1/33404/ eko ca dve sambahule saṃghaṃ ukkhipatekato/
Vin1/33405/ duve pi/ sambahulāpi/ saṃgho saṃghaṃ ca ukkhipi
Vin1/33406/ sabbaññu pavaro sutvā adhamman ti paṭikkhipi/
Vin1/33407/ ñattivipannaṃ yaṃ kammaṃ sampannaṃ anussāvanaṃ
Vin1/33409/ anussāvanavipannaṃ sampannaṃ ñattiyā ca yaṃ ú
Vin1/33410/ ubhayena vipannaṃ ca aññatradhammam eva ca
Vin1/33411/ vinā satthu paṭikuṭṭhaṃ kuppaṃ aṭṭhānārahikaṃ/
Vin1/33412/ adhammavaggaṃ samaggaṃ paṭirūpāni ye duve
Vin1/33413/ dhammeneva ca sāmaggiṃ anuññāsi tathāgato/
Vin1/33414/ catuvaggo pañcavaggo dasavaggo ca vīsati
Vin1/33415/ parovīsativaggo ca saṃgho pañcavidho tathā/
Vin1/33416/ ṭhapetvā upasampadaṃ yaṃ ca kammaṃ pavāraṇaṃ
Vin1/33417/ abbhānakammena saha catuvaggehi kammiko/
Vin1/33418/ duve kamme ṭhapetvāna majjhadesupasampadā
Vin1/33419/ abbhānaṃ pañcavaggiko sabbakammesu kammiko/
Vin1/33420/ abbhānekaṃ ṭhapetvāna ye bhikkhū dasavaggikā
Vin1/33421/ sabbakammakaro saṃgho vīso sabbatthakammiko/
Vin1/33422/ bhikkhunī sikkhamānā ca sāmaṇero sāmaṇerikā
Vin1/33423/ paccakkhātantimavatthuṃ ukkhittāpattādassane ú
Vin1/33424/ appaṭikamme diṭṭhiyā paṇḍakatheyyasaṃvāsakaṃ
Vin1/33425/ titthiyatiracchānagataṃ mātu pitu ca ghātakaṃ ú
Vin1/33426/ arahaṃ bhikkhunīdūsiṃ bhedakaṃ lohituppādaṃ vyañjanaṃ
Vin1/33428/ nānāsaṃvāsako ceva nānāsīmāya iddhiyā ú
Vin1/33429/ yassa saṃgho kare kammaṃ hontete catuvīsati
Vin1/33430/ sambuddhena paṭikkhittā na hete gaṇapūrakā/
Vin1/33431/ pārivāsikacatuttho parivāsaṃ dadeyya vā
Vin1/33432/ mūlāmānattaṃ abbheyya akammaṃ na ca karaṇaṃ/
Vin1/33433/ mūlārahamānattā abbhānāraham eva ca
Vin1/33434/ na kammakārakā pañca sambuddhena pakāsitā/
Vin1/33435/ bhikkhunī sikkhamānā ca sāmaṇero sāmaṇerikā
Vin1/33436/ paccakkhantimaummattā khittavedanadassane ú
Vin1/33437/ appaṭikamme diṭṭhiyā paṇḍakāpi ca vyañjanā
Vin1/33438/ nānāsaṃvāsakā sīmā vehāsaṃ yassa kamma ca ú
Vin1/33501/ aṭṭhārasannaṃ etesaṃ paṭikkosa na rūhati
Vin1/33502/ bhikkhussa pakatattassa rūhati paṭikkosanā/
Vin1/33503/ suddhassa dunnisārito/ bālo hi sunissārito
Vin1/33504/ paṇḍako theyyasaṃvāsaṃ pakkanto tiracchānagato ú
Vin1/33505/ mātu pitu arahantadūsako saṃghabhedako
Vin1/33506/ lohituppādako ceva ubhatovyañjano ca yo ú
Vin1/33507/ ekādasannaṃ etesaṃ osāraṇaṃ na yujjati
Vin1/33508/ hatthapādā tadubhayaṃ kaṇṇanāsā tadubhayā ú
Vin1/33509/ aṅguli aḷakaṇḍaraṃ phaṇaṃ khujjo ca vāmano
Vin1/33510/ gaṇḍi lakkhaṇakasā ca likhitako ca sīpadi ú
Vin1/33511/ pāpaparisakāṇo ca kuṇi khañjo hato pi ca
Vin1/33512/ iriyāpathadubbalo andho mūgo ca badhiro ú
Vin1/33513/ andhamūgabadhiro ca mūgabadhiram eva ca
Vin1/33514/ andhabadhiramūgo ca dvattiṃsete anūnakā/
Vin1/33515/ tesaṃ osāraṇaṃ hoti sambuddhena pakāsitaṃ
Vin1/33516/ daṭṭhabbā paṭikātabbā nissajjetaṃ na vijjati/
Vin1/33517/ tassa ukkhepanā kammā satta honti adhammikā
Vin1/33518/ āpannaṃ anuvattantaṃ satta te pi adhammikā/
Vin1/33519/ āpannaṃ nānuvattantaṃ sattakammesu dhammikā
Vin1/33520/ sammukhā paṭipucchā ca paṭiññāya ca kārakā ú
Vin1/33521/ satiamūḷhapāpikā tajjaniyavasena ca
Vin1/33522/ pabbājaniyapaṭisāro ukkhepaparivāsa ca ú
Vin1/33523/ mūlamānattābbhānā tatheva upasampadā
Vin1/33524/ aññaṃ kareyya aññassa soḷasete adhammikā/
Vin1/33525/ taṃ taṃ kareyya taṃ tassa soḷasete sudhammikā
Vin1/33526/ paccāropeyya aññañño soḷasete adhammikā/
Vin1/33527/ dvedvetamūlakan tassa/ te pi soḷasa dhammikā
Vin1/33528/ ekekamūlakaṃ cakkaṃ adhamman ti jinobravi/
Vin1/33529/ akāsi tajjaniyakammaṃ saṃgho bhaṇḍanakārako
Vin1/33530/ adhammena vaggakammaṃ/ aññaṃ āvāsa gacchi so/
Vin1/33531/ tattha dhammena samaggā tassa tajjaniyaṃ karuṃ
Vin1/33532/ aññattha vaggadhammena tassa tajjaniyaṃ karuṃ/
Vin1/33533/ paṭirūpakena vaggāpi samaggāpi tathā karuṃ
Vin1/33534/ adhammena samaggā ca/ dhammena vaggam eva ca/
Vin1/33535/ paṭirūpakena vaggā ca/ samaggā ca/ ime padā
Vin1/33536/ ekekamūlakaṃ katvā cakka bandhe vicakkhaṇo/
Vin1/33537/ bālāvyattassa nissayaṃ/ pabbāje kuladūsakaṃ
Vin1/33538/ paṭisāraṇiyakammaṃ kare akkosakassa ca/
Vin1/33601/ adassanāpaṭikamme yo ca diṭṭhiṃ na nissaje
Vin1/33602/ tesaṃ ukkhepaniyakammaṃ satthavāhena bhāsitaṃ/
Vin1/33603/ ukkhepaniyakammānaṃ pañño tajjaniyaṃ naye
Vin1/33604/ tesaṃ yeva anulomaṃ sammāvattantayācite ú
Vin1/33605/ passaddhi tesaṃ kammānaṃ heṭṭhākammanayena ca
Vin1/33606/ tasmiṃtasmiṃ tu kammesu tatraṭṭho ca vivadati ú
Vin1/33607/ akataṃ dukkaṭaṃ ceva puna kātabbakan ti ca
Vin1/33608/ kamme passaddhiyā cāpi te bhikkhū dhammavādino/
Vin1/33609/ vipattivyādhite disvā kammappatte mahāmuni
Vin1/33610/ paṭippassaddhim akkhāsi sallakatto va osadhan ti
Vin1/33701/ mahāvagga
Vin1/33703/ tena samayena buddho bhagavā kosambiyaṃ viharati
Vin1/33704/ ghositārāme/ tena kho pana samayena aññataro bhikkhu
Vin1/33705/ āpattiṃ āpanno hoti/ so tassā āpattiyā āpattidiṭṭhi hoti/ aññe
Vin1/33706/ bhikkhū tassā āpattiyā anāpattidiṭṭhino honti/ so aparena
Vin1/33707/ samayena tassā āpattiyā anāpattidiṭṭhi hoti/ aññe bhikkhū
Vin1/33708/ tassā āpattiyā āpattidiṭṭhino honti/ atha kho te bhikkhū taṃ
Vin1/33709/ bhikkhuṃ etad avocuṃ/ āpattiṃ tvaṃ āvuso āpanno/ passasetaṃ
Vin1/33710/ āpattin ti/ natthi me āvuso āpatti yam ahaṃ passeyyan
Vin1/33711/ ti/ atha kho te bhikkhū sāmaggiṃ labhitvā taṃ bhikkhuṃ
Vin1/33712/ āpattiyā adassane ukkhipiṃsu/ so ca bhikkhu bahussuto
Vin1/33713/ hoti āgatāgamo dhammadharo vinayadharo mātikādharo
Vin1/33714/ paṇḍito vyatto medhāvī lajjī kukkuccako sikkhākāmo/ atha
Vin1/33715/ kho so bhikkhu sandiṭṭhe sambhatte bhikkhū upasaṃkamitvā
Vin1/33716/ etad avoca/ anāpatti esā āvuso nesā āpatti/ anāpannomhi
Vin1/33717/ namhi āpanno/ anukkhittomhi namhi ukkhitto/ adhammikenamhi
Vin1/33718/ kammena ukkhitto kuppena aṭṭhānārahena
Vin1/33719/ hotha me āyasmanto dhammato vinayato pakkhāti
Vin1/33720/ alabhi kho so bhikkhu sandiṭṭhe sambhatte bhikkhū
Vin1/33721/ pakkhe/ jānapadānam pi sandiṭṭhānaṃ sambhattānaṃ bhikkhūnaṃ
Vin1/33722/ santike dūtaṃ pāhesi/ anāpatti esā āvuso/ aṭṭhānārahena
Vin1/33723/ hontu me āyasmanto dhammato vinayato pakkhāti
Vin1/33724/ alabhi kho so bhikkhu jānapade pi sandiṭṭhe sambhatte
Vin1/33725/ bhikkhū pakkhe/ atha kho te ukkhittānuvattakā
Vin1/33726/ bhikkhū yena ukkhepakā bhikkhū tenupasaṃkamiṃsu
Vin1/33727/ upasaṃkamitvā ukkhepake bhikkhū etad avocuṃ/ anāpatti
Vin1/33728/ esā āvuso nesā āpatti/ anāpanno eso bhikkhu neso
Vin1/33729/ bhikkhu āpanno/ anukkhitto eso bhikkhu neso bhikkhu
Vin1/33801/ ukkhitto/ adhammikena kammena ukkhitto kuppena aṭṭhānārahenāti
Vin1/33802/ evaṃ vutte ukkhepakā bhikkhū ukkhittānuvattake
Vin1/33803/ bhikkhū etad avocuṃ/ āpatti esā āvuso nesā
Vin1/33804/ anāpatti/ āpanno eso bhikkhu neso bhikkhu anāpanno
Vin1/33805/ ukkhitto eso bhikkhu neso bhikkhu anukkhitto/ dhammikena
Vin1/33806/ kammena ukkhitto akuppena ṭhānārahena/ mā kho
Vin1/33807/ tumhe āyasmanto etaṃ ukkhittakaṃ bhikkhuṃ anuvattittha
Vin1/33808/ anuparivārethāti/ evam pi kho te ukkhittānuvattakā
Vin1/33809/ bhikkhū ukkhepakehi bhikkhūhi vuccamānā tatheva taṃ
Vin1/33810/ ukkhittakaṃ bhikkhuṃ anuvattiṃsu anuparivāresuṃ
Vin1/33811/ atha kho aññataro bhikkhu yena bhagavā tenupasaṃkami
Vin1/33812/ upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi
Vin1/33813/ ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etad avoca
Vin1/33814/ idha bhante aññataro bhikkhu āpattiṃ āpanno ahosi/ so tassā
Vin1/33815/ āpattiyā āpattidiṭṭhi ahosi/ aññe bhikkhū tassā āpattiyā
Vin1/33816/ anāpattidiṭṭhino ahesuṃ/ so aparena samayena tassā āpattiyā
Vin1/33817/ anāpattidiṭṭhi ahosi/ aññe bhikkhū tassā āpattiyā āpattidiṭṭhino
Vin1/33818/ ahesuṃ/ atha kho te bhante bhikkhū
Vin1/33819/ passeyyanti/ atha kho te bhante bhikkhū/ ukkhipiṃsu
Vin1/33820/ so ca bhante bhikkhu bahussuto āgatāgamo
Vin1/33821/ sikkhākāmo/ atha kho so bhante bhikkhu/ alabhi kho so
Vin1/33822/ bhante bhikkhu sandiṭṭhe/ alabhi kho so bhante bhikkhu
Vin1/33823/ jānapade pi/ atha kho te bhante ukkhittānuvattakā
Vin1/33824/ evaṃ vutte bhante ukkhepakā/ evam pi kho te bhante
Vin1/33825/ ukkhittānuvattakā bhikkhū ukkhepakehi bhikkhūhi vuccamānā
Vin1/33826/ tatheva taṃ ukkhittakaṃ bhikkhuṃ anuvattanti
Vin1/33827/ anuparivārentīti/ atha kho bhagavā bhinno bhikkhusaṃgho
Vin1/33828/ bhinno bhikkhusaṃghoti uṭṭhāyāsanā yena ukkhepakā
Vin1/33829/ bhikkhū/ tenupasaṃkami/ upasaṃkamitvā paññatte
Vin1/33830/ āsane nisīdi/ nisajja kho bhagavā ukkhepake bhikkhū etad
Vin1/33831/ avoca/ mā kho tumhe bhikkhave paṭibhāti no paṭibhāti noti
Vin1/33832/ yasmiṃ vā tasmiṃ vā bhikkhuṃ ukkhipitabbaṃ maññittha
Vin1/33833/ idha pana bhikkhave bhikkhu āpattiṃ āpanno hoti/ so
Vin1/33834/ tassā āpattiyā anāpattidiṭṭhi hoti/ aññe bhikkhū tassā āpattiyā
Vin1/33835/ āpattidiṭṭhino honti/ te ce bhikkhave bhikkhū taṃ bhikkhuṃ
Vin1/33836/ evaṃ jānanti/ ayaṃ kho āyasmā bahussuto āgatāgamo
Vin1/33837/ sikkhākāmo/ sace mayaṃ imaṃ bhikkhuṃ
Vin1/33838/ āpattiyā adassane ukkhipissāma na mayaṃ iminā bhikkhunā
Vin1/33901/ saddhiṃ uposathaṃ karissāma vinā iminā bhikkhunā uposathaṃ
Vin1/33902/ karissāma/ bhavissati saṃghassa tatonidānaṃ bhaṇḍanaṃ
Vin1/33903/ kalaho viggaho vivādo saṃghabhedo saṃgharāji saṃghavavatthānaṃ
Vin1/33904/ saṃghanānākaraṇan ti/ bhedagarukehi bhikkhave
Vin1/33905/ bhikkhūhi na so bhikkhu āpattiyā adassane ukkhipitabbo
Vin1/33906/ idha pana bhikkhave bhikkhu āpattiṃ āpanno hoti
Vin1/33907/ so tassā/ ukkhipissāma na mayaṃ iminā bhikkhunā
Vin1/33908/ saddhiṃ pavāressāma vinā iminā bhikkhunā pavāressāma/ na
Vin1/33909/ mayaṃ iminā bhikkhunā saddhiṃ saṃghakammaṃ karissāma
Vin1/33910/ vinā iminā bhikkhunā saṃghakammaṃ karissāma/ na mayaṃ
Vin1/33911/ iminā bhikkhunā saddhiṃ āsane nisīdissāma vinā iminā
Vin1/33912/ bhikkhunā āsane nisīdissāma/ na mayaṃ iminā bhikkhunā
Vin1/33913/ saddhiṃ yāgupāne nisīdissāma vinā iminā bhikkhunā yāgupāne
Vin1/33914/ nisīdissāma/ na mayaṃ iminā bhikkhunā saddhiṃ
Vin1/33915/ bhattagge nisīdissāma vinā iminā bhikkhunā bhattagge nisīdissāma
Vin1/33916/ na mayaṃ iminā bhikkhunā saddhiṃ ekacchanne
Vin1/33917/ vasissāma vinā iminā bhikkhunā ekacchanne vasissāma/ na
Vin1/33918/ mayaṃ iminā bhikkhunā saddhiṃ yathāvuḍḍhaṃ abhivādanaṃ
Vin1/33919/ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ karissāma
Vin1/33920/ vinā iminā bhikkhunā yathāvuḍḍhaṃ/ sāmīcikammaṃ
Vin1/33921/ karissāma/ bhavissati saṃghassa tatonidānaṃ bhaṇḍanaṃ
Vin1/33922/ kalaho viggaho vivādo saṃghabhedo saṃgharāji saṃghavavatthānaṃ
Vin1/33923/ saṃghanānākaraṇan ti/ bhedagarukehi bhikkhave
Vin1/33924/ bhikkhūhi na so bhikkhu āpattiyā adassane ukkhipitabboti
Vin1/33925/ atha kho bhagavā ukkhepakānaṃ bhikkhūnaṃ etam
Vin1/33926/ atthaṃ bhāsitvā uṭṭhāyāsanā yena ukkhittānuvattakā bhikkhū
Vin1/33927/ tenupasaṃkami/ upasaṃkamitvā paññatte āsane
Vin1/33928/ nisīdi/ nisajja kho bhagavā ukkhittānuvattake bhikkhū
Vin1/33929/ etad avoca/ mā kho tumhe bhikkhave āpattiṃ āpajjitvā namhā
Vin1/33930/ āpannāti āpattiṃ na paṭikātabbaṃ maññittha/ idha
Vin1/33931/ pana bhikkhave bhikkhu āpattiṃ āpanno hoti/ so tassā
Vin1/33932/ āpattiyā anāpattidiṭṭhi hoti/ aññe bhikkhū tassā āpattiyā
Vin1/33933/ āpattidiṭṭhino honti/ so ce bhikkhave bhikkhu te bhikkhū
Vin1/33934/ evaṃ jānāti/ ime kho āyasmantā bahussutā āgatāgamā
Vin1/33935/ dhammadharā vinayadharā mātikādharā paṇḍitā vyattā
Vin1/33936/ medhāvino lajjino kukkuccakā sikkhākāmā/ nālaṃ mamaṃ
Vin1/33937/ vā kāraṇā aññesaṃ vā kāraṇā chandā dosā mohā bhayā
Vin1/33938/ agatiṃ gantuṃ/ sace maṃ ime bhikkhū āpattiyā adassane
Vin1/34001/ ukkhipissanti na mayā saddhiṃ uposathaṃ karissanti vinā
Vin1/34002/ mayā uposathaṃ karissanti/ na mayā saddhiṃ pavāressanti
Vin1/34003/ vinā mayā pavāressanti/ vinā mayā yathāvuḍḍhaṃ
Vin1/34004/ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ
Vin1/34005/ karissanti/ bhavissati saṃghassa tatonidānaṃ
Vin1/34006/ bhaṇḍanaṃ kalaho viggaho vivādo saṃghabhedo saṃgharāji
Vin1/34007/ saṃghavavatthānaṃ saṃghanānākaraṇan ti/ bhedagarukena
Vin1/34008/ bhikkhave bhikkhunā paresam pi saddhāya āpatti desetabbāti
Vin1/34009/ atha kho bhagavā ukkhittānuvattakānaṃ bhikkhūnaṃ
Vin1/34010/ etam atthaṃ bhāsitvā uṭṭhāyāsanā pakkāmi
Vin1/34011/ tena kho pana samayena ukkhittānuvattakā bhikkhū tattheva
Vin1/34012/ anto sīmāya uposathaṃ karonti saṃghakammaṃ karonti
Vin1/34013/ ukkhepakā pana bhikkhū nissīmaṃ gantvā uposathaṃ karonti
Vin1/34014/ saṃghakammaṃ karonti/ atha kho aññataro ukkhepako
Vin1/34015/ bhikkhu yena bhagavā tenupasaṃkami/ upasaṃkamitvā
Vin1/34016/ bhagavantaṃ abhivādetvā ekamantaṃ nisīdi/ ekamantaṃ
Vin1/34017/ nisinno kho so bhikkhu bhagavantaṃ etad avoca/ te bhante
Vin1/34018/ ukkhittānuvattakā bhikkhū tattheva anto sīmāya uposathaṃ
Vin1/34019/ karonti saṃghakammaṃ karonti/ mayam pana ukkhepakā
Vin1/34020/ bhikkhū nissīmaṃ gantvā uposathaṃ karoma saṃghakammaṃ
Vin1/34021/ karomāti/ te ce bhikkhu ukkhittānuvattakā bhikkhū tattheva
Vin1/34022/ anto sīmāya uposathaṃ karissanti saṃghakammaṃ karissanti
Vin1/34023/ yathā mayā ñatti ca anussāvanā ca paññattā/ tesaṃ
Vin1/34024/ tāni kammāni dhammikāni bhavissanti akuppāni ṭhānārahāni
Vin1/34025/ tumhe ce bhikkhu ukkhepakā bhikkhū tattheva anto sīmāya
Vin1/34026/ uposathaṃ karissatha saṃghakammaṃ karissatha yathā mayā
Vin1/34027/ ñatti ca anussāvanā ca paññattā/ tumhākam pi tāni kammāni
Vin1/34028/ dhammikāni bhavissanti akuppāni ṭhānārahāni/ taṃ
Vin1/34029/ kissa hetu/ nānāsaṃvāsakā ete bhikkhū tumhehi tumhe ca
Vin1/34030/ tehi nānāsaṃvāsakā/ dvemā bhikkhu nānāsaṃvāsakabhūmiyo
Vin1/34031/ attanā vā attānaṃ nānāsaṃvāsakaṃ karoti samaggo
Vin1/34032/ vā naṃ saṃgho ukkhipati adassane vā appaṭikamme vā
Vin1/34033/ appaṭinissagge vā/ imā kho bhikkhu dve nānāsaṃvāsakabhūmiyo
Vin1/34034/ dvemā bhikkhu samānasaṃvāsakabhūmiyo
Vin1/34035/ attanā vā attānaṃ samānasaṃvāsakaṃ karoti samaggo vā
Vin1/34036/ naṃ saṃgho ukkhittaṃ osāreti adassane vā appaṭikamme vā
Vin1/34037/ appaṭinissagge vā/ imā kho bhikkhu dve samānasaṃvāsakabhūmiyoti
Vin1/34101/ tena kho pana samayena bhikkhū bhattagge antaraghare
Vin1/34102/ bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ ananulomikaṃ
Vin1/34103/ kāyakammaṃ vacīkammaṃ upadaṃsenti hatthaparāmāsaṃ
Vin1/34104/ karonti/ manussā ujjhāyanti khīyanti vipācenti
Vin1/34105/ kathaṃ hi nāma samaṇā sakyaputtiyā bhattagge antaraghare
Vin1/34106/ upadaṃsessanti hatthaparāmāsaṃ karissantīti/ assosuṃ
Vin1/34107/ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ
Vin1/34108/ vipācentānaṃ/ ye te bhikkhū appicchā te ujjhāyanti khīyanti
Vin1/34109/ vipācenti/ kathaṃ hi nāma bhikkhū bhattagge antaraghare
Vin1/34110/ upadaṃsessanti hatthaparāmāsaṃ karissantīti
Vin1/34111/ atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ
Vin1/34112/ saccaṃ kira bhikkhave - la - saccaṃ bhagavā/ vigarahitvā
Vin1/34113/ dhammiṃ kathaṃ katvā bhikkhū āmantesi/ bhinne bhikkhave
Vin1/34114/ saṃghe adhammiyamāne asammodikāya vattamānāya ettāvatā
Vin1/34115/ na aññamaññaṃ ananulomikaṃ kāyakammaṃ vacīkammaṃ
Vin1/34116/ upadaṃsessāma hatthaparāmāsaṃ karissāmāti
Vin1/34117/ āsane nisīditabbaṃ/ bhinne bhikkhave saṃghe dhammiyamāne
Vin1/34118/ sammodikāya vattamānāya āsanantarikāya nisīditabban
Vin1/34119/ ti/ tena kho pana samayena bhikkhū saṃghamajjhe
Vin1/34120/ bhaṇḍanajātā/ vivādāpannā aññamaññaṃ mukhasattīhi
Vin1/34121/ vitudantā viharanti/ te na sakkonti taṃ adhikaraṇaṃ vūpasametuṃ
Vin1/34122/ atha kho aññataro bhikkhu yena bhagavā tenupasaṃkami
Vin1/34123/ upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ
Vin1/34124/ aṭṭhāsi/ ekamantaṃ ṭhito kho so bhikkhu bhagavantaṃ
Vin1/34125/ etad avoca/ idha bhante bhikkhū saṃghamajjhe
Vin1/34126/ vūpasametuṃ/ sādhu bhante bhagavā yena te bhikkhū tenupasaṃkamatu
Vin1/34127/ anukampaṃ upādāyāti/ adhivāsesi bhagavā
Vin1/34128/ tuṇhibhāvena/ atha kho bhagavā yena te bhikkhū tenupasaṃkami
Vin1/34129/ upasaṃkamitvā paññatte āsane nisīdi/ nisajja
Vin1/34130/ kho bhagavā te bhikkhū etad avoca/ alaṃ bhikkhave mā
Vin1/34131/ bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivādan ti/ evaṃ
Vin1/34132/ vutte aññataro adhammavādī bhikkhu bhagavantaṃ etad
Vin1/34133/ avoca/ āgametu bhante bhagavā dhammasāmī/ appossukko
Vin1/34134/ bhante bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu
Vin1/34135/ mayaṃ etena bhaṇḍanena kalahena viggahena vivādena
Vin1/34136/ paññāyissāmāti/ dutiyam pi kho bhagavā te bhikkhū etad
Vin1/34137/ avoca/ alaṃ bhikkhave/ mā vivādan ti/ dutiyam pi
Vin1/34138/ kho so adhammavādī bhikkhu bhagavantaṃ etad avoca
Vin1/34201/ āgametu bhante/ paññāyissāmāti/ atha kho bhagavā
Vin1/34202/ bhikkhū āmantesi
Vin1/34203/ bhūtapubbaṃ bhikkhave bārāṇasiyaṃ brahmadatto
Vin1/34204/ nāma kāsirājā ahosi aḍḍho mahaddhano mahābhogo mahabbalo
Vin1/34205/ mahāvāhano mahāvijito paripuṇṇakosakoṭṭhāgāro
Vin1/34206/ dīghīti nāma kosalarājā ahosi daliddo appadhano appabhogo
Vin1/34207/ appabalo appavāhano appavijito aparipuṇṇakosakoṭṭhāgāro
Vin1/34208/ atha kho bhikkhave brahmadatto kāsirājā caturaṅginiṃ
Vin1/34209/ senaṃ sannayhitvā dīghītiṃ kosalarājānaṃ abbhuyyāsi
Vin1/34210/ assosi kho bhikkhave dīghīti kosalarājā/ brahmadatto kira
Vin1/34211/ kāsirājā caturaṅginiṃ senaṃ sannayhitvā mama abbhuyyātoti
Vin1/34212/ atha kho bhikkhave dīghītissa kosalarañño etad ahosi
Vin1/34213/ brahmadatto kho kāsirājā aḍḍho/ paripuṇṇakosakoṭṭhāgāro
Vin1/34214/ ahaṃ panamhi daliddo/ aparipuṇṇakosakoṭṭhāgāro
Vin1/34215/ nāhaṃ paṭibalo brahmadattena kāsiraññā ekasaṃghātam pi
Vin1/34216/ sahituṃ/ yaṃ nūnāhaṃ paṭigacceva nagaramhā nippateyyan
Vin1/34217/ ti/ atha kho bhikkhave dīghīti kosalarājā mahesiṃ
Vin1/34218/ ādāya paṭigacceva nagaramhā nippati/ atha kho bhikkhave
Vin1/34219/ brahmadatto kāsirājā dīghītissa kosalarañño balañ
Vin1/34220/ ca vāhanañ ca janapadañ ca kosañ ca koṭṭhāgārañ ca
Vin1/34221/ abhivijiya ajjhāvasati/ atha kho bhikkhave dīghīti kosalarājā
Vin1/34222/ sapajāpatiko yena bārāṇasī tena pakkāmi/ anupubbena
Vin1/34223/ yena bārāṇasī tad avasari/ tatra sudaṃ bhikkhave
Vin1/34224/ dīghīti kosalarājā sapajāpatiko bārāṇasiyaṃ
Vin1/34225/ aññatarasmiṃ paccantime okāse kumbhakāranivesane aññātakavesena
Vin1/34226/ paribbājakacchannena paṭivasati/ atha kho
Vin1/34227/ bhikkhave dīghītissa kosalarañño mahesī na cirasseva
Vin1/34228/ gabbhinī ahosi/ tassā evarūpo dohaḷo hoti/ icchati suriyassa
Vin1/34229/ uggamanakāle caturaṅginiṃ senaṃ sannaddhaṃ vammikaṃ
Vin1/34230/ subhummiyaṃ ṭhitaṃ passituṃ khaggānañ ca dhovanaṃ
Vin1/34231/ pātuṃ/ atha kho bhikkhave dīghītissa kosalarañño mahesī
Vin1/34232/ dīghītiṃ kosalarājānaṃ etad avoca/ gabbhinimhi deva
Vin1/34233/ tassā me evarūpo dohaḷo uppanno/ icchāmi suriyassa
Vin1/34234/ pātun ti/ kuto devi amhākaṃ duggatānaṃ caturaṅginī senā
Vin1/34235/ sannaddhā vammikā subhummiyaṃ ṭhitā khaggānañ ca
Vin1/34236/ dhovanan ti/ sacāhaṃ deva na labhissāmi marissāmīti
Vin1/34237/ tena kho pana samayena bhikkhave brahmadattassa kāsirañño
Vin1/34238/ purohito brāhmaṇo dīghītissa kosalarañño sahāyo
Vin1/34301/ hoti/ atha kho bhikkhave dīghīti kosalarājā yena brahmadattassa
Vin1/34302/ kāsirañño purohito brāhmaṇo tenupasaṃkami/ upasaṃkamitvā
Vin1/34303/ brahmadattassa kāsirañño purohitaṃ brāhmaṇaṃ
Vin1/34304/ etad avoca/ sakhī te samma gabbhinī/ tassā evarūpo
Vin1/34305/ dohaḷo uppanno/ icchati suriyassa/ pātun ti/ tena hi
Vin1/34306/ devamayam pi deviṃ passāmāti/ atha kho bhikkhave
Vin1/34307/ dīghītissa kosalarañño mahesī yena brahmadattassa kāsirañño
Vin1/34308/ purohito brāhmaṇo tenupasaṃkami/ addasa kho
Vin1/34309/ bhikkhave brahmadattassa kāsirañño purohito brāhmaṇo
Vin1/34310/ dīghītissa kosalarañño mahesiṃ dūratova āgacchantiṃ
Vin1/34311/ disvāna uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena
Vin1/34312/ dīghītissa kosalarañño mahesī tenañjaliṃ paṇāmetvā
Vin1/34313/ tikkhattuṃ udānaṃ udānesi/ kosalarājā vata bho kucchigato
Vin1/34314/ kosalarājā vata bho kucchigatoti/ avimanā devi hohi
Vin1/34315/ lacchasi suriyassa uggamanakāle caturaṅginiṃ senaṃ
Vin1/34316/ sannaddhaṃ vammikaṃ subhummiyaṃ ṭhitaṃ passituṃ
Vin1/34317/ khaggānañ ca dhovanaṃ pātun ti/ atha kho bhikkhave
Vin1/34318/ brahmadattassa kāsirañño purohito brāhmaṇo yena brahmadatto
Vin1/34319/ kāsirājā tenupasaṃkami/ upasaṃkamitvā brahmadattaṃ
Vin1/34320/ kāsirājānaṃ etad avoca/ tathā deva nimittāni
Vin1/34321/ dissanti/ sve suriyuggamanakāle caturaṅginī senā sannaddhā
Vin1/34322/ vammikā subhummiyaṃ tiṭṭhatu khaggā ca dhoviyantūti
Vin1/34323/ atha kho bhikkhave brahmadatto kāsirājā manusse āṇāpesi
Vin1/34324/ yathā bhaṇe purohito brāhmaṇo āha tathā karothāti/ alabhi
Vin1/34325/ kho bhikkhave dīghītissa kosalarañño mahesī suriyassa
Vin1/34326/ uggamanakāle caturaṅginiṃ senaṃ sannaddhaṃ vammikaṃ
Vin1/34327/ subhummiyaṃ ṭhitaṃ passituṃ khaggānañ ca dhovanaṃ
Vin1/34328/ pātuṃ/ atha kho bhikkhave dīghītissa kosalarañño mahesī
Vin1/34329/ tassa gabbhassa paripākaṃ anvāya puttaṃ vijāyi/ tassa
Vin1/34330/ dīghāvūti nāmaṃ akaṃsu/ atha kho bhikkhave dīghāvukumāro
Vin1/34331/ na cirasseva viññutaṃ pāpuṇi/ atha kho
Vin1/34332/ bhikkhave dīghītissa kosalarañño etad ahosi/ ayaṃ kho
Vin1/34333/ brahmadatto kāsirājā bahuno amhākaṃ anatthassa kārako
Vin1/34334/ iminā amhākaṃ balañ ca vāhanañ ca janapado ca koso ca
Vin1/34335/ koṭṭhāgārañ ca acchinnaṃ/ sacāyaṃ amhe jānissati sabbeva
Vin1/34336/ tayo ghātāpessati/ yaṃ nūnāhaṃ dīghāvukumāraṃ bahi
Vin1/34337/ nagare vāseyyan ti/ atha kho bhikkhave dīghīti kosalarājā
Vin1/34338/ dīghāvukumāraṃ bahi nagare vāsesi/ atha kho bhikkhave
Vin1/34401/ dīghāvukumāro bahi nagare paṭivasanto na cirasseva sabbasippāni
Vin1/34402/ sikkhi/ tena kho pana samayena bhikkhave
Vin1/34403/ dīghītissa kosalarañño kappako brahmadatte kāsiraññe
Vin1/34404/ paṭivasati/ addasa kho bhikkhave dīghītissa kosalarañño
Vin1/34405/ kappako dīghītiṃ kosalarājānaṃ sapajāpatikaṃ bārāṇasiyaṃ
Vin1/34406/ aññatarasmiṃ paccantime okāse kumbhakāranivesane
Vin1/34407/ aññātakavesena paribbājakacchannena paṭivasantaṃ/ disvāna
Vin1/34408/ yena brahmadatto kāsirājā tenupasaṃkami/ upasaṃkamitvā
Vin1/34409/ brahmadattaṃ kāsirājānaṃ etad avoca/ dīghīti deva kosalarājā
Vin1/34410/ sapajāpatiko bārāṇasiyaṃ aññatarasmiṃ paccantime
Vin1/34411/ okāse kumbhakāranivesane aññātakavesena paribbājakacchannena
Vin1/34412/ paṭivasatīti/ atha kho bhikkhave brahmadatto
Vin1/34413/ kāsirājā manusse āṇāpesi/ tena hi bhaṇe dīghītiṃ kosalarājānaṃ
Vin1/34414/ sapajāpatikaṃ ānethāti/ evaṃ devāti kho
Vin1/34415/ bhikkhave te manussā brahmadattassa kāsirañño paṭissutvā
Vin1/34416/ dīghītiṃ kosalarājānaṃ sapajāpatikaṃ ānesuṃ/ atha kho
Vin1/34417/ bhikkhave brahmadatto kāsirājā manusse āṇāpesi/ tena hi
Vin1/34418/ bhaṇe dīghītiṃ kosalarājānaṃ sapajāpatikaṃ daḷhāya
Vin1/34419/ rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ
Vin1/34420/ karitvā kharassarena paṇavena rathiyāya rathiyaṃ
Vin1/34421/ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena
Vin1/34422/ nikkhāmetvā dakkhiṇato nagarassa catudhā chinditvā catuddisā
Vin1/34423/ bilāni nikkhipathāti/ evaṃ devāti kho bhikkhave
Vin1/34424/ te manussā brahmadattassa kāsirañño paṭissutvā dīghītiṃ
Vin1/34425/ kosalarājānaṃ sapajāpatikaṃ daḷhāya rajjuyā pacchābāhaṃ
Vin1/34426/ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena
Vin1/34427/ paṇavena rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ
Vin1/34428/ parinenti/ atha kho bhikkhave dīghāvussa kumārassa
Vin1/34429/ etad ahosi/ ciradiṭṭhā kho me mātāpitaro/ yaṃ nūnāhaṃ
Vin1/34430/ mātāpitaro passeyyan ti/ atha kho bhikkhave dīghāvukumāro
Vin1/34431/ bārāṇasiṃ pavisitvā addasa mātāpitaro daḷhāya
Vin1/34432/ rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ
Vin1/34433/ karitvā kharassarena paṇavena rathiyāya rathiyaṃ
Vin1/34434/ siṅghāṭakena siṅghāṭakaṃ parinente/ disvāna yena mātāpitaro
Vin1/34435/ tenupasaṃkami/ addasa kho bhikkhave dīghīti
Vin1/34436/ kosalarājā dīghāvukumāraṃ dūratova āgacchantaṃ
Vin1/34437/ disvāna dīghāvukumāraṃ etad avoca/ mā kho tvaṃ tāta
Vin1/34438/ dīghāvu dīghaṃ passa mā rassaṃ/ na hi tāta dīghāvu
Vin1/34501/ verena verā sammanti/ averena hi tāta dīghāvu verā
Vin1/34502/ sammantīti/ evaṃ vutte bhikkhave te manussā dīghītiṃ
Vin1/34503/ kosalarājānaṃ etad avocuṃ/ ummattako ayaṃ
Vin1/34504/ dīghīti kosalarājā vippalapati/ ko imassa dīghāvu/ kaṃ
Vin1/34505/ ayaṃ evam āha/ mā kho tvaṃ tāta dīghāvu dīghaṃ passa
Vin1/34506/ mā rassaṃ/ na hi tāta dīghāvu verena verā sammanti/ averena
Vin1/34507/ hi tāta dīghāvu verā sammantīti/ nāhaṃ bhaṇe
Vin1/34508/ ummattako vippalapāmi/ api ca yo viññū so vibhāvessatīti
Vin1/34509/ dutiyam pi kho bhikkhave - la - tatiyam pi kho bhikkhave
Vin1/34510/ dīghīti kosalarājā dīghāvukumāraṃ etad avoca/ mā kho
Vin1/34511/ sammantīti/ tatiyam pi kho bhikkhave te manussā
Vin1/34512/ dīghītiṃ kosalarājānaṃ etad avocuṃ/ ummattako/ so
Vin1/34513/ vibhāvessatīti/ atha kho bhikkhave te manussā dīghītiṃ
Vin1/34514/ kosalarājānaṃ sapajāpatikaṃ rathiyāya rathiyaṃ/ siṅghāṭakena
Vin1/34515/ siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā
Vin1/34516/ dakkhiṇato nagarassa catudhā chinditvā catuddisā
Vin1/34517/ bilāni nikkhipitvā gumbaṃ ṭhapetvā pakkamiṃsu
Vin1/34518/ atha kho bhikkhave dīghāvukumāro bārāṇasiṃ pavisitvā
Vin1/34519/ suraṃ nīharitvā gumbiye pāyesi/ yadā te mattā ahesuṃ
Vin1/34520/ patitā atha kaṭṭhāni saṃkaḍḍhitvā citakaṃ karitvā mātāpitunnaṃ
Vin1/34521/ sarīraṃ citakaṃ āropetvā aggiṃ datvā pañjaliko
Vin1/34522/ tikkhattuṃ citakaṃ padakkhiṇaṃ akāsi/ tena kho pana
Vin1/34523/ samayena bhikkhave brahmadatto kāsirājā uparipāsādavaragato
Vin1/34524/ hoti/ addasa kho bhikkhave brahmadatto kāsirājā
Vin1/34525/ dīghāvukumāraṃ pañjalikaṃ tikkhattuṃ citakaṃ padakkhiṇaṃ
Vin1/34526/ karontaṃ/ disvānassa etad ahosi/ nissaṃsayaṃ kho so
Vin1/34527/ manusso dīghītissa kosalarañño ñāti vā sālohito vā/ aho
Vin1/34528/ me anatthako/ na hi nāma me koci ārocessatīti/ atha
Vin1/34529/ kho bhikkhave dīghāvukumāro araññaṃ gantvā yāvadatthaṃ
Vin1/34530/ kanditvā roditvā vappaṃ puñchitvā bārāṇasiṃ pavisitvā antepurassa
Vin1/34531/ sāmantā hatthisālaṃ gantvā hatthācariyaṃ etad
Vin1/34532/ avoca/ icchāmahaṃ ācariya sippaṃ sikkhitun ti/ tena hi
Vin1/34533/ bhaṇe māṇavaka sikkhassūti/ atha kho bhikkhave dīghāvukumāro
Vin1/34534/ rattiyā paccūsasamayaṃ paccuṭṭhāya hatthisālāyaṃ
Vin1/34535/ mañjunā sarena gāyi vīṇañ ca vādesi/ assosi kho
Vin1/34536/ bhikkhave brahmadatto kāsirājā rattiyā paccūsasamayaṃ
Vin1/34537/ paccuṭṭhāya hatthisālāyaṃ mañjunā sarena gītaṃ vīṇañ ca
Vin1/34538/ vāditaṃ/ sutvāna manusse pucchi/ ko bhaṇe rattiyā paccūsasamayaṃ
Vin1/34601/ paccuṭṭhāya hatthisālāyaṃ mañjunā sarena gāyi
Vin1/34602/ vīṇañ ca vādesīti/ amukassa deva hatthācariyassa antevāsī
Vin1/34603/ māṇavako rattiyā paccūsasamayaṃ paccuṭṭhāya hatthisālāyaṃ
Vin1/34604/ mañjunā sarena gāyi vīṇañ ca vādesīti/ tena hi bhaṇe
Vin1/34605/ taṃ māṇavakaṃ ānethāti/ evaṃ devāti kho bhikkhave te
Vin1/34606/ manussā brahmadattassa kāsirañño paṭissutvā dīghāvukumāraṃ
Vin1/34607/ ānesuṃ/ tvaṃ bhaṇe māṇavaka rattiyā paccūsasamayaṃ
Vin1/34608/ paccuṭṭhāya hatthisālāyaṃ mañjunā sarena gāyi
Vin1/34609/ vīṇañ ca vādesīti/ evaṃ devāti/ tena hi tvaṃ bhaṇe
Vin1/34610/ māṇavaka gāyassu vīṇañ ca vādehīti/ evaṃ devāti kho
Vin1/34611/ bhikkhave dīghāvukumāro brahmadattassa kāsirañño paṭissutvā
Vin1/34612/ ārādhāpekho mañjunā sarena gāyi vīṇañ ca vādesi
Vin1/34613/ atha kho bhikkhave brahmadatto kāsirājā dīghāvukumāraṃ
Vin1/34614/ etad avoca/ tvaṃ bhaṇe māṇavaka maṃ upaṭṭhahāti
Vin1/34615/ evaṃ devāti kho bhikkhave dīghāvukumāro brahmadattassa
Vin1/34616/ kāsirañño paccassosi/ atha kho bhikkhave dīghāvukumāro
Vin1/34617/ brahmadattassa kāsirañño pubbuṭṭhayī ahosi
Vin1/34618/ pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī/ atha
Vin1/34619/ kho bhikkhave brahmadatto kāsirājā dīghāvukumāraṃ na
Vin1/34620/ cirasseva abbhantarike vissāsikaṭṭhāne ṭhapesi/ atha
Vin1/34621/ kho bhikkhave brahmadatto kāsirājā dīghāvukumāraṃ etad
Vin1/34622/ avoca/ tena hi bhaṇe māṇavaka rathaṃ yojehi migavaṃ
Vin1/34623/ gamissāmīti/ evaṃ devāti kho bhikkhave dīghāvukumāro
Vin1/34624/ brahmadattassa kāsirañño paṭissutvā rathaṃ yojetvā brahmadattaṃ
Vin1/34625/ kāsirājānaṃ etad avoca/ yutto kho te deva ratho
Vin1/34626/ yassa dāni kālaṃ maññasīti/ atha kho bhikkhave brahmadatto
Vin1/34627/ kāsirājā rathaṃ abhirūhi/ dīghāvukumāro rathaṃ
Vin1/34628/ pesesi/ tathātathā rathaṃ pesesi yathāyathā aññeneva senā
Vin1/34629/ agamāsi aññeneva ratho/ atha kho bhikkhave brahmadatto
Vin1/34630/ kāsirājā dūraṃ gantvā dīghāvukumāraṃ etad avoca/ tena
Vin1/34631/ hi bhaṇe māṇavaka rathaṃ muñcassu/ kilantomhi nipajjissāmīti
Vin1/34632/ evaṃ devāti kho bhikkhave dīghāvukumāro brahmadattassa
Vin1/34633/ kāsirañño paṭissutvā rathaṃ muñcitvā paṭhaviyaṃ
Vin1/34634/ pallaṅkena nisīdi/ atha kho bhikkhave brahmadatto kāsirājā
Vin1/34635/ dīghāvukumārassa ucchaṅge sīsaṃ katvā seyyaṃ
Vin1/34636/ kappesi/ tassa kilantassa muhuttakeneva niddaṃ okkami
Vin1/34637/ atha kho bhikkhave dīghāvussa kumārassa etad
Vin1/34638/ ahosi/ ayaṃ kho brahmadatto kāsirājā bahuno amhākaṃ
Vin1/34701/ anatthassa kārako/ iminā amhākaṃ balañ ca vāhanañ ca
Vin1/34702/ janapado ca koso ca koṭṭhāgārañ ca acchinnaṃ iminā ca
Vin1/34703/ me mātāpitaro hatā/ ayaṃ khv assa kālo yohaṃ veraṃ
Vin1/34704/ appeyyan ti kosiyā khaggaṃ nibbāhi/ atha kho bhikkhave
Vin1/34705/ dīghāvussa kumārassa etad ahosi/ pitā kho maṃ maraṇakāle
Vin1/34706/ avaca/ mā kho tvaṃ tāta dīghāvu dīghaṃ passa mā
Vin1/34707/ rassaṃ/ na hi tāta dīghāvu verena verā sammanti/ averena
Vin1/34708/ hi tāta dīghāvu verā sammantīti/ na kho me taṃ paṭirūpaṃ
Vin1/34709/ yohaṃ pitu vacanaṃ atikkameyyan ti kosiyā khaggaṃ
Vin1/34710/ pavesesi/ dutiyam pi kho bhikkhave dīghāvussa kumārassa
Vin1/34711/ etad ahosi/ ayaṃ kho brahmadatto/ nibbāhi/ dutiyam
Vin1/34712/ pi kho bhikkhave dīghāvussa kumārassa etad ahosi/ pitā
Vin1/34713/ atikkameyyan ti/ punad eva kosiyā khaggaṃ pavesesi
Vin1/34714/ tatiyam pi kho/ nibbāhi/ tatiyam pi kho/ pavesesi
Vin1/34715/ atha kho bhikkhave brahmadatto kāsirājā bhīto ubbiggo
Vin1/34716/ ussaṅkī utrasso sahasā vuṭṭhāsi/ atha kho bhikkhave
Vin1/34717/ dīghāvukumāro brahmadattaṃ kāsirājānaṃ etad avoca
Vin1/34718/ kissa tvaṃ deva bhīto/ vuṭṭhāsīti/ idha maṃ bhaṇe
Vin1/34719/ māṇavaka dīghītissa kosalarañño putto dīghāvukumāro
Vin1/34720/ supinantena khaggena paripātesi tenāhaṃ bhīto ubbiggo
Vin1/34721/ ussaṅkī utrasso sahasā vuṭṭhāsin ti/ atha kho bhikkhave
Vin1/34722/ dīghāvukumāro vāmena hatthena brahmadattassa kāsirañño
Vin1/34723/ sīsaṃ parāmasitvā dakkhiṇena hatthena khaggaṃ
Vin1/34724/ nibbāhetvā brahmadattaṃ/ kāsirājānaṃ/ etad avoca/ ahaṃ
Vin1/34725/ kho so deva dīghītissa kosalarañño putto dīghāvukumāro
Vin1/34726/ bahuno tvaṃ amhākaṃ anatthassa kārako/ tayā amhākaṃ
Vin1/34727/ balañ ca vāhanañ ca janapado ca koso ca koṭṭhāgārañ ca
Vin1/34728/ acchinnaṃ tayā ca me mātāpitaro hatā/ ayaṃ khv assa kālo
Vin1/34729/ yvāhaṃ veraṃ appeyyan ti/ atha kho bhikkhave brahmadatto
Vin1/34730/ kāsirājā dīghāvussa kumārassa pādesu sirasā nipatitvā
Vin1/34731/ dīghāvukumāraṃ etad avoca/ jīvitaṃ me tāta dīghāvu dehi
Vin1/34732/ jīvitaṃ me tāta dīghāvu dehīti/ ky āhaṃ ussahāmi devassa
Vin1/34733/ jīvitaṃ dātuṃ/ devo kho me jīvitaṃ dadeyyāti/ tena hi
Vin1/34734/ tāta dīghāvu tvañ ceva me jīvitaṃ dehi ahañ ca te jīvitaṃ
Vin1/34735/ dammīti/ atha kho bhikkhave brahmadatto ca kāsirājā
Vin1/34736/ dīghāvu ca kumāro aññamaññassa jīvitaṃ adaṃsu pāṇiñ ca
Vin1/34737/ aggahesuṃ sapathañ ca akaṃsu adrūbhāya/ atha kho bhikkhave
Vin1/34738/ brahmadatto kāsirājā dīghāvukumāraṃ etad avoca
Vin1/34801/ tena hi tāta dīghāvu rathaṃ yojehi gamissāmāti/ evaṃ
Vin1/34802/ devāti kho bhikkhave dīghāvukumāro brahmadattassa
Vin1/34803/ kāsirañño paṭissutvā rathaṃ yojetvā brahmadattaṃ kāsirājānaṃ
Vin1/34804/ etad avoca/ yutto kho te deva ratho/ yassa dāni
Vin1/34805/ kālaṃ maññasīti/ atha kho bhikkhave brahmadatto kāsirājā
Vin1/34806/ rathaṃ abhirūhi/ dīghāvukumāro rathaṃ pesesi/ tathā
Vin1/34807/ tathā rathaṃ pesesi yathāyathā na cirasseva senāya samāgacchi
Vin1/34808/ atha kho bhikkhave brahmadatto kāsirājā
Vin1/34809/ bārāṇasiṃ pavisitvā amacce pārisajje sannipātāpetvā etad
Vin1/34810/ avoca/ sace bhaṇe dīghītissa kosalarañño puttaṃ dīghāvukumāraṃ
Vin1/34811/ passeyyātha kinti naṃ kareyyāthāti/ ekacce
Vin1/34812/ evaṃ āhaṃsu/ mayaṃ deva hatthe chindeyyāma/ mayaṃ
Vin1/34813/ deva pāde chindeyyāma/ mayaṃ deva hatthapāde chindeyyāma
Vin1/34814/ mayaṃ deva kaṇṇe chindeyyāma/ mayaṃ deva nāsaṃ
Vin1/34815/ chindeyyāma/ mayaṃ deva kaṇṇanāsaṃ chindeyyāma/ mayaṃ
Vin1/34816/ deva sīsaṃ chindeyyāmāti/ ayaṃ kho bhaṇe dīghītissa
Vin1/34817/ kosalarañño putto dīghāvukumāro/ nāyaṃ labbhā kiñci
Vin1/34818/ kātuṃ/ iminā ca me jīvitaṃ dinnaṃ mayā ca imassa jīvitaṃ
Vin1/34819/ dinnan ti/ atha kho bhikkhave brahmadatto kāsirājā
Vin1/34820/ dīghāvukumāraṃ etad avoca/ yaṃ kho te tāta dīghāvu
Vin1/34821/ pitā maraṇakāle avaca/ mā kho tvaṃ tāta dīghāvu dīghaṃ
Vin1/34822/ passa mā rassaṃ/ na hi tāta dīghāvu verena verā sammanti
Vin1/34823/ averena hi tāta dīghāvu verā sammantīti/ kin te pitā
Vin1/34824/ sandhāya avacāti/ yaṃ kho me deva pitā maraṇakāle
Vin1/34825/ avaca mā dīghan ti/ mā ciraṃ veraṃ akāsīti/ imaṃ kho me
Vin1/34826/ deva pitā maraṇakāle avaca mā dīghan ti/ yaṃ kho me
Vin1/34827/ deva pitā maraṇakāle avaca mā rassan ti/ mā khippaṃ
Vin1/34828/ mittehi bhijjitthāti/ imaṃ kho me deva pitā maraṇakāle
Vin1/34829/ avaca mā rassan ti/ yaṃ kho me deva pitā maraṇakāle
Vin1/34830/ avaca na hi tāta dīghāvu verena verā sammanti/ averena hi
Vin1/34831/ tāta dīghāvu verā sammantīti/ devena me mātāpitaro hatāti
Vin1/34832/ sacāhaṃ devaṃ jīvitā voropeyyaṃ ye devassa atthakāmā
Vin1/34833/ te maṃ jīvitā voropeyyuṃ/ ye me atthakāmā te te jīvitā
Vin1/34834/ voropeyyuṃ/ evaṃ taṃ veraṃ verena na vūpasameyya
Vin1/34835/ idāni ca pana me devena jīvitaṃ dinnaṃ mayā ca devassa
Vin1/34836/ jīvitaṃ dinnaṃ/ evaṃ veraṃ averena vūpasantaṃ/ imaṃ kho
Vin1/34837/ me deva pitā maraṇakāle avaca/ na hi tāta/ sammantīti
Vin1/34838/ atha kho bhikkhave brahmadatto kāsirājā acchariyaṃ
Vin1/34901/ vata bho abbhutaṃ vata bho/ yāva paṇḍito ayaṃ
Vin1/34902/ dīghāvukumāro/ yatra hi nāma pituno saṃkhittena bhāsitassa
Vin1/34903/ vitthārena atthaṃ ājānissatīti/ pettikaṃ balañ ca
Vin1/34904/ vāhanañ ca janapadañ ca kosañ ca koṭṭhāgārañ ca paṭipādesi
Vin1/34905/ dhītarañ ca adāsi/ tesaṃ hi nāma bhikkhave rājūnaṃ
Vin1/34906/ ādinnadaṇḍānaṃ ādinnasatthānaṃ evarūpaṃ khantisoraccaṃ
Vin1/34907/ bhavissatīti/ idha kho pana taṃ bhikkhave sobhetha yaṃ
Vin1/34908/ tumhe evaṃ svākkhāte dhammavinaye pabbajitā samānā
Vin1/34909/ khamā ca bhaveyyātha soratā cāti/ tatiyam pi kho bhagavā
Vin1/34910/ te bhikkhū etad avoca/ alaṃ bhikkhave mā bhaṇḍanaṃ
Vin1/34911/ mā kalahaṃ mā viggahaṃ mā vivādan ti/ tatiyam pi
Vin1/34912/ kho so adhammavādī bhikkhu bhagavantaṃ etad avoca
Vin1/34913/ āgametu bhante bhagavā dhammasāmī/ appossukko bhante
Vin1/34914/ bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu
Vin1/34915/ mayaṃ etena bhaṇḍanena kalahena viggahena vivādena
Vin1/34916/ paññāyissāmāti/ atha kho bhagavā pariyādinnarūpā kho
Vin1/34917/ ime moghapurisā/ na yime sukarā saññāpetun ti uṭṭhāyāsanā
Vin1/34918/ pakkāmi
Vin1/34919/ dīghāvubhāṇavāraṃ paṭhamaṃ
Vin1/34920/ atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ
Vin1/34921/ ādāya kosambiṃ piṇḍāya pāvisi/ kosambiyaṃ
Vin1/34922/ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto senāsanaṃ
Vin1/34923/ saṃsāmetvā pattacīvaraṃ ādāya saṃghamajjhe ṭhitakova
Vin1/34924/ imā gāthāyo abhāsi
Vin1/34925/ puthusaddo samajano na bālo koci maññatha
Vin1/34926/ saṃghasmiṃ bhijjamānasmiṃ/ naññaṃ bhiyyo amaññaruṃ
Vin1/34927/
Vin1/34928/ parimuṭṭhā paṇḍitā bhāsā vācāgocarabhāṇino
Vin1/34929/ yāvicchanti mukhāyāmaṃ/ yena nītā na taṃ vidū/
Vin1/34930/ akkocchi maṃ/ avadhi maṃ/ ajini maṃ/ ahāsi me
Vin1/34931/ ye taṃ upanayhanti/ veraṃ tesaṃ na sammati/
Vin1/34932/ akkocchi maṃ/ avadhi maṃ/ ajini maṃ/ ahāsi me
Vin1/34933/ ye taṃ na upanayhanti/ veraṃ tesūpasammati/
Vin1/34934/ na hi verena verāni sammantidha kudācanaṃ
Vin1/34935/ averena ca sammanti/ esa dhammo sanantano/
Vin1/34936/ pare ca na vijānanti mayam ettha yamāmase
Vin1/34937/ ye ca tattha vijānanti/ tato sammanti medhagā/
Vin1/35001/ aṭṭhicchinnā pāṇaharā gavāssadhanahārino
Vin1/35002/ raṭṭhaṃ vilumpamānānaṃ tesam pi hoti saṃgati/ kasmā
Vin1/35003/ tumhākaṃ no siyā/
Vin1/35004/ sace labhetha nipakaṃ sahāyaṃ saddhiñcaraṃ sādhuvihāri
Vin1/35005/ dhīraṃ
Vin1/35006/ abhibhuyya sabbāni parissayāni careyya tenattamano
Vin1/35007/ satimā/
Vin1/35008/ no ce labhetha nipakaṃ sahāyaṃ saddhiñcaraṃ sādhuvihāri
Vin1/35009/ dhīraṃ
Vin1/35010/ rājā va raṭṭhaṃ vijitaṃ pahāya eko care mātaṅgaraññe
Vin1/35011/ va nāgo/
Vin1/35012/ ekassa caritaṃ seyyo/ natthi bāle sahāyatā
Vin1/35013/ eko care na ca pāpāni kayirā appossukko mātaṅgaraññe
Vin1/35014/ va nāgoti
Vin1/35015/ atha kho bhagavā saṃghamajjhe ṭhitakova imā gāthāyo
Vin1/35016/ bhāsitvā yena bālakaloṇakāragāmo tenupasaṃkami
Vin1/35017/ tena kho pana samayena āyasmā bhagu bālakaloṇakāragāme
Vin1/35018/ viharati/ addasa kho āyasmā bhagu bhagavantaṃ
Vin1/35019/ dūratova āgacchantaṃ/ disvāna āsanaṃ paññāpesi pādodakaṃ
Vin1/35020/ pādapīṭhaṃ pādakathalikaṃ upanikkhipi/ paccuggantvā
Vin1/35021/ pattacīvaraṃ paṭiggahesi/ nisīdi bhagavā paññatte āsane
Vin1/35022/ nisajja pāde pakkhālesi/ āyasmāpi kho bhagu bhagavantam
Vin1/35023/ abhivādetvā ekamantaṃ nisīdi/ ekamantaṃ nisinnaṃ kho
Vin1/35024/ āyasmantaṃ bhaguṃ bhagavā etad avoca/ kacci bhikkhu
Vin1/35025/ khamanīyaṃ/ kacci yāpanīyaṃ/ kacci piṇḍakena na kilamasīti
Vin1/35026/ khamanīyaṃ bhagavā/ yāpanīyaṃ bhagavā/ na cāhaṃ
Vin1/35027/ bhante piṇḍakena kilamāmīti/ atha kho bhagavā āyasmantaṃ
Vin1/35028/ bhaguṃ dhammiyā kathāya sandassetvā/ sampahaṃsetvā
Vin1/35029/ uṭṭhāyāsanā yena pācīnavaṃsadāyo tenupasaṃkami
Vin1/35030/ tena kho pana samayena āyasmā ca anuruddho
Vin1/35031/ āyasmā ca nandiyo āyasmā ca kimbilo pācīnavaṃsadāye
Vin1/35032/ viharanti/ addasa kho dāyapālo bhagavantaṃ dīratova
Vin1/35033/ āgacchantaṃ/ disvāna bhagavantaṃ etad avoca/ mā samaṇa
Vin1/35034/ etaṃ dāyaṃ pāvisi/ santettha tayo kulaputtā attakāmarūpā
Vin1/35035/ viharanti/ mā tesaṃ aphāsum akāsīti/ assosi kho āyasmā
Vin1/35036/ anuruddho dāyapālassa bhagavatā saddhiṃ mantayamānassa
Vin1/35037/ sutvā dāyapālaṃ etad avoca/ māvuso dāyapāla bhagavantaṃ
Vin1/35101/ vāresi/ satthā no bhagavā anuppattoti/ atha kho āyasmā
Vin1/35102/ anuruddho yenāyasmā ca nandiyo āyasmā ca kimbilo tenupasaṃkami
Vin1/35103/ upasaṃkamitvā āyasmantaṃ ca nandiyaṃ
Vin1/35104/ āyasmantaṃ ca kimbilaṃ etad avoca/ abhikkamathāyasmanto
Vin1/35105/ abhikkamathāyasmanto/ satthā no bhagavā
Vin1/35106/ anuppattoti/ atha kho āyasmā ca anuruddho
Vin1/35107/ āyasmā ca nandiyo āyasmā ca kimbilo bhagavantaṃ
Vin1/35108/ paccuggantvā eko bhagavato pattacīvaraṃ paṭiggahesi
Vin1/35109/ eko āsanaṃ paññāpesi/ eko pādodakaṃ pādapīṭhaṃ pādakathalikaṃ
Vin1/35110/ upanikkhipi/ nisīdi bhagavā paññatte āsane
Vin1/35111/ nisajja pāde pakkhālesi/ te pi kho āyasmantā bhagavantaṃ
Vin1/35112/ abhivādetvā ekamantaṃ nisīdiṃsu/ ekamantaṃ nisinnaṃ
Vin1/35113/ kho āyasmantaṃ anuruddhaṃ bhagavā etad avoca/ kacci
Vin1/35114/ vo anuruddhā khamanīyaṃ/ kacci yāpanīyaṃ/ kacci piṇḍakena
Vin1/35115/ na kilamathāti/ khamanīyaṃ bhagavā/ yāpanīyaṃ
Vin1/35116/ bhagavā/ na ca mayaṃ bhante piṇḍakena kilamāmāti
Vin1/35117/ kacci pana vo anuruddhā samaggā sammodamānā avivadamānā
Vin1/35118/ khīrodakibhūtā aññamaññaṃ piyacakkhūhi sampassantā
Vin1/35119/ viharathāti/ taggha mayaṃ bhante samaggā
Vin1/35120/ sammodamānā avivadamānā khīrodakibhūtā aññamaññaṃ
Vin1/35121/ piyacakkhūhi sampassantā viharāmāti/ yathākathaṃ pana
Vin1/35122/ tumhe anuruddhā samaggā sammodamānā/ sampassantā
Vin1/35123/ viharathāti/ idha mayhaṃ bhante evaṃ hoti/ lābhā
Vin1/35124/ vata me/ suladdhaṃ vata me yohaṃ evarūpehi sabrahmacārīhi
Vin1/35125/ saddhiṃ viharāmīti/ tassa mayhaṃ bhante imesu
Vin1/35126/ āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvi ceva
Vin1/35127/ raho ca/ mettaṃ vacīkammaṃ/ mettaṃ manokammaṃ
Vin1/35128/ paccupaṭṭhitaṃ āvi ceva raho ca/ tassa mayhaṃ bhante
Vin1/35129/ evaṃ hoti/ yaṃ nūnāhaṃ sakaṃ cittaṃ nikkhipitvā imesaṃ
Vin1/35130/ yeva āyasmantānaṃ cittassa vasena vatteyyan ti/ so kho
Vin1/35131/ ahaṃ bhante sakaṃ cittaṃ nikkhipitvā imesaṃ yeva
Vin1/35132/ āyasmantānaṃ cittassa vasena vattāmi/ nānā hi kho no
Vin1/35133/ bhante kāyā ekañ ca pana maññe cittan ti/ āyasmāpi kho
Vin1/35134/ nandiyo/ āyasmāpi kho kimbilo bhagavantaṃ etad avoca
Vin1/35135/ mayham pi kho bhante evaṃ hoti/ lābhā/ maññe cittan
Vin1/35136/ ti/ evaṃ kho mayaṃ bhante samaggā sammodamānā avivadamānā
Vin1/35137/ khīrodakibhūtā aññamaññaṃ piyacakkhūhi sampassantā
Vin1/35138/ viharāmāti/ kacci pana vo anuruddhā appamattā
Vin1/35201/ ātāpino pahitattā viharathāti/ taggha mayaṃ bhante
Vin1/35202/ appamattā ātāpino pahitattā viharāmāti/ yathākathaṃ
Vin1/35203/ pana tumhe anuruddhā appamattā ātāpino pahitattā viharathāti
Vin1/35204/ idha bhante amhākaṃ yo paṭhamaṃ gāmato piṇḍāya
Vin1/35205/ paṭikkamati/ so āsanaṃ paññāpeti/ pādodakaṃ pādapīṭhaṃ
Vin1/35206/ pādakathalikaṃ upanikkhipati/ avakkārapātiṃ dhovitvā
Vin1/35207/ upaṭṭhāpeti/ pāniyaṃ paribhojaniyaṃ upaṭṭhāpeti/ yo
Vin1/35208/ pacchā gāmato piṇḍāya paṭikkamati/ sace hoti bhuttāvaseso
Vin1/35209/ sace ākaṅkhati/ bhuñjati/ no ce ākaṅkhati/ appaharite vā
Vin1/35210/ chaḍḍeti appāṇake vā udake opilāpeti/ so āsanaṃ uddharati
Vin1/35211/ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmeti/ avakkārapātiṃ
Vin1/35212/ dhovitvā paṭisāmeti/ pāniyaṃ paribhojaniyaṃ paṭisāmeti
Vin1/35213/ bhattaggaṃ sammajjati/ yo passati pāniyaghaṭaṃ
Vin1/35214/ vā paribhojaniyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ
Vin1/35215/ so upaṭṭhāpeti/ sacassa hoti avisayhaṃ hatthavikārena
Vin1/35216/ dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhāpema/ na tv
Vin1/35217/ eva mayaṃ bhante tappaccayā vācaṃ bhindāma/ pañcāhikaṃ
Vin1/35218/ kho pana mayaṃ bhante sabbarattiyā dhammiyā kathāya
Vin1/35219/ sannisīdāma/ evaṃ kho mayaṃ bhante appamattā ātāpino
Vin1/35220/ pahitattā viharāmāti
Vin1/35221/ atha kho bhagavā āyasmantaṃ ca anuruddhaṃ āyasmantaṃ
Vin1/35222/ ca nandiyaṃ āyasmantaṃ ca kimbilaṃ dhammiyā kathāya
Vin1/35223/ sandassetvā/ sampahaṃsetvā uṭṭhāyāsanā yena pārileyyakaṃ
Vin1/35224/ tena cārikaṃ pakkāmi/ anupubbena cārikaṃ
Vin1/35225/ caramāno yena pārileyyakaṃ tad avasari/ tatra sudaṃ
Vin1/35226/ bhagavā pārileyyake viharati rakkhitavanasaṇḍe
Vin1/35227/ bhaddasālamūle/ atha kho bhagavato rahogatassa paṭisallīnassa
Vin1/35228/ evaṃ cetaso parivitakko udapādi/ ahaṃ kho pubbe
Vin1/35229/ ākiṇṇo na phāsu vihāsiṃ tehi kosambakehi bhikkhūhi
Vin1/35230/ bhaṇḍanakārakehi kalahakārakehi vivādakārakehi bhassakārakehi
Vin1/35231/ saṃghe adhikaraṇakārakehi/ somhi etarahi eko
Vin1/35232/ adutiyo sukhaṃ phāsu viharāmi aññatreva tehi kosambakehi
Vin1/35233/ bhikkhūhi kalahakārakehi/ adhikaraṇakārakehīti
Vin1/35234/ aññataro pi kho hatthināgo ākiṇṇo viharati hatthīhi hatthinīhi
Vin1/35235/ hatthikaḷabhehi hatthicchāpakehi/ chinnaggāni ceva
Vin1/35236/ tiṇāni khādati/ obhaggobhaggañ cassa sākhābhaṅgaṃ khādanti
Vin1/35237/ āvilāni ca pāniyāni pivati/ ogāhantassa otiṇṇassa
Vin1/35238/ hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti/ atha kho
Vin1/35301/ tassa hatthināgassa etad ahosi/ ahaṃ kho ākiṇṇo viharāmi
Vin1/35302/ hatthīhi hatthinīhi hatthikaḷabhehi hatthicchāpakehi/ chinnaggāni
Vin1/35303/ ceva tiṇāni khādāmi/ obhaggobhaggañ ca me sākhābhaṅgaṃ
Vin1/35304/ khādanti/ āvilāni ca pāniyāni pivāmi/ ogāhantassa
Vin1/35305/ me otiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti
Vin1/35306/ yaṃ nūnāhaṃ ekova gaṇasmā vūpakaṭṭho vihareyyan ti
Vin1/35307/ atha kho so hatthināgo yūthā apakkamma yena pārileyyakaṃ
Vin1/35308/ rakkhitavanasaṇḍo bhaddasālamūlaṃ yena bhagavā
Vin1/35309/ tenupasaṃkami/ upasaṃkamitvā soṇḍāya bhagavato
Vin1/35310/ pāniyaṃ paribhojaniyaṃ upaṭṭhāpeti appaharitañ ca karoti
Vin1/35311/ atha kho tassa hatthināgassa etad ahosi/ ahaṃ kho pubbe
Vin1/35312/ ākiṇṇo na phāsu vihāsiṃ hatthīhi hatthinīhi hatthikaḷabhehi
Vin1/35313/ hatthicchāpakehi/ chinnaggāni ceva tiṇāni khādiṃ/ obhaggobhaggañ
Vin1/35314/ ca me sākhābhaṅgaṃ khādiṃsu/ āvilāni ca pāniyāni
Vin1/35315/ apāyiṃ/ ogāhantassa ca me otiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo
Vin1/35316/ agamaṃsu/ somhi etarahi eko adutiyo
Vin1/35317/ sukhaṃ phāsu viharāmi aññatreva hatthīhi hatthinīhi
Vin1/35318/ hatthikaḷabhehi hatthicchāpehīti/ atha kho bhagavā attano
Vin1/35319/ ca pavivekaṃ viditvā tassa ca hatthināgassa cetasā cetoparivitakkaṃ
Vin1/35320/ aññāya tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
Vin1/35321/ evaṃ nāgassa nāgena īsādantassa hatthino
Vin1/35322/ sameti cittaṃ cittena yad eko ramati vaneti
Vin1/35323/ atha kho bhagavā pārileyyake yathābhirantaṃ viharitvā
Vin1/35324/ yena sāvatthi tena cārikaṃ pakkāmi/ anupubbena cārikaṃ
Vin1/35325/ caramāno yena sāvatthi tad avasari/ tatra sudaṃ
Vin1/35326/ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
Vin1/35327/ ārāme/ atha kho kosambakā upāsakā ime
Vin1/35328/ kho ayyā kosambakā bhikkhū bahuno amhākaṃ anatthassa
Vin1/35329/ kārakā/ imehi ubbāḷho bhagavā pakkanto/ handa mayaṃ ayye
Vin1/35330/ kosambake bhikkhū neva abhivādeyyāma na paccuṭṭheyyāma
Vin1/35331/ na añjalikammaṃ sāmīcikammaṃ kareyyāma na sakkareyyāma
Vin1/35332/ na garukareyyāma na māneyyāma na pūjeyyāma
Vin1/35333/ upagatānam pi piṇḍapātaṃ na dajjeyyāma/ evaṃ ime amhehi
Vin1/35334/ asakkariyamānā agarukariyamānā amāniyamānā apūjiyamānā
Vin1/35335/ asakkārapakatā pakkamissanti vā vibbhamissanti vā bhagavantaṃ
Vin1/35336/ vā pasādessantīti/ atha kho kosambakā upāsakā
Vin1/35337/ kosambake bhikkhū neva abhivādesuṃ na paccuṭṭhesuṃ na
Vin1/35401/ añjalikammaṃ sāmīcikammaṃ akaṃsu na sakkariṃsu na
Vin1/35402/ garukariṃsu na mānesuṃ na pūjesuṃ upagatānam pi piṇḍapātaṃ
Vin1/35403/ na adaṃsu/ atha kho kosambakā bhikkhū kosambakehi
Vin1/35404/ upāsakehi asakkariyamānā/ asakkārapakatā evaṃ
Vin1/35405/ āhaṃsu/ handa mayaṃ āvuso sāvatthiṃ gantvā bhagavato
Vin1/35406/ santike imaṃ adhikaraṇaṃ vūpasamemāti/ atha kho
Vin1/35407/ kosambakā bhikkhū senāsanaṃ saṃsāmetvā pattacīvaraṃ
Vin1/35408/ ādāya yena sāvatthi tenupasaṃkamiṃsu
Vin1/35409/ assosi kho āyasmā sāriputto/ te kira kosambakā bhikkhū
Vin1/35410/ bhaṇḍanakārakā/ saṃghe adhikaraṇakārakā sāvatthiṃ
Vin1/35411/ āgacchantīti/ atha kho āyasmā sāriputto yena
Vin1/35412/ bhagavā tenupasaṃkami/ upasaṃkamitvā bhagavantaṃ
Vin1/35413/ abhivādetvā ekamantaṃ nisīdi/ ekamantaṃ nisinno kho
Vin1/35414/ āyasmā sāriputto bhagavantaṃ etad avoca/ te kira bhante
Vin1/35415/ kosambakā bhikkhū bhaṇḍanakārakā/ saṃghe adhikaraṇakārakā
Vin1/35416/ sāvatthiṃ āgacchanti/ kathāhaṃ bhante tesu
Vin1/35417/ bhikkhūsu paṭipajjāmīti/ tena hi tvaṃ sāriputta yathādhammo
Vin1/35418/ tathā tiṭṭhāhīti/ kathāhaṃ bhante jāneyyaṃ
Vin1/35419/ dhammaṃ vā adhammaṃ vāti
Vin1/35420/ aṭṭhārasahi kho sāriputta vatthūhi adhammavādī jānitabbo
Vin1/35421/ idha sāriputta bhikkhu adhammaṃ dhammoti
Vin1/35422/ dīpeti/ dhammaṃ adhammoti dīpeti/ avinayaṃ vinayoti
Vin1/35423/ d/ vinayaṃ avinayoti d/ abhāsitaṃ alapitaṃ tathāgatena
Vin1/35424/ bhāsitaṃ lapitaṃ tathāgatenāti d/ bhāsitaṃ lapitaṃ tathāgatena
Vin1/35425/ abhāsitaṃ alapitaṃ tathāgatenāti d/ anāciṇṇaṃ
Vin1/35426/ tathāgatena āciṇṇaṃ tathāgatenāti d/ āciṇṇaṃ tathāgatena
Vin1/35427/ anāciṇṇaṃ tathāgatenāti d/ appaññattaṃ tathāgatena
Vin1/35428/ paññattaṃ tathāgatenāti d/ paññattaṃ tathāgatena appaññattaṃ
Vin1/35429/ tathāgatenāti d/ anāpattiṃ āpattīti d/ āpattiṃ
Vin1/35430/ anāpattīti d/ lahukaṃ āpattiṃ garukā āpattīti d/ garukaṃ
Vin1/35431/ āpattiṃ lahukā āpattīti d/ sāvasesaṃ āpattiṃ anavasesā
Vin1/35432/ āpattīti d/ anavasesaṃ āpattiṃ sāvasesā āpattīti d/ duṭṭhullaṃ
Vin1/35433/ āpattiṃ aduṭṭhullā āpattīti d/ aduṭṭhullaṃ āpattiṃ
Vin1/35434/ duṭṭhullā āpattīti dīpeti/ imehi kho sāriputta aṭṭhārasahi
Vin1/35435/ vatthūhi adhammavādī jānitabbo/ aṭṭhārasahi ca kho
Vin1/35436/ sāriputta vatthūhi dhammavādī jānitabbo/ idha sāriputta
Vin1/35437/ bhikkhu adhammaṃ adhammoti dīpeti/ dhammaṃ dhammoti
Vin1/35438/ d/ avinayaṃ/ vinayaṃ/ abhāsitaṃ alapitaṃ
Vin1/35501/ tathāgatena/ bhāsitaṃ lapitaṃ tathāgatena/ anāciṇṇaṃ
Vin1/35502/ tathāgatena/ āciṇṇaṃ tathāgatena
Vin1/35503/ appaññattaṃ tathāgatena/ paññattaṃ tathāgatena
Vin1/35504/ āpattiṃ/ anāpattiṃ/ lahukaṃ āpattiṃ/ garukaṃ
Vin1/35505/ āpattiṃ/ sāvasesaṃ āpattiṃ/ anavasesaṃ
Vin1/35506/ āpattiṃ/ duṭṭhullaṃ āpattiṃ/ aduṭṭhullaṃ āpattiṃ
Vin1/35507/ aduṭṭhullā āpattīti dīpeti/ imehi kho sāriputta aṭṭhārasehi
Vin1/35508/ vatthūhi dhammavādī jānitabboti
Vin1/35509/ assosi kho āyasmā mahāmoggallāno - la - assosi kho
Vin1/35510/ āyasmā mahākassapo/ assosi kho āyasmā mahākaccāno
Vin1/35511/ assosi kho āyasmā mahākoṭṭhito/ assosi kho āyasmā mahākappino
Vin1/35512/ assosi kho āyasmā mahācundo/ assosi kho
Vin1/35513/ āyasmā anuruddho/ assosi kho āyasmā revato/ assosi
Vin1/35514/ kho āyasmā upāli/ assosi kho āyasmā ānando/ assosi kho
Vin1/35515/ āyasmā rāhulo/ te kira kosambakā bhikkhū
Vin1/35516/ rāhu - la - sāriputta/ dhammavādī jānitabboti
Vin1/35518/ assosi kho mahāpajāpatī gotamī/ te kira kosambakā
Vin1/35519/ bhikkhū/ āgacchantīti/ atha kho mahāpajāpatī gotamī
Vin1/35520/ yena bhagavā tenupasaṃkami/ upasaṃkamitvā bhagavantaṃ
Vin1/35521/ abhivādetvā ekamantaṃ aṭṭhāsi/ ekamantaṃ ṭhitā kho
Vin1/35522/ mahāpajāpatī gotamī bhagavantaṃ etad avoca/ te kira
Vin1/35523/ bhante/ paṭipajjāmīti/ tena hi tvaṃ gotami ubhayattha
Vin1/35524/ dhammaṃ suṇa/ ubhayattha dhammaṃ sutvā ye tattha bhikkhū
Vin1/35525/ dhammavādino tesaṃ diṭṭhiñ ca khantiñ ca ruciñ ca
Vin1/35526/ ādāyañ ca rocehi/ yañ ca kiñci bhikkhunīsaṃghena bhikkhusaṃghato
Vin1/35527/ paccāsiṃsitabbaṃ sabban taṃ dhammavāditova
Vin1/35528/ paccāsiṃsitabban ti/ assosi kho anāthapiṇḍiko gahapati
Vin1/35529/ te kira kosambakā bhikkhū/ āgacchantīti
Vin1/35530/ atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṃkami
Vin1/35531/ upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ
Vin1/35532/ nisīdi/ ekamantaṃ nisinno kho anāthapiṇḍiko gahapati
Vin1/35533/ bhagavantaṃ etad avoca/ te kira bhante/ paṭipajjāmīti
Vin1/35534/ tena hi tvaṃ gahapati ubhayattha dānaṃ dehi/ ubhayattha
Vin1/35535/ dānaṃ datvā ubhayattha dhammaṃ suṇa/ ubhayattha
Vin1/35536/ dhammaṃ sutvā ye tattha bhikkhū dhammavādino tesaṃ
Vin1/35537/ diṭṭhiñ ca khantiñ ca ruciñ ca ādāyañ ca rocehīti/ assosi
Vin1/35538/ kho visākhā migāramātā/ te kira kosambakā bhikkhū
Vin1/35601/ āgacchantīti/ atha kho visākhā migāramātā yena
Vin1/35602/ bhagavā tenupasaṃkami/ upasaṃkamitvā bhagavantaṃ
Vin1/35603/ abhivādetvā ekamantaṃ nisīdi/ ekamantaṃ nisinnā kho
Vin1/35604/ visākhā migāramātā bhagavantaṃ etad avoca/ te kira
Vin1/35605/ bhante/ paṭipajjāmīti/ tena hi tvaṃ visākhe ubhayattha
Vin1/35606/ dānaṃ dehi/ rocehīti
Vin1/35607/ atha kho kosambakā bhikkhū anupubbena yena sāvatthi
Vin1/35608/ tad avasaruṃ/ atha kho āyasmā sāriputto yena bhagavā
Vin1/35609/ tenupasaṃkami/ upasaṃkamitvā bhagavantaṃ abhivādetvā
Vin1/35610/ ekamantaṃ nisīdi/ ekamantaṃ nisinno kho āyasmā sāriputto
Vin1/35611/ bhagavantaṃ etad avoca/ te kira bhante kosambakā bhikkhū
Vin1/35612/ bhaṇḍanakārakā/ saṃghe adhikaraṇakārakā sāvatthiṃ
Vin1/35613/ anuppattā/ kathaṃ nu kho bhante tesu bhikkhūsu
Vin1/35614/ senāsane paṭipajjitabban ti/ tena hi sāriputta vivittaṃ senāsanaṃ
Vin1/35615/ dātabban ti/ sace pana bhante vivittaṃ na hoti
Vin1/35616/ kathaṃ paṭipajjitabban ti/ tena hi sāriputta vivittaṃ
Vin1/35617/ katvāpi dātabbaṃ/ na tv evāhaṃ sāriputta kenaci pariyāyena
Vin1/35618/ vuḍḍhatarassa bhikkhuno senāsanaṃ paṭibāhitabban ti
Vin1/35619/ vadāmi/ yo paṭibāheyya/ āpatti dukkaṭassāti/ āmise pana
Vin1/35620/ bhante kathaṃ paṭipajjitabban ti/ āmisaṃ kho sāriputta
Vin1/35621/ sabbesaṃ samakaṃ bhājetabban ti
Vin1/35622/ atha kho tassa ukkhittakassa bhikkhuno dhammañ ca
Vin1/35623/ vinayañ ca paccavekkhantassa etad ahosi/ āpatti esā nesā
Vin1/35624/ anāpatti/ āpannomhi namhi anāpanno/ ukkhittomhi namhi
Vin1/35625/ anukkhitto/ dhammikenamhi kammena ukkhitto
Vin1/35626/ akuppena ṭhānārahenāti/ atha kho so ukkhittako bhikkhu
Vin1/35627/ yena ukkhittānuvattakā bhikkhū tenupasaṃkami/ upasaṃkamitvā
Vin1/35628/ ukkhittānuvattake bhikkhū etad avoca/ āpatti
Vin1/35629/ esā āvuso nesā anāpatti/ ṭhānārahena/ etha maṃ
Vin1/35630/ āyasmanto osārethāti/ atha kho te ukkhittānuvattakā
Vin1/35631/ bhikkhū taṃ ukkhittakaṃ bhikkhuṃ ādāya yena bhagavā tenupasaṃkamiṃsu
Vin1/35632/ upasaṃkamitvā bhagavantaṃ abhivādetvā
Vin1/35633/ ekamantaṃ nisīdiṃsu/ ekamantaṃ nisinnā kho te bhikkhū
Vin1/35634/ bhagavantaṃ etad avocuṃ/ ayaṃ bhante ukkhittako bhikkhu
Vin1/35635/ evaṃ āha/ āpatti esā āvuso nesā anāpatti/ osārethāti
Vin1/35636/ kathaṃ nu kho tehi bhante paṭipajjitabban ti/ āpatti
Vin1/35637/ esā bhikkhave nesā anāpatti/ āpanno eso bhikkhu neso
Vin1/35638/ bhikkhu anāpanno/ ukkhitto eso bhikkhu neso bhikkhu
Vin1/35701/ anukkhitto/ dhammikena kammena ukkhitto akuppena
Vin1/35702/ ṭhānārahena/ yato ca kho so bhikkhave bhikkhu āpanno ca
Vin1/35703/ ukkhitto ca passati ca tena hi bhikkhave taṃ bhikkhuṃ
Vin1/35704/ osārethāti/ atha kho te ukkhittānuvattakā bhikkhū
Vin1/35705/ taṃ ukkhittakaṃ bhikkhuṃ osāretvā yena ukkhepakā bhikkhū
Vin1/35706/ tenupasaṃkamiṃsu/ upasaṃkamitvā ukkhepake
Vin1/35707/ bhikkhū etad avocuṃ/ yasmiṃ āvuso vatthusmiṃ ahosi
Vin1/35708/ saṃghassa bhaṇḍanaṃ kalaho viggaho vivādo saṃghabhedo
Vin1/35709/ saṃgharāji saṃghavavatthānaṃ saṃghanānākaraṇaṃ so eso
Vin1/35710/ bhikkhu āpanno ca ukkhitto ca passi ca osārito ca/ handa
Vin1/35711/ mayaṃ āvuso tassa vatthussa vūpasamāya saṃghasāmaggiṃ
Vin1/35712/ karomāti/ atha kho te ukkhepakā bhikkhū yena bhagavā
Vin1/35713/ tenupasaṃkamiṃsu/ upasaṃkamitvā bhagavantaṃ abhivādetvā
Vin1/35714/ ekamantaṃ nisīdiṃsu/ ekamantaṃ nisinnā kho te
Vin1/35715/ bhikkhū bhagavantaṃ etad avocuṃ/ te bhante ukkhittānuvattakā
Vin1/35716/ bhikkhū evaṃ āhaṃsu/ yasmiṃ āvuso vatthusmiṃ
Vin1/35717/ ahosi/ saṃghasāmaggiṃ karomāti/ kathaṃ nu
Vin1/35718/ kho bhante paṭipajjitabban ti/ yato ca kho so bhikkhave
Vin1/35719/ bhikkhu āpanno ca ukkhitto ca passi ca osārito ca
Vin1/35720/ tena hi bhikkhave saṃgho tassa vatthussa vūpasamāya
Vin1/35721/ saṃghasāmaggiṃ karotu/ evañ ca pana bhikkhave
Vin1/35722/ kātabbā/ sabbeheva ekajjhaṃ sannipatitabbaṃ gilānehi ca
Vin1/35723/ agilānehi ca/ na kehici chando dātabbo/ sannipatitvā vyattena
Vin1/35724/ bhikkhunā paṭibalena saṃgho ñāpetabbo/ suṇātu me bhante
Vin1/35725/ saṃgho/ yasmiṃ vatthusmiṃ ahosi saṃghassa bhaṇḍanaṃ
Vin1/35726/ kalaho viggaho vivādo saṃghabhedo saṃgharāji saṃghavavatthānaṃ
Vin1/35727/ saṃghanānākaraṇaṃ so eso bhikkhu āpanno
Vin1/35728/ ca ukkhitto ca passi ca osārito ca/ yadi saṃghassa
Vin1/35729/ pattakallaṃ saṃgho tassa vatthussa vūpasamāya saṃghasāmaggiṃ
Vin1/35730/ kareyya/ esā ñatti/ suṇātu me bhante saṃgho
Vin1/35731/ yasmiṃ vatthusmiṃ/ osārito ca/ saṃgho tassa
Vin1/35732/ vatthussa vūpasamāya saṃghasāmaggiṃ karoti/ yassāyasmato
Vin1/35733/ khamati tassa vatthussa vūpasamāya saṃghasāmaggiyā
Vin1/35734/ karaṇaṃ so tuṇhassa/ yassa na kkhamati so
Vin1/35735/ bhāseyya/ katā saṃghena tassa vatthussa vūpasamāya
Vin1/35736/ saṃghasāmaggī nihatā saṃgharāji nihato saṃghabhedo
Vin1/35737/ khamati saṃghassa/ tasmā tuṇhī/ evaṃ etaṃ dhārayāmīti
Vin1/35738/ tāvad eva uposatho kātabbo pātimokkhaṃ uddisitabban ti
Vin1/35801/ atha kho āyasmā upāli yena bhagavā tenupasaṃkami
Vin1/35802/ upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi
Vin1/35803/ ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ etad
Vin1/35804/ avoca/ yasmiṃ bhante vatthusmiṃ hoti saṃghassa bhaṇḍanaṃ
Vin1/35805/ saṃghanānākaraṇaṃ/ saṃgho taṃ vatthuṃ
Vin1/35806/ avinicchinitvā amūlā mūlaṃ gantvā saṃghasāmaggiṃ karoti
Vin1/35807/ dhammikā nu kho sā bhante saṃghasāmaggīti/ yasmiṃ
Vin1/35808/ upāli vatthusmiṃ hoti/ saṃgho taṃ vatthuṃ
Vin1/35809/ avinicchinitvā amūlā mūlaṃ gantvā saṃghasāmaggiṃ karoti
Vin1/35810/ adhammikā sā upāli saṃghasāmaggīti/ yasmiṃ pana bhante
Vin1/35811/ vatthusmiṃ hoti/ saṃgho taṃ vatthuṃ vinicchinitvā
Vin1/35812/ mūlā mūlaṃ gantvā saṃghasāmaggiṃ karoti/ dhammikā nu
Vin1/35813/ kho sā bhante saṃghasāmaggīti/ yasmiṃ upāli vatthusmiṃ
Vin1/35814/ hoti/ saṃgho taṃ vatthuṃ vinicchinitvā mūlā mūlaṃ
Vin1/35815/ gantvā saṃghasāmaggiṃ karoti/ dhammikā sā upāli saṃghasāmaggīti
Vin1/35817/ kati nu kho bhante saṃghasāmaggiyoti/ dvemā upāli
Vin1/35818/ saṃghasāmaggiyo/ atthupāli saṃghasāmaggī atthāpetā
Vin1/35819/ vyañjanupetā/ atthupāli saṃghasāmaggī atthupetā ca vyañjanupetā
Vin1/35820/ ca/ katamā ca upāli saṃghasāmaggī atthupetā
Vin1/35821/ vyañjanupetā/ yasmiṃ upāli vatthusmiṃ hoti saṃghassa
Vin1/35822/ bhaṇḍanaṃ/ saṃghanānākaraṇaṃ/ saṃgho taṃ vatthuṃ
Vin1/35823/ avinicchinitvā amūlā mūlaṃ gantvā saṃghasāmaggiṃ karoti
Vin1/35824/ ayaṃ vuccati upāli saṃghasāmaggī atthāpetā vyañjanupetā
Vin1/35825/ katamā ca upāli saṃghasāmaggī atthupetā ca vyañjanupetā
Vin1/35826/ ca/ yasmiṃ upāli vatthusmiṃ hoti saṃghassa bhaṇḍanaṃ
Vin1/35827/ saṃghanānākaraṇaṃ/ saṃgho taṃ vatthuṃ vinicchinitvā
Vin1/35828/ mūlā mūlaṃ gantvā saṃghasāmaggiṃ karoti/ ayaṃ
Vin1/35829/ vuccati upāli saṃghasāmaggī atthupetā ca vyañjanupetā ca
Vin1/35830/ imā kho upāli dve saṃghasāmaggiyo ti
Vin1/35831/ atha kho āyasmā upāli uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ
Vin1/35832/ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ
Vin1/35833/ gāthāya ajjhabhāsi
Vin1/35834/ saṃghassa kiccesu ca mantanāsu ca atthesu jātesu vinicchayesu
Vin1/35835/ ca
Vin1/35836/ kathaṃpakāro idha naro mahatthiko bhikkhu kathaṃ
Vin1/35837/ hoti idha paggahārahoti/
Vin1/35901/ anānuvajjo paṭhamena sīlato avekkhitācāro susaṃvutindriyo
Vin1/35903/ paccatthikā na upavadanti dhammato/ na hissa taṃ hoti
Vin1/35904/ vadeyyuṃ yena naṃ/
Vin1/35905/ so tādiso sīlavisuddhiyā ṭhito visārado hoti visayha
Vin1/35906/ bhāsati
Vin1/35907/ na cchambhati parisagato na vedhati/ atthaṃ na hāpeti
Vin1/35908/ anuyyutaṃ bhaṇaṃ/
Vin1/35909/ tatheva pañhaṃ parisāsu pucchito na ceva pajjhāyati
Vin1/35910/ na maṅku hoti
Vin1/35911/ so kālāgataṃ vyākaraṇārahaṃ vaco rañjeti viññūparisaṃ
Vin1/35912/ vicakkhaṇo/
Vin1/35913/ sagāravo vuḍḍhataresu bhikkhūsu ācerakamhi ca sake
Vin1/35914/ visārado
Vin1/35915/ alaṃ pametuṃ/ paguṇo kathetave/ paccatthikānañ ca
Vin1/35916/ viraddhikovido/
Vin1/35917/ paccatthikā yena vajanti niggahaṃ mahājano paññāpanañ
Vin1/35918/ ca gacchati
Vin1/35919/ sakañ ca ādāyam ayaṃ na riñcati vyākaraṇapañham anupaghātikaṃ
Vin1/35920/
Vin1/35921/ dūteyyakammesu alaṃ samuggaho saṃghassa kiccesu ca
Vin1/35922/ āhunaṃ yathā
Vin1/35923/ karaṃvaco bhikkhugaṇena pesito ahaṃ karomīti na tena
Vin1/35924/ maññati/
Vin1/35925/ āpajjati yāvatakesu vatthusu/ āpatti yā hoti yathā ca
Vin1/35926/ vuṭṭhāti
Vin1/35927/ ete vibhaṅgā ubhayassa sāgatā/ āpattivuṭṭhānapadassa
Vin1/35928/ kovido/
Vin1/35929/ nissāraṇaṃ gacchati yāni cācaraṃ/ nissārito hoti yathā ca
Vin1/35930/ vatthunā
Vin1/35931/ osāraṇan taṃvusitassa jantuno etam pi jānāti vibhaṅgakovido
Vin1/35932/
Vin1/35933/ sagāvaro vuḍḍhataresu bhikkhusu navesu theresu ca
Vin1/35934/ majjhimesu ca
Vin1/35935/ mahājanassatthacarodha paṇḍito/ so tādiso bhikkhu
Vin1/35936/ idha paggahārahoti
Vin1/35937/ kosambakkhandhako dasamo
Vin1/36001/ tassa uddānaṃ
Vin1/36002/ kosambiyaṃ jinavaro/ vivādāpattidassane
Vin1/36003/ ukkhipeyya yasmiṃ tasmiṃ/ tassa yāpatti desaye/
Vin1/36004/ anto sīmāyaṃ/ tattheva/ pañc/ ekañ ceva/ sampadā
Vin1/36005/ pārileyyā ca/ sāvatthi/ sāriputto ca/ kolito/
Vin1/36006/ mahākassapakaccāno/ koṭṭhito/ kappinena ca
Vin1/36007/ mahācundo ca/ anuruddho/ revato/ upālivhayo/
Vin1/36008/ ānando/ rāhulo ceva/ gotamīnāthapiṇḍiko/ visākhā
Vin1/36009/ migāramātā ca
Vin1/36010/ senāsanaṃ vivittaṃ ca/ āmisaṃ samakam pi ca/
Vin1/36011/ na kena chando dātabbo/ upāli paripucchito
Vin1/36012/ anupavajji visīlena/ sāmaggī jinasāsaneti
Vin1/36014/ mahāvaggaṃ samattaṃ